SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १६८ 90 १५ २५ काव्यानुशासनम् [ ८६) अ. ३. सू. २ राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी । गन्धवद् रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥१९७॥ [ र. वं. स. ११ श्लो. २० ] अत्र प्रकृतस्य करुणरसस्य विरुद्धः शृङ्गारो न पोषकः । न पोषक इति । अपि त्वङ्गितयैव प्रतिभासते । ननु तात्पर्यणेतरेषां विरुद्धानामविरुद्धानां च न्यग्भूतत्वेनोपादानं तत्र भवत्वङ्गत्वेना विरोधः । यत्र तु समप्रधानत्वेनानेकस्य भावस्योपनिबन्धनं तत्र कथम् । यथा— एकत्तो रुइ पिआ अण्णत्तो समरतूरनिग्घोसो । इत्यादौ रत्युत्साहयोः, रतिशमयोः, नेहेण रणरसेण य भडस्स दोलाइयं हिअअम् ॥ १८७ ॥ [ मात्सर्यमुत्सार्य इत्यादौ रतिक्रोधयोः, Jain Education International 6 इयं सा लोलाक्षी त्रिभुवनललामैकवसतिः स चायं दुष्टात्मा स्वसुरप्रकृतं येन मम तत् । इतस्तीत्रः कामो गुरुरयमितः क्रोधदहनः कृतो वेशश्चायं कथमिदमिति भ्राम्यति मनः ॥ १८८ ॥ [ इत्यादी रतिजुगुप्सयोः, ] विचार्य कार्यम् - इत्यादौ अन्त्रः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पलव्यक्तोत्तंसभृतः पिनह्य सरसा हृत्पुण्डरीकत्रजः । एताः शोणितपङ्ककुङ्कुमजुषः संभूय कान्तैः पिबन्त्यस्थिस्नेहसुरां कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥ १८९॥ [ मा. मा. अं. ५. लो. १८] इत्यादौ शमरतिक्रोधानाम्, एकं ध्याननिमीलनान्मुकुलितं चक्षुर्द्वितीयं पुनः पार्वत्या वदनाम्बुजस्तनतटे शृङ्गारभारालसम् । अन्यद्दरविकृष्टचापमदनक्रोधानलोद्दीपितं शम्भोर्भिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥ १९० ॥ [ 1 For Private & Personal Use Only } www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy