SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १-७२ १५ २० १५ काव्यानुशासनम् [ ८७) अ. ३ सू. ३ यथा तापसवत्सराजे षट्स्वप्यङ्केषु वासवदत्ताविषयः प्रेमबन्धः कथावशादाशङ्कयमानविच्छेदोऽप्यनुसंहितः । अनङ्गस्य रसानुपकारकस्य वर्णनं यथा कर्पूरमञ्जर्य नायिकया स्वात्मना च वसन्तवर्णनमनादृत्य बन्दिवर्णितस्य तस्य राज्ञा प्रशंसनम् । [प्र. जवनिकान्तरम् ] षट्स्वप्यङ्केष्विति । तथा हि-प्रथमे तावदके — 2 तद्वक्त्रेन्दुविलोकनेन दिवसो नीतः प्रदोषस्तथा तद्गोष्ठयैव निशापि मन्मथकृतोत्सा हैस्तदङ्गार्पणैः । तां सम्प्रत्यपि मार्गदत्तनयनां द्रष्टुं प्रवृत्तस्य मे बद्धोत्कण्ठमिदं मनः किमथवा प्रेमासमाप्तोत्सवम् ॥ १९२॥ [ ता. व. अं. १. इत्यनेन । द्वितीये - 8 दृष्टिर्नामृतवर्षिणी स्मितमधुप्रस्यन्दि वक्त्रं न किम् नार्द्रादि हृदयं न चन्दनरसस्पर्शानि चाङ्गानि वा । कस्मिलब्धपदेन ते कृतमिदं क्रूरेण दग्धाग्निना नूनं वज्रमयोऽन्य एव दहनस्तस्येदमाचेष्टितम् ॥१९३॥ [ ता. व. अं. २ इत्यादिना । तृतीये --- Jain Education International सर्वत्र ज्वलितेषु वेश्मसु भयादालीजने विद्रुते श्वासोत्कम्पविहस्तया प्रतिपदं देव्या पतन्त्या तथा । हा नाथेति मुहुः प्रलापपरया दग्धं वराक्या तया शान्तेनापि वयं तु तेन दहनेनाद्यापि दयामहे ॥ १९४ ॥ [ ता. व. अं. ३. इत्यादिना । चतुर्थ - देवीस्वीकृतमानसस्य नियतं स्वमायमानस्य मे तद्गोत्रग्रहणादिर्यं सुवदना यायात्कथं न व्यथाम् । इत्थं यन्त्रणया कथं कथमपि क्षीणा निशा जाग्रतो दाक्षिण्योपहतेन सा प्रियतमा स्वप्नेऽपि नासादिता ॥ १९५ ॥ [ ता. व. अं. ४. 1. I. वसन्तस्य 4. C. कथा 2. C. प्रदोषं 5. C. जाग्रतोः ० 3. C. कृता For Private & Personal Use Only ] ] 1 ] www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy