SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २८४ १० १५ २० २५ काव्यानुशासनम् यथा- ये पूर्व यवसूचि सूत्रसुहृदो ये केतकाग्रच्छदच्छायाधाम पुनर्मृणाललतिकालावण्यभाजोऽत्र ये । धाराम्बुविडम्बिनः क्षणमथो ये तारहारश्रियस्तेऽमी स्फाटिकदण्डडम्बर जितो जाताः सुधांशो करा: ॥ ४३२ ॥ 1 ] उल्लेखवानयमर्थः कथं गुण इति वामनीयाः । तस्माद् (121) 'विकट - स्वमुदारता ' यस्मिन् सति नृत्यन्तीव पदानीति वर्णना भवति [ का . लं. सू. अधि. ३ अ. १ सू. २२ ] । यथाअत्रान्तरे रणितहारलतानितम्ब - संवाहनस्खलितवेगतरङ्गिताङ्गी । देवी व्यपास्य शयनं धृतमानतन्तुरन्तःपुरं गतवती सह सौविदः ॥ ४३३॥ [ वि. शा. भं. अं. १ श्लो. ३९ ] सोऽयमीषदमसृणोऽनुप्रासप्रभावो न गुणः । ओजः प्रकार एव चायम् । अर्थगुणस्तु - (122) ' अग्राम्यत्वमुदारता' [का. लं. सू. अधि. ३.अ. १ सू.१२] यथा--- त्वमेवं सौन्दर्या स च रुचिरतायाः परिचितः कलानां सीमान्तं परमिह युवामेव भजथः । अयि द्वन्द्वं दिष्टया तदिह सुभगे संवदति वा मतः शेषं चेत् स्याज्जितमथ तदानीं गुणितया ॥ ४३४ ॥ [ सोऽयं दोषाभावो न गुणः । (123) यस्मिन्न तथास्थितोऽपि सोऽर्थव्यक्तिर्गुण इति भरतः । यथा [ ९५) अ. ४ सू. १ च्युतामिन्दोर्लेखां रतिकलहभग्नं च वलयं द्वयं कृत्य प्रहसितमुखी शैलतनया । x यस्यार्थानुप्रवेशेन मनसा परिकल्प्यते । अनन्तरं प्रयोगस्य सार्थव्यक्तिरुदाहृता ॥ Jain Education International } तथास्थित एवार्थः प्रतिभाति [ ना. शा. अ. १७ श्लो. १०५ (C. S. S.) सुप्रसिद्धा धातुना तु लोककर्मव्यवस्थिता । या क्रिया क्रियते काव्ये सार्थव्यक्तिः प्रकीर्त्यते ॥ ना. शा. अ. १६ श्लो. १०१ (N. S.) For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy