SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ १० १० १५ १०' २५. काव्यानुशासनम् लोकायतिको यथा— भूतेभ्यश्चेतन्यं मदशक्तिवत् । तन्नैपुण्यं यथा बहुविधमिह साक्षिचिन्तकाः प्रवदन्त्यन्यमितः कलेवरात् । 2 अपि च सुदति ते सचिन्तकाः प्रलयं यान्ति सहैव चिन्तया ॥ १६ ॥ [ ] ' साधीयो यथा तन्नैपुण्यं यथा सिद्धान्तः । नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः तन्नैपुण्यं यथा य एते यज्वानः प्रतिसहसो मेऽप्यवनिमा मृगाक्ष्यो याश्चैताः कृतमपरसंसारकथया । अभी ये दृश्यन्ते फलकुसुमनम्राश्च तरवो जगत्येवंरूपा विलसति मृदेषा भगवती ॥ १८ ॥ [ न्यायवैशेषिकीयो यथा स किंसामग्रीक ईश्वरः कर्तेति पूर्वपक्षः निरतिशयैश्वर्यस्य कर्तृत्वमिति Jain Education International [ अ. १. सू. ८ ॥ १७ ॥ [ भ. गी. अ. २. श्लो. १६ ] ! नाट्यशास्त्र नैपुण्य यथा किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति किमुपादान इति च । अतयैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः कुतर्कोऽयं कश्चिन्मुखरयति मोहाय जगतः ॥ १९ ॥ [म. स्तो. श्लो. ५] आतन्वत्सरसां स्वरूपरचनामानन्दिबिन्दूदयँ भावप्राहि शुभप्रवेशकगुणं गम्भीरगर्भस्थिति । 1. A. स आत्मा सु० B. C. स सुदति 2. A. वविर्तकाः 3. A. B. कति 1 For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy