SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ३९२ काव्यानुशासनम् [१३९-४०) अ. ६ सू. २७-२८ न केवलं क्रियाफलाभावेऽर्थात्कर्तुर्यावदनर्थश्च भवति यत्र तिद्वषमम् । यथा उत्कण्ठा परितापो रणरणको जागरस्तनोस्तनुता । फलमिदमहो मयाप्तं सुखाय मृगलोचनां दृष्टा ॥६४०॥ [रुद्रट. का. लं. अ. ७. श्लो. ५५ ] अत्र मृगलोचनादर्शनेन केवलं सुखं न प्राप्तम् , यावत्तद्विच्छेदे उत्कण्ठादिरनर्थः प्राप्तः । १३९) योग्यतया योगः समम् ।।२७॥ उत्कृष्टं उत्कृष्टस्य निकृष्टं निकृष्टस्य योग्यमिति योग्यतया योगः १० समम् । यथा धातुः शिल्पातिशयनिकषस्थानमेषा मृगाक्षी देवो रूपेऽप्ययमनुपमे दत्तपत्रः स्मरस्य । जातं दैवादुचितमनयोः संगतं यत्तदस्मिन् शृङ्गारस्योपनतमधुना राज्यमेकातपत्रम् ॥६४१॥ [ ] यथा वा चित्रं चित्रं बत बत महच्चित्रमेतद्विचित्रं जातो दैवादुचितरचनासंविधाता विधाता । यन्निम्बानां परिणतफलस्फातिरास्वादनीया यच्चैतस्याः कवलनकलाकोविदः काकलोकः ॥६४२॥ १४०) हेतौ कार्ये चैकत्र हेतुकार्यान्तरोक्तियुगपद्गुणक्रियाश्च समुच्चयः ॥२८॥ कस्यचित्कार्यस्य एकस्मिन् हेतौ साधके सति हेत्वन्तराभिधानं कार्ये चैकस्मिन् प्रस्तुते कुतश्चिन्निमित्तात् कार्यान्तराभिधानं च समुच्चयः। युगपद्गुणौ च क्रिये च गुणक्रियाश्च समुच्चयः । बहुवचनं व्याप्त्यर्थम् । हेतौ हेत्वन्तरम् , यथा- समुचय इति । अत्र तुल्यकक्षतामनपेक्ष्यैव समुच्चयन समुच्चय इति सामान्येन व्युत्पत्तिः करणीया । एवं हि 'समाधिः सुकर कार्य कारणान्तर - 1 गुणकिये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy