SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ १९२) अ. ७ सू. ४९] काव्यानुशासनम् 1 सा च्छाया मन्दमध्यतीत्रत्वं क्रमेण संभोगपरिशीलनादाश्रयन्ती शोभा कान्तिर्दीप्तिश्व भवति । शोभा यथा करकिसलयं धूत्वा धूत्वा विमार्गति वाससी क्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति । स्थगयति मुहूर्पत्युत्रे विहस्य समाकुला सुरतविरतौ रम्या तन्वी मुहुर्मुहुरीक्षितुः ॥७३५॥ कान्तिर्यथा उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा 2 [ अ. श. श्लो. ९०] Jain Education International ४२९ धृत्वा चान्येन वासो विगलितकबरीभारमंसं वहन्त्याः । भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामा लिङ्गय नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु ॥ ७३६ ॥ [ . सं. अं. १. श्लो. ३. ] दीप्तिर्यथा आलोलामलकावली विलुलितां बिभ्रचलत्कुण्डलं किञ्चिन्मृष्टविशेषकं तनुतरैः स्वेदाम्बुनः शीकरैः । तन्व्या यत्सुरतान्तकान्तनयनं वक्त्रं रतिव्यत्यये तत्त्वां पातु चिराय किं हरिहरस्कन्दादिभिर्दैवतैः ॥७३७॥ ( अ. श. श्लो. ३. ) १९२) चेष्टामसृणत्वं माधुर्यम् ॥ ४९ ॥ ललितेषु ब्रीडादिषु यथा मसृणत्वं चेष्टायास्तथा दीप्तेष्वपि क्रोधादिषु यत्तन्माधुर्यम् । यथा -- 1. L. परिभोगशी 2. I. केशम For Private & Personal Use Only १० १५ २० www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy