SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ १९९) अ, ८ सू. ४ ] काव्यानुशासनम् भजते 1 आदिशब्दात् कोहलादिलक्षितास्तोटकादयो ग्राह्याः । गेयं वि : १९९) गेयं डोम्बिकाभाणप्रस्थानशिंग कभाणिकाप्रेरणरामाक्रीडहल्ली सकरासकगोष्ठी श्रीगदितरागकाव्यादि ॥४॥ पदार्थाभिनयस्वभावानि डोम्बिकादीनि गेयानि रूपकाणि चिरंनैरुक्तानि । तद्यथा (59) छन्नानुरागगर्भाभिरुक्तिभिर्यत्र भूपतेः । आवयते मनः सा तु मसृणा डोम्बिका मता ।। तुष्यन्तीति गम्यते । इष्टदेवताकर्मप्रभावानुकीर्तनाच्च तद्भक्तानां प्रीतिः । यात्राजागरादिषु प्रेक्षाप्रवर्तन च । ईहामृगडिमयोरप्येवमेव । व्यायोगे तु मन्त्रि सेनापतिप्रभृतीनां वृत्तं युद्धनियुद्धा घर्षण संघर्षबहुलं युस्पाद्यते । उत्सृष्टिकाङ्के चोत्तमानां मध्यमानां च वैरस्यार्दितानां स्त्रीपरिदेवितबहुलं वृत्तं प्रेक्षकाणां चित्तस्थैर्य विधातुं व्युत्पाद्यते । एवंविधव्यसनपतितानां चित्तस्यैर्यात्पुनरुमतिर्दृश्यत इति तत्प्रयोगदर्शनात्प्रतिपद्यमाना व्यसनेऽपि न विषीदन्ति । ४४५ प्रहसने तु स्त्रीबालमूर्खाणां हास्यप्रयोगदर्शनेन नाटये प्ररोचना क्रियते । ततः क्रमेण नाट्ये प्रवृत्ताः शेषरूपकैर्धर्मार्थकामेषु व्युत्पाद्यन्ते । प्रसङ्गतश्च भगवत्तापसविप्रादीनां वृत्तच्युतानां कापुरुषाणां वृत्तं शुद्धं तथा वेश्याचेटनपुंसकविधूर्तबन्धकीप्रभृतीनां प्रवर्तकाख्यस्य च कामिनो वृत्तं संकीर्ण लोकवार्ता - दम्भधूर्त विवादबहुलं त्याज्यतया व्युत्पाद्यते । भाणे च धूर्तविटवेश्याशंभलीनां परस्य वञ्चनपरं प्रेक्षकाणामवञ्चनीयत्व - बोधादापादयितुं वर्ण्यते । Jain Education International atri तु बहुविधा वक्रोक्तिविशेषा व्युत्पाद्यन्ते । सहके च नाटिकायामिव रतिफलं वृत्तं व्युत्पाद्यते । एवं नाटकादीनां स्वरूपं तत्फलं च दर्शितम् । तच्छरीरभूतसन्धिसन्ध्यङ्गादिलक्षणविस्तरस्तु भरतादेवावसेयः । मसृणेति । त्रिविधो हि गेयकाव्यस्य प्रयोगः मसृण उद्धतो मिश्रश्च । 1. I. कोलाहलादि For Private & Personal Use Only १० १५ २० २५ www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy