SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ १०५) अ. ५ सू. १] काव्यानुशासनम् २९७ हंसाभाम्भोदमुक्तस्फुरदमलवपुर्मेदिनीचन्द्र चन्द्रश्चन्द्राङ्कः शारदस्ते जयकृदुपनतो विद्विषां काल कालः ॥४३८।। पदैकस्य सकृद्यथा वदनं वरवर्णिन्यास्तस्याः सत्यं सुधाकरः । सुधाकरः क नु पुनः कलङ्कविकलो भवेत् ॥४३९॥ [ ] असकृयथा न भवति भवति च न चिरं भवति चिरं चेत्फले विसंवदति । कोपः सत्पुरुषाणां तुल्यः स्नेहेन नीचानाम् ॥४४०॥ [ सुभा. २३६. रविगुप्तस्य. ] अनेकस्य सकृद्ययथा यस्य न सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य । यस्य च सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य ॥४४१॥ १० असकृद्यथा किश्चिद्वच्मि न वच्मि वच्मि यदि वा किं वच्मि वच्मीदृशम् दृश्यन्ते न भवादृशेषु पतिषु स्वेषामदोषे दमाः। __ यस्य म सविधे इति । अत्र यत्पूर्वार्धे दवदहनत्वै विधेय तुहिनदीधितित्वं चानुवाद्यम् । तदुभयमप्युत्तरार्धे विपरीतं ज्ञेयमिति । किश्चिद्रक्ष्मीति । भवादृशेषु पतिषु सत्सु स्वेषामात्मीयानामदोषे दमा २० दोष विना सर्वस्वापहारिणः केऽपि न दृश्यन्ते केवलं त्वदीया एव गुणा ईदशाः सन्ति । एतदेव सवितर्कमाह-ते किं सन्तीति । हृदयं हि सर्वस्य सर्वस्वभूतमेवेति । 1. I. drops असकृद्यथा 2. A. चायम् 3. A, B. drop न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy