SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् २०६-८)अ.८, सू.११-१३] एषां लक्षणमाह :-- २०६) एकद्वित्रिचतुश्छन्दोभिर्मुक्तकसंदानितकावशेषककलापकानि ॥११॥ . एकेन च्छन्दसा वाक्यार्थसमाप्तौ मुक्तकं यथा-अमरुकस्य शृङ्गा.. ५ रशते रसस्यन्दिनो मुक्तकाः । द्वाभ्यां सन्दानितकम् । त्रिभिर्विशेष कम् । चतुर्भिः कलापकम् । एतानि च विशेषानभिधानात् सर्वभाषाभिर्भवन्ति । २०७) पश्चादिभिश्चतुर्दशान्तैः कुलकम् ॥१२॥ छन्दोभिरिति वर्तते । मुक्तकानामेकप्रघट्टकोपनिबन्धः पर्या । १. अवान्तरवाक्यसमाप्तावपि वसन्तायेकवर्णनीयोद्देशेन मुक्तकानामुपनिबन्धः पर्या । सा कोशेषु प्रचुरं दृश्यते । २०४) स्वपरकृतमूक्तिसमुच्चयः कोशः ॥१३॥ यथा सप्तशतकादिः । एकप्रघट्टके एककविकृतः सूक्तिसमुदायो वृन्दावनमेघदूतादिः संघातः । विप्रकोर्णवृत्तान्तानामेकत्र सन्धान १५ यदुवंशदिलीपवंशादिवत् संहिता। एवमनन्तोऽनिबद्धगणः। स आदिग्रहणेन गृह्यते । इह च सत्सन्धित्वं शब्दार्थवैचित्र्ययोगश्च महाकाव्यवदाख्यायिकाकथाचम्पूष्वपि दृष्टव्यः ।। इति-आचार्यश्री हेमचन्द्रविरचितायामलकारचूडामणिसंज्ञस्वोपज्ञ. काव्यानुशासनवृत्ता अष्टमोध्यायः समाप्तः ॥ 1. I. नामेव 2. N. does not regard this as a Sutra. P. L "regard it as a Sutra •because it is preceded by a 3. L drops यथा and त and J. ब.--. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy