SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २७३ ९२-९३-९४)अ. ३ स. ८-९-१०] काव्यानुशासनम् परिवृत्तोऽनुवादो विधिना यथाप्रयत्नपरिबोधितः स्तुतिभिरथ शेषे निशां अकेशवमपाण्डवं भुवनमद्य निःसोमकम् । इयं परिसमाप्यते रणकथाध दोःशालिनां अपैतु रिपुकाननातिगुरुरद्य भारो भुवः ॥४२०॥ 1 [वे. सं. अं. ३. श्लो. ३४ ] अत्र शयित इत्यनुवादे वाच्ये शेषे इति विधिरक्तः । प्रयत्नेन परिबोध्य स इति विधौ वाच्ये परिबोधित इत्युक्तमिति परिवृत्तविधित्वमपि । अत्र चान्वर्थबलादेवाधिगतेः पदादिदोषाणां विशेषलक्षणं न प्रतीतम् । अथापवादानाह ९२) नानुकरणे ॥८॥ दोषा इत्यनुवर्तते। अनुकरणविषये निरर्थकादयः शब्दार्थदोषा न भवन्ति । उदाहरणं प्रागेव दर्शितम् । ९३) वाद्यौचित्ये च ॥ ९ ॥ वक्तृप्रतिपाद्यव्यङ्ग्यवाच्यप्रकरणादीनां महिना न दोषो न गुणः। तथोदाहृतम्। ९४) क्वचिद् गुणः ॥१०॥ वक्त्रायौचित्ये क्वचिद्गुण एव । तथैवोदाहृतम् ॥ इति । आचार्यश्री हेमचन्द्रविरचितायामलङ्कारचूडामणिसंज्ञस्वोपन काव्यानुशासनवृत्तौ दोषविवेचनस्तृतीयोऽध्यायः ॥ २० 1. L मिति 2. प्रणीतं ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy