SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १२० १० १५ काव्यानुशासनम् [ ४३) अ. २. सू. १७ मायेन्द्रजालातिशायिशिल्पकर्मादिविभावो नयनविस्तारानिमिषप्रेक्षणरोमाञ्चाश्रुस्वेदसाधुवाददानहाहाकार चेलाङ्गुलिभ्रमणाद्यनुभावो हर्षावेगजउतादिव्यभिचारी चित्तविस्तारात्मा विस्मयः स्थायिभावश्चर्वणीयतां गतोऽद्भुतो रसः । यथा कृष्णेनाम्ब गतेन रन्तुमधुना मृद्भक्षिता स्वेच्छया सत्यं कृष्ण के एवमाह मुशली मिथ्याम्ब पश्याननम् । 1 2 व्यादेहीति विकाशितेऽथ वदने माता समस्तं जगद् दृष्ट्वा यस्य जगाम विस्मयपदं पायात्स वः केशवः ॥ ११६ ।। [ सुभाषितावली ४० ] शान्तमाह 3 ४३) वैराग्यादिविभावो यमाद्यनुभावो धृत्यादिव्यभिचारी शमः शान्तः ॥ १७ ॥ वैराग्यसंसारभोरुतातत्त्वज्ञानवीतरागपरिशीलन परमेश्वरानुग्रहादिविभावो यमनियमाध्यात्मशास्त्रचिन्तनाद्यनुभावो धृतिस्मृतिनिर्वेदमत्या मद्भुतविभावो येन तत्रत्यं सरः संनिवेशादि न क्वचिद दृष्टम् । सभा गृहविशेषः । विमानानि दिव्यरथाः । माया रूपपरिवर्तनादिका । इन्द्रजालं मन्त्र - द्रव्यहस्तयुक्त्यादिना संभवद्वस्तुप्रदर्शनम् । साध्वितिवदनं साधुवादः । दानं धनादेः । हाहाशब्दस्य करणं हाहाकारः । चेलस्य अङ्गुलेव भ्रमणमिति । यमेति । ( 43 ) अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः । [ यो. सू. पा. २ सू. ३० ] ( 44 ) शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः । [ यो. सू. पा. २ सू. ३२ ] 1. I. L. शिशुमुखे 2. I. L. समग्रं ३. I. यमनियमाध्यत्मशास्त्रचिन्तनानुभावो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy