SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ १५६ १ अत्याहितं मरणम् ॥ १५६ ९ पूर्वे प्रथमे ॥ __४ प्राकरणिक प्रहाः प्राकरणिकाः । ४ अप्राकरणिक अन्योक्तथा राजादिराकरणिकः ।। १५. ५ मथ्नामि भीमः सहदेवं प्रत्याह || काकु॥ १५७ १० वाच्यतुल्यभावेन यदा व्यङ्गयस्तदापि स एवार्थः बदा वाच्यस्तदापि स एव ।। १५७ १५ धोरधर्धरः अक्तध्वनिः॥ ५८. मलीकलग्नाः अलीकं ललाटं असत्यं च ॥ -तृतीयोऽध्याय:१५९ ५ सञ्चारिणः व्यभिचारिणः ॥ १६. , संप्रहारे युद्धे १६. ४ स्थायिनः स्वशब्देनाभिधानम् ॥ १६० ५ सा रसप्रतीतिः ॥ १० . शब्दः अत्र उत्कण्ठारूपस्य व्यभिचारिणोऽभिधान स्वशब्दोक्तिरस्ति परं रसप्रतीतिविभावानुभावाभ्यां स्वशब्देन त्वनुवाद एव इति स्वशब्दोक्तावपि न दोषः ॥ १६. १२ उदरे मध्ये ॥ १६१ १ तथाप्रतीति रसप्रतीतिः ॥ ११ १ तदनुभावो औत्सुक्यं व्यभिचारी स्वरा इत्यनुभावः ॥ १६१ ३ सहसा यदा हि ब्रीडास्थाने तदनुभावा विवलितत्वादयः क्षिप्ताः संतो व्रीडायाः प्रति. पादकाः स्युर्न तथा उत्सुकस्थाने तदनु. भावाः सहसाप्रसरणादिरूपा क्षिताः उत्सुकत्वं प्रतिपादयन्ति ॥ १. १४ निर्विण्णस्य सवैराग्यस्य ॥ ११ २० निहुयरमणम्मि निभृते गुप्ते भर्तरि ॥ १६२ १ उपभोगार्थ उपभोगार्थ गमने हिजार एव न शान्तः॥ १६१ । सदमावे मान्यत्वे स्वयः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy