SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ पृ. पं. १६२ ११ बाध्यत्वेन शान्तस्य ॥ १६२ १५ उन्मुखी सन्मुख ॥ १६२ १६ तद्विरुद्धरसस्पर्शः तस्य शृङ्गारादेर्विरुद्धः शान्तादिः ॥ २२ समुत्थिते १६२ १६३ १८ उत्साहाद्यवगत्या १६३ १८ समस्तवाक्यार्थ १६४ १ प्रतीतिः १६४ ४ साहि निरपेक्ष भावतया १६४ १६४ ७ समारोपितायाम् . १६४. १० अङ्गभावप्राप्तिरन्या १६५ २ विधौ १६६ ६ तस्य १६७ ५ भूरिश्रवसः १६७ १५ ● संपादनाय १६८ १ निशाचरी १६८ २ जीवितेश .१६८ २ उक्षिता १६९ १६९ ६ दशास्य १७० २ विभावः O १७० ६ सा १७० १३ अकाण्डे १७१ ५ इयनीवस्य ५८८ १ ० अकाण्डप्रथाच्छेद Jain Education International प्रमाणी छंदः ॥ उत्साहादयो वीरस्य स्थायिनो भावाः ॥ प्रथमं कर्मपदं द्वितीयं कर्तृपद एवं सर्वत्र ॥ वीरस्य ॥ अङ्गभावप्राप्तिः ॥ करुणो हि रसो निरपेक्षो निराशः । यदि करुणस्यापि सापेक्षता स्यात्तदा विप्रलम्भशृंगारस्य एवान्तर्भावात् न भेदः । यत एव निरपेक्षे सृत एव सापेक्षभावस्य 'विप्रलम्भगृङ्गारस्य विरोधी परं एतयो विरोधित्वेऽपि व्याधि... णा... दिन्यंगानि द्वयोरपि नैसर्गिकानि तत ... . उक्तादविरोधः ॥ अङ्गभावप्राप्तौ ॥ समारोपकृता न नैसगिंकी ॥ विधिरज्ञातज्ञापनं यथामुकं कुरु अमुकं मा कार्षीरेवंरूपः || करुणस्य ॥ राज्ञः ॥ जातपुलकः ॥ ताडका ॥ यमः, पक्षे प्रियतमः ॥ सिता ॥ अकाण्डप्रथा अकाण्डछेदः || कामिनः ॥ आलम्बन ॥ श्री ॥ अप्रस्तावे || अत्र हि अङ्गी वासुदेवः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy