SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् [अ. १. सु. २४ अत्रापणामियं असमर्पितमपीति विरोधालङ्कारेण वाच्येन मधुमासप्रौढिमनि भाविनि कि भविष्यतीत्येवंभूतं वस्तु ध्वन्यते । वाक्ये यथागाढालिंगणरहमुजयम्मि दइए लहुं समो सरइ । माणंसिणीणं माणो पोलणभीउव्व हियआओ ॥ ७५ ॥ अत्रोत्प्रेक्षया प्रत्यालिङ्गनादि । तत्र जृम्भत इति वस्तु व्यज्यते। अलङ्कारेणालङ्कारः पदे यथा तुह वल्लहस्स गोसम्मि आसि अहरो मिलाण कमलदलं । इय नववहुआ सोऊण कुणइ वयणं महीसमुहं ॥ ७६ ॥ अत्र मिलाणकमलदलमिति रूपकेण म्लानत्वान्यथानुपपत्तेस्त्वयास्य मुहुर्मुहुः परिचुम्बनं कृतमिति अनुमानं व्यज्यते । वाक्ये यथास वक्तुमखिलान् शक्तो हयग्रीवाश्रितान् गुणान् । योऽम्बुकुम्भैः परिच्छेदं शक्तः कर्तुं महोदधेः ॥ ७७ ॥ मत्कारो यत्र । महाशब्दस्य परनिपातः। प्राकृते नियमाभावात् । असमर्पितमपि गृहीतं कुसुमशरेण मधुमासलक्ष्म्या मुखं प्रारम्भो वक्त्रं च । तच्च सुरामोदयुक्तं भवति । 1. I drops इति. 2. ण 3. भीयव्व 4. I. मिणाल . 5. I. वहुया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy