SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ४१६ १० १५ २० काव्यानुशासनम् [ १७०) अ. ७ सू. २८ सबाष्पया सोत्प्रासवक्रोक्त्या धीराधीरा, यथा ' बाले नाथ' इति । ७०० । [ अ. श. ५७ ] वाक्पारुष्येणाधीरा, यथा धिङ् मां किं समुपेत्य चुम्बसि बलान्निर्लज लज्जा क्व ते वस्त्रान्तं शठ मुश्च मुश्च शपथैः किं धूर्त निर्बाधसे । खिन्नाहं तव रात्रिजागरतया तामेव या च प्रियां निर्माल्योज्झितपुष्पदामनिकरे का षट्पदानां रतिः ॥७०१ ॥ [ १७०) उपचारावहित्याभ्यामानुकूल्यौदासिन्याभ्यां संतनाघाताभ्यां प्रौढा धीराद्याः ||२८|| ] प्रौढा धीराधास्तिनोऽपि यथासंख्यमुपचारावहित्थादिद्विकत्रयेण क्रोधिन्यो भवन्ति । तत्र धीरा प्रौढा सोपचारा, यथाएकत्रासनसंगतिः परिहृता प्रत्युद्गमाद्दूरतस्ताम्बूलानयनच्छलेन रभसाश्लेषोऽपि संविन्नितः । आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥७०२ || [ अ. श. लो. १८ ] सैव सावहित्था यथा वरं भ्रूभङ्गास्ते प्रकटितगुरु क्रोधविभवा वरं सोपालम्भाः प्रणयमधुरा गङ्गदगिरः । वरं मानाटोपप्रसभजनितोऽनादरविधि Jain Education International / गूढान्तः कोपा कठिनहृदये संवृतिरियम् ॥ ७०३ ॥ [ सुभा. लो. १६२३ ] प्रौढा धीराधीरानुकूला यथा- यत्पाणिर्न निवारितो निवसनग्रन्थि समुद्र न्य भ्रभेदो न कृतो मनागपि मुहुर्यत्खण्डयमानेऽधरे । For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy