SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ १४१) पृष्टेऽपृष्टे वा अन्यापोहपरोक्तिः परिसंख्या । ६, २९, ३९५. ११९). प्रकृताप्रकृतानां धर्मेक्य दीपकम् । ६, ७. ३५५. १३३) प्रताप्रकृताभ्यां प्रकृतापलापोऽपह्नतिः । ६, २१. ३८७. ३२) प्रणयेयाभ्यां मानः । २, ७. ११९. . . प्रतिभास्य हेतुः । १, ४. ५. . - १९५) प्रयोगे निःसाध्वसत्वं प्रागल्भ्यम् । ५, ५२. ४३०. १९८) प्रश्रय औदार्यम् ।। ७, ५१. ४३०. ६९) प्रहारादेमौहो भ्रमणादिकृत् । २, ४३. १३७. १८५) प्रियकथादौ तद्भावभावनोत्था चेष्टा मोट्टायितम् । ७, ४२. ४२६. . . ६१) प्रियागमनादेहषों रोमाञ्चादिकृत् । २, ३५. १३४. १९७) प्रेक्ष्य पाठय गेयं च । ८, २. ४३२. १७७) भावहावहेलास्त्रयोऽङ्गजा अल्पबहुभूयोविकारात्मकाः। ७, ३४. ४२३. ११२) भिन्नाकृतेः शब्दस्यैकार्थतेव पुनरुक्त्याभासः । ५, ९. ३३८. ५२) मद्योपयोगान्मदः स्वापहास्यास्मरणादिकृत् । २, २६. १३१. मन्त्रादेरौपाधिकी । १, ६. ६. . १८७) मसूणोऽनन्यासो ललितम् । ७, ४४. ४२७. माधुयौँजःप्रसादास्त्रयो गुणाः । ४, १. २७५. मुख्यगौणलक्ष्यव्यङ्गयार्थभेदात् मुख्यगोणलक्षकव्यक्षकाः शब्दाः । १, १५. ४२. मुख्याद्यतिरिक्तः प्रतीयमानो व्यङ्गयो ध्वनिः । १, १९, ४६. मुख्याद्यास्तच्छक्तयः । १, २०. ५८. मुख्यार्थबाधे निमित्ते प्रयोजने च भेदाभेदाभ्यामारोपितो गौणः । १, १७. ४४. मुख्यार्थसंबद्धस्तत्त्वेन लक्ष्यमाणो लक्ष्यः । १, १८. ४५. १४८) मृदुः शृङ्गारचेष्टा ललितम् । ७, ५. ४०८. १४२) यथोत्तरं पूर्वस्य हेतुत्वे कारणमाला । ६, ३०. ३९७. १३९) योग्यतया योगः समम् । ६, २७. ३९२. ४४) रतिहासशोकक्रोधोत्साहभयजुगुप्साविस्मयशमाः स्थायिनो भावाः । २, १८. १२४. रसस्योत्कर्षापकर्षहेतू गुणदोषौ, भक्त्या शब्दार्थयोः । १, १२. ३४, रसादिश्च । १, २५. ८२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy