SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २९० काव्यानुशासनम् [९९) अ. ४. सू. ५ दारुणरणे रणन्तं करिदारणकारणं कृपाणं ते । रमणकृते रणरणकी पश्यति तरुणीजनो दिव्यः ॥४२२॥ [ न पुनरेवं यथा अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठि माम् । कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर ॥४२३।। १५ अत्र शृङ्गारप्रतिकूला वर्णाः । बाले मालेयमुच्चैनं भवति गगनव्यापिनी नीरदानां किं त्वं पक्षान्तवान्तैर्मलिनयसि मुधा वक्त्रमथुप्रवाहैः । एषा प्रोत्तमत्तद्विपकटकषणक्षुण्णविन्ध्योपलाभा दावाग्नेोम्नि लग्ना मलिनयति दिशां मण्डलं धूमलेखा ॥४२४॥ [सुभा. १७१६. धाराकदम्बस्य ] अत्र दीर्घसमासः परुषरचना च विप्रलम्भशृङ्गारे विरुद्धा । ओजसो लक्षणमाह ९९) दीप्तिहेतुरोजो वीरबीभत्सरौद्रेषुक्रमेणाधिकम् ॥५॥ दीप्तिरुज्ज्वलता, चित्तस्य विस्तार इति यावत् । क्रमेणेति वीराद बीभत्से ततोऽपि रौद्रे, तेषामङ्गेऽद्भुते च सातिशयमोजः । ___एतद्यञ्जकानाह न पुनरेवमिति । अयं भाव:-यथान्यैः प्रतिकूलवर्णलक्षणो दोष उक्तस्तथा न वाच्च एतद्गुणविपर्ययेणैव स्वीकृतत्वात् तस्य । वर्णा इति । समासरचनयोरुपलक्षणमिदम् । माधुर्योजःप्रसादव्यञ्जकेषु च वर्णादिध्वभिहितेषु वृत्तयो रीतयश्चाभिहिता एव । तदव्यतिरिक्तस्वरूपत्वात्तासाम् । 1. I. करिदारुणकारणं 2. I. कलिकण्ठि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy