SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १४४ १० १५ २० काव्यानुशासनम् [ ७९ ) अ. २. सू. ५३ 1 तथा तीर्थे तोयव्यतिकरभवे जह्नुकन्यासरय्वोदेहत्यागादमरगणनालेख्यमासाद्य सद्यः । पूर्वाकाराधिकतररुचा संगतः कान्तयासौ लीलागरेष्वरमत पुनर्नन्दनाभ्यन्तरेषु || १५६ ।। [ र. वं. स. ८. श्लो. ९५ ] अथ सात्त्विकानाह - ७९) स्तम्भस्वेद रोमाञ्चस्वरभेदकम्पवैवर्ण्याश्रुमलया अष्टौ सात्त्विकाः ॥ ५३ ॥ सीदत्यस्मिन्मन इति व्युत्पत्तेः सत्त्वगुणोत्कर्षात्साधुत्वाच्च प्राणात्मकं वस्तु सत्त्वम्, तत्र भवाः सात्त्विकाः । भावा इति वर्तते । ते च प्राणभूमिप्रसृतरत्यादिसंवेदनवृत्तयो बाह्यजडरूपभौतिकने त्रजलादिवि 2 आदिग्रहणात्सहसा भूमिपतन विकम्पनस्फुरणादयो ज्ञेयाः । 3 प्राणभूमीति । अयं भावः रत्यादयश्चित्तवृत्तिविशेषाः पूर्व संविद्रूपाः समुल्लसन्ति । तत आभ्यन्तरप्राणान् ते स्वरूपाध्यासेन कलुषयन्ति । न चैतदसंवेद्यम् । तथा हि क्रौधावेशे अन्तरा ज्वलत्येव पूर्वमुन्मिषति ततः स्वेदः । अनेनैवाशयेन भट्टबाणेनोकम् - ( 51 ) ' पूर्वं तपो गलति पश्चात्स्वेदसलिलम्' इति । [ ह. च. उ. १. पृ. १३ ] 5 तथा तदवस्थां प्राप्तोऽवहित्थादिना भावो बहिर्विकारपर्यन्तताप्राप्तेः परिरक्ष्यमाणोऽपि लोके दृष्टः । यथा Jain Education International पिअमुहससङ्कदंसणचलिअं रइसाअरं पिआहिअअम् । गुरुसं कमरुम्भियसेअपमुहपसरं पि हु ण ठाइ ॥' ॥ १७० ॥ [ 1. P. drops तथा 2 A omits ज्ञेया:. प्राणान्तरूपा C. आभ्यंतरं प्राणं ते स्वरूपा० 5. C. पर्यन्ताप्राप्तेः ] 3. A. B. आभ्यंतर4. A. B. क्रोधावसरे For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy