SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ अ. १. सू. २४ ] काव्यानुशासनम् अलङ्कारस्य वस्तुव्यञ्जकत्वं पदे यथाचूयंकुरावयंसं छणपसरमहग्घमणहरसुरामोरं । अपणामियं पि गहिय कुसुमसरेण महुमासलच्छीए मुहं ॥७४॥ प्रेक्षतेऽपि न कश्चित् कुब्ज इति । यो रूपघटनादावेवानुपयोगी शटितपत्र इति ५ छायामपि न करोति तस्य का पुष्पफलवातेति भावः । तादृशोऽपि कदाचिदाङ्गारिफस्योपयोगी स्यादुलकादेनिर्वासायेति भावः । मानुष इति । सुलभार्थिजन इति भावः । लोक इति । यत्र लोक्यते सोऽर्थिभिः तेन चार्थिजनो न किंञ्चच्छक्यते कर्तुं तन्महद्वैशसमिति भावः। अत्र वाच्योऽलङ्कारो न कश्चित् । त्यागैकरसस्य दरिद्रस्य जन्मामिनन्दनं शटितपत्रकुब्जपादपजन्माभिनन्दनं च १. साक्षाच्छन्दवाच्यम् । तथाविधादपि पादपातादृशध पुंसः शोच्यतायामाधिक्य तात्पर्येण प्रकाशयति । एवमन्येऽप्यलङ्कारा व्यङ्गयतयाभ्यूत्या इति । अलद्वारस्य वस्तुव्यञ्जकत्वमिति । अलङ्कारेण उपमादिना वाध्येन वस्तु व्यज्यत इत्यर्थः । तत्र विरोधस्य वस्तुव्यञ्जकत्वं चूअकरावयंसमित्यादिना प्रदर्शितम् । उपमाया यथा शिखरिणीति । अत्र तवाधरपाटलमिति पदे समा- १५ सोपमयाभिलाषात्मक वस्तु ध्वन्यते । रूपकस्य यथा चमढियमाणसकञ्चणपश्यनिम्महियपरिमला जस्स । अक्खुडियदाणपसरा बाहुप्फलिह चिय गयन्दा ॥ १५० ॥ अत्र बाह्वोः परिधरूपणात्मना रूपकालङ्कारेण भुजद्वयादन्यद्गजाश्वादिसामग्री- २० रूप तस्यानुपादेयमिति वस्तु व्यज्यते । एवमन्येऽप्यलङ्कारा वस्तुनो व्यजकत्वेनोदाहार्याः । छणेति । महार्पणोत्सवप्रेसरेण मनोहरसुरस्य मन्मथदेवस्य आमोदश्व1. I. व्यङ्गयत्वं. 2. I. रामोय 3. A. B. रूपक 4. A. B. °दावनुपयोगी. C. °दाववनुपयोगी 5. A. B. add च after न । 6. A, B. ताशस्य 7. A, B. णिम्महि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy