SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ ५२० १८४) स्मितहसितरुदितभयरोषगर्वदुःसश्रमाभिलाफ्सबरः किलिक्रिश्चितम् । ५, ४१. ४२६. २०८) स्वपरकतसूक्तिसमुच्चयः कोशः । ८, १३. ४६६. १५२) स्वपरेषु दाना पपत्तिसंभाषणान्यौदार्यम् । ७, ९. ४०९. १२७) स्वभावाख्यानं जातिः । ६, १५. ३७९. १६६) स्वयमूढा शीलादिमती स्वा । ५, २२. ४१३. १०८). स्वरय्यञ्जनस्थानगत्याकारनियमच्युतगूढादि चित्रम् । ५, ४. ३.७. १७३) स्वाधीनपतिका प्रोषितभर्तृका खण्डिता कलहान्तरिता विरहोत्कण्ठिता विप्रलब्धामिसारिका चेति खस्त्रीणामष्टावस्थाः । ७, ३०. ४१८. १४३) स्वातन्त्र्याङ्गखसंशथैकपद्यरेषामेकत्र स्थितिः संकरः । ६, ३१. ३९८. १५१) हर्षादिविकारानुपलम्भकृद् गाम्भीर्यम् । ७, ८. ४०९. ११३) हृद्यं साधम्येमुपमा । ६, १. ३३९. १३५) हेतोः साध्यावगमोऽनुमानम् । ६, २३. ३९०. १४०) हेतो कार्ये चैकत्र हेतुकार्यान्तरोक्तियुगपद्गुणक्रियाश्च समुञ्चयः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy