SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ १३६-३८)अ. ६. सू. २६-२८] काव्यानुशासनम् ३९१ यथा वा--- सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया। हसन्नेत्रार्पिताकृतं लीलापमं निमीलितम् ॥६३७।। [ ] अत्र कमलनिमीलनेन निशासमयः प्रतिपाद्यत इत्यनुमानमेवेदम् । १३६) सहशदर्शनात्स्मरणं स्मृतिः ॥२४॥ पूर्वोपलब्धस्यार्थस्य तादृशदर्शनासंस्कारोबोधे सति यत्स्मरणं सा स्मृतिः । यथा अदृश्यन्त पुरस्तेन खेलाः खञ्जनपङ्क्तय । अस्मर्यन्त च निःश्वस्य प्रियानयनविभ्रमाः ॥६३८॥ [ ] १३७) विपर्ययो भ्रान्तिः ॥३५॥ सदृशदर्शनाद् विपर्ययज्ञानं भ्रान्तिः । यथानीलेन्दीवरशङ्कया नयनयोर्बन्धूकबुद्धयाधरे पाणौ पद्मधिया मधूककुसुमभ्रान्त्या तथा गण्डयोः । लीयन्ते कबरीषु बान्धवकुलव्यामोहजातस्पृहा दुर्वारा मधुपाः कियन्ति भवती स्थानानि रक्षिष्यति ॥६३९॥ १५ न चैतद्र्पकं प्रथमा वातिशयोक्तिः। तत्र वस्तुतो भ्रमस्याभावात्। १३८) क्रियाफलाभावोऽनर्थश्च विषमम् ॥२६॥ निर्णतुं शक्यमस्तीति । अत्र स्तनभरनितम्बयोर्मध्ये मध्यं नोपलभ्यते, स्तनभरावस्थानं च दृश्यते, तत्र येयं पयोधरभरस्थितिः सान्यथा- २० नुपपद्यमानाधारकं मध्यमनुपलभ्यमानं बोधयति । उदाहरणान्तरस्य चास्यायमभिप्रायः । यथा केनचिदर्थापत्तिलक्षणोऽलङ्कारः पृथग्लक्षितस्तथा न लक्षणीयोऽर्थापत्तिलक्षणत्वादनुमानस्येति । ___ अनुमानमेवेदमिति । न तु सूक्ष्मम्, अनुमानान्तर्भूतत्वात्सूक्ष्मस्येति भावः । 1. I कूलं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy