SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ ९५) अ. ४ सू. १] काव्यानुशासनम् यथाये सन्तोषसुखप्रबुद्धमनसस्तेषां न भिन्ना मुदो येऽप्येते धनलोभसंकुलधियस्तेषां तु दूरे नृणाम् । धिक् तं कस्य कृते कृतः स विधिना तादृक्पदं सम्पदा स्वात्मन्येव समाप्तहेममहिमा मेरुन मे रोचते ॥४०३॥ [ सुभा. १०२७. लुलसूनोविद्याधरस्य ] (91) कवीनामभिधेयं प्रति त्रयः पन्थानः। एते यदुत न्यूनमुत्कर्षन्ति, अधिकमपकर्षन्ति, यथार्थ वस्तु स्थापयन्ति, तत्कथमिवायं गुण इति दण्डी। (92) तस्मात्समासभूयस्त्वमोजः । [ का. द. परि. १. श्लो. ८० ] १० तच्च गद्यविभूषणं प्रायेण, वृत्तवर्त्मन्यपि गौडास्तदाद्रियन्ते । प्रथममाख्यायिकादिषूपलभ्यते । द्वितीयं यथा दूरोद्दण्डतडित्करालतरलज्योति छटाडम्बर स्फारस्फूर्जितदुर्जयास्त्रसचिवज्याघोषघूत्कारिणाम् । यस्यैकस्य शतानि पश्च धनुषां दैत्याहवेषु व्यधु लोलीभावगभीरघोरमखिलब्रह्माण्डकोलाहलम् ॥ ४०४ ॥ (93) रीतित्रयेऽप्योजसः साधारणत्वाद्गौडीयानिर्देशो न युक्तिमानिति वामनो मङ्गलव । तस्माद — गाढत्वमोजः ' [ का. लं. सू. अधि. ३. अ. १. सू. ५, २० भस्मवर्म फणिनः पतिर्गवामस्थिपङ्किरिति ते परिग्रहः । ईश इत्ययमनन्यचुम्बितश्चन्द्रचूड तदपि त्वयि ध्वनिः ॥४०५॥ यथा २५ । एवं रीत्यन्तरेऽपि । ओजसि हेत्वन्तरमवमृश्यतां, न पुनर्गाढत्वम् । तद्भि शुद्धमोजसः प्रत्युत हानिहेतुः । यथा-- : The correct reading is तेषाममिनो मृदो. See सुभा. ( B. S. S.) notes p. 33. 1 A. B. समासे + गाढबन्धत्वमोजः । that is how the sutra stands. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy