SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ १८०-८२) अ..७ सू. ३७-३९ ] काव्यानुशासनम् ४२५ प्रियगतानां वाग्वेषचेष्टानां. प्रियबहुमानातिशयेन न तूद्धट्टकरूपेणात्मनि योजनमनुकृतिीला । यथा जं जं करेसि जे. जं च जंपसे ज़ह तुम नियंसेसि । .. तं तमणु सिक्खिरीए दिअहो दिअहो न संवडइ ॥७२३॥ [स. श. ३७८; गा. स. श. ४. ७८.] ५ १८०) स्थानादीनां वैशिष्टयं विलासः ॥३७॥ स्थानमूर्वता । आदिशब्दादुपवेशनगमनहस्तभ्रनेत्रकर्मपरिग्रहः । तेषां वैशिष्टयं विलासः । यथा अत्रान्तरे किमपि वाग्विभवातिवृत्तं वैचित्र्यमुल्लसितविभ्रममायताक्ष्याः । तद्भरिसात्त्विकविकारविशेषरम्यमाचार्यकं विजयि मान्मथमाविरासीत् ॥७२४॥ [ मा. मा. अं. १, श्लो. २९. ] १८१) गर्वादल्पाकल्पन्यासः शोभाकृद्विच्छित्तिः ॥३८॥ सौभाग्यगर्वादनादरेण कृतो माल्याच्छादनभूषणविलेपनरूपस्या- १५ ल्पस्याकल्पस्य न्यासः सौभाग्यमहिना शोभाहेतुर्विच्छित्तिः । यथा सिहिपिच्छकण्णऊरा जाया वाहस्स गम्विरी भमइ । मुत्ताहलरइअपसाहणाण मज्झे सवत्तीण ॥७२५॥ [स. श. १७३; गा. स. श. २. श्लो. ७३. ] १८२) इष्टेऽप्यवज्ञा बिब्बोकः ॥३९॥ सौभाग्यगर्वादिष्टेऽपि वस्तुन्यनादरो विब्बोकः । यथानिर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधारणापरा । शैलराजतनया समीपगामाललाप विजयामहेतुकम् ॥७२६॥ ... [ कु. सं. स. ८ श्लो. ४९.] 1. I. दियहो दियहो Jain Education International For Private & Personal Use Only ' www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy