SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् [११२) अ. ५ सू. ८ ११२) भिन्नाकृतेः शब्दस्यैकार्थतेव पुनरुक्ताभासः॥८॥ भिन्नरूपाणां सार्थकानर्थकानां शब्दानां एकार्थत्वमिवामुखे, न पुनः परमार्थतः, पुनरुक्तवदाभासनं पुनरुक्ताभासः । यथा सत्त्वं सम्यक्समुन्मील्य हृदि भासि विराजसे। द्विषामरीणां त्वं सेनां वाहिनीमुदकम्पयः ॥४९७॥ [दे. श. श्लो. ५५] हे देवि विगतरजोविकारे हृदि सत्त्वाख्यं गुणं प्रकाश्य शोभसे। अरीणामखिन्नां सनायकां चमूमुत्कम्पितवती । अत्र 'भासि विराजसे' इत्यादयः शब्दाः सार्थकाः । उदकंपयःशब्दौ निरर्थको। इति । आचार्यश्रीहेमचन्द्रविरचितायामलङ्कारचूडामणिसंशस्वोपक्ष काव्यानुशासनवृत्तौ शब्दालङ्कारवर्णमः पञ्चमोऽध्यायः ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy