SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ पं. पं. ३६५ १४ ३६५ १४ ३६५ १५ मित्रे ३६५ १६ दोषाकरे ३६६ ४ पुंस्त्वादपि ३६७ २ शिखरिपक्षिणः ३६७ ३ संवर्तकैः ३६७ १३ रामस्य ३६७ १३ धनुषा ३६८ ६ लवलफल ३६८ १२ अद्धयंदाण ३६८ १४ ० चंद्राणाम् ३६८ १७ सामा ३६९ ९ कृतपदोऽपि ३६९ १२ एतो वि नालस्य प्रसरो कोशे ३६९ १३ मओ ३७० १४ गिरिः ३७१ २ तां ३७१ ९ अन्यः ३७१ १२ आ ३७१ १२ अप्रियेण ३७२ १२ भग्ने ३७२ १५ आक्षेपः ३७२ १६ मा स्म हृप्य: ३७२ १९ आक्षेपः ३७४ ૪ २ सतत्त्वविदाम् १८ शंकरजटापगा Jain Education International ६०४ पक्षे न आलस्यप्रसरः ॥ कुड्मले भाण्डागारे च ॥ सूर्ये सुहृदि च ॥ चंद्रे दुर्जने च ॥ अत्र श्लेषोऽर्थालंकारः ॥ एव [ शिखरिण एव पक्षिणः ] ॥ वातैः ॥ परशुरामस्य ॥ भीष्मसंबंधिना ॥ तरुविशेष ॥ अर्धचंद्राणाम् ॥ भेदेपि अभेदः ॥ श्यामा || मदकृतस्थानोपि न लक्ष्यते लीलयैव न तच्चेष्टितानामपह्नुतस्वात् ॥ यस्यामज्जनताम्रेषु लोचनेषु प्रसरत्पल्लवारुणरागो मद आगच्छन्नपि न दृष्टः तथा मदतात्रेषु लोचनेषु अमर्ष आगच्छन्नपि न द्रष्टः ॥ मदः ॥ गिरिनारः ॥ अतिशयोक्तिम् ॥ द्वितीयः ॥ आ इति खेदे मरणादिना तस्यामंगलत्वात् ॥ भागडी तिरस्कारः ॥ दर्प माकार्षीः ॥ तिरस्कारः ॥ तत्त्वविदा तत्त्वज्ञानेन सहितानाम् ॥ गंगा ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy