SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ अं. १. सू. २४ ] वाक्ये यथा पुत्रक्षयेन्धनघनप्रविजृम्भमाणस्नेहोत्थशोकविषमज्वलनाभितप्त: । प्रायशीतलममंस्त स बाह्यवह्नि अह्नाय देहमथ संविदधे सरित्सात् ॥ ७३ ॥ [ काव्यानुशासनम् 1 अत्र मा बाधिष्टेति गोप्यमानादेव दीपकादत्यन्तस्नेहास्पदत्वप्रतिपत्त्या चारुत्वनिष्पत्तिः । अप्रस्तुतप्रशंसाध्वनिर्यथा 2 दुष्दुल्लित महि— इति । प्रियतमेन साकमुद्याने विहरन्ती काचिन्नायिका भ्रमरमेवमाहेति । भृङ्गस्याभिधायां प्रस्तुतत्वमेव । न चामन्त्रणादप्रस्तुत्वगतिः, प्रत्युतामन्त्रण तस्या मौग्ध्यविजृम्भृितमित्यभिधया तावन्नात्रा प्रस्तुतप्रशंसा । समाप्तायां पुनरमिधायां वाच्यार्थ सौन्दर्यबलादन्यापदेशता ध्वन्यते । यत् स्वसौभाग्याभिमानपूर्णा सुकुमारपरिमलमालतीकुसुमसदृशी मुग्धकुलवधूनिर्व्याजप्रेमपरतया कृतकवैदग्ध्यलब्धप्रसिद्धयतिशयानि शम्भलीकण्टकव्याप्तानि दूरामोद केतकीवनस्थानीयानि वेश्याकुलानि इतश्चामुतश्च चञ्चूर्यमाणं प्रियतममुपालभते । अपह्नुतिध्वनिर्यथा— यत्कालागुरुपत्रभङ्गरचनावासैकसारायते गौराङ्गीकुचकुम्भभूरिसुभगाभोगे सुधाधामनि । विच्छेदानलदीपितोत्कवनिताचेतोधिवासोद्भवं Jain Education International संताप विनिनीषुरेष विततैरङ्गैर्नताङ्गि स्मरः ॥ १४८ ॥ [ 1. A. B. omit मा 2. A. B. C. ढण्डुलिन्तु 3. A. B. मरीहसि ] ] अत्र चन्द्रमण्डलमध्यवर्तिनो लक्ष्मणो वियोगाग्निपरिचितवनिताहृदयोदितलोषमलिमसच्छविमन्मथाकारतयापहवो ध्वन्यते । अत्रैव ससंदेहध्वनिः । यतः चन्द्रवर्तिनस्तस्य नामापि न गृहीतम् । अपि तु गौराङ्गीस्तनाभोगस्थानये चन्द्रमसि कालागुरुपत्र भङ्गविच्छित्त्यास्पदत्वेन यत्सारतामुत्कृष्टतामाचरतीति For Private & Personal Use Only e9 १० १५ २० २५ www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy