SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ १५१ १ तदवजयः १५१ . तत्कक्षापरिग्रहः १५. २ त्यागः १५१ २. तत्र १५२ १ त्रेधा १५२ ८ सातिशयम् १५२ १. अयं १५४ २ अनस्थाने रावणावजयः॥ रावणस्यैव कक्षापरिग्रहः ॥ रावणस्यैव ।। वालो ॥ व्यङ्गयस्य सतोऽपि क्वापि न प्राधान्यं, क्वापि संदिग्धत्वं व्यायं प्रधान वाच्यं या इत्येवंरूपं, क्वापि तुल्यत्वं यादृशोऽथों वाच्येन प्रतीयते ताश एव व्यायेनेस्येवंरूपम् ॥ अत्र वाच्यस्यैव उत्कषों व्यायस्य तुन तादृग् उत्कर्ष इत्यर्थः ॥ समरभुवि भूरिश्रवसो बाहुं पतितं दृष्ट्वा तत्कान्ता एवमाहुः इति प्राकरणिकः करुणभूतः स एवाडी शृङ्गारस्वाम् ॥ रामपक्षे जनस्थानं दण्डकारण्यं, याचक्रपक्ष जनानां स्थानम् । रामपक्षे कनकमृगः सुवणहरिणस्तस्य तृष्णा, पक्षे कनकस्य सुवर्णस्य मृगतृष्णाऽलीकामिलाषः । रामपक्षे वैदेहि सीता, पक्षे वै निश्चितं देहि एवरूपं वचः ॥ लाभर्तुर्लकास्वामिनो बदनपरिपाटयां इघुघटना शरघटना, पक्षे अलं अत्यर्थ काभर्तुः तत्स्वामिनो वदनपरिपाटीषु वचनपरिपाटीषु घटना कृता । भट्टो हि वर्णनं करोति ॥ कुशलवो मुतो यस्याः सा सीता। पो कुशलवसोः प्रधानद्रव्यस्य भावःकुशलवमुता॥ ऋजुरूपा॥ निवारणे ॥ विपरीतरते॥ व्यायम् ॥ १५४ ४ लङ्काभर्तुः १५४ -५ कुशलवसुता १५५ ३ उजुअरूआ १५५ ४ अलाहि १५५६ पुरुषायिते १५५ ३ सद् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy