SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ३९४ १० १५ २० काव्यानुशासनम् [ १४०) अ. ६. सू. २८ अत्र विरहासहत्वं स्मरमार्गणा एव कुर्वन्ति । तेषु सत्सु प्रियतम दूरस्थित्याद्युपात्तम् । यथा वा मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः । उपकाराय दिष्टयेदमुदीर्ण घनगर्जितम् ||६४४ ॥ कार्ये कार्यान्तरं यथा - ―――――― स्फुरदद्भुतरूपमुत्प्रतापज्वलनं त्वां सुनतानवर्षाविधम् । विधिना ससजे नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्च ॥ ६४५ ॥ ] [ का. द. परि. २. लो. २९९. ] [ अत्र त्वां सजतेत्येकस्मिन् कार्ये प्रस्तुते मनोभवादीनां कार्या 1 न्तराणामुपनिबन्धः । युगपद्गुणौ यथा— विदलितसकलारिकुलं तव बलमिदमभवदाशु विमलं च । प्रखलमुखानि नराधिप मदिनानि च तानि जातानि ॥ १४६ ॥ [ रु. का. लं. अ. ७. श्लो. २८ ] क्रिये यथा प्रतिग्रहीतुं प्रणयिप्रियत्वात्रिलोचनस्तामुपचक्रमे च । संमोहनं नाम च पुष्पधन्वा धनुष्यमोघं समधत्त बाणम् ॥६४७॥ [ कु. सं. स. ३. श्लो. ६६ ] गुणक्रिये यथा कलुषं च तवाहितेष्वकस्मात्सितपङ्केरुहसोदरश्रि चक्षुः । पतितं च महीपतीन्द्र तेषां वपुषि प्रस्फुटमापदां कटाक्षैः ||६४८ || [ ] 1. L. °णामनुबन्धः 2 L. गुणैर्यथा Jain Education International www.p For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy