SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् [अ. १. सू. २१ अत्र मयि न योग्यो खेदः कुरुषु तु योग्य इति काक्या प्रकाश्यते । वाक्यविशेषाधथा प्राप्तश्रीरेष कस्मात्पुनरपि मयि तं मन्थखेदं विदध्यात् निद्रामप्यस्य पूर्वामनलसमनसो नैव संभावयामि । सेतुं बनाति भूयः किमिति च सकलद्वीपनाथानुयातः त्वय्यायाते वितर्कानिति दधत इवाभाति कम्पः पयोधेः ॥२९॥ सत्र नारायणरूपता गम्यते । वाच्यविशेषाद्यथाउद्देशोऽयं सरसकदलिश्रेणिशोभातिशायी कुलोत्कर्षाङ्कुरितरमणीविभ्रमो नर्मदायाः । किञ्चैतस्मिन् सुरतसुदृदस्तन्वि ते वान्ति वाताः येषामग्रे सरति कलिताकाण्डकोपो मनोभूः ॥ ३० ।। अत्र रतार्थ प्रविशेति व्यज्यते । अन्यासतर्यथा णोलेइ अणोल्लमणा अत्ता मं घरभरंमि सयलंमि । खणमेत्तं जइ संझाए होइ न व होइ वीसामो ॥ ३१ ॥ [स. श. ८७५] नारायणरूपतेति । ससंदेहोत्प्रेक्षयोः संकरेणेत्यर्थः । न च संदेहोस्प्रेक्षानुपपत्तिबलाद्रपकस्याक्षेपो येन वाच्चालङ्कारोपस्कारकत्वं व्यायस्य भवेत् । 1. I. संझाइ 2 From this place up to a fraction that is for two sides 134b and 135a, P is illegible. It looks like a big blot. It may have been" soiled by water. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy