SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ३०४ १० १५ २० S काव्यानुशासनम् [ १०७) अ. ५ सू. ३ 1 त्रिधा विभक्ते द्वाचत्वारिंशत् । चतुर्धा विभक्ते षट्पञ्चाशत् । प्रथमपादादिगतान्त्यार्घादिभागा द्वितीयपादादिगताद्यार्घादिभागे यम्यन्त इत्याद्यन्वर्थतानुसरणेनानेक भेदमन्तादिकादिकम् । अन्तादिकमाद्यन्तकं मधोः केतुरिव । मधु ब्रह्म केतुं ज्ञातुम् 'कि कित ज्ञाने' इत्यस्य । प्रणमामि सुरारिघ्नं शिवं सोमं भवान्तकम् । यो बिभर्ति प्रपनेषु शिवं सोमं च मूर्धनि || ४६५॥ [ सह उमया । सुरासुरशिरोरत्न- घृष्टपादनखांशवे । शंकराय नमस्तस्मै शंकराय जगत्रये ॥ ४६६॥ [ सुखकराय । पयोधरारषाः खराः पयोधरा जवान्विताः । पयोधरान्सरन्त्यतोऽ पयोधरान्नियोगिनः ॥४६७॥ [ ] 4 जलधारी भारवो येषाम् । दुःसहाः । मेघाः । कुचान् । असेजातस्तन्यान् । माधवाय नमस्तस्मै धेनुकान्तविधायिने । धेनुकान्तवृषस्थायोमाधवाय नमोऽस्तु ते ॥ ४६८ ॥ [ ] ] 6 धेनुको नाम खररूपधारी विष्णुघाताय कंसप्रयुको दैत्यः । गोवल्लभवृष भासीनाय । 1. I. drops ●दिका 2. N. विपन्नेषु 3. सरन्त्येते 4. A. B. स्तनान् 5. N. विघाताय 6. A. चतुर्दशे: B. चतुर्दशे. J जगदेकगुरुयों हि जगदे कमलोद्भुवा । भवतः पातु देवोऽसौ भवतः पार्वतीप्रियः || ४६९ || [ जगदेकगुरुरिति ब्रह्मणा यः कथितः । युष्मान् । संसारात् । देवि त्वा ये गिराजस्रं सत्यसन्धेत्युपासते । देवित्वाssये भजन्ते ते सत्यसंधेयसम्पदाम् ॥ ४७० ॥ एतानि वृत्त्युदाहरणपश्ञ्चकेन सहायभागजानि चतुर्दश । एवमन्त्यभागजान्यप्युदाहरणीयानि । अन्तादिकमिति । दिचात्रम् । यथा— Jain Education International For Private & Personal Use Only ] www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy