SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽध्यायः ' शब्दार्थौ सालङ्कारौ काव्यम्' इत्युक्तम् । तत्रालङ्काराणाम् 'अङ्गाश्रिता अलङ्काराः' इति सामान्यलक्षणमुक्तम् । अथ विशेषलक्षणस्यावसरस्तत्रापि शब्दालङ्काराणां षण्णां तावदाह १०४) व्यञ्जनस्यावृत्तिरनुप्रासः ॥ १ ॥ व्यञ्जनस्येति जातावेकवचनम् । तेनैकस्यानेकस्य वा व्यञ्जनस्यावृत्तिः पुनः पुनर्निबन्धो रसाद्यनुगतः प्रकृष्टोऽदूरान्तरितो न्यासोऽनुप्रासः । तत्रैकस्य सकृदावृत्तौ न किञ्चिद्वैचित्र्यमर्थादसकृदावृत्तिर्लभ्यते । अनेकस्य तु सकृदसकृच्च । तत्रैकस्यासकृदावृत्तिर्यथा- अनङ्गरङ्गप्रतिमं तदङ्गं भङ्गीभिरङ्गीकृतमानताङ्गयाः । कुर्वन्ति यूनां सहसा यथैताः स्वान्तानि शान्तापरचिन्तनानि । ४३० । [ ] अनेकस्य सकृदावृत्तिर्यथाततोऽरुणपरिस्पन्दमन्दीकृतवपुः शशी । दधे कामपरिक्षाम कामिनीगण्डपाण्डुताम् ॥ ४३१ ॥ [ सुभा. २१५३. भगवद्वालमीकिमुनेः ] अत्र ‘रु-रि-द-न्दि’-इत्यादेरनेकस्य सकृदावृत्तिः । यथा वानितम्बगुर्वी गुरुणा प्रयुक्ता वधूर्विधातृप्रतिमेन तेन । चकार सा मत्तचकोरनेत्रा लज्जावती लाजविसर्गमनौ ॥ ४३२ ॥ [ र. वं. स. ७. श्लो. २५] अत्र द्वयोर्द्वयोस्त्रयाणां त्रयाणां च व्यञ्जनानां सकृदावृत्तिः । यथा वा ― 'धूसरितसरिति' । ४३३ । इति । षष्णामिति । अनुप्रासयमकचित्रश्लेषवक्रोक्तिपुनरुक्ताभासानाम् । 1. N. षडिति Jain Education International For Private & Personal Use Only १० १५ २० www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy