Book Title: Kavyanushasana Part 1
Author(s): Hemchandracharya, Rasiklal C Parikh
Publisher: Mahavir Jain Vidyalay
Catalog link: https://jainqq.org/explore/001066/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ KĀVYĀNUSĀSANA ACHARYA HEMACHANDRA SRI MAHAVIRA JAINA VIDYALAYA BOMBAY Page #2 -------------------------------------------------------------------------- ________________ अथ काव्यानुशासनम् आचार्यश्रीहेमचन्द्रविरचितं तच्च प्रथमे पुस्तके अलकारचूडामणिसंशकस्वोपज्ञवृत्तियुतं विवेकसंज्ञकस्वोपक्षविवरणोपबृंहितं ताडपत्रान्तर्गतानातकर्तृकटिप्पणसहितं गुजरातविद्यापीठे भूतपूर्वेण संस्कृतसाहित्य भारतीयप्राज्येतिहासाध्यापकेन पुरातत्त्वमन्दिरभूतपूर्वमन्त्रिणा ...फ्रीक्षकोपाभिधेन छोटालालमनुना रसिकलालेन विविवालिखितग्रन्थपाठान् संशोध्य सप्तभिः परिशिष्टैश्च विशिष्य संपादित श्रीकाशीविश्वविद्यालय उपकुलपतिपदारोपितआचार्यपवर-आनन्दशङ्करध्रुवमहोदयैः पूर्ववचनिकया च मण्डितम् मुम्बईस्थ-श्री महावीरजैनविद्यालयेन प्रकाशितम् Page #3 -------------------------------------------------------------------------- ________________ द्वितीये पुस्तके ॥ प्रथमे विभागे ॥ तेनैव संपादकेन आङ्ग्लभाषायां निबद्धं गुर्जरत्रेतिहासपूर्वकं श्रीहेमचन्द्राचार्यचरितं तद्विरचित ग्रन्थसमालोचनसहितम् ॥ द्वितीये विभागे || निबद्धा एम. ए. - इत्युपाधिधारिणा प्राप्तभाउदाजी - पारितोषिकेण वेदान्तविषये प्राप्तभण्डारकर - पारितोषिकेण गुजरात विद्यापीठे भूतपूर्व - संस्कृताध्यापकेन एस्. एल. डी. आर्टस्कोलेज संस्कृताध्यापकेन आठवले इत्युपाभिधेन बलवन्तसूनुना रामचन्द्रेण आङ्ग्लभाषायां काव्यानुशासनटिप्पणी विक्रमाद्वाः १९९४ ख्रिस्ताद्वाः १९३८ प्रथमावृत्तिः पु. १ - २ - मूल्यं रू. ६-०-० Page #4 -------------------------------------------------------------------------- ________________ KAVYAN UŞASANA [With Alamkārachūļāmaņi and Viveka ] Bay ĀCHĀRYA HEMACHANDRA With An Anonymous Tippaña Volume I Edited with various Readings and Indexes by. RASIKLAL C. PARIKH Late Professor of Samsksta & Ancient Indian History, Gujarat Vidyapitha, Late Secretary, Gujarat Puratattva Mandira, Ahmedabad. With a FOREWORD by Dr. ANANDSANKAR B. DHRUVA Pro-Vice-Chancellor & Principal Benares Hindu University. SRI MAHAVIRA JAINA VIDYALAYA BOMBAY Page #5 -------------------------------------------------------------------------- ________________ An Introduction in English Containing a critical acconnt of Mss. and A History of Gujarat as a Back-ground to the Life & Times of Acharya Hemachandra and A Review of His Works by RASIKLAL C. PARIKH Late Professor of Samskṛta & Ancient Indian History, Gujarat Vidyapitha, Volume II [Part I ] Late Secretary, Gujarat Puratattva Mandira Ahmedabad. [Part II ] Notes in English by RAMCHANDRA B. ATHAVALE M. A. J Professor of Samskṛta, S. L. D. Arts College, Late Professor of Samskṛta, Gujarat Vidyapitha, Bhau-Daji Prize-man, Bhandarkar Prize-man. First Edition] Ahmedabad. [ 1938 VOLUMES I-II-PRICE RUPEES SIX Published by Messrs Motichand G. Kapadia & Chandulal S. Modi, Hon. Secretaries, Shri Mahavir Jaina Vidyalaya, Vidyalaya Buildings, Gowalia Tank Road, Bombay 7. Printed by Manilal Purushottam Mistry, B. A. Aditya Mudranalaya, Raikhad, Ahmedabad. Page #6 -------------------------------------------------------------------------- ________________ Publishers' Preface Foreword Acknowledgements The Text of the Kavyanuṣasana with the Viveka Contents Vol. I ... By Dr. Anandshankar B. Dhruva प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः प्राकृतपद्यानां संस्कृतच्छाया सूत्राणामनुकमणी चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः उदाहरणानुक्रमणी प्रमाणत्वेनोदाहृतानां संदर्भाणामनुक्रमणी . ... ... प्रन्थानां प्रन्यकृतां चानुक्रमणी संपादकेन निर्दिष्टशमां प्रन्थानामनुकमणी विशिष्टानां शब्दानामनुक्रमणी ताडपत्रान्तर्गतं टिप्पणम् Corrections & Additions : :: *4. :: ... ⠀⠀ ... *** 0.6 १--८७ ८८१५८ १५९-२७३ २७४-२९४ . २९५-३३८ ३३९-४०५ ४०६-४३१ ४३२-४६६ ... : 853 ... ... 64 ... 78 9-13 14-15 १–४६६ ४६७४९५ ४९६-५०४ ५०४-५११ ५१२-५२० ५२१–५२३ ५२४-५२¢ ५२७-५६६ ५६७–६०९ ६१०६११ Page #7 -------------------------------------------------------------------------- ________________ Vol. II [ Part 1 ] Introduction I Critical Account of the Mss. etc. 1-X * II Introduction to the History of Gujarat as a Background to the Life & Times of Hemachandra XI-CCLXII III The Life & the Works of Hemachandra CCLXIII-CCCXXX Corrections & Additions CCCXXXI [ Part II ] Notes · Preface ... ... Notes on Adhyāyas I-VIII ... ... iii 1—276 Page #8 -------------------------------------------------------------------------- ________________ Publishers’ Preface We have great pleasure in placing before the public this complete edition of Kâvyânuşâsana, as a masterly work of Sri Hemachandrâchârya the Great Jain Scholar with Alamkârachūņāmaņi and Viveka commentaries by the same author. This scholarly work of Sāhitya is almost the last word on the Science of Poetics dealing with all the branches of the interesting subject of Rasas, Alamkâras etc. The treatment of the subject is most scientific and elucidation of its various branches is clear and attractive and in fact leaves nothing to be desired. With a view to prepare important Jain Works in the interests of the general public keeping in view its admission for the University curriculum, a resolution was passed by the Managing Committee of Shri Mahavira Jaina Vidyalaya in the year 1928 to undertake publication of useful works for University purposes after getting prepared texts with notes thereon on modern lines; and in the first place they selected this great work of Hemachandrâchârya and entrusted the execution of the work to Mr. Rasiklal C. Parikh a scholar of great learning, It is true that a considerable period has elapsed in carrying out the job, but the delay has been sufficiently compensated by the great care taken in preparing the correct copy of the text and supplementing the same by various important indexes which have literally enhanced the usefulness of the book. The same is calculated to facilitate Sahitya Students and research scholars in the matter of references. Page #9 -------------------------------------------------------------------------- ________________ 8 . But the more important part of the work is the history of Gujarat culminating with Hemchandracharya at the hands of Mr. Parikh. He has spared no pains to make the history very useful and informative. The value of the treatment is enhanced by the writer's supporting almost every statement thereof by quoting relevant authorities. In our view this part of the work will be a landmark in the history of Gujarati literature, and being useful both from historical as well as literary points of view, is sure to find its permanent place in the literary world. Professor Athavale has prepared notes on the original text and commentary. He being a specialist on the science of Poetics has spared no pains to make the notes useful to the students of Sahitya and has added to its usefulness by quoting and comparing the subjects under discussion with views of other scholars dealing with the subject of Sahitya. The foreword at the hands of Acharya Dr. Anandshankar B. Dhruva has added to the intrinsic value of the publication. If this publication meets with a proper response Shri Mahavira Jaina Vidyalaya is very likely to think ...of undertaking publication of Jain works of general utility with critical notes. For sometime past critical publication of Jain works has been considered a great necessity and we hope this publication will be considered a step towards removal of that long felt want. It is now for the public to judge about the utility of the book. Vidyalaya Buildings Motichand G. Kapadia Gowalia Tank Road, Chandulal S. Modi 1st February 1938, Bombay, 7. Hon. Secr. Shri Mahavira Jaina Vidyalaya. Page #10 -------------------------------------------------------------------------- ________________ FOREWORD It It is with much pleasure that I contribute a brief 'Foreword' to this excellent edition of Hemacandra's Kāvyānusāsana which has been prepared by two young scholars-Adhyapaka Rasiklal C. Parikh of Gujarat Vidyapīṭha and Professor R. B. Athavale, formerly of the same Vidyapitha and now Professor of Sanskrit at the Lalbhai Dalpatbhai Arts College, Ahmedabad. << >> My "Foreword" has necessarily to be brief in view of the elaborate Introduction, carefully edited Text of the Sūtras and the two commentaries, the numerous Appendices and the explanatory Notes already making a volume of more than a thousand pages. The Introduction is more than an ordinary preface giving the life of the author, enumerating his works and assesing their values. It sets forth the history of the Province to which the author belongs, from the earliest times recorded in the Puranas upto those of Siddharaja and Kumarapala-the two celebrated kings of Gujarat, who were great patrons of learning and were closely associated with Hemacandracarya in his literary and religious activities. The purpose which the editors have in view in relating this long story is 'to provide a background to the life and times of Page #11 -------------------------------------------------------------------------- ________________ Hemacandra', who is not only a conspicuous personality in the social and political history of Gujarat and one of the greatest apostles of the Jaina Church', but is, at the same time, an important figure in the history of the Language and Literature of the whole of India. The chapter on Apabhramsa in his “Sabdānusāsana" remains to this day the standard work on the language which is the immediate forerunner of more than one modern language of India. Similarly, his “Chandonusāsana" supplies information regarding the Prosody of Prākṣta and Apabhramśa which is found nowhere else. His “Dešinamamālā" is a unique work which contains a rich treasure of Desya words which formed part of the vocabulary of ancient and medieval Indian Languages. In writing “Šabdanušāsana", "Chandonuśasana” and "Kávyānušāsana ", Hemacandra had for his object the preparation of works on three main branches of learning--Grammar, Prosody and Poetics-works which the Jainas could call their own. Although these works were also given other proper names, * namely, “Siddha * Here are two intriguing questions : What is the name of this book ? Does the name '$1@[CRIAR 'stand for the sūtras only or does it cover the commentary B e lafor) also ? As regards the latter, the editors say: "The Sūtras and the Alamkāracūdāmaņi form one work and are to-gether referred to as "Kāvyānušāsana," though, strictly speaking, according to the colophons at the end of the manuscripts of the work, the Alamkāracūņāmaņi is a commentary on the Kävyānuśā. sana and therefore the title Kāvyānuśāsana should be taken to denote the Sūtrās only." To the evidence of the colophons, I would add the more decisive evidence of the mangala verse of Page #12 -------------------------------------------------------------------------- ________________ Hemacandra”, “Chandoviciti” and “Alamkāracīdamaņi”, they were for the Jainas 'to?',-' 59', and '$12-290ra's or the Sciences of Grammar, Prosody and Poetics respectively. the Alamkaracudamani ("प्रणम्य परमात्मानं निजं काव्यानुशासनम् etc" which I am inclined to regard as the mangalācarana of e rचूडामणि and not of काव्यानुशासन which has its own mangala nafaa etc.') which speaks of '182/TEMITT'as the name of the work of which Blaenasi for is the commentary. Against this, however, is to be set the statement at the commencement of faatan"616771ZTIETETIT faa: gfagrad" that faas is a commentary on काव्यानुशासन where by 'काव्यानुशासन' we have to understand the सूत्र or कारिका-cum-अलकारचूडामणि since विवेक is actually & commentary not on one but on both. This apparent inconsistency is to be explained as arising from the fact that Hemacandra first composed the Sūtras and gave them the title ' TERTIAR' and to them he added an explanatory The which he called अलङ्कारचूडामणि, and the two together were intended to be the Šāstra of #(*faignina '). • A still more difficult question is —Is '$164174147' the pame of the book or its description ? Possibly, it is the latter, meaning merely 'a work of Poetics’ like 'Tezga' which means 'a work of Grammar' the proper name of the work being fagh or farha (Cf 'FACEA FEfataratanarsaITTEALTH in the colophon of Hemacandra's Grammar. Of also what Hemacandra himself says under verse 2 of routganiga viz. TOTIITIT ferenifteia.) On the same lines, “affa” and not 'saganaa' would seem to be the name of the book, the latter being only a description meaning 'a work on prosody.' And yet these books are known more by their descriptive names namely, Byrneas of different subjects, rather than by the proper names such as 'FEMA ' etc. Page #13 -------------------------------------------------------------------------- ________________ 12 "" In the preparation of these special works Hema+ chandra has been sometimes charged with 'plagiarism'. For example, in his work on Poetics with which we are here concerned, Hemacandra is accused of 'borrowing wholesale' from Kavyamîmāmsā Kavyaprakasa ", Dhvanyaloka" and Locana But an impartial study of his work would show that Hemacandra wants the Jainas to know all that the Brahmanas knew, and consequently he does not, hesitate to reproduce the wisdom of his Brāhmaṇa predecessors, while making substantial addition to the stores he has inherited. Now, to compare the works from which he is said to have "borrowed wholesale" with his "Kavyanusasana": "Kavyamīmāmsā is a brilliant miscellany on topics relating to Poetry, which, although it can claim originality in the matter of ideas and the mode of presenting them, does not pretend to be a systematic treatise like the "Kavyaprakasa" or the "Kavyanusāsana”. The author of the "Kavyaprakasa" tries to work out a synthesis-it is at least a syncretism-of all the theories of Poetry from Bhamaha downwards, and produces a comprehensive work on Poetics. Yet in so doing he leaves Dramaturgy out in the cold, except in so far as it is connected with Rasa. This omission Hemacandra duly supplies, and does what Viśvanatha does in the "Sahityadarpaṇa" in a later age. The "Dhvanyāloka" and the "Locana" deal with only a certain aspect or type of Poetry and their scope is more limited than that of the Kavyaprakasa and à fortiori than that of the "Kavyanusāsana". Co << "C 33 > In justification of the wide range of their Introduction the editors remark that "the cultural life of 33 Page #14 -------------------------------------------------------------------------- ________________ .. the city of Anahilavada Pattaņa"-with which Hemacandra was connected—was in the high tradition of Pataliputra, Ujjayini, Kānyakubja, Valabhi and Bhinnamala", and thus the history of the kingdom and empires of which these cities were capitals becomel distinctly relevant. The editors have accordingly collected information from all possible sources-such as, accounts of travellers, descriptions in literary works, architectural remains, and inscriptions on stones and copper-plates together with such legends in the Puranas and the Prabandhas as are not inconsistent with proved historical facts. This makes the Introduction well worth study in order to realise the place of Gujarat and its greatest savant in the history of India. Bombay August 22, '375 A. B. Dhruva Page #15 -------------------------------------------------------------------------- ________________ Acknowledgements It is a pleasant duty to acknowledge the help and encouragement which I have received from several gentlemen. I undertook the editing of the Kávyānuşásana of Hemachandra at the suggestion of Pandit Sukhlalji, who, like the old savants of Anahillapura, is distinguished by his proficiency in Lakshaņa, Sāhitya and Tarka and who nobly carries forward the tradition of ancient learning in the present times, though deprived of eye-sight at an early age. It was through his kind offices that I succeeded in getting the six MSS. from which the present text is prepared. In the task of editing and understanding several passages I have received very valuable help from him. I pay him my respectful thanks. I thank Mr. Motichand G. Kapadia, B. A. LL. B. Solicitor-an Honorary Secretary of Sri Mahavīra Jaina Vidyalaya, for entrusting me with this work at the suggestion of Pt. Sukhlalji. I am particularly grateful to him for bearing with me in patience for the rather unusual delay in finishing my task. I am indebted to Muni Jinavijayaji late Principal of Gujarat Purātattva Mandir of Gujarat Vidyapitha for my interest in, and whatever little knowledge I have of, the history of Gujarat. He, very kindly, put at my disposal his valuable collection of inscriptions, antiquarian notes etc. pertaining to the history of Gujarat. He, also, Page #16 -------------------------------------------------------------------------- ________________ 15 gave of his valuable time, letting me discuss with him several knotty problems. For the opinions expressed in the Introduction, however, I alone am responsible. I thank my friends Prof. Ramnarayan V. Pathak, Prof. Ramachandra Athavale-the learned author of the Notes to the K. S., and Pandit Bechardas Doshi for a variety of valuable suggestions. Mr. Pravinkant Dhruva, M. A. copied for me the Tippana from the Palm-leaf. I heartily thank him for this labour of love. My friend Sy't Chaitanyaprasad Divan and through his good offices Sir Girijaprasad Chinubhai Madhavlal Second Baronet, placed at my disposal their rich collections of oriental books. As Ṣrīmad-RajachandraJnana Bhandara-that excellent library of Indology of Gujarat Vidyapith-was in the hands of the Government when I was preparing the Introduction, I would have been very much handicapped in my work, but for this help. I am much indebted to both of them. I take this opportunity of paying my respectful homage to Dr. Anandṣankar Dhruva-late Principal and Pro-Vice-Chancellor of the Benares Hindu University. He has greatly obliged me by writing a fore-word to this work. I beg the indulgence of the learned for various shortcomings and drawbacks of this my first attempt. 1st May, 1937 11 Bharatinivas, Ellisbridge, Ahmedabad. Rasiklal C. Parikh Page #17 -------------------------------------------------------------------------- ________________ सदा दि बम श्रीहेमसूरेः सरस्वतीम् । सुक्या शब्दरत्नानि ताम्रपर्णी जिता यया ॥ सोमेश्वरभट्टः कीर्तिकौमुद्याम् । Page #18 -------------------------------------------------------------------------- ________________ । आचार्यहेमचन्द्रविरचितं काव्यानुशासनम् । प्रथमोऽध्यायः प्रणम्य परमात्मानं निजं काव्यानुशासनम् । आचार्यहेमचन्द्रेण विद्वत्प्रीत्यै प्रतन्यते ।। ग्रन्थारम्भे शिष्टसमयपरिपालनाय शास्त्रकारः समुचितेष्टदेवतां प्रणिधत्ते अकृत्रिमस्वादुपदां परमार्थाभिधायिनीम् । सर्वभाषापरिणतां जैनी वाचमुपास्महे ॥१॥ रागादिजेतारो जिनास्तेषामियं जैनी जिनोपज्ञा । अनेन कारणशुद्धयोपादेयतामाह । उच्यत इति वाक् वर्णपदवाक्यादिभावेन भाषाद्रव्यपरिणतिः । तामुपास्महे । उपासनं योगप्रणिधानम् । अकृत्रिमस्वादून्यनाहार्यमाधुर्याणि पदानि नामिकादीनि यस्यां सा । तथा १० स्वच्छस्वादुमृदुंप्रभृतयो हि गुणमात्रवचना अपि दृश्यन्ते । अथवा अकृत्रिमाण्यसंस्कृतान्यत एव स्वादूनि मन्दधियामपि पेशलानि पदानि यस्यामिति विग्रहः । उक्तं हि ५ विवरीतुं क्वचिदृब्धं नवं संदर्भितुं क्वचित् । काव्यानुशासनस्यायं विवेकः प्रवितन्यते ।। .1 P, I, L. begin with अहं 2 P. °पादेयमाह 3 I, L omit मृदु 4 A. B. C. अर्ह. C. श्रीगणेशाय नमः श्रीसारदायै नमः । श्रीगुरुभ्यो नमः Page #19 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [अ. १. सू. १ (1) बालस्त्रीमूढमूर्खाणां नृणां चारित्रकाङ्गिणाम् । ___ अनुग्रहार्थ तत्त्वज्ञैः सिद्धान्तः प्राकृतः कृतः॥ - तदेतद्गीतादिसाधारणमिति विशिनष्टि । परमार्थो निःश्रेयसं, तदभिधानशीलां परमार्थाभिधायिनी द्रव्याद्यनुयोगानामपि पारम्पर्येण निःश्रेयसप्रयोजनत्वात् । तथा सर्वेषां सुरनरतिरश्चां विचित्रासु भाषासु परिणतां तन्मयतां गतां सर्वभाषापरिणताम् । एकरूपापि हि भगवतोऽर्धमागधीभाषा वारिदविमुक्तवारिवदाश्रयानुरूपतया परिणमति । यदाह(2) देवा दैवी नरा नारी शबराश्चापि शाबरीम् । तिर्यञ्चोऽपि हि तैरश्ची मेनिरे भगवद्गिरम् ॥ १० १५ . द्रव्याधनुयोगानामपीति । इहानुयोगश्चतुर्धा, चरणकरणधर्मकथागणितद्रव्यभेदात् । तत्राद्यस्य सम्याज्ञानदर्शनपवित्रिते नवकर्मानुपादानातीतकर्मनिर्जरारूपे संयमतपसी प्रतिपाद्य-इति सर्वकर्मविमोक्षलक्षणमोक्षपरत्वात् परमार्थाभिधायित्वं प्रतीतमेव । शेषाणां तु पारम्पर्येण । द्रव्यस्य चोपायत्वेन प्रधानतया विवक्षितत्वात्पश्चानुपूर्व्यादावुपदेशः । तथाहि नयप्रमाणबलेन दुर्नयतिरस्कारात् स्याद्वादाधीनं सकलभावानामर्थक्रियाकारित्वलक्षणं सत्त्वं प्ररूप्यते। चेतनाचेतनरूपसकलद्रव्याणां योनयश्च इति वस्तुतत्त्वनिरूपणेन द्रव्यस्य, गणितबलेन सुरादीनां सर्वदेहिनामायंषि चन्द्राद्युपरागादयश्च निश्चीयन्त इत्यायुरादिज्ञानेन गणितस्य, वैराग्योपजननमितिवृत्तं प्रस्तूयत इत्यवदातकथनेन वैराग्योत्पत्तिहेतुत्वाद्धर्मकथायाः4, परमपुरुषार्थाभिधायकत्वं परम्परयारित इति । 1 A. परेप्ता० 2 A. B. दृत्तं 3 A. B. अवदानकथनेन. त and न are written similarly. 4 A. B. कषायाः A. B. write ष for थ to which it resembies in shape in the scribes orthography. Variations in readings arising out of such peculiarities are not noticed hereafter. २५ Page #20 -------------------------------------------------------------------------- ________________ m अ. १. सू. २-३ ] काव्यानुशासनम् न ह्येवंविधं भुवनाद्भुतमतिशयमन्तरेण युगपदनेकसत्त्वोपकारः शक्यः कर्तुम् । अथ प्रेक्षावत्प्रवृत्त्यङ्गं प्रयोजनं वक्तुं तत्प्रस्तावनामाह शब्दानुशासनेऽस्माभिः साध्व्यो वाचो विवेचिताः। तासामिदानी काव्यत्वं यथावदनुशिष्यते ॥ २ ॥ ५ शब्दानुशासने सिद्धहेमचन्द्राभिधाने विवेचिताः-असाध्वीभ्यो वाग्भ्यः पृथक्कृताः । इदानीं शब्दानुशासनानन्तरं' तासां वाचां काव्यत्वं काव्यीभावो यथावत्तात्विकेन रूपेणानुशिष्यते । वाचां हि साधुत्वे निश्चिते सुकरः काव्योपदेशः । अनेन शब्दानुशासनकाव्यानुशासनयोरककर्तकत्वं चाह । अत एव हि प्रायोगिकमन्यैरिव . १० नारप्स्यते, शब्दानुशासनेनैव चरितार्थत्वात् । शास्त्रप्रयोजनमुक्त्वा अभिधेयप्रयोजनमाह काव्यमानन्दाय यशसे कान्तातुल्यतयोपदेशाय च ॥३॥ लोकोत्तरं कविकर्म काव्यम् । यदाह(3) प्रज्ञा नवनवोल्लेखशालिनी प्रतिभा मता। तदनुप्राणनाजीवद्वर्णनानिपुणः कविः ।। तस्य कर्म स्मृतं काव्यम् ॥ इति [ सद्योरसास्वादजन्मा निरस्तवेद्यान्तरा ब्रह्मास्वादसदृशी प्रीतिरानन्दः । इदं सर्वप्रयोजनोपनिषद्भूतं कविसहृदययोः काव्यप्रयोजनम् । सर्वप्रयोजनोपनिषद्भुतमिति । यशोव्युत्पत्तिफलत्वेऽपि पर्यन्ते २० सर्वत्रानन्दस्यैव साध्यत्वात् । तथाहि कवेस्तावत्कीयापि प्रीतिरेव संपाद्या । यदाह-(1) " कीर्ति स्वर्गफलामाहुः " [ ] इत्यादि । श्रोतृणां व्युत्पत्तिर्यद्यप्यस्ति तथापि तत्र प्रीतिरेव प्रधानम् । अन्यथा प्रभुसंमितेभ्यो वेदादिभ्यो मित्रसमितेभ्यश्चेतिहासादिभ्यः कोऽस्य काव्यरूपस्य व्युत्पत्तिहेतो 1. I. L. °नुशासनादन्तरम् 2. P. ब्राह्मास्वादसदृशी 3. A कायरूपस्य, C काव्यरूपयस्य. Page #21 -------------------------------------------------------------------------- ________________ १० १५ २० २५ काव्यानुशासनम् अ. १. सू. ३ यशस्तु कवेरेव । यत इयति संसारे चिरातीता अव्यद्य यावत् कालिदासादयः सहृदयैः स्तूयन्ते कवयः । प्रभुतुल्येभ्यः शब्दप्रधानेभ्यो वेदागमादिशास्त्रेभ्यो मित्रसंमितेभ्योऽर्थप्रधानेभ्यः पुराणप्रकरणादिभ्यश्च शब्दार्थयोर्गुणभावे रसप्राधान्ये च विलक्षणं काव्यं कान्तेव सरसतापादनेन संमुखीकृत्य रामादिवत् वर्तितव्यं न रावणादिवदित्युपदिशतीति सहृदयानां प्रयोजनम् । तथा चोक्तं हृदयदर्पणे । र्जायासंमितत्वलक्षणो विशेष इति । चतुर्वर्गव्युत्पत्तेरपि चानन्द एव पार्यन्तिकं ' मुख्यफलमिति ॥ कविसहृदययोरिति । यः काव्यं कुरुते स कविः । यस्य तु काव्यानुशीलनाभ्यासवशाद्विशदीभूते मनोमुकुरे 2 वर्णनीयतन्मयीभवनयोग्यता सहृदयसंवादभाक् स सहृदयः | काव्यकर्तृत्व लक्षणपूर्वावस्थापेक्षया कविशद्वनिदेशः । यतः - कवेरपि भावकावस्थायामेव रसास्वाद : संपद्यते । पृथगेव हि कवित्वाद्भावकत्वम् । " यदाह – (2) “सरस्वत्यास्तत्त्वं कविसहृदयाख्यं विजयते ॥” ] इति ॥ यशस्तु इति । यदाह- (३) अमरसदनादिभ्यो भूता न कीर्तिरनश्वरी [ भवति यदसौ संवृद्धापि प्रणश्यति तत्क्षये । तदलममलं कर्तुं काव्यं यतेत समाहितो जगति सकले व्यासादीनां विलोक्य परं यशः ॥ [रु. का. १-२२] कवेरेवेति । न तु सहृदयस्य । प्रभुतुल्येभ्य इति । कर्तव्यमिदमित्याज्ञामात्रपरमार्थेभ्यः । मित्रसंमितेभ्य इति । अस्येदं वृत्तममुष्मात् कर्मण इत्येवं युक्ति युक्तकर्मफलर्सम्बन्धप्रकटनकारिभ्यः । उपदिशतीति । अप्रयासेन शिक्षयति । व्युत्पत्तिं करोतीति यावत् । 1. A. B. पार्यन्तिकमुख्य ० ० 2. C. वर्णनायतन्मयी • Scribes very often do not put the top curve on long ई. 3. A. B. यथाहः 4. A. सध्वप्रकटन ० Page #22 -------------------------------------------------------------------------- ________________ अं. १. सू. ४ ] काव्यानुशासनम् ( 4 ) शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदुः । अर्थे तत्त्वेन युक्ते तु वदन्त्याख्यानमेतयोः || द्वयोर्गुणत्वे व्यापारप्राधान्ये काव्यगीर्भवेत् ॥ इति ॥ [ ] धनमनैकान्तिकं व्यवहारकौशलं शास्त्रेभ्योऽप्यनर्थनिवारणं रान्तरेणापीति न काव्यप्रयोजनतयास्माभिरुक्तम् | प्रयोजनमुक्त्वा काव्यस्य कारणमाह- प्रतिभास्य हेतुः ॥ ४ ॥ अयमभिप्रायः– ये शास्त्रेतिहासेभ्यो ऽ लब्धव्युत्पत्तयोऽथवावश्यव्युत्पाद्याः प्रजार्थसम्पादनयोग्यताक्रान्ता राजपुत्रप्रायास्तेषां जायासंमितत्वेन परमप्रीतिकारिणः काव्यात् हृदयानुप्रवेशमुखेन चतुर्वर्गोपायव्युत्पत्तिराधेया | हृदयानुप्रवेशश्च १० ' रसास्वादमय एव । स च रसश्चतुर्वर्गोपायव्युत्पत्तिनान्तरीयकविभावादिसंयोगप्रसादोपनत इत्येवं रसोचितविभावायुपनिबन्धे रसास्वादवैवश्यमेव स्वरस - भाविन्यां व्युत्पत्तौ प्रयोजकमिति प्रीतिरेव व्युत्पत्तेः प्रयोजिकेत्यर्थः । ननु - वयं बाल्ये डिम्भास्तरुणिमनि यूनः परिणतौ अपीप्सामो वृद्धान्परिणयविधिस्तु स्थितिरियम् । त्वयारब्धं जन्म क्षपयितुममार्गेण किमिदं ] न नो गोत्रे पुत्रि ! क्वचिदपि सतीलाञ्छनमभूत् ॥ १ ॥ । इत्यादि काव्यमसदुपदेशकं दृश्यते । व्युत्पत्तिरपि च तस्मात्तादृग्विषया संभाव्यते । ततश्च तदनुपदेश्यमित्यायातम् । सत्यम् । अस्त्ययमुपदेशः, किन्तु निषेध्यत्वेन न विधेयत्वेन । य एवंविधा विधयः परस्त्रीषु पुंसां संभवन्ति तानवबुध्य परिहरेदिति कवीनां भावः ॥ एवमानन्दयशश्चतुर्वर्गोपायव्युत्पत्तीनां काव्यप्रयोजनतामसाधारणीं प्रतिपाद्य यत् कश्चित् " श्रीहर्षादेर्धावकादीनामिव धनं राजादिगतोचिताचारपरिज्ञानमादित्यादेर्मयूरादीनामिवानर्थनिवारणं च [ का. प्र. उ. १. ] प्रयोजनत्रयमुपन्यस्तम्, तत्प्रतिक्षिपति "" धमकान्तिकमिति । नहि काव्याद्धनं भवत्येवेत्यनैकान्तिकत्व * मित्यर्थः । तथा चाह— 1. A. B. नुप्रवेशरसा० 2. A इत्येव 3. A. डिम्भ्यास्त० B. डिम्भ्यस्त ० 4. C. नैकान्तिकमि० १५ २० २५ Page #23 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [अ. १. सू. ५-६-७ . प्रतिभा नवनवोल्लेखशालिनी प्रज्ञा । अस्य काव्यस्येदं प्रधान कारणम् । व्युत्पत्त्यभ्यासौ तु प्रतिभाया एव संस्कारकाविति वक्ष्यते । सा च सहजौपाधिकी चेति द्विधा । तत्र सहजामाह सावरणक्षयोपशममात्रात् सहजा ॥५॥ सवितुरिव प्रकाशस्वभावस्यात्मनोऽभ्रपटलमिव ज्ञानावरणीयाद्यावरणम्, तस्योदितस्य क्षयेऽनुदितस्योपशमे च यः प्रकाशाविर्भावः सा सहजा प्रतिभा । मात्रग्रहणं मन्त्रादिकारणनिषेधार्थम् । सहजप्रतिभाबलाद्धि गणभृतः सद्यो द्वादशाङ्गीमासूत्रयन्ति स्म । द्वितीयामाह मन्त्रादेरौपाधिकी ॥ ६॥ मन्त्रदेवतानुग्रहादिप्रभवौपाधिको प्रतिभा । इयमप्यावरणक्षयोपशमनिमित्ता, एवं दृष्टोपाधिनिबन्धनत्वात्तु औपाधिकीत्युच्यते । सा चेय द्विविधापि प्रतिभा व्युत्पत्त्यभ्यासाभ्यां संस्कार्या ॥ ७॥ व्युत्पत्त्यभ्यासौ वक्ष्यमाणौ । ताभ्यां संस्करणीया । अत एव न तौ काव्यस्य साक्षात्कारणं प्रतिभोपकारिणौ तु भवतः । दृश्येते हि प्रतिभाहीनस्य विफलौ व्युत्पत्त्यभ्यासौ । (5) . ] उपशमफैलाद्विधाबीजात्फलं धनमिच्छतो भवति विफलो यद्यायासस्तदत्र किमद्भुतम् । न नियतफलाः कर्तु भावाः फलान्तरमीशते जनयति खलु व्रीहेर्बीजं न जातु यवाकरम् ॥ [ इति ॥ शास्त्रेभ्य इति । चाणक्यादिप्रणीतेभ्यः । प्रकारान्तरेणापीति । मन्त्रानुष्ठानादिना । 1. I L. गुणभृतः 2. A. B. उपशमकलात् २५ Page #24 -------------------------------------------------------------------------- ________________ ७ अ. १. सू. ८] काव्यानुशासनम् व्युत्पत्तिं व्यनक्ति लोकशास्त्रकाव्येषु निपुणता व्युत्पत्तिः ॥ ८ ॥ लोके स्थावरजङ्गमात्मके लोकवृत्ते च, शास्त्रेषु शब्दच्छन्दोनशासनाभिधानकोशश्रुतिस्मृतिपुराणेतिहासागमतर्कनाटयार्थकामयोगादि लोके इति । इह लोकशब्देन स्थावरजङ्गमात्मको लोकः । तद्वयवहार- श्वाभिधीयत इत्यर्थः । स च देशकालादिभेदादनेकप्रकारः प्रकृतिव्यत्ययाख्ये । रसदोषे प्रपञ्चयिष्यते । शब्देत्यादि । शद्वानुशासनं व्याकरणं ततो हि शद्वशुद्धिः । तन्नैपुणं यथा द्विगुरपि सद्वन्द्वोऽहं गृहे च मे सततमव्ययीभावः । तत्पुरुष को धारय येनाहं स्यां बहुब्रीहिः ॥ २ ॥ ५ छन्दोनुशासनं छन्दोविचितिः । काव्याभ्यासाद्वत्तपरिज्ञानेऽपि हि मात्रावृत्तादौ तत एष निश्चयः । तनैपुणं यथा--- उष्णिहीव संमृतौ स्याद्वं रजो गुरुः । नो भवेद्यदि क्षितौ श्रीजिनेन्द्रशासनम् ॥ ३ ॥ [छ. शा. अ० २ सू. ४८] अभिधानकोशो नाममाला । ततो हि पदार्थनिश्चयः । अपूर्वाभिधा- .. नलाभार्थत्वं त्वयुक्तम् , अभिधानकोशस्याप्रयुक्तस्याप्रयोज्यत्वात् । यदि तर्हि प्रयुक्तं प्रयुज्यते किमिति पदस्य संदिग्धार्थत्वमाशङ्कितम्, तन्न, सामान्येनाप्यर्थगतिः संभवति । यथा नीवीशब्देन जघनवस्त्रग्रन्थिरुच्यत इति कस्यचिन्निश्चयः २० स्त्रियाः पुरुषस्य वेति संशयः । नीविराग्रन्थनं नार्या जघनस्थस्य वाससः ।। इति नाममालाप्रतीकमपदिश्यते । इति अपौरुषेयं वचः श्रुतिः । यथाउर्वशी हाप्सराः पुरूरवसमैडं चकमे ॥ ४ ॥ [ श. ब्रा. का. ११. अ. ५ ब्रा. १] तनैपुणं यथा चन्द्राद्धः समभवद्भगवान् नरेन्द्र आद्यं पुरूरवसमेलमसावसूत । Page #25 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [अ. १. सू. ८ तं चाप्सराः स्मरवती चकमे किमन्यद् अत्रोर्वशी स्मितवशीकृतशक्रचेताः ॥ ५ ॥ [ ] श्रुत्यर्थस्मरणं स्मृतिः। यथा--- बह्वर्थेष्वभियुक्तेन सर्वत्र व्यपलापिना । संभावितैकदेशेन देयं यदभियुज्यते ॥ ६ ॥ [ तनैपुणं यथा हंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता। संभावितैकदेशेन देयं यदभियुज्यते ॥ ७ ॥ [वि. अं. ४. श्लो, १७ ] वेदाख्यानोपनिबन्धनप्राय पुराणम्। यथा हिरण्यकशिपुर्दैत्यो यां यां स्मित्वाप्युदैक्षत । भयभ्रान्तैः सुरैश्चक्रे तस्यै तस्यै दिशे नमः ॥ ८ ॥ १० तन्नैपुणं यथा स संचरिष्णुर्भुवनत्रयेऽपि यां यदृच्छयाशिश्रियदाश्रयः श्रियाम् । अकारि तस्यै मुकुटोपलस्खलत् करैत्रिसन्ध्यं त्रिदर्शर्दिशे नमः ॥९॥ [शि. व. स. १. श्लो. ४६] पुराणप्रतिभेद एवेतिहासः । यथा न स संकुचितः पन्था येन वाली हतो गतः । समये तिष्ठ सुग्रीव मा वालिपन्थमन्वगाः ॥ १० ॥ [रा. कि. ३४. १८] तनैपुणं यथा1. A. व्यपलोपिना 2. A. B. C. हिरण्यकसिपुः 3. A. दिशो 4. °A. B. C. स वलत्. 5. A. पुराणे 6. A. B. C. सकुचितः Page #26 -------------------------------------------------------------------------- ________________ अ. १. सू. ८ ] काव्यानुशासनम् मदं नवैश्वर्यलवेन लम्भितं विसृज्य पूर्वः समयो विमृश्यताम् । . जगज्जियत्सातुरकण्ठपद्धतिर्न वालिनैवाहिततृप्तिरन्तकः ॥ ११ ॥ [जा. ह. स. १२. श्लो. ३६ ] आप्तवचनमागमः । तत्र शैवागमनैपुणं यथाघोरघोरतरातीतब्रह्मविद्याकलातिगः । . परापरपदव्यापी पायाद्वः परमेश्वरः ॥ १२ ॥ ५ . १० बौद्धागमनैपुणं यथा कलिकलुषकृतानि यानि लोके मयि निपतन्तु विमुच्यतां स लोकः । मम हि सुचरितेन सर्वसत्त्वाः परमसुखेन सुखावनी प्रयान्तु ॥ १३ ॥ [ एवमागमान्तरेष्वपि । तर्कः षट्प्रकारः । तत्राहतो यथाशरीरपरिमाण आत्मा । अन्यथा शरीराफल्यमात्माफल्यं वा । तन्नैपुण्यं यथा शरीरमात्रमात्मानं ये विदन्ति जयन्ति ते । तच्चुम्बनेऽपि यज्जातः सर्वाङ्गपुलकोऽस्य मे ॥ १४ ॥ बौद्धीयो यथा-विवक्षापूर्वा हि शब्दास्तामेव विवक्षा सूचयेयुः । तन्नैपुण्यं यथा भवतु विदितं शब्दा वक्तुर्विवक्षितसूचकाः स्मरवति यतः कान्ते कान्तां बलात्परिचुम्बति । न न न म म मा मा मां स्प्राक्षोनिषेधपरं वचो भवति शिथिले मानप्रन्थौ तदेव विधायकम् ।।१५॥ [ 1. A. मंद 2. C. लम्बित 3. A. B. ०क्षतानि तानि 4. A. परमसुखोवनी 5. A. ०त्मानयोर्वदन्ति 6. A. B. य ज्ञातः सर्वागः २० ] Page #27 -------------------------------------------------------------------------- ________________ १० १० १५ १०' २५. काव्यानुशासनम् लोकायतिको यथा— भूतेभ्यश्चेतन्यं मदशक्तिवत् । तन्नैपुण्यं यथा बहुविधमिह साक्षिचिन्तकाः प्रवदन्त्यन्यमितः कलेवरात् । 2 अपि च सुदति ते सचिन्तकाः प्रलयं यान्ति सहैव चिन्तया ॥ १६ ॥ [ ] ' साधीयो यथा तन्नैपुण्यं यथा सिद्धान्तः । नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः तन्नैपुण्यं यथा य एते यज्वानः प्रतिसहसो मेऽप्यवनिमा मृगाक्ष्यो याश्चैताः कृतमपरसंसारकथया । अभी ये दृश्यन्ते फलकुसुमनम्राश्च तरवो जगत्येवंरूपा विलसति मृदेषा भगवती ॥ १८ ॥ [ न्यायवैशेषिकीयो यथा स किंसामग्रीक ईश्वरः कर्तेति पूर्वपक्षः निरतिशयैश्वर्यस्य कर्तृत्वमिति [ अ. १. सू. ८ ॥ १७ ॥ [ भ. गी. अ. २. श्लो. १६ ] ! नाट्यशास्त्र नैपुण्य यथा किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति किमुपादान इति च । अतयैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः कुतर्कोऽयं कश्चिन्मुखरयति मोहाय जगतः ॥ १९ ॥ [म. स्तो. श्लो. ५] आतन्वत्सरसां स्वरूपरचनामानन्दिबिन्दूदयँ भावप्राहि शुभप्रवेशकगुणं गम्भीरगर्भस्थिति । 1. A. स आत्मा सु० B. C. स सुदति 2. A. वविर्तकाः 3. A. B. कति 1 Page #28 -------------------------------------------------------------------------- ________________ अ. १. सू. ८ ] काव्यानुशासनम् उच्चैर्वृत्ति सपुष्करव्यतिकरं संसारविष्कम्भकं । भिन्द्याद्वो भरतस्य भाषितमिव ध्वान्तं पयो यामुनम् ॥ २० ॥ [ 1 अर्थशास्त्रनैपुण्यं यथा मुद्राराक्षसनाटके । कामशास्त्रनैपुण्यं यथा अधरे बिन्दुः कण्ठे मणिमाला कुचयुगे शशप्लुतकम् । तब सूचयन्ति सुन्दरि कुसुमायुधशास्त्रपण्डितं रमणम् ॥ २१ ॥ [ कु. म. छो. ४०३ ] योगशास्त्र नैपुण्यं यथा— पृथुशास्त्रकथाकन्थारो मन्थेन वृथात्र किम् । अन्वेष्टव्यं प्रयत्नेन तत्त्वज्ञैज्योंतिरन्तरम् ॥ २२ ॥ [ चित्रभारत आदिग्रहणादायुर्वेदशास्त्र नैपुण्यं यथा अङ्गे चन्दनपङ्कपङ्कजबिसच्छेदावलीनां मुहुः तापः शाप इवैष शोषणपटुः कम्पः सखीकम्पनः 2 श्वासासंबृतसारहाररुचयः संमिश्रचीनांशुका 3 जातः प्रागनिदान वेदनमहारम्भः स तस्या ज्वरः ॥ २३ ॥ [ पद्यकादम्बरी ज्योतिःशास्त्रनैपुण्यं यथा यामालोकयतां कलाः कलयतां छायां समाचिन्वतां क्लेशः केवलमङ्गुलीर्गणयतां मौहूर्तिकानामयम् । धन्या सा रजनी तदेव सुदिनं पुण्यः स एव क्षणो यत्राज्ञातचरः प्रियानयनयोः सीमानमेति प्रियः ॥ २४ ॥ [ विद्यानन्दस्य गजलक्षणनैपुण्यं यथा- कर्णाभ्यर्णविकीर्णचामरमरुद्विस्तीर्णनिःश्वासवान शङ्खच्छत्रविराजिराज्यविभवद्वेषी निलीमेक्षणः । 1. A. B. ●तरंतणम्. 2 A. B. तारहार 3 A. B. ज्ञातः A. B. often confuse ज and ज्ञ ] ] 1 १० १५ २५ Page #29 -------------------------------------------------------------------------- ________________ ११ १५ २० २५ तुरंगशास्त्रनैपुण्यं यथा- काव्यानुशासनम् स्मृत्वा राघवकुञ्जरः प्रियतमामेकाकिनीं कानने संत्यक्तां चिरमुक्तभोगकवलं क्लेशोष्मणा शुष्यति ॥ २५ ॥ [ कनकजानकी आवर्तशोभः पृथुसत्त्वराशिः फेनावदातः पवनोरुवेगः । गम्भीर घोषोऽद्विविमर्दखेदात् अश्वाकृति कर्तुमिवोद्यतोऽब्धिः ॥ २६ ॥ रत्नपरीक्षानैपुण्यं यथा द्वौ वज्रवर्णी जगतीपतीनां सद्भिः प्रदिष्टौ न तु सार्वजन्यो । यः स्याज्जपाविद्रुमभङ्गशोणो यो वा हरिद्रारससंनिकाशः ॥ २७ ॥ [ ] धातुवादनैपुण्यं यथा द्यूतनैपुण्यं यथा [ अ. १. सू. ८ नखदलितहरिद्राप्रन्थिगौरे शरीरे स्फुरति विरहजन्मा कोऽप्ययं पाण्डुभावः । बलवति सति यस्मिन्सार्धमावर्त्य ना रजतमिव मृगाक्ष्याः कल्पितान्यङ्गकानि ॥ २८ ॥ [ अमृततरङ्गकाव्य ] इन्द्रजाल नैपुण्यं यथा यत्राः कचिदपि गृहे तत्र तिष्ठत्यको यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चान्ते । इत्थं नेयौ रजनिदिवसौ तोलयन्द्वाविवाक्षौ 1. A. B. नखवलित० 2. A. कलं 2 काल: काला सह बहुकलः क्रीडति प्राणिशारैः ॥ २९ ॥ [ चन्द्रकस्य [वि. शा. ल. अ. ३. लो. १७] एष ब्रह्मा सरोजे रजनिकरकला शेखरः शङ्करोऽयं दोर्भिदैत्यान्तको ऽसौ सधनुरसिगदाचक्रचिन्हैश्चतुर्भिः । 1 1 Page #30 -------------------------------------------------------------------------- ________________ अ. १. सू. ९) काव्यानुशासनम् -प्रन्थेषु, काव्येषु महाकविप्रणीतेषु निपुणत्वं तत्त्ववेदित्वं व्युत्पत्तिः । लोकादिनिपुणतासंस्कृतप्रतिभो हि तदनतिक्रमण काव्यमुपनिबध्नाति । अभ्यास व्याचष्टे काव्यविच्छिक्षया पुनः पुनः प्रवृत्तिरभ्यासः ॥९॥ काव्यं कर्तुं जानन्ति विचारयन्ति वा ये ते काव्यविदः कवि- ५ सहृदयाः। वेत्तेर्विन्तेश्चावृत्त्या रूपम् । तेषां शिक्षया वक्ष्यमाणलक्षणया एषोऽप्यैरावणस्थत्रिदशपतिरमी देवि देवास्तथान्ये नृत्यन्ति व्योम्नि चैताश्चलचरणरणनपुरा दिव्यनार्यः ॥ ३० ॥ [र. अं. ४. श्लो. ११ ] चित्रनैपुण्यं यथा अतथ्यान्यपि तथ्यानि दर्शयन्ति विचक्षणाः । समनिम्नोन्नतानीव चित्रकर्मविदो जनाः ॥ ३१ ॥ [ व्यासस्य ... ] धनुर्वेदनैपुण्यं यथा आर्यस्यास्त्रघनौघलाघववती संधानसंबन्धिनी स्थाणुस्थानकसौष्ठवप्रणयिनी चित्रक्रियालकृतिः । निःस्पन्देन मयातिविस्मयमयी सत्यं स्थितप्रत्यया संहारे खरदूषणत्रिशिरसामेषैव दृष्टा स्थितिः ॥ ३२ ॥ [ कनकजानकी एवमन्यदपि। लोकादिनिपुणतासंस्कृतप्रतिभो हीति। यदाह(5) न स शद्वो न तद्वाच्यं न स न्यायो न सा कला । जायते यन्न काव्याङ्गमहो भारो गुरुः कवेः ॥ [ ] २५ इति । 1. P. वित्तश्चा 2. N. आर्याशास्त्र 3. C. स्थितः प्र० Page #31 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [. १. सू. १० काव्य एव पौनःपुन्येन प्रवृत्तिरभ्यासः। अभ्याससंस्कृता हि प्रतिभा काव्यामृतकामधेनुर्मवति । यदाहुः (5) " अभ्यासो हि कर्मसु कौशलमावहति । न हि सकृन्निपतितमात्रेणोदबिन्दुरपि प्रावणि निम्नतामादधाति" इति । शिक्षयेत्युक्तमिति शिक्षा लक्षयति सतोप्यनिबन्धोऽसतोऽपि निबन्धो नियम छायाधुपजीवनादयश्च शिक्षाः ॥ १० ॥ . सतोपि जातिद्रव्यगुणक्रियादेरनिबन्धनम् । असतोऽपि जाल्यादे१. रेव निबन्धनम् । नियमोऽतिप्रसक्तस्य जात्यादेरेवैकत्रावधारणम् । छायायाः छायाया इति। 'छायाया अर्थादर्थस्य । तदुपजीवन क्वचित्प्रतिबिम्बतुल्यतया । यथा ते पान्तु वः पशुपतेरलिनीलभासः कण्ठप्रदेशघटिताः फणिनः स्फुरन्तः । चन्द्रामृताम्बुकणसेकसुखप्ररूढैयर रैरिव विराजति कालकूटः ॥ ३३ ॥ • यथा च जयन्ति नीलकण्ठस्य नीलाः कण्ठे महाहयः । गलद्गङ्गाम्बुसंसिक्तकालकूटाकुरा इव ॥ ३४ ॥ २. यदाह(6) अर्थः स एव सो वाक्यान्तरविरचना पर यत्र । तदपरमार्थविभेद काव्यं प्रतिबिम्बकल्पं स्यात् ॥ [ का. मी. अ. १२ ] क्वचिदालेख्यप्रख्यतया । तत्रैवार्थे यथा जयन्ति धवलव्यालाः शम्भोर्जूटावलम्बिनः । गलद्गङ्गाम्बुसंसिक्तचन्द्रकन्दाङ्करा इव ॥ ३५ ॥ यदाह1. A. B. छाया अर्था० C. छायां अर्था Page #32 -------------------------------------------------------------------------- ________________ अ. १. सू. १०] काव्यानुशासनम् (7) कियतापि यत्र संस्कारकर्मणा वस्तु भिन्नवद्भाति ।। तत् कथितमर्थचतुरैरालेख्यप्रख्यमिति काव्यम् ॥ [का. मी. अ.१२] क्वचित्तुल्यदेहितुल्यतया । यथा अवीनादौ कृत्वा भवति तुरगो य वदवधिः पशुधन्यस्तावत्प्रतिवसति यो जीवति सुखम् । अमीषां निर्माण किमपि तदभूद् दाधकरिणां । वन वा क्षोणीमुद्भवनमथवा येन शरणम् ॥ ३६ ॥ अत्रार्थे प्रतिगृहमुपलानामेक एव प्रकारो मुहुरुपकरणत्वादर्घिताः पूजिताय । स्फुरति हतमणीनां किं तु तद्धाम येन क्षितिपतिभवने वा स्वाकरे वा निवासः ॥ ३७ ॥ यदाह(8) विषयस्य यत्र भेदेऽप्यभेदबुद्धिनितान्तसादृश्यात् । तत्तुल्यदेहितुल्यं काव्य बध्नन्ति सुधियोऽपि ॥ [ का. मी. अ. १२] क्वचित्परपुरप्रवेशप्रतिमतया । यथा यस्यारातिनितम्बिनीमिरमितो वीक्ष्याम्बरं प्रावृषि स्फूर्जद्गजितनिजिताम्बुधिरवस्फाराभ्रवृन्दाकुलम् । उत्सृष्टप्रसभाभिषेणनभयस्पष्टप्रमोदाश्रुमिः किञ्चित्कुञ्चितलोचनाभिरसकृय़ाताः कदम्बानिलाः ॥ ३८ ॥ अत्रार्थे आच्छिद्य प्रियतः कदम्बकुसुमं यस्यारिदारैर्नवं यात्राभङ्गविधायिनो जलमुचां कालस्य चिन्ह महत्त् । हृष्यद्भिः परिचुम्बितं नयनयोधस्तं हृदि स्थापित सीमन्ते निहितं कथश्चन ततः कर्णावतसीकृतम् ॥ ३९ ॥ .दर्थिताः 1. C. °दर्पिताः, N. 2. A. B. विषमस्य 3. A. B. उन्मृष्ट Page #33 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [अ. १. सू. १० प्रतिबिम्बकल्पनया, आलेख्यप्रख्यतया, तुल्यदेहितुल्यतया, परपुरप्रवेशप्रतिमतया चोपजीवनम् । आदिशब्दात्पदपादादीनां च काव्यान्तराधाँचित्यमुपजीवनम् । पुनरादिपदात्समस्यापूरणाद्याः शिक्षाः । यदाह(9) मूलैक्यं यत्र भवेत्परिकरबन्धस्तु दूरतोऽनेकः तत्परपुरप्रवेशप्रतिम काव्यं सुकविभाव्यम् ॥ [ का. मी. अ. १२ ] यथोत्तरं चामीषां चतुर्णामपि प्राधान्यम् । पदोपजीवनं यथा दूराकृष्ठशिलीमुखव्यतिकरानो किं किरातानिमान् नाराद्वथावृतपीतलोहितमुखान्कि वा पलाशानपि । पान्थाः केसरिणं न पश्यत पुरोऽप्येने वसन्तं वने मूढा रक्षत जीवितानि शरणं यात प्रियां देवताम् ॥४०॥ यथा च मा गाः पान्थ प्रियां मुक्त्वा दूराकृष्टशिलीमुखम् । स्थितं पन्थानमावृत्य कि किरातं न पश्यसि ॥ ४१ ॥ पादोपजीवनं यथा गन्तव्यं यदि नाम निश्चितमहो गन्तासि केयं त्वरा द्वित्राण्येव पदानि तिष्ठतु भवान्पश्यामि यावन्मुखम् । संसारे घटिकाप्रवाहविगलद्वारासमे जीविते को जानाति पुनस्त्वया सह मम स्याद्वा न वा संगमः ॥४२॥ श. १७३] यथा चहंहो स्निग्धसखे विवेकबहुभिः प्राप्तोऽसि पुण्यैर्मया गन्तव्य कतिचिदिनानि भवता नास्मत्सकाशात्क्वचित् । . त्वत्सङ्गेन करोमि जन्ममरणोच्छेदं गृहीतत्वरः को जानाति पुनस्त्वया सह मम स्याद्वा न वा संगमः ॥ ४३ ॥ - - 1. A. C. प्रिया देवता .. 2. A. B. षटिका Page #34 -------------------------------------------------------------------------- ________________ अ. १. सू. १०] काव्यानुशासनम् बाज पादद्वयोपजीवनं यथा तत्तावदेव शशिनः स्फुरितं महीयो यावन तिग्मरुचिमण्डलमभ्युदेति । अभ्युद्गतेऽतुहिनधामनिधौ तु तस्मिन् इन्दोः सिताभ्रशकलस्य च को विशेषः ॥ ४ ॥ यथा च तत्तावदेव शशिनः स्फुरितं महीयो यावत्र किंचिदपि गौरतरा' इसन्ति । ताभिः पुनर्विहसिताननपङ्कजाभिः इन्दोः सिताभ्रशकलस्य च को विशेषः ॥ ४५ ॥ [प्रकाशदत्तस्य पादत्रयोपजीवनं यथा अरण्ये निर्जने रात्रावन्त श्मनि साहसे । न्यासापहवने चैव दिव्या संभवति क्रिया ॥ ४६ ॥ यथा चोत्तरार्धे तन्वङ्गी यदि लभ्येत दिव्या संभवति क्रिया ॥ ४७ ॥ पादचतुष्टयोपजीवने तु परिपूर्ण चौर्यमेवेति न तनिर्दिश्यते । मादिग्रहणात्पदैकदेशोपजीवनम् । यथा नाश्चर्य यदनार्याप्तावस्तप्रीतिरयं मयि । मांसोपयोगं कुर्वीत कथं क्षुद्रहितो जनः ॥ ४८ ॥ यथा च कोपान्मानिनि किं स्फुरत्यतितरां शोभाधरस्तेऽधरः किं वा चुम्बनकारणादयित नो वायोर्विकारादयम् । तत्त्वं सुभ्र सुगन्धिमाहितरसं स्निग्धं भजस्वादरात् मुग्धे मांसरस ब्रुवन्निति तया गाढं समालिङ्गितः ॥ ४९ ॥ 1. A. omits पादद्वयो ... 2. A. B. C. गौरितरा. N. गौरितर. The reading in the text is adapted from K. M. Page #35 -------------------------------------------------------------------------- ________________ १८ १५ २० उक्त्युपजीवनं यथा काव्यानुशासनम् [ अ. १. सू. १० इति । यथा च- करुद्वन्द्वं सरसकदलीकाण्ड सब्रह्मचारी ॥ ५० ॥ [ ऊरुद्व कदलकन्दलयोः सवंश श्रोणिः शिलाफलकसोदरसंनिवेशा । वक्षः स्तनद्वितयताडितकुम्भशोभ सब्रह्मचारि शशिनश्च मुखं मृगाक्ष्याः ॥ ५१ ॥ [ "" ( 10 ) “उक्तयो ह्यर्थान्तरसंक्रान्ता न प्रत्यभिज्ञायन्ते स्वदन्ते च । [ का. मी. अ. ११ (11) “नन्विदमुपदेश्यमेव न भवति । यदित्थं कथयन्ति - पुंसः कालातिपातेन चौर्यमन्यद्विशीर्यते । 1 अपि पुत्रेषु पौत्रेषु वाक्चौर्य न विशीर्यते ॥ [ I. A. omits शोभं. 2. C. संवर्गको ० ] इत्याशङ्कयाह — यथौचित्यमिति 1 अयमप्रसिद्धः प्रसिद्धिमानहम् अयमप्रतिष्ठः प्रतिष्ठावानहम्, अप्रक्रान्तमिदमस्य संविधानकं प्रक्रान्तं मम, गुडूचीवचनोऽयं मृद्वीकावचनोऽहम्, अनादृतभाषाविशेषो ऽयमादृतभाषाविशेषोऽहम् प्रशान्तज्ञातृकमिदं देशान्तरकर्तृकमिदम्, उत्सन्ननिबन्धनमूलमिदं म्लेच्छितकोपनिबद्धमिदमित्येवमादिभिः कारणैः शब्दहरणेऽर्थहरणे चाभिरमेत इति - अवन्तिसुन्दरी । [ का. मी. अ. ११ "" ] आहुश्च ( 12 ) नास्त्यचौर: कविजनो नास्त्यचौरो वणिग्जनः । स नन्दति विना वाच्यं यो जानाति निगूहितुम् ॥ उत्पादकः कविः कश्चित्कश्चित्तु परिवर्तकः । आच्छादकस्तथा चान्यस्तथा संवर्धकोऽपरः ॥ शब्दार्थोक्तिषु यः पश्येदिह किंचन नूतन उहिखेत्किञ्चन प्राच्यः मन्यतां स महाकविः ॥ [ का. मी. अ. ११] समस्यापूरणाचा इति । तत्र पादसमस्या यथा- ] ] ] Page #36 -------------------------------------------------------------------------- ________________ अ. १. सू. १०] काव्यानुशासनम् मृगासिंहः पलायते इति समुद्राद्धलिरुत्थिता इति चैतौ चतुर्थों पादौ । यथाक्रममन्यत्पादत्रयं यथा मदमन्थरमातङ्गकुम्भपाटनलम्पट:देवे पराखे कष्टम् x x x x ॥ ५२ ॥ सीतासमागमोत्कण्ठाकर्णान्ताकृष्टधन्वनः । राघवस्य शराङ्गारैः ॥ ५३ ॥ इति 2 . पादद्वयसमस्या यथा-चव्यचित्रकनागरैः लङ्कायां रावणो हतः इति द्वितीयचतुर्थों पादौ । प्रथमतृतीयौ तु मुमूर्षों किं तवाद्यापि [ चव्यचित्रकनागरैः ] । स्मर नारायणं येन [ लङ्कायां रावणो हतः ) ॥ ६४ ॥ इति १५ किमपि किमिह दृष्टं स्थानमस्ति श्रुतं वा व्रजति दिनकरोऽयं यत्र नास्तं कदाचित् । भ्रमति विहगसार्थानित्थमापृच्छमानो रजनिविरहभीतश्चकवाको वराकः ॥ ५५ ॥ यथा च--- जयति सितविलोलव्यालयज्ञोपवीती धनकपिलजटान्तर्धान्तगङ्गाजलौघः । अविदितमृगचिह्नामिन्दुलेखां दधानः परिणतशितिकण्ठः श्यामकण्ठः पिनाकी ॥ ५६ ॥ यथा च कुमुदवनमपत्रि श्रीमदम्भोजखण्ड त्यजति मुदमुलकः प्रीतिमांश्चक्रवाकः । 1. C. मदनत्परमा० 2. N. completes the verse by repeating the pada मृगात् सिंहः पलायते. Page #37 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [अ. १. सू. १० उदयमहिमरश्मिर्याति शीतांशरस्तं हतविधिललितानां ही विचित्रो विपाकः ॥ ५५ ॥ [शि. व. स. ११. श्लो. ६४ ], इति त्तत्रयात्प्रथमद्वितीयचतुर्थपादत्रयसमस्यायास्तृतीयपादेन पूरणं यथा किमपि किमिह दृष्टं स्थानमस्ति श्रुतं वा घनकपिलजटान्तर्धान्तगङ्गाजलौघः । निवसति स पिनाकी यत्र यायां तदस्मिन् । हतविधिललितानां ही विचित्रो विपाकः ॥ ५८ ॥ आधग्रहणाद्वाक्यार्थशून्यवृत्ताभ्यासो यथा-- " आनन्दसंदोहपदारविन्दकुन्देन्दुकन्दोदितबिन्दुवृन्दम् । इन्दिन्दिरान्दोलितमन्दमन्दनिष्पन्दनिन्दन्मकरन्दवृन्दम् ॥ ५९॥ । पुरातनवृत्तेषु पदपरावृत्त्याभ्यासो यथा वागर्थाविव संपृक्तौ वागर्थप्रतिप्रत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ ६० ॥ र. वं. स. १ श्लो. 1 वाण्याविव संभिन्नौ वाण्यर्थप्रतिपत्तये । जगतो जनको बन्दे शर्वाणीशशिशेखरौ ॥ ६ ॥ एवं महाकाव्यार्थचर्वणपरकृतकाव्यपाठाद्याः शिक्षा अभ्यूधाः । किं च(13) स्वास्थ्य प्रतिभाभ्यासो भक्तिर्विद्वत्कथा बहुश्रुतता । स्मृतिर्दाढधमनिवेदश्च मातरोऽष्टौ कवित्वस्य ॥ इति । I. A. omits. विचित्रो 2. A. निष्यन्दन्मकरन्द°. N. निष्पन्दनन्दन्म 3. N. संपृक्तों 4. N. ०प्यूयाः Page #38 -------------------------------------------------------------------------- ________________ अ. १. सू. १० ] काव्यानुशासनम् तत्र सतोऽपि सामान्यस्यानिबन्धो यथा - मालत्या वसन्ते, पुष्पफलस्य चन्दनद्रुमेषु, फलस्याशोकेषु । द्रव्यस्य यथाकृष्णपक्षे सत्या अपि ज्योत्स्नायाः, शुक्लपक्षे त्वन्धकारस्य । गुणस्य यथा— कुन्दकुड्मलानां कामिदन्तानां च कामिदन्तानां च रक्तत्वस्य, मालत्या बसन्त इत्यादि । अनिबन्धः इति पूर्वस्मात्प्रत्येकमभिसंबध्यते । मालत्या वसन्तेsनिबन्धो यथा मालतीमुखत्रो विकासी पुष्पसंपदाम् आश्चर्य जातिहीनस्य कथं सुमनसः प्रियाः ॥ ६१ ॥ L पुष्पफलस्य चन्दनद्रुमेष्वनिबन्धो यथा- यद्यपि चन्दनविपी विधिना फलकुसुमवर्जितो विहितः । निजवपुषैव परेषां तथापि संतापमपनयति ॥ ६२ ॥ [ शा. प. भट्टादित्यस्य ] फलस्याशोकेष्वनिबन्धो यथा दैवायत्ते हि फलें किं क्रियतामेतदत्र तु वदामः । नाशोकस्य किसलयैर्वृक्षान्तरपल्लवास्तुल्याः ॥ ६३ ॥ [ कृष्णपक्षे ज्योत्स्नाया अनिबन्धो यथा---- ददृशाते जनैस्तत्र यात्रायां सकुतूहलैः । बलभद्र प्रलम्बनौ पक्षाविवसितासितौ ॥ ६४ ॥ [ शुक्लपक्षे त्वन्धकारस्यानिबन्धो यथा मासि मासि समा ज्योत्स्ना पक्षयोः कृष्णशुक्रयोः । कः शुक्रतां यातो यशः पुण्यैरवाप्यते ॥ ६५ ॥ [ 1 1. A. तांभः सतैः. B. तांभः सभैः C. तांतः सभैः ] कुन्दकुड्मलानां कामिदन्तानां च रक्तत्वस्यानिबन्धो यथा द्योतितान्तःप्रभैः कुन्दकुड्मलाग्रदतः स्मितैः । स्नपितेवाभवत्तस्य शुद्धवर्णा सरस्वती ॥ ६६ ॥ ] [ शि. व. स. २. श्लो. ७ ] 1 ૨૧ ܪ १५ २० २५. Page #39 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [अ. १.:सू. १० कमलमुकुलप्रभृतेश्च हरितत्वस्य, प्रियङ्गुपुष्पाणां च पीतत्वस्य । क्रियाया यथा--दिवा नीलोत्पलानां विकाशस्य, निशानिमित्तस्य शेफालिकाकुसुमानां विख्रसस्य । कमलमुकुलानां हरितत्वस्यानिवन्धो यथा उदण्डोदरपुण्डरीकमुकुलभ्रान्तिस्पृशा दंष्ट्रया मनां लावणसैन्धवेऽम्भसि महीमुद्यच्छतो हेलया । तत्कालाकुलदेवदानवयुतैरुत्तालकोलाहलं शौरेरादिवराहलीलमवतादभ्रंलिहानं वपुः ॥ ६७ ।। प्रियङ्गपुष्पाणां पीतत्वस्यानिबन्धो यथा प्रियङ्गश्याममम्भोधिरन्ध्रीणां स्तनमण्डलम् । अलङ्कर्तुमिव स्वच्छाः सूते मौक्तिकसंपदः ॥ ६८ ॥ 56 दिवा नीलोत्पलानां विकासस्यानिबन्धो यथा आलिख्य पत्रमसितागुरुणाभिरामं रामामुखे क्षणसभाजितचन्द्रबिम्बे । जातः पुनर्विकसनावसरोऽयमस्ये-- त्युक्त्वा सखी कुवलयं श्रवणे चकार ॥ ६९ ॥ निशानिमित्तस्य शेफालिकाकुसुमाना विनंसस्यानिबन्धो यथा-- त्वद्विप्रयोग किरणस्तथोग्रेर्दग्धास्मि कृत्स्नं दिवसं सवित्रा । इतीव दुखं शशिने गदन्ती शेफालिका रोदिति पुष्पबाष्पैः ॥७॥ 1. I. L. तु. 2. I. विकासस्य 3 A. B. C. दिया शेफालिका नाम निबन्धो . ... . Page #40 -------------------------------------------------------------------------- ________________ १० अ. १. सू. १० ] काव्यानुशासनम् असतोऽपि सामान्यस्य निबन्धो यथा-नदीषु पद्मनीलोत्पलादीनां, जलाशयमात्रेऽपि हंसादीनां, यत्र तत्र पर्वते सुवर्णरत्नादीनामिति । नदोष्वित्यादि । निबन्धः इति प्रत्येकामिसंबध्यते । तत्र नदीषु पद्मानि यथा दी/कुर्वन् पटुमदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । यत्र स्त्रीणां हरति सुरतग्लानिमशानुकूल: सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ ७१ ॥ [ मे. दू. पू. मे. श्लो. ३१ ] नीलोत्पलानि यथा गगनगमनलीलालम्भितान्स्वेदबिन्दून मृदुमिरनिलवारैः खेचराणां हरन्तीम् । कुवलयवनकान्त्या जाह्नवीं सोऽभ्यपश्यत् दिनपतिसुतयेव व्यक्तदत्ताकपालीम् ॥ ७२ ॥ एवं कुमुदायपि । [ .. ] जलाशयेमाने हंसा यथा आसीदस्ति भविष्यतीह च जनो धन्यो धनी धार्मिको यः श्रीकेशववत्करिष्यति पुनः श्रीमत्कुडङ्गेश्वरम् । हेलादोलितहंससारसकुलक्रेङ्कारसंमूछितैः इत्याघोषयतीव तनवनदी यच्चेष्टितं वीचिमिः ॥७३॥ यत्र तत्र पर्वते सुवर्ण यथा नागावासश्चित्रपोताभिरामः स्वर्णस्फातिव्याप्तदिकचक्रवाल: । 1. N. पद्मनिबन्धो 2. N. हसादयः 3. C. हेलाक्षालित०. N. हेलान्दोलित. 4. A. B. °शोषयतीव. 5. C. स्वर्णस्याति Page #41 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [अ. १. सू. १० द्रव्यस्य यथा-तमसि मुष्टिग्राह्यत्वस्य सूचीभेद्यत्वस्य च, ज्योत्स्नायां च कुम्भोपवाह्यत्वादेः । गुणस्य यथा-यशो हासादौ शौक्लयस्य, साम्यात्सल्य जमिवानम्धुराशेरेष ख्यातस्तेन जीमूतभर्ता ॥ ७४ ॥ रत्नानि यथानीलाश्मरश्मिपटलानि महेभमुक्तसूत्कारशीकरविसृद्धि तटान्तरेषु । आलोकयन्ति सरलीकृतकण्टनालाः सानन्दमम्बुदधियात्र मयूरनार्यः॥७५॥ तमसो मुष्टिमाद्यत्वं यथा तनुलमा इव ककुभः क्ष्मावलयं चरणचारमात्रमिव । दिवमिव चालिकदनीं मुष्टिप्रायं तमः कुरुते ॥ ७६ ॥ [वि. भ. अ. ३. श्लो. ६ ] सूचीभेद्यत्वं यथा पिहिते कारागारे तमसि च सूचीमुखामनिर्भये । मयि च निमीलितनयने तथापि कान्ताननं व्यक्तम् ॥७॥ ज्योत्स्नायाः कुम्भोपवाद्यत्वादि यथा शङ्खद्रावितकेतकोदरदलस्रोतः श्रिय बिभती येयं मौक्तिकदामगुम्फनविधेर्योग्यच्छविः प्रागभूत् । उत्सेक्या कलशीमिरञ्जलिपुटैास्या मृणालाकुरैः पातव्या च शशिन्यमुग्धविभवे सा वर्तते चन्द्रिका ॥७॥ यशस: शौक्लय यथा स्तेमः स्तोकोऽपि नाङ्गे श्वसितमविकलं चक्षुषां सैव वृत्तिः मध्ये क्षीराब्धिममाः स्फुटमथ च वयं कोऽयमीहकप्रकारः । इत्थं दिग्भित्तिरोधः कृतविसरतया मांसलैस्त्वद्यशोमिः स्तोकावस्थानदुःस्थस्त्रिजगति धवले विस्मयन्ते मंगाक्ष्यः ॥७९॥ . 1. A. B. C. कलसीलि. 2. N. ०रोधःक्षत Page #42 -------------------------------------------------------------------------- ________________ अ. १. सू. १० ] काव्यानुशासनम् अयशः पापादौ कार्ण्यस्य, क्रोधानुरागयो रक्तत्वस्य । क्रियाया यथाचकोरेषु चन्द्रिकापानस्य, चक्रवाक मिथुनेषु निशि भिन्नतटाश्रयणस्य । हासस्य यथा 1. अट्टहासच्छलेनास्याद्यस्य फेनौघपाण्डुराः । जगत्क्षय इवापीताः क्षरन्ति क्षीरसागराः ॥ ८० ॥ [ अयशसः कायै यथा प्रसरन्ति कीर्तयस्ते तव च रिपूणामकीर्तयो युगपत् । कुवलयदलसंवलिताः प्रतिदिशमिव मालतीमालाः ॥ ८१ ॥ [ पापस्य यथा— उत्खातनिर्मलकृपाणमयूखलेखाश्यामायिता तनुरभूद्दशकन्धरस्य । सद्यः प्रकोपकृत केशववंशनाशसंकल्प संजनितपापमलीमसेव ॥ ८२ ॥ [ क्रोधस्य रक्तत्वं यथा आस्थानकुट्टिमतलप्रतिबिम्बितेन कोपप्रभाप्रसरपाटलविग्रहेण । भौमेन मूर्च्छितरसातलकुक्षिभाजा भूमिश्चचाल चलतोदरवर्तिनेव ॥ ८३ ॥ [ अनुरागस्य, यथा- गुणानुरागमिश्रेण यशसा तव सर्पता । दिग्वधूनां मुखे जातमकस्मादर्धकुङ्कुमम् ॥ ८४ ॥ [ चकोरेषु चन्द्रिकापानं यथा- एतास्ता मलयोपकण्ठसरितामेणाक्षि रोधोभुव-थापाभ्यासनिकेतनं भगवतः प्रेयो मनोजन्मनः । 1. N. मास्याः पश्य ] ] } ] ] २५. १० १५ २० २५ Page #43 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [अ. १. सू. १० जातेनियमो यथा-समुद्रेष्वेव मकराः, ताम्रपामेव मौक्तिकानि। द्रव्यस्य यथा-मलय एव चन्दनस्थानम् , हिमवानेव भूर्जोत्पत्तिपदम् । यासु श्यामनिशासु पीततमसो मुक्तामयीश्चन्द्रिकाः पीयन्ते विवृत्तोर्ध्वचञ्चु विचलत्कण्ठं चकोराङ्गनाः ॥८५॥ चक्रवाकमिथुनस्य निशि भिन्नतटाश्रयणं यथा संक्षिपता यामवतीस्तटिनीनां तनयता पयःपुरान् । रथचरणाह्वयवयसां किं नोपकृतं निदाघेन ॥ ८६ ॥ १० समुद्रेष्वेव मकरा यथा गोत्रापहारं नयतो गृहत्वं स्वनाममुद्राङ्कितमम्बुराशिम् । दायादवर्गेषु परिस्फुरत्सु दंष्ट्रावलेपो मकरस्य वन्यः ॥८॥ ताम्रपामेव मौक्तिकानि यथा कामं भवन्तु सरितो भुवि सुप्रतिष्ठाः स्वादूनि सन्तु सलिलानि च शुक्तयश्च । एतां विहाय वरवर्णिनि ताम्रपर्णी नान्यत्र संभवति मौक्तिककामधेनुः ॥ ८८ ॥ मलय एव चन्दनस्थानं यथा तापापहारचतुरो नागावासः सुरप्रियः । नान्यत्र मलयाददेश्यते चन्दनद्रुमः ॥ ८९ ॥ हिमवानेव भूोत्पत्तिपदं यथा न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः । व्रजन्ति विद्याधरसुन्दरीणामनङ्गलेखक्रिययोपयोगम् ॥ ९० ॥ [कु, से, स, १ श्लो. . ] Page #44 -------------------------------------------------------------------------- ________________ अ. १. सू. १०] काव्यानुशासनम् २७ गुणस्य-यथा सामान्योपादाने रत्नानां शोणतैव, पुष्पाणां शुक्लतैव, मेघानां कृष्णतैव । क्रियाया यथा-ग्रीष्मादौ संभवदपि कोकिलरुतं वसन्त एव । मयूराणां वर्षास्वेव विरुतं नृत्तं चेति ।। ___ अथवा नियमः समयः कवीनाम् । यथा कृष्णनीलयोः, कृष्णरत्नानां च शोणतैव यथा सांयात्रिकैरविरतोपहतानि कूटैः श्यामासु तीरवनराजिषु संभृतानि । रत्नानि ते दधति कच्चिदिहायताक्षि मेघोदरोदितदिनाधिपबिम्बशङ्काम् ॥ ९१ ॥ ] पुष्पाणां शुक्लतव यथापुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् । ततोऽनुकुर्याद्विशदस्य तस्यास्तामौष्ठपर्यस्तरुचः स्मितस्य ॥९२॥ [ कु. सं. स. १. श्लो. ४४ ] मेघानां कृष्णव यथा मेघश्यामेन रामेण पूतवेदिर्विमानराट् । मध्ये महेन्द्रनीलेन रत्नराशिरिवाबभौ ॥ १३ ॥ १० १५. कोकिलरुतं वसन्त एव । यथा वसन्ते शीतभीतेन कोकिलेन वने रुतम् । अन्तर्जलगताः पद्माः श्रोतुकामा इवोत्थिताः ॥९४॥ . मयूरनृत्यगीते वर्षास्वेष यथा मण्डलीकृत्य बर्हाणि कण्ठैर्मधुरगीतिभिः कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि ॥९५॥ [ का. द. परि. १. लो. ७०] कृष्णनीलयोरैक्यं यथा नदी तूर्ण कर्णोऽप्यनुसृतपुलिमां दाक्षिणात्याङ्गनामिः ।। समुत्तीणों वर्णामुभयतरचलाबद्धवानीरहाराम् ।। 1 P. L. माणिक्यानां 2 A. B. C. Afforzarti. Following the reading ramai of 1. in the v’itti I have adopted the same for Viveka. The illustration also supports the same reading. - 3. A. drops पहता. Page #45 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [अ. १. सू. १० - हरितयोः, कृष्णश्यामयोः, पीतरक्तयोः, शुक्लगौरयोः, चन्द्रे शशमृगयोः, तटे सत्यस्योच्चैः स्वसलिलनिवहो भाति नीलः स यस्याः प्रियस्यांसे पीने लुलित इव धनः केशपाशः सुकेश्याः ॥१६॥ कृष्णहरितयोरैक्यं यथा मरकतसदृशं च यामुनं स्फटिकशिलाविमलं च जाह्नवम् । तदुभयमुदकं पुनातु वो हरिहरयोरिव संगतं वपुः ॥ ९७ ॥ कृष्णश्यामयोरैक्यं यथा एतत्सुन्दरि नन्दनं शशिमणिस्निग्धालवालद्रुमं मन्दाकिन्यभिषिक्तमौक्तिकशिले मेरोस्तटे नन्दति । यत्र श्यामनिशासु मुञ्चति मिलन्मन्दप्रदोषानिला मुद्रामामरयोषितामभिरतं कल्पद्रुमश्चन्द्रिकाम् ॥ ९८ ॥ पीतरक्तयोरक्यं यथा लेखया विमलविद्रुमभासा । संततं तिमिरमिन्दुरुदासे ॥ दंष्ट्रया कनकभङ्गपिशङ्गया । मण्डलं भुव इवादिवराहः ॥ ९९ ॥ . [कि. स. ९. श्लो. २२ ] शुक्लगौरयोरैक्यं यथा कैलासगौरं वृषमारुरुक्षाः पादापर्णानुग्रहपूतपृष्ठम् । अवेहि मां किङ्करमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् ॥१०॥ [ र. वं. स. र. श्लो. ३५ ] एवं वर्णान्तरेष्वपि । चन्द्रे शशमृगयोरैक्यं यथा मा भैः शशाङ्क मम सीधुनि नास्ति राहुः खे रोहिणी वसति कातर किं बिभेषि । प्रायो विदग्धवनितानवसंगमेषु पुंसां मनः प्रचलतीति किमत्र चित्रम् ॥ १०१ ॥ 1. A. B. यस्या. C. यश्चास्याः Page #46 -------------------------------------------------------------------------- ________________ अ. १. सू. १०] काव्यानुशासनम् कामकेतने मकरमत्स्ययोः, अत्रिनेत्रसमुद्रोत्पन्नयोश्चन्द्रयोः द्वादशानामप्यायथा च--- अङ्काधिरोपितमृगश्चद्रमा मृगलाञ्छनः । केसरी निष्ठुरक्षिप्तमृगयूथो मृगाधिपः ॥ १०२ ॥ [शि. व. स. २. श्लो. ५३] कामकेतने मकरमत्स्ययोरैक्यं यथा--- चापं पुष्पमयं गृहाण मकरः केतुः समुच्छ्रीयतां चेतो लक्ष्यभिदश्च पञ्च विशिखाः पाणौ पुनः सन्तु ते । दग्धा कापि तवाकृतेः प्रतिकृतिः कामोऽसि किं गूहसे रूपं दर्शय नात्र शंकरभयं सर्वे वयं वैष्णवाः ॥ १०३ ॥ ५ ] १० यथा च मीनध्वजस्त्वमसि नो न च पुष्पधन्वा केलिप्रकाश तव मन्मथता तथापि । इत्यं त्वया विरहितस्य मयोपलब्धाः कान्ताजनस्य जननाथ चिरं विलापाः ॥ १०४ ॥ यथा वा आपातमारुतविलोडितसिन्धुनाथो हाकारभीतपरिवर्तितमत्स्यचिढाम् । उल्लङ्कथ यादवमहोदधिभीमवेलां द्रोणाचलं पवनसूनुरिवोद्धरामि ॥ १०५ ॥ अत्रिनेत्रसमुद्रोत्पन्नयोश्चन्द्रशोरैक्यं यथा वन्द्या विश्वसृजो युगादिगुरवः स्वायंभुवा सप्त ये तत्रात्रिर्दिवि संदधे नयनजं ज्योतिः स चन्द्रोऽभवत् । एका यस्थ शिखण्डमण्डनमणिर्देवस्य शम्भोः कला शेषाभ्योऽमृतमाप्नुवन्ति च सदा स्वाहा स्वधाजीविनः ॥१०६॥ यथा च यदिन्दोरन्वेति व्यसनमुदयं वा निधिरपामुपाधिस्तत्राय जयति जनिकर्तुः प्रकृतिता । Page #47 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [अ. १. सू. १० . दित्यानां, नारायणमाधवविष्णुदामोदरकूर्मादेः। कमलासंपदोः,नागसर्पयोः, अयं कः संबन्धो यदनुहरते तस्य कुमुद विशुद्धाः शुद्धानां ध्रुवमनमिसंधिप्रणयिनः ।। १०७ ।। बादशानामप्यादित्यानामैक्यं यथा यस्याऽधोऽधस्तथोपर्युपरि निरवधि भ्राम्यतो विश्वमश्वरावृत्तालातलीला रचयति रयतो मण्डलं चण्डधाम्नः । सोऽव्यादुत्तप्तकार्तस्वरसरलशरस्पर्धिमिर्धामदण्डै रुद्दण्डैः प्रापयन्वः प्रचुरतमतमः स्तोममस्तं समस्तम् ॥१०॥ नारायणादेरैक्यं कमलासंपदोश्च यथा-- येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यो गङ्गां च दधेऽन्धकक्षयकरो यो बर्हिपत्रप्रियः । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः सोऽव्यादष्टभुजङ्गहारवलयस्त्वां सर्वदोमाधवः ॥ १०९ ॥ 3 यथा च दोर्मन्दीरितमन्दरेण जलधेरुत्थापिता या स्वयं । यां भूत्वा कमठः पुराणककुदन्यस्तामुदस्तभ्भयन् । तां लक्ष्मी पुरुषोत्तमः पुनरसौ लीलाञ्चितभ्रलतानिर्देशैः समवीविशत्प्रणयिनां गेहेषु दोष्णि क्षितिम् ॥११०।। नागसर्पयोरैक्यं यथा हे नागराज बहुमस्य नितम्बभागं भोगेन गाढमभिवेष्टय मन्दराद्रेः 1. I. °दामोदरविष्णुमाधवकूर्मादेः 2. A. लातला 3. N. प्रचुरतर° Page #48 -------------------------------------------------------------------------- ________________ अ. १. सू. १० ] क्षीरक्षारसमुद्रयोः, सागरमहासमुद्रयोः, दैत्यदानवासुराणां चैक्यम् । सोढाविषय वृषवाहनयोगलीला पर्यङ्कबन्धनविधेस्तव कोऽतिभारः ॥ १११ ॥ [ ] क्षीरक्षारसमुद्रयोरैक्यं यथा शेतां हरिर्भवतु रत्नमनन्तमन्तर्लक्ष्मीप्रसूतिरिति नो विवदामहे हे । 2 हा दूरदूरसपयास्तृषितस्य जन्तोः किं त्वस्ति कूपपयसः स मरोर्जघन्यः ११२ J [ सागर महासमुद्रयोरैक्यं यथा रङ्गप्तरङ्गभ्रूभङ्गैस्तर्जयन्तीमिवापगाः । स ददर्श पुरो गङ्गां सप्तसागरवल्लभाम् ॥ ११३ ॥ [ ] दैत्यदानवासुराणामिति । हिरण्याक्षहिरण्यकशिपुप्रह्लादविरोचनबलिबाणादयो दैत्याः, विप्रचित्तिशम्बरनमुचिपुलोमप्रभृतयो दानवाः, बलवृत्रविक्षुरस्त वृषपर्वादयोऽसुराः । तेषामैक्यं यथा काव्यानुशासनम् जयम्ति बाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्बिनः । सुरासुराधीशशिखान्तशायिनो भवच्छिदरूयम्बकंपादपांसवः ॥११४॥ [ का. पू. भा. लो. २ ] यथा च---- यथा वा हयग्रीवं प्रति यथा च तं शम्बरासुरशराशनिशल्यसारके यूररत्नकिरणारुणबाहुदण्डम् । पीनांसलग्नदयिताकुचपत्रभङ्गं मीनध्वजं जितजगत्रितयं जयेत्कः ।। ११५॥ २० སྭཱཏྟཱ [ 3 आसीत्यो हयग्रीवः सुहृद्वेश्मसु यस्य ताः । प्रथयन्ति बलं बाह्वोः सितच्छत्रस्मिताः श्रियः ॥ ११६ ॥ | [ हयग्रीववध 1. I. समुद्रयोः 2. C. drops. हा. दानवाधिपते भूयो भुजोऽयं किं न नीयते । सहायतां कृतान्तस्य क्षयाभिप्रायसिद्धिषु ॥ ११७ ॥ [ ह. व. ३१ ] ] ] 3. A. B. give only the first pāda. C. & N. give the whole verse. १० १५ २५ Page #49 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [अ. १. सू. १० तथा चक्षुरादेरनेकवर्णोपवर्णनम् , बहुकालजन्मनोऽपि शिवचन्द्रमसो यथा च-- महासुरसमाजेऽस्मिन्न चैकोऽप्यस्ति सोऽसुरः । यस्य नाशनिनिष्पेषनीराजितमुरःस्थलम् ॥ ११८ ॥ एषमन्येऽपि भेदा अभ्यूह्याः । चक्षुरादेरनेकवर्णोपवर्णनमिति । चक्षुषः यथा तिष्ठन्त्या जनसंकुलेऽपि सुदृशा सायं गृहप्राङ्गणे तद्वारं मयि निःसहालसतनौ वीजामृदु प्रेक्षति । हीनम्राननयैव लोलसरलं निःश्वस्य तत्रान्तरे प्रेमााः शशिखण्डपाण्डिममुषो मुक्ताः कटाक्षच्छटाः ॥११९॥ श्यामता यथा अथ पथि गमयित्वा रम्यक्लप्तोपकार्य कतिचिदवनिपालः शर्वरीः शर्वकल्पः । पुरमविशदयोध्यां मैथिलीदर्शनीनां कुवलयितगवाक्षां लोचनैरङ्गनानाम् ॥ १२० ॥ [ र. वं. स. ११. श्लो ९३ ] कृष्णता यथा पादन्यासक्वणितरशनास्तत्र लीलावधूतैरत्नच्छायाखचितवलिमिश्चामरैः क्लान्तहस्ताः । वेश्यास्त्वत्तो नखपदसुखान्प्राप्य वर्षाग्रबिन्दूनामोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान्कटाक्षान् ॥ १२१ ॥ [ मे. दू. पू. मे. श्लो. ३५ ] मिश्रवर्णता यथा तामुत्तीर्य व्रज परिचितभूलताविभ्रमाणां पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णसारप्रभाणाम् । कुन्दक्षेपानुगमधुकरश्रीमुषामात्मबिम्ब पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ॥ १२२ ॥ [ मे. दू. पू. मे. श्लो. १७ ] 1. B. drops. यथा तामुत्तीर्य, - - - Page #50 -------------------------------------------------------------------------- ________________ ३३ अ. १. सू. ११ ] काव्यानुशासनम् बालत्वं, कामस्य मूर्त्तत्वममूर्त्तवं चेत्यादि ॥ काव्यस्य हेतुमुक्त्वा स्वरूपमाह अदोषौ सगुणौ सालङ्कारौ च शद्वार्थों काव्यम् ॥ ११॥ चकारो निरलङ्कारयोरपि शब्दार्थयोः क्वचित्काव्यत्वख्यापनार्थः । यथाशिवचन्द्रमसो बालत्वं यथा मालायमानामरसिन्धुहंसः कोटीरवल्लीकुसुम भवस्य । दाक्षायणीविभ्रमदर्पणश्रि बालेन्दुखण्डं भवतः पुनातु ॥१२३॥ कामस्य मर्तत्वं यथा अयं स भुवनत्रयप्रथितसंयमः शङ्करो बिभर्ति वपुषाधुना विरहकातरः कामिनीम् अनेन किल निर्जिता वयमिति प्रियायाः कर करेण परिताडयञ्जयति जातहासः स्मरः ॥ १२४ ॥ अमृतत्वं यथा धनुर्माला मौर्वी क्वणदलिकुलं लक्ष्यमबला मनो भेद्यं शब्दप्रभृतय इमे पञ्च विशिखाः । इयाजेतुं यस्य त्रिभुवनमनङ्गस्य विभवः स वः कामः कामान्दिशतु दयितापाङ्गवसतिः ॥१२५॥ [सुभाषितावली. घण्टकस्य ] निरलङ्कारयोरपीति । अनेन काव्ये गुणानामवश्यंभावमाह । तथा हि- २० अनलकृतमपि गुणवद्वचः स्वदते। यथोदाहरिष्यमाणं--'शून्यं वासगृहम्' इत्यादि । अलङ्कतमपि निर्गुणं न स्वदते । यथा स्तनकर्परपृष्ठस्था वार्जिनीछदमण्डकाः । वियोगारन्यूष्मणा पक्काः कन्दुकिन्येव ते स्त्रिया ॥ १२६ ॥ . ] इति । २५ 1. N. °दर्पणविभ्रमश्रि 2. A. B. काये Page #51 -------------------------------------------------------------------------- ________________ १४ काव्यानुशासनम् [अ. १. सू. १२-१३ शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनैनिद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् । विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थली लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥ १ ॥ [अ. श. ८२] गुणदोषयोः सामान्यलक्षणमाह रसस्योत्कर्षापकर्षहेतू गुणदोषौ, भक्त्या शब्दार्थयोः॥१२॥ रसो वक्ष्यमाणस्वरूपः, तस्योत्कर्षहेतवो गुणाः, अपकर्षहेतवस्तु दोषाः । ते च रसस्यैव धर्माः, उपचारेण तु तदुपकारिणोः शब्दार्थयोरुच्यन्ते । रसाश्रयत्वं च गुणदोषयोरन्वयव्यतिरेकानुविधानात् । तथाहि-यत्रैव दोषास्तत्रैव गुणाः, रसविशेषे च दोषा न तु शब्दार्थयोः। यदि हि तयोः स्युस्तद्वीभत्सादौ कष्टत्वादयो गुणा न भवेयुः, हास्यादौ चाश्लीलत्वादयः । अनित्याश्चैते दोषा । यतो यस्याङ्गिनस्ते दोषास्तदभावे न दोषास्तद्भावे तु दोषा इत्यन्वयव्यतिरेकाभ्यां गुणदोषयो रस एवाश्रयः ॥ अलङ्काराणां सामान्यलक्षणमाह अङ्गाश्रिता अलङ्काराः ॥ १३॥ उपचारेणेति । यथा ' आकार एवास्य शूरः' इति शौर्यमुपचारात्तदभिव्यजके शरीरे व्यवह्रियते । तथा शब्दार्थयोर्माधुर्यादय इत्यर्थः । अङ्गाश्रिता इति । ये त्वशिनि रसे भवन्ति ते गुणाः। एष एव गुणालङ्कारविवेकः । एतावता शौर्यादिसदृशा गुणाः केयूरादितुल्या अलङ्कारा इति विवेकमुक्त्वा संयोगसमवायाभ्यां शौर्यादीनामस्ति भेदः। इह तूभयेषां समवायेन स्थितिरित्यभिधाय तस्माद्गडरिकाप्रवाहेण गुणालङ्कारभेद इति भामहविवरणे 1. I. सामान्येन ल. 2. I drops from इत्यन्वय° to Oश्रयः ३. A. C. गडरिका० Page #52 -------------------------------------------------------------------------- ________________ अ. १. सू. १४ ] काव्यानुशासनम् रसस्याङ्गिनो यदङ्गं शब्दार्थौ तदाश्रिता अलङ्काराः । ते च रसस्य सतः क्वचिदुपकारिणः क्वचिदनुपकारिणः । रसाभावे तु वाच्यवाचकवैचित्र्यमात्रपर्यवसिता भवन्ति । तत्र रसोपकारप्रकारानाह तत्परत्वे काले ग्रह त्यागयोर्नातिनिर्वाहे निर्वाहेऽप्यङ्गत्वे ५ रसोपकारिणः ।। १४ ॥ अलङ्कारा इति वर्त्तते । तत्परत्वं रसोपकारकत्वेनालङ्कारस्य निवेशो, न बाधकत्वेन, नापि ताटस्थ्येन यथा भोटोऽभ्यधात्, तन्निरस्तम् । तथाहि - कवितारः संदर्भेध्वलङ्कारान् व्य वस्यन्ति न्यस्यन्ति च, न गुणान् । नचालङ्कृतीनामपोद्धाराहाराभ्यां वाक्यं १० दुष्यति पुष्यति वा । तत्र शब्दालङ्कारापोद्धरणं यथा अलङ्कृतजटाचक्रं चारुचन्द्रमरीचिभिः । यथा च मृडानीदत्तदेहार्धं नमामः परमेश्वरम् ॥ १२७ ॥ [ अलङ्कृतजटाचकं तरुणेन्दुमरीचिभिः ॥ इति । अर्थालङ्कारापोद्धरणं यथा श्यामां स्मितासितसरोजदृशं कराग्रेरिन्दौ विभूषयति बालमृणालकल्पैः । आरेभिरे रचयितुं प्रतिकर्म नार्यः कार्याणि नायतदृशोऽवसरे त्यजन्ति ॥१२८॥ [ ] यथा च- श्यामां स्मितासितसरोजदृशं कराग्रेरिन्दौ विभूषयति केलिचको रलेहयैः इति । 1. A. C. पोद्धाराभ्यां 2. C. drops पुष्यति } ३५ १५ २० २५ Page #53 -------------------------------------------------------------------------- ________________ ३६ १० १५ २० २५ काव्यानुशासनम् चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमत रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकगतः । करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वधरम् अर्थालङ्काराहरणं यथा - नीलाश्मरश्मीति । यथा चनीलाश्मरश्मिपटलानि महेभमुक्त - 1 वयं तत्त्वान्वेषान्मधुकर हतास्त्वं च सुकृती ॥ २ ॥ ८ 1 पाहा तु न संभवत इति । तथा काव्यशोभायाः कर्तारों धर्मा गुणा, तदतिशयहेतवस्त्वलङ्कारा [ का. सू. अधि. ३. अ. १. सू. १-२ ] इति वामनेन यो विवेकः कृतः सोऽपि व्यभिचारी । तथा हि तोऽस्तमर्को भातीन्दुर्यान्ति वासाय पक्षिणः ' ॥ १३० ॥ प्रसादश्लेषसमतामाधुर्यसौकुमार्यार्थव्यक्तीनां गुणानां सद्भावेऽपि इत्यादौ काव्यव्यवहाराप्रवृत्तेः । [ अ. १. सू. १४ सूत्कारसीकरविसृति मृगाक्षि सानौ ॥ १२९ ॥ [ [ अ. शा. अं. १. श्लो. २० ] " 11. तु 2. C. drops सीकर अपि काचिच्छ्रता वार्ता तस्यन्नियविधायिनः । tata प्रमायाते तस्याः कर्णान्तमीक्षणे ॥ १३१ ॥ [ ] इत्युत्प्रेक्षालङ्कारमात्रादिविवचितत्रिचतुरगुणात्काव्यव्यवहारदर्शनात् । तस्माद्यथोक्त एव गुणालङ्कारविवेकः श्रेयानिति । गुणाश्च त्रय एवेति गुणवर्णनाध्याये [ अध्याय ४ ] विवेचयिष्यते ॥ चलापाङ्गामिति । शकुन्तलावलोकने जनिताभिलाषस्य दुष्यन्तस्योक्तिरियम् । किमियमस्मज्जातीया न वा स्वतन्त्रा परतन्त्रा वा इति तत्त्वान्वेषणपरवशा वयमसंप्राप्तैतत्समागमाः प्रतिहताभिलाषाः, संप्रति पुनर्मधुकर त्वमेव पूर्वोपार्जितपुण्यसंभारो यदस्यां वल्लभवृत्तान्तमाचरसि । तथा हि । चलौ विलासवशात्तरलापाङ्गौ पर्यन्तरूपौ यस्यास्तां दृष्टिं त्वत्स्पर्शसंत्रासविधुरितनिजस्थिति Page #54 -------------------------------------------------------------------------- ________________ अ. १. स. १४ ] काव्यानुशासनम् अत्र भ्रमरस्वभावोक्तिरलङ्कारो रसपरत्वेनोपनिबद्धो रसोपकारी । बाधकत्वेन यथा स्रस्तः स्रग्दामशोभां त्यजति विरचितामाकुलः केशपाशः क्षीबाया नूपुरौ च द्विगुणतरमिमौ क्रन्दतः पादलग्नौ । व्यस्तः कम्पानुबन्धादनवरतमुरो हन्ति हारोऽयमस्याः क्रीडन्त्याः पीडयेव स्तनभर विनमन्मध्यभङ्गानपेक्षम् ॥३॥ [र. अं. १. श्लो. १६] अत्र पीडयेवेत्युत्प्रेक्षालङ्कारोऽङ्गी संस्तदनुग्राहकश्चार्थश्लेषः करुणोचितान् विभावानुभावान्संपादयन् बाधकत्वेन भातीति न प्रकृतरसीपकारी । 3 मनवरतं कम्पवती तया मुग्धतया शोभातिशयशालिनीं प्रवातप्रकम्पितनीलोत्पलधिया स्पृशसीत्यस्माकमभिलाषतः परिचुम्बनप्रवृत्तानां तरलनयनप्रान्तपरिचुम्बनसमयनयनस्पर्शविधानमुचितमत्रभवतानुष्टितमिति कथमिव न सुकृती भवान् । तथा लोचनकुवलयस्पर्शपराङ्कुखः स्वजातिसमुचितकमलको शनिलयनाभ्यासवशकर्ण कुहरानुप्रवेशाभिलाषेण तनिकटवर्ती मृदुप्रियकारि मधुरं स्वनसि शिञ्जितमातनोषि तत्किलास्माकं नयनप्रान्तचुम्वनाभिमुखीकृतकान्ता कर्णोपान्तनि वेशिताननानां तदवसरोचिताभिमताभिप्रायनिवेदनपरतया रहो वृत्तान्ताख्यानमुचितमनुष्ठितं भवतेति भवानेव सुकृती । तथा नयनस्पर्शकर्णोपान्तस्वननव्यापृतोऽ शङ्कितोपलब्धसुगन्धिमुखनिःश्वासामोदाकृष्टस्तदधरपल्वनिवेशासक्त मतिर्दशनभयाद्विधूनितपाणिपल्लवायास्तद्वञ्चनापूर्वकमधरोपविष्टो रतिविषये सुरतोपभोगस्याधररसास्वादसारतया सर्वस्वमधररसपानमनुभव सीत्यस्मत्कृत्य संपादनात्त्वमेव सुकृप्ती । किल रहो वृत्तान्ताख्यानेनाङ्गीका रितसुरतरसायाः प्रथममधररसामृतपानमस्माभिर्विधेयमिति । 3 1 1. C. तरनयन० 2. A. ससषनस्पयशेन B. ससषनस्पर्शयन C. समय न स्पर्श ० 3. A. B. मतिदशम० C. मतिदर्शन where the rcfa is misplaced. ३७ १० १५ २० Page #55 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [अ. १. सु. १४ ताटस्थ्येन यथा--- लीलावधूतपद्मा कथयन्ती पक्षपातमधिकं नः । मानसमुपैति केयं चित्रगता राजहंसीव ॥ ४ ॥ [र. अं. २. श्लो, ८] फलहकलिखितसागरिकाप्रतिबिम्बदर्शनाभिजाताभिलाषस्य वत्सराजस्येयमुक्तिस्तटस्थस्येव कविनोपरचितेति श्लेषानुगृहीतोपमालङ्कारप्राधान्येन प्रस्तुतो रसो गुणीकृतोऽपरिजिघटिषया । अङ्गत्वेऽपि कालेऽवसरे ग्रहणं यथा उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणात् आयासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः । अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं पश्य-कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम् ॥५॥ [र. अं. २. श्लो. ४] अत्रोपमा तदनुग्राहकश्च श्लेष ईर्ष्याविप्रलम्भस्य भाविनश्चर्वणाभिमुख्यं कुर्वन्नवसरे रसस्य प्रमुखोभावदशायामुपनिबद्ध उपकारी । न त्वेवं यथा-- __ उद्दामोत्कलिकामिति । वासवदत्तापरिगृहीता नवमालिकालता संप्रति न प्रफुल्ला, माधवी लता तु मत्परिगृहीता प्रफुल्लेति तदर्शनादीर्ध्यावशेन विपाटलद्युति मुखमहं देव्याः करिष्यामीति वत्सराजोक्तिरियम् । उद्दामा बह्वय उद्गताः कलिका यस्याः । उत्कलिकाश्च रुहरुहिका । क्षणात्तस्मिन्नेवावसरे प्रारब्धा जृम्भा विकासो यया, जम्भा च मन्मथकृतोऽङ्गमर्दः । श्वसनोद्गमैर्वसन्तमारुतो. लासैरात्मनो लतालक्षणस्यायासमायासनमान्दोलनायत्तमातन्वतीं, निःश्वासपरम्पराभिश्चात्मन आयासं हृदयस्थित संतापमातन्वतीं प्रकटीकुर्वाणाम् । सह मदना__ ख्येन वृक्षविशेषेण, मदनेन कामेन च । ध्रुवशब्दश्च भावीविकाशदानजीवितभिति। 1. N. दद्वेष. 2. A. B. C. रुहुरुहिका Page #56 -------------------------------------------------------------------------- ________________ ३९ ५ अ. १. सू. १४ ] काव्यानुशासनम् वाताहारतया जगद्विषधरैराश्वास्य निःशेषितं ते ग्रस्ताः पुनरभ्रतोयकणिकातीव्रतेर्बर्हिभिः ।। तेऽपि क्रूरचमूरुचर्मवसनैर्नीताः क्षयं लुब्धकैः दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते ॥६॥ [भ. श. ८७] अत्र वाताहारत्वं पश्चाद्वाच्यमप्यादावुक्तम्-इत्यतिशयोक्तिरनवसरे गृहीता । तथाहि-प्रथमत एव प्रथमपादे हेतू प्रेक्षया यदतिशयोक्तेरुपादानं न तत्प्रकृतस्य दम्भप्रकर्षप्रभावतिरस्कृतगुणगणानुशोचनमयस्य निर्वेदस्याङ्गतामेति । न हि वाताहरत्वादधिको दम्भस्तोयकणवतं नापि ततोऽधिकं दम्भत्वं मृगाजिनवसनमिति । गृहीतस्याप्यवसरे त्यागो यथारक्तस्त्वं नवपल्लवैरहमपि श्लाध्यैः प्रियाया गुणैः त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि । कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः __ सर्वं तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ॥७॥ २० अत्र प्रबन्धप्रवृत्तोऽपि श्लेषो व्यतिरेकविवक्षया त्यज्यमानो विप्रलम्भोपकारी। नत्वेवं यथा-- आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं भक्तिभूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी ! उत्पत्तिर्दृहिणान्वये च तदहो नेदृग्वरो लभ्यते स्याचेदेष न रावणः क नु पुनः सर्वत्र सर्वे गुणाः ॥८॥ [बा. रा. अ. १. श्लो. ३६] . रक्तस्त्वमिति । सीतावियोगोपनतविसंस्थूलावस्थस्य दाशरथेरियमुक्तिः । रको लोहितः, अहमपि रक्तः प्रबुद्धानुरागः । तत्र च प्रबोधको विभावः पलवराग इति मन्तव्यम् । एवं प्रतिपादमाद्योऽर्थो विभावत्वेन व्याख्येयः । Page #57 -------------------------------------------------------------------------- ________________ ४० काव्यानुशासनम् [अ. १. सू. १ अत्र न रावण इत्यस्मादेव त्यागो युक्तः । तथाहि-रावण इत्येतजगदाक्रन्दकारित्वाद्यर्थान्तरं प्रतिपादयजनकस्य धर्मवीरं प्रत्यनुभावतां प्रतिपद्यते । ऐश्वर्थ पाण्डित्यं परमेशभक्तिर्देशविशेषोऽभिजन इत्येतत्सर्वं लोकमपबाधमानस्याधर्मपरस्य नार्थक्रियाकारकमिति तावतोऽर्थस्य तिरस्कारकत्वेनैवें रावणचेष्टितं निर्वाहणीयं । यत्त्वन्यदुपात्तं ' क नु पुनर् ' इति, तद्यदि ससंदेहत्वेन योज्यते अथाक्षेपत्वेनाथापि नेदृग्वरो लभ्यत इत्यत्रार्थान्तरन्यासत्वेन तथापि प्रकृतस्य धर्मवीरस्य न कथंचिनिर्वाहः । नात्यन्तं निर्वाहो यथा कोपात्कोमललोलबाहुलतिकापाशेन बद्धा दृढम् नीत्वा वासनिकेतनं दयितया सायं सखीनां पुरः । भूयो नैवमिति स्खलत्कलगिरा संसूच्य दुश्चेष्टितं । धन्यो हन्यत एवं निद्भुतिपरः प्रेयान् रुदत्या हसन् ॥९॥ अ. श. ९. ] 'अत्र रूपकमारब्धमनिटं च रसोपकाराय । नत्वेवं यथा सखीनां पुर इति । भवत्योऽनवरतं ब्रुवते नायमेवं करोति तत्पश्यन्त्विदानीमिति भावः । स्खलन्ती कोपावेशेन कला च मधुरा गीर्यस्याः । कासौ गीरित्याह-भूयो नैवमिति-एवंरूपा । एवमिति यदुक्तं तत्किमित्याहदुश्चेष्टित नखपदादि । संसूच्य अङ्गल्या निर्देशन । हन्यत एवेति । न तु सख्यादिकृतोऽनुनयोऽनुरुध्यते । यतोऽसौ हसन निमित्तीकृत्य नितिपरः प्रियतमश्च तदीयं व्यलीकं का सोढुं समर्थेति । अनिय॒दं चेति । बाहुलतिकायाः पाशत्वेन यदि रूपण निर्वाहयेद् दयिता व्याधवधूर्वासगृहं कारागारपञ्जरादीति तदा रसभङ्गः स्यादिति ॥ 1. I. ० रन्यायेन 1 C. After faraga the scribe has repeated a previous Passage from °मयि निःसहाः etc to कार्याणि नायतदृशोवस and then struck out the lines. The last three lines of 8a and the whole of 8b are thus taken up by this repetition. . Page #58 -------------------------------------------------------------------------- ________________ अ. १. सू. १४] काव्यानुशासनम् न त्वेवं यथा स्वञ्चितपक्ष्मकपाटं नयनद्वारं स्वरूपताडेन । उद्घाट्य मे प्रविष्टा देहगृहं सा हृदयंचौरो ॥ १० ॥ [भासस्य ] अत्र नयनद्वारमित्येतावदेव सुन्दरं शृङ्गारानुगुणं न त्वन्यद्रूपणम्। ५ . निर्वाहेऽप्यङ्गत्वं यथाश्यामास्वङ्गं चकितहरिणीप्रेक्षिते दृष्टिपातान् गण्डस्थायां शशिनि शिखिनां बर्हमारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् हन्तैकस्थं कचिदपि न ते भीरु सादृश्यमस्ति ॥ ११ ॥ १० [ मे. दू. उ. श्लो० ४१] अत्र ह्युत्प्रेक्षायास्तद्वद्भावाध्यारोपरूपाया अनुप्राणकं सादृश्यं यथोपक्रान्त तथा निर्वाहितमपि विप्रलम्भरसोपकाराय । नत्वेव यथान्यञ्चत्कुश्चितमुत्सुकं हसितवत्साकूतमाकेकर ___ १५ व्यावृत्तं प्रसरप्रसादि मुकुलं सप्रेम कम्प्रं स्थिरम् । उद्घ भ्रान्तमपाङ्गवृत्ति विकचं मजत्तरङ्गोत्तरं चक्षुः साश्रु च वर्तते रसवशादेकैकमन्यक्रियम् ॥ १२ ॥ श्यामास्विति । सुगन्धिप्रियङ्गुलतासु पाण्डिन्ना कण्टकितत्वेन च २० योगात् । शशिनीति । पाण्डुरत्वात् । उत्पश्यामीति । यत्नेनोत्प्रेक्षे । जीवितसंधारणायेत्यर्थः । हन्तेति। कष्टमेकस्थसादृश्याभावे हि दोलायमानोऽहं सर्वत्र .. स्थितो न कुत्रचिदेकत्र धृति लभे-इति भावः । भीरु इति । यो हि कातरहृदयो भवति नासौ सर्वमेकस्थं धारयतीत्यर्थः । ... 1. I. कपाढं P. कवा 2. A. B. पाण्डरत्वात् Page #59 -------------------------------------------------------------------------- ________________ १० काव्यानुशासनम् [अ. १. सू. १५-१६ अत्र रावणस्य दृग्विशतौ वैचित्र्येण स्वभावोक्तिर्निहितापि रसस्याङ्गत्वेन न योजितेति ॥ शब्दार्थयोः स्वरूपमाह मुख्यगौणलक्ष्यव्यङ्गयार्थभेदात् मुख्यगौणलक्षकव्यञ्जकाः शब्दाः ॥ १५॥ मुख्यार्थविषयो मुख्यो गौणार्थविषयो गौणो लक्ष्यार्थविषयो लक्षको व्यङ्गचार्थविषयो व्यञ्जकः शब्दः । विषय भेदाच्छब्दस्य भेदो न स्वाभाविक इत्यर्थः । मुख्यमर्थ लक्षयति साक्षात्संकेतविषयो मुख्यः ॥ १६ ॥ अव्यवधानेन यत्र संकेतः क्रियते स मुखमिव हस्ताघवयवेभ्योऽर्थान्तरेभ्यः प्रथमं प्रतीयत इति मुख्यः । स च जातिगुणक्रियाद्रव्यरूपस्तद्विषयः शब्दो मुख्यो वाचक इति चोच्यते । यथा-गौः शुक्लश्चलति देवदत्त इति । यदाह महाभाष्यकारः (6) " चतुष्टयी शब्दानां प्रवृत्तिः " इति । ..... [अ. १. पा. ९. आ. २ ऋलुक् सूत्र ] न योजितेति । रसवशादेकैकमन्यक्रियमिति ह्येतावन्मात्रेऽप्युक्त तद्रसगतव्यमिचारिभेदोपनिपाताय योगपद्याशुभावित्वसंभावनाय च किञ्चिद्विभाववैचित्र्यं वक्तव्यं यथा सभायां तादृश्यां नरपतिशतैरक्षकितवैः समभ्याकीर्णायामृतुपरिचितामेकवसनाम् । यदकाक्षीदःशासननरपशुः केशनिचयान् न कस्यासीत्तेन भ्रुकुटिविषमो बाष्पविसरः ॥ १३४ ॥ अत्र हि भ्रुकुटिः क्रोधस्यानुभावो बाष्पश्च शोकस्य शोककोधयोश्च योगपद्यमाशुभावो वा विभावबलादर्शितः सा हि तादृशी शोकस्य विभावो, दुःशासनश्च तथानुचितकारी क्रोधस्य, तच्च विभावद्वयं झटिति पुर:पतितमनुभाववैचित्र्यमाधत्ते -इति युक्तं विरुद्धरूपदीप्ततमभसृणतमचित्तवृत्त्युचितानुभावयोजनम् । 'न्यञ्चत्कुञ्चितम्'--इत्यादौ तु तत्प्रकृतानुगुण्यप्रतिजागरणं कविना सावलेपतया न कृतमिति । Page #60 -------------------------------------------------------------------------- ________________ ४ अ. १. सू. १६] काव्यानुशासनम् ___ जात्यादिस्वरूपं च प्रकृतानुपयोगान्नेह विपञ्चयते । जातिरेव सङ्केतविषय इत्येके । तद्वानित्यपरे । अपोहं इत्यन्ये । चतुष्टयीति । जातिशब्दा गुणशब्दाः क्रियाशब्दा यदृच्छाशब्दाश्च । तथा हि-सर्वेषां शब्दानां स्वार्थाभिधानाय प्रवर्तमानानामुपाध्युपदर्शितविषयविवेकत्वादुपाधिनिबन्धना प्रवृत्तिः। उपाधिश्च द्विविधः । वक्तृसंनिवेशितो वस्तुधर्मश्च । तत्र यो वक्ता यहच्छया तत्तत्संज्ञिविषयशक्तयभिव्यक्तिद्वारेण तस्मिस्तस्मिन् संज्ञिनि निवेश्यते स वक्तृसंनिवेशितः । यथा डित्थादीनां शब्दानामन्त्यबुद्धिनिर्माह्य संहृतक्रमस्वरूपम् । तत्खलु तां तामभिधाक्तिमभिव्यञ्जयता वक्रा यदृच्छया तस्मिंस्तस्मिन् संज्ञिन्युपाधितया संनिवेश्यते। अतस्तन्निबन्धना यदृच्छाशब्दाः डित्यादयः । येषामपि च डकारादिवर्णव्यतिरिक्तसंहृतक्रमस्वरूपाभावान्न : १० डित्यादिशब्दस्वरूप संहृतक्रमं संज्ञिवध्यस्यत इति दर्शनम्, तेषामपि वक्तयदृच्छामिव्यज्यमानशक्तिभेदानुसारेण काल्पनिकसमुदायरूपस्य डित्थादेः शब्दस्य , तत्तत् संज्ञाभिधानाय प्रवर्तमानत्वाद् यदृच्छाशब्दत्वं डित्थादीनामुपपद्यत एव।। वस्तुधर्मस्य च द्वैविध्यम् । सिद्धसाध्यताभेदात् । तत्र साध्योपाधिनिबन्धनाः क्रियाशब्दाः । यथा-पचतीति । सिद्धस्य तूपाधेद्वैविध्यम् । जातिगुणभेदात् । १५ तत्र पदार्थप्राणप्रद उपाधिर्जातिः । न हि कश्चित्पदार्थों जातिसंबधमन्तरेण स्वरूपं प्रतिलभते । यदुक्तं वाक्यपदीये(14) गौः स्वरूपेण न गौ यगोगोत्वामिसंबन्धात्तु गौः। . [ घा. प... ] .. इति । लब्धस्वरूपस्य च वस्तुनो विशेषाधानहेतुर्गुणः । न हि शुकादेर्गुणस्य पटादिवस्तुस्वरूपप्रतिलम्भनिबन्धनत्वम् । जातिमहिम्नैव तस्य वस्तुनः प्रतिलब्धस्वरूपत्वात् । जातिरेवेति । तथा हि-गुणशब्दानां तावच्छुक्लादीनां पयःशजबलाकाद्याश्रयसमवेता ये शुक्लादिलक्षणा गुणा विभिन्नास्तत्समवेतसामन्यवाचिता । एवं क्रियादिशब्दानामपि गुडतिलतन्दुलादि द्रव्याश्रिता ये पाकादयोऽन्योन्य 1.c. शक्तिव्यक्ति .2. N. प्रवतेनत्वात् .. - Page #61 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [अ. १. सू. १७ गौणं लक्षयति-- मुख्यार्थबाधे निमित्ते प्रयोजने च भेदाभेदाभ्यामारोपितो गौणः ॥१७॥ ... गौर्वाहीको. गौरेवायमित्यादौ मुख्यस्यार्थस्य सास्नादिमत्त्वादेः प्रत्यक्षादिना प्रमाणेन बाधे निमित्ते च सादृश्यसंबन्धादौ प्रयोजने च सादृश्यताद्रूप्यप्रत्तिप्रतिरूपे सत्यारोप्यारोपविषययोर्भेदाभेदेन च समारोपितोऽतथाभूतोऽपि तथात्वेनाध्यवसितो गुणेभ्य आयातत्वाद्गौणः,तद्विषयः मन्यत्वेनावस्थिताः क्रियाविशेषास्तत्समवेतं सामान्यमेव वाच्यम् । यदृच्छाशब्दानां तु . डित्यादीनां शुकसारिकामनुष्याधुदीरितेषु भिन्नेषु डित्थादिशब्देषु समवेतं डित्थशब्दत्वादिकं सामान्यमेव यथायोग्यं संज्ञिष्वध्यस्तमभिधेयम् । यदि वोपचयापचययोगितया डित्यादौ संज्ञिनि प्रतिकले भिद्यमानेऽप्यभिद्यमानो यन्महिम्ना डित्थो डित्थ इत्येवमादिरूपत्वेनाभिन्नाकारः प्रत्ययो बाधशून्यः संजायते तत्तथाभूतं डित्यादिशब्दावसेयवस्तुसमवेतमेव. डित्थत्वादिसामान्यमत्रेष्टव्यम् । तञ्च डित्यादिशब्दरभिधीयते । इति गुणक्रियायदृच्छाशब्दानामपि जातिशब्दत्वाजातिरेवैकः शब्दार्थ इति । तद्वानिति । जातेरर्थक्रियायामनुपयोगाद्विफल: संकेतः । यदाह-- (15) ' न हि जातिर्दहिपाकादापवुयुज्यत इति व्यक्तेश्वार्थकियाकारित्वेऽप्यानन्त्यव्यभिचाराभ्यां न संकेतः कर्तुं शक्यत इति जात्युपहिता व्यक्तिः शब्दार्थः' इति । अपोह इति । जातिव्यक्तितद्योगजातिमझुध्दयाकाराणां शब्दार्थत्वस्यानुपपद्यमानत्वाद्वादिशब्दानामगोव्यावृत्त्यादिरूपस्तद्विशिष्टं वा बुद्धिप्रतिबिम्बक सर्वथा बाह्यार्थस्पर्शशून्यमन्यापोहशब्दवाच्य शब्दार्थ इत्यर्थः । । मुख्या इति । इदमेव हि शब्दानां मुख्यत्वं यत्साक्षात्संकेतविषयत्वम् । संकेते च रूढिरेव कारणम् । ततो यदि रूढिमपेक्ष्य लक्षणा प्रवर्तत तदातिप्रसङ्गः स्यादिति । 1. I. भेदेनाभेदेन 2. A. B. यथायोग 3. A B. मत्रैष्टव्यम 4. A. B. शक्य Page #62 -------------------------------------------------------------------------- ________________ अ. १. सू. १८] काव्यानुशासनम् शब्दोऽपि गौण उपचरित इति चोच्यते । तत्र सादृश्ये निमित्ते भेदे-. नारोपितो यथा-गौर्वाहीकः । इदं वक्ष्यमाणस्य रूपकालङ्कारस्य बीजम् । अभेदेन यथा-गौ रेवायमिति । इदमतिशयोक्तिप्रथमभेदस्य । अत्र स्वार्थसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यमाणा अपि गोशब्दस्य परार्थाभिधाने निमित्तत्वमुपयान्तीति केचित् । स्वार्थसहचारिगुणाभेदेन ५ परार्थगता गुणा एव लक्ष्यन्ते, न तु परार्थोऽभिधीयत इत्यन्ये । साधारणगुणाश्रयेण परार्थ एव लक्ष्यत इत्यपरे । संबन्धे कार्यकारणभावे आयुधृतं, आयुरेवेदम् । अत्रान्यवैलक्षण्येनाव्यभिचारेण च कार्यकारित्वादि प्रयोजनम् । ताद\-इन्द्रार्था स्थूणा इन्द्रः । स्वस्वामिभावे राजकीयः पुरुषो. राजा। ग्रामस्वामी १० ग्रामः । अवयवावयविभावे अग्रहस्त इत्यत्राप्रमात्रेऽवयवे हस्तः । मानमेयभावे आढको व्रीहिः । संयोगे रक्तद्रव्यसंयोगाद्रक्तः पटः । तात्कर्म्य अतक्षा तक्षा । वैपरीत्ये अभद्रमुखे भद्रमुखः । लक्ष्यमर्थ लक्षयति मुख्यार्थसंबद्धस्तत्त्वेन लक्ष्यमाणो लक्ष्यः ॥१८॥ १५ मुख्योऽर्थो गङ्गादिशब्दानां स्रोतःप्रभृतिस्तेन संबद्धस्तटादिरर्थस्तत्वेनाभेदेन लक्ष्यमाणो लक्ष्यः। तत्त्वेन लक्ष्यमाण इति । वचनाद्देदाभेदाभ्यामारोपित इति न वर्तते । शेषं तु गौणलक्षणमनुवर्तत एव । तद्विषयः शब्दो लक्षको यथा-गङ्गायां घोषः, कुन्ताः प्रविशन्ति । अत्र गङ्गायां घोषाधिकरणत्वस्य कुन्तानां प्रवेशस्य चासंभवान्मुख्यार्थ- २० 1. In. I. दा is placed over i. e. परीर्थ which shows a different reading 2. 1. L. गङ्गाया 3. L. अधिकरणात्तस्य Page #63 -------------------------------------------------------------------------- ________________ ४६ १० १५ २० ' २५ काव्यानुशासनम् [ अ. १. सू. १९ बाधः । सामीप्यं साहचर्यं च निमित्तम् । गंगातट इति कुन्तवन्त इति च प्रयोगाद्येषां न तथाप्रतिपत्तिस्तेषां पावनत्वरौद्रत्वादीनां धर्माणां तथाप्रतिपादनं प्रयोजनम् । गौरनुबन्ध्य इति तु नोदाहरणीयं । अत्र हि श्रुतिनोदितमनुबन्धनं जातौ न संभवतीति जात्यविनाभावित्वाद्यक्तिराक्षिप्यते, न तु शब्देनोच्यते । (7) "" विशेष्यं नाभिधा गच्छेत् क्षीणशक्तिर्विशेषणे " इति न्यायात् । न चात्र प्रयोजनमस्ति । अविनाभावादाक्षेपे च यदि लक्ष्यत्वमिष्यते तदा क्रियतामित्यत्र कर्तुः । कुर्वित्यत्र कर्मणः । प्रविश पिण्डीमित्यादौ गृहं लक्षय - इत्यादेश्च लक्ष्यत्वं स्यात् । पीनो देवदत्तो दिवा न भुङ्क्त इत्यादौ न पीनत्वेन रात्रिभोजनं लक्ष्यतेऽपि त्वर्थापत्त्या आक्षिप्यत इति । इह च यत्र वस्त्वन्तरे वस्त्वन्तरमुपचर्यते स. गौणोऽर्थो यत्र तु न तथा स लक्ष्य इति विवेकः । कुशल-द्विरेफद्विकादयस्तु साक्षात्संकेतविषयत्वान्मुख्या एवेति न रूढिलक्ष्यस्यार्थस्य हेतुत्वेनास्माभिरुक्ता । व्यङ्गचं लक्षयति मुख्याद्यतिरिक्तः प्रतीयमानो व्यङ्गयो ध्वनिः ॥ १९ ॥ मुख्यगौणलक्ष्यार्थव्यतिरिक्तः प्रतीतिविषयो व्यङ्गयोऽर्थः । स च अस्माभिरिति । न तु भट्टमुकुलादिभिः । तेहि रूढिमपि प्रयोजनतया उपन्यस्य लक्षणा प्रवर्तिता । यदाहु:-- ( 16 ) रूढे: प्रयोजनाद्वापि व्यवहारोऽवलोक्यते इति ॥ [ 1 ..मुख्य गौण लक्ष्यार्थव्यतिरिक्त इति । अयं भावः - यद्यतो व्यतिरेकेणावभासते तत्ततोऽन्यदिति व्यवहर्तव्यम् । नीलमिश्र पीतात् । वाच्या दिव्य तिरितश्च व्यङ्गयोsर्थोऽवभासत इति । व प्रतीतिविषय इति । अनेन स्वसंवेदनसिछतामाह । तथा श्रीमदानन्दवर्धनः Page #64 -------------------------------------------------------------------------- ________________ अ. १. सू. १९] . काव्यानुशासनम् ध्वन्यते द्योल्यत इति ध्वनिरिति पूर्वाचार्यैः संज्ञितः। अयं च वस्त्वलकाररसादिभेदात्रेधा । तथा ह्याद्यस्तावत्प्रभेदो मुख्यादिभ्योऽत्यन्तं भिन्नः । स हि वाच्यविधिरूपे प्रतिषेधरूपो यथा-- भम धम्मिय वीसत्थो सो सुणओ अज मारिओ तेण .. गोलाणइकच्छकुडङ्गवासिणा दरियसीहेण ॥ १३ ॥ [ गा. स. २. ७२ (17) प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् । यत्तत्प्रसिद्धावयवातिरिक्तमाभाति लावण्यमिवाङ्गनासु ॥ [ध्व. उ. १. श्लो. ४ ] वस्त्वलङ्कारेति । इह लौकिकालौकिकभेदेनार्थो द्विधा । लौकिकश्च १० शब्दाभिधानयोग्योऽविचित्रविचित्रात्मतया द्विधा । तत्राविचित्रो वस्तुमात्रम्, विचित्रस्त्वलङ्कारात्मा । यद्यपि च व्यङ्ग्यतायां प्राधान्ये च विचित्रस्यालङ्कार्यत्वम् । तथापि ब्राह्मणश्रमणन्यायेन तस्यालङ्कारव्यपदेशः। अनयोश्च वस्त्वलङ्कारयोर्व्यङ्गयतायां यद्यपि न वाच्यत्वम् , तथापि तयोविध्यादिरूपत्वात् क्वचन तत्संभवतीति लौकिकत्वम् । अलौकिकस्तु स्वोऽपि वाच्यत्वस्पर्शाक्षमो रसादिरिति । १५ भम धम्मिए ति । काचिदविनयवधूगोदावरीकूललतागहने प्रच्छन्नकामुकेन सह नादेयपानीयानयनादिव्याजेन गृहानिर्गत्य सदा रममाणा धार्मिक पुष्पोच्चयनलताविलोपनादिना विघ्नभूतं संभावयन्ती विदग्धापि मुग्धेव वक्ति । यस्तवास्मद्रहपदं प्रविशतो भयमकरोत्स श्वा निविचारोऽद्यास्मद्भाग्योदयेन तेन लोकप्रसिद्धन हप्तेन कृपापात्रमपि श्वानमपश्यता सिंहेनाप्रतिकारयोग्येण मारित उन्मथितः । न तु बुद्धिपूर्वकं हतः । औचित्यैकवसतेरनौचित्यायोगात् । न चात्र सिंहस्ते भयकारणम् । यतो गोदावया नद्यां, न तु सरस्वत्यादिवत्तयुक्ते देशे, यत्कूलं तत्र । न तु ततो दूरे लतागहने दर्शनागोचरे स्थाने वसति. सततं कृतास्पदस्तेन निर्भयमिदानी भिक्षाद्यर्थ संचरेति । एवमादौ च विषये यद्यपि रसादिरों व्यङ्गयोऽस्ति तथापि महाराजशब्दव्यपदेश्यविवाह- २५ करणप्रवृत्तसचिवानुयायिराजवदप्रधानतामेव गृह्णाति । लतागहनस्थयैवेदमभिधीयत 1. A. drops भम धम्मिए ति, 2. N. drops पदं ३. A. B. न ततो Page #65 -------------------------------------------------------------------------- ________________ 'काव्यानुशासनम् [अ. १. सू. १९ इति व्याख्याने लाक्षणिकोऽयमों भवेत्ततः प्रयोजनांशे व्यङ्गये निषेधो व्यङ्गय इति न संगच्छते । इह वासिनेति चाभिधेयं स्यात् । न चात्र निषेधस्य वाच्यत्वं वक्तुं शक्यम् । तथा हि । अगृहीतसंकेतस्यार्थप्रतिपत्तेरकरणाद् गृहीतसंकेत एव शब्दोऽर्थप्रतिपादकः । संकेतश्चानन्त्याद्वयभिचाराच्च वाक्यार्थ इव वाक्यस्य ५ विशेषरूपे पदार्थ पदस्य कर्तु न पार्यत इति सामान्य एवासौ । आकाडायोग्यतासंनिधिवशात्पदार्थानां सामान्यभूतानां समन्वय इति । (18) 'सामान्यान्यन्यथाऽसिद्धेविशेष गमयन्ति हि' इति । विशेषरूपः(19) 'विशेष्यं नाभिधा गच्छेत्क्षीणशक्ति विशेषणे' इल्यपदार्थोऽपि वाक्यार्थ उल्लसति । विशेषस्यैव च यत्राशब्दार्थत्वं तत्र वस्त्वन्तररूपस्य निषेघस्य वाच्यत्वमिति का कथेत्यभिहितान्वयवादे तावनिर्विवादैव निषेधस्य व्यङ्गयता । येऽप्याहुः (20) — अनन्विताथै पदमप्रयोज्यम् ' इति 'प्रयोगयोग्य वाक्यमेव, तत्र च संकेतो गृह्यत इत्यपरपदार्थान्वित एव पदार्थः संकेतभूः । यद्यपि वाक्यान्तरप्रयुज्यमानान्यपि प्रत्यभिज्ञाप्रत्ययेन १५ तान्येवैतानि पदानि निश्चीयन्ते-इति पदार्थान्तरमात्रेणान्वितः पदार्थः संकेत गोचरः, तथापि सामान्यावच्छादितो विशेषरूप एवासौ प्रतिपद्यते, व्यतिषक्तानां पदार्थानां तथाभूतत्वादित्यन्विताभिधाननये वाक्यार्थो नापदार्थः' इति तन्मतेऽपि सामान्यविशेषरूपः पदार्थः संकेतविषय इत्यतिविशेषभूतो वाक्यार्थान्तर्गतोऽसंकेतितत्वादवाच्य एव । यत्र पदार्थः प्रतिपद्यते तत्र दूरेऽर्थान्तरभूतनिषेधचर्चा । अनन्वितोऽर्थोऽभिहितान्वये पदार्थान्तरमात्रेणान्वितस्त्वन्विताभिधानेऽन्वितविशेषस्त्ववाच्य एवेत्युभयनयेऽप्यपदार्थ एव वाक्यार्थः । यदप्युच्यते (21) “ नेमित्तिकार्थानुसारेण निमित्तानि कल्प्यन्ते" इति । तत्र निमित्तत्वं कारकत्वं ज्ञापकत्वं वा । शब्दस्य प्रकाशकत्वान्न कारकत्व, 1. A. तथात्र 2. A. B. तथाभूततत्त्वादि० 3. N. न पदार्थ ... 4. 4, drops armasiat Page #66 -------------------------------------------------------------------------- ________________ अ. १. सू. १९] काव्यानुशासनम् ज्ञापकत्वं त्वज्ञातस्य कथम् । ज्ञातत्वं च संकेतेनैव, स चान्वितमात्रै । एवं च निमित्तस्य नियतनिमित्तत्वं यावन्न निश्चितं तावनैमित्तिकस्य प्रतीतिरेव कथमिति नैमित्तिकार्थानुसारेण निमित्तानि कल्प्यन्त इत्यविचारिताभिधानम् । ये त्वभिदधति-'सोऽयमिषोरिव दीर्घदीघों व्यापारः' इति यत्परः शब्दः स शब्दार्थ इति च प्रतिषेध एवात्र वाच्य इति । एतदतात्पर्यज्ञत्वं तात्पर्यवाचोयुक्तेर्देवानांप्रियाणाम् । तथा हि । भूतभव्यसमुच्चारणे भूतं भव्यायोपदिश्यत इति कारकपदार्थाः क्रियापदार्थेनान्वीयमानाः प्रधानक्रियानिर्वर्तकस्वक्रियाभिसंबन्धात् साध्यायमानतां प्राप्नुवन्ति । ततश्चादग्धदहनन्यायेन यावदप्राप्तं तावद्विधीयते । यथा 'रक्तं पटं वय' इत्यादावेकविधिविविधिस्त्रिविधिर्वा । ततश्च यदेव विधेयं तत्रैव तात्पर्यमित्युपात्तस्यैव शब्दस्यार्थे तात्पर्यम् । न तु प्रतीतमात्रे । एवं हि. १० 'पूर्वी धावति' इत्यादावपराद्यर्थेऽपि क्वचित्तात्पर्य स्यात् । ..... , यत्तु--' विषं भक्षय मा चास्य गृहे भुङ्कथाः' इत्यत्र एतद्गृहे. न भोक्तव्यमित्यत्र तात्पर्यमिति स एव वाक्यार्थ इत्युच्यते । तत्र चकार एकवाक्यतासूचनार्थः । न चाख्यातवाक्ययोद्धयोरङ्गाङ्गिभाव इति. विषभक्षणवाक्यस्य कृद्वाच्यत्वेनाङ्गता कल्पनीयेति विषभक्षणादपि दुष्टमेतद्गृहे भोजनमिति सर्वथा मास्य गृहे भुकथा इत्युपात्तशब्दार्थ एव तात्पर्यम् । यदि च शब्दश्रुतेरनन्तरं यावानथोंऽवगम्यते ताबति शब्दस्याभिधैव व्यापारस्तत्कथं ' ब्राह्मण पुत्रस्ते जातो ब्राह्मण कन्या ते गर्भिणी'. इत्यादौ हर्षशोकादीनामपि न वाच्यत्वम् । कस्माच लक्षणा । किमिति च श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां पूर्वपूर्वबलीयस्त्वमित्यन्विताभिधानवादेऽपि निषेधस्य २० सिद्धं व्यङ्गयत्वम् । किं च कुरुरुचिमिति पदयो_परीत्ये काव्यान्तर्वर्तिनि कथं दुष्टत्वम् । न यत्रासभ्योऽर्थः पदार्थान्तरैरन्वित इत्यनमिधेय एवेत्येवमाद्यपरित्याज्यं स्यात् । यदि च वाच्यवाचकत्वन्यतिरेकेण व्यङ्ग्यव्याकभावो नाभ्युपैयते तदाऽसाधुत्वादीनां नित्यदोषत्वं कष्टत्वादीनामनित्यदोषत्वमिति विभागकरणमनुपपन्नं स्यात् । न चानुपपन्नं सर्वस्यैव विभक्ततया प्रतिभासात्। १५ 1. A- B. drop ज्ञापकत्वं 2. A. B. ज्ञातज्ञापकत्वं ... 3. A. B. drop one दीर्घ. 4. N. भुडव A. B. C. तदसाधुत्वादीनां Page #67 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [अ. १. सू. १९ - वाच्यवाचकभावव्यतिरेकेण व्यायव्यजकताश्रयेण तु व्ययस्य बहुविधत्वात्वचिदेव कस्यचिदेवौचित्येनोपपद्यत एव विभागव्यवस्था । 'द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः' । १३५ । [कु. सं. स. ५. श्वो. ७१] इत्यादौ पिनाक्यादिपदवलक्षण्येन किमिति कपाल्यादिपदानां काव्यानुगुणत्वम् । अपि च वाच्योऽर्थः सर्वान् प्रतिपत्तन् प्रत्येकरूप एवेति नियतोऽसौ । न हि ‘गतोऽस्तमर्कः' इत्यादौ वाच्योऽर्थः क्वचिदन्यथा भवति प्रतीयमानस्तु तत्तत्प्रकरणवक्तृप्रतिपत्रादिविशेषसहायतया नानात्वं भजते । तथा च गतोऽस्तमर्कः' इत्यतः सपलं प्रत्यवस्कन्ददानावसर इति, अभिसरणमुपक्रम्यतामिति, प्राप्तप्रायस्ते प्रेयानिति, कर्मकरणानिवर्तामह इति, सान्ध्यो विधिरुपम्यतामिति, दूरं मा गा इति, सुरभयो गृह प्रवेश्यन्तामिति, संतापोऽधुना न भवतीति, विक्रेयवस्तूनि संहियन्तामिति, नागतोऽद्य प्रेयानित्या दिरनवधिय॑ङ्गयोऽर्थस्तत्र तत्र प्रतिभाति । वाच्चव्याययोः निःशेष' १५ इत्यादौ निषेधविध्यात्मना, मात्सर्यमुत्सार्य विचार्य कार्यम्' इत्यादौ संशये शान्तशृङ्गार्यन्यतरगतनिश्चयरूपेण, कथमवनिप दपों यन्निशातासिधारादलनगलितमूर्धा विद्विषां स्वीकृता श्रीः। ननु तव निहतारेरप्यसौ किं न नीता त्रिदिवमपगताङ्गैर्वल्लभा कीर्तिरेभिः ॥ १३६ ॥ इत्यादौ निन्दास्तुतिवपुषा, हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः । तृष्यत्पान्थजनोपकारघटनावमुख्यलब्धायशो भारप्रोद्वहने करोषि कृपया साहायकं यन्मरो: ॥ १३७ ॥ इत्यादी स्तुतिनिन्दारूपेण, स्वरूपस्य । पूर्वपश्चाद्भावेन प्रतीतेः कालस्य, शब्दाश्रयत्वेन तदर्थवर्णसंघटनाश्रयत्वेन चाश्रयस्य, शब्दार्थशासनज्ञानेन प्रक 1 A. drops from नीयतां to सर्वान् 2. N. वाच्यार्थः ... 3. A. B. व्यङ्गयार्थः - - Page #68 -------------------------------------------------------------------------- ________________ अ. १. सू. १९] काव्यानुशासनम् ____ अत्र विस्रब्धो भ्रमेति विधिवाक्ये तत्र निकुञ्ज सिंहस्तिष्ठति त्वं च शुनोऽपि विभेषि तस्मात्त्वया तस्मिन् न गन्तव्यमिति निषेधः प्रतीयते । रणादिसहायप्रतिभानैर्मल्यसहितेन तेन चावगम इति निमित्तस्य, बोद्धृमात्र• विदग्धव्यपदेशयोः प्रतीतिमात्रचमत्कृत्योश्च करणात् कार्यस्य, · गतोऽस्तमर्कः' ५ इत्यादौ प्रदर्शितनयेन संख्यायाः, 'कस्स व-' इत्यादौ सखीतत्कान्तादिगतत्वेन विषयस्य च, भेदेऽपि यद्येकत्वं तत्वचिदपि नीलानीलादो भेदो न स्यात् । उक्तं हि-(22) 'अयमेव हि भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यासः कारणभेदश्चेति।' वाचकानामपेिक्षा, व्यजकानां तु न तदपेक्षत्वमपीति न वाचकत्वमेव व्यञ्जकत्वम् । किं च । 'वाणीरकुडेगु-' इत्यादौ प्रतीयमानमर्थमभिव्यज्य वाच्य १० स्वरूप एव यत्र विश्राम्यति तत्र मध्यमकाव्यप्रभेदेऽतात्पर्यभूतोऽप्यर्थः स्व. शब्दानमिधेयः प्रतीतिपथमवतरन् कस्य व्यापारस्य विषयतामवलम्बताम् । ननु — रामोऽस्मि सर्व सहे ' इति, 'रामेण प्रियजीवितेन तु कृतं प्रेम्णः प्रिये नोचितम् ' इति, 'रामोऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं पराम्' इत्यादौ लक्षणीयोऽथों नानात्वं भजते, विशेषव्यपदेशहेतुश्च भवति । तदवगमश्च शब्दार्थायत्तः प्रकरणादिसव्यपेक्षश्चेति कोऽयं नूतनः प्रतीयमानो नाम । उच्चतेलक्षणीयस्यार्थस्य नानात्वेऽप्यनेकार्थशब्दाभिधेयवनियतत्वमेव न खलु मुख्येनार्थेनानियतसंबन्धो लक्षयितुं शक्यते, व्यङ्गयस्तु प्रकरणादिविशेषवशेन नियतसंबद्धोऽनियतसंबद्धः संबद्धसंबद्धश्च द्योतते । न च ‘भम धम्मिय' इत्यादी अर्थशक्तिमूले व्यङ्गथे मुख्यार्थबाधस्तत्कथमत्र लक्षणा, लक्षणायामपि व्यजन- १० 1. N. करणकार्यस्य 2. N. °योऽप्यों 3. N. बलेन 4. N. °संबन्ध for संबद्धः 5. A. B, व्याय - Page #69 -------------------------------------------------------------------------- ________________ - काव्यानुशासनम् अ. १. सू. १९ मवश्यमाश्रयितव्यम् । यथा च समयसव्यपेक्षाभिधा । तथा मुख्यार्थबाधादित्रयसमयविशेषसव्यपेक्षा लक्षणा । अत एव अभिधापुच्छभूता सा इत्याहुः । न च लक्षणात्मकमेव ध्वननं तदनुगमेन तस्य दर्शनात् । न च तदनुगतमेव, अभिधालम्बनेनापि तस्य भावात् । न चोभयानुसार्येव, अवाचकवर्णानुसारेणापि तस्य दृष्टेः । न च शब्दानुसार्यव, अशब्दात्मकनेत्रत्रिभागावलोकनादिगतत्वेनापि तस्य सिद्धेः । इत्यभिधातात्पर्यलक्षणात्मकव्यापारत्रयातिवर्ती व्यञ्जनव्यापारोऽपहवनीय एवेति सिद्धमेव निषेधस्य व्यङ्गयत्वम् । तत्र 'अत्ता एत्थ-' इत्यादौ नियतसंबद्धः ‘कस्स च ण होइ रोसो-' इत्यादावनियतसंबद्धः । विवरीयरए लच्छी बम्भं दट्टण णाहिकमलत्यम् । । हरिणो दाहिणणयणं रसाउला झत्ति ढक्केइ ॥ १३८ ॥ ... [स. श. ८१५ . 1 इत्यादौ संबद्धसंबद्धः । अत्र हि हरिपदेन दक्षिणनयमस्य सूर्यात्सता व्यज्यते । तन्निमीलनेन सूर्यस्यास्तमयस्तेन पद्मस्य संकोचस्ततो ब्रह्मणः स्थगनं तत्र सति गोप्याङ्गस्यादर्शनेऽनियन्त्रणं निधुवनविलसितम् । येऽप्याहुः१५ (23) : अखण्डबुद्भिनिर्गाचं वाक्यमेव च वाचकम् । वाक्यर्थ एव वार्थः' इति, तैरप्यविद्यापदपतितः पदपदार्थकल्पना कर्तव्येवेति । तत्पक्षेऽयवश्यमेव निषेधस्य व्यङ्गयत्वम् । अन्ये तु-वाच्यादसंबद्धं तावन्न प्रतीयते यतः कुतश्चिद्यस्य कस्यचिदर्थस्थ प्रतीतेः प्रसङ्गात् । एवं च संबन्धाद्वयङ्गथव्यञ्जकभावोऽवश्यमप्रतिबन्धे न भवतीति त्रिरूपाद्धेतोरेव नियतधर्मिनिष्टत्वेन प्रतीतिः । तथा च भीरुभ्रमणस्य कारणं भयकारणभावस्तद्विरुद्धं च भयकारणं सिंहस्तदुपलब्धेलतागहनेऽत्रमणमनुमीयत इति विध्यादावपि वाच्ये सिंहसद्भावादि निषेधादेरनुमापकम् । न तु व्यञ्जकमिति ये वदन्ति तेऽपि न युक्तवादिनः । तथा हि । अप्रमाणभूतवाक्यप्रत्येयः सिंह इति संदिग्धासिद्धो हेतुः । स्वाम्यादेशेनानुरागेण लोभेनान्येन वा केनचिदेवविधेन हेतुना भीरोरपि भयकारणसद्भावेऽपि भवति भ्रमणमित्यनैकान्तिकः शुनः कृपापात्रत्वादप्रतीकार्यत्वेन बिभेति । सिंहे तेजस्विनि तु पराक्रमत इति विरुद्धश्च । तत्कथमनुमानम् । एवंविधादर्थादेवविधोऽर्थ उपपत्त्यनपेक्षत्वे न प्रकाशत इति । व्यक्तिवादिनस्तु तददूषणम् 1. A. B. °ने भ्रमणं Page #70 -------------------------------------------------------------------------- ________________ अ. १. सू. १९] काव्यानुशासनम् .... क्वचिनिषेधे विधिर्यथा* अत्ता एत्थ तु मज्जइ एत्थ अहं दियसयं पुलोएसु । मा पहिय रत्तिअंधय सेजाए महं नु मजिहसि ॥१४॥ .. [गा. स. ७, ६७. स. श. ६६९] अत्रावयोः शय्यायां मा निषत्स्यसीति निषेधवाक्ये इयं श्वश्रू- ५ शय्या इयं मच्छय्येति दिवाप्युपलक्ष्य रात्रौ त्वयेहागन्तव्यमिति विधिः प्रतीयते । क्वचिद्विधौ विध्यन्तरं यथाबहलतमाहयराइं अज पउत्थो पई घरं सुन्न । तह जग्गिज सयज्झय न जहा अम्हे मुसिज्जामो ॥ १५॥ १० [गा. स. ४. ३५. स. श. ३३५ ] ... अत्तेति । श्वश्रूरसहिष्णुर्न तु माता तेन गुप्तममिलाषः पोषणीयः । न च सर्वदा भयदेत्याह-अत्रेति । दूरे सा च शेते, न जागर्ति । अत्र त्वन्मार्गनिकटे अहमुपभोगयोग्या सांप्रतं विघ्नकारीति कुत्सितं दिवस तस्मात्संप्रति विलोकय । एहि, परस्परावलोकनसुखमनुभवावः । पथिकेति । चेतितेऽपि तव न दोषावहमिति न भेतव्यम् । रात्रावधिकमदनोदेकादन्धशय्याविभागानभिज्ञ शय्यायां मा शयिष्ठाः, अपि तु मयि । मा आवयोः, अपि तु मय्येव । मा शयिष्ठाः, अपि तु प्रहरचतुष्टयमपि निधुवनेन क्रीडामह इति । महं इति निपातोऽत्रानेकार्थवृत्तिः । न तु ममेति । एवं हि विशेषवचनमेवाशङ्काकारि भवेदिति प्रच्छन्नाभ्युपगमो न स्यात् । . 1 I. इत्थ. In G. S. the reading is एस्थ णिमजई अत्ता etc. 2 L. drops तु मज्जइ एत्थ... 3 I. पलोएइ, L. देव सय पुलु 4 I. मजिहिसि. 5L. सेज्जयाय 6L. has meavingless readings. This is due to the misplacing of letters. 7. A. B. चेतनेऽपि Page #71 -------------------------------------------------------------------------- ________________ कान्यानुशासनम् : १. सू. १२ अत्र यथा वयं न मुष्यामहे तथा त्वं जागृहीति विध्यभिधाने रात्रिरत्यन्धकारा, पतिः प्रोषितः, गृहं शून्यम् , अतस्त्वमभयो मत्पार्श्वमागच्छेति विध्यन्तरं प्रतीयते । कचिनिषेधे निषेधान्तरं यथाआसाइयं अणाएण जेत्तियं तेत्तियण बंधदिहिं । ओरमसु वसह इहि रक्खिजइ गहवईच्छित्तं ॥ १६ ॥ . [स. श. ९५८ ] अत्र गृहपतिक्षेत्रे दुष्टवृषवारणापरे निषेधवाक्ये उपपतिनिवारणं निषेधान्तरं प्रतीयते । कचिदविधिनिषेधे विधिर्यथा महुएहिं किंव पंथिय जइ हरसि नियंसणं नियंवाओ। साहेमि कस्स रन्ने गामो दूरे अहं एका ॥ १७ ॥ [स. श, ८७७ ] अत्र विधिनिषेधयोरनभिधाने अहमेकाकिनी, ग्रामो दूर इति १५ विविकोपदेशानितम्बवासोपि मे हरेति विधिः प्रतीयते । कचिदविधिनिषेधे निषेधो यथाजीविताशा बलवती धनाशा दुर्बला मम । गच्छ वा तिष्ठ वा कान्त स्वावस्था तु निवेदिता ॥१८॥ ___अत्र गच्छ वा तिष्ठ वेत्यविधिनिषेधे जीविताशा बलवती धनाशा दुर्बला ममेति वचनात् त्वया विनाहं जीवितुं न शक्नोमीत्युपक्षेपेण गमननिषेधः प्रतीयते । विधिरिति । काञ्चित् प्रोषितपतिका तरुणीमवलोक्य प्रबुद्धमदनाङ्कुरः संपन्नः पान्थोऽनेन निषेधद्वारेण तयाऽभ्युपगत इति निषेधाभावो विधिर्न तु २५ निमन्त्रणरूपोऽप्रवृत्तप्रवर्तनास्वभावः । सौभाग्याभिमानखण्डनाप्रवेशात् । .. 1 I. पान्य L. drops from कान्त to निवेदिता. - Page #72 -------------------------------------------------------------------------- ________________ अ. १. सू. १९] क्वचिद्विधिनिषेधयोर्विध्यन्तरं यथा--- नियदइयदंसणुक्खित्त पहिय अत्रेण वच्चसु पहेण । 1 काव्यानुशासनम् गहवइधूआ दुल्लंघवाउरा इह हयग्गामे ॥ १९ ॥ 1 [ स. श. ९५७ अत्रान्येन पथा व्रजेति विधिनिषेधयोरभिधाने हे स्वकान्ताभि रूपताविकत्थन पान्थ अभिरूपक इह ग्रामे भवतो गृहपतिसुता द्रष्टव्यरूपेति विध्यन्तरं प्रतीयते । कचिद्विधिनिषेधयोर्निषेधान्तरं यथा उच्चिसु पडियकुसुमं मा धुण सेहालियं हलियसुण्हे । एस अवसाणविरसो ससुरेण सुओ वलयसदो ॥ २० ॥ [स.श. ९५९ 1 अत्र पतितं कुसुममुच्चिनु मा धुनीहि शेफालिकामिति विधिनिषेधयोरभिधाने सखि चौर्यरते प्रसक्ते वलयशब्दो न कर्तव्य इति निषेधान्तरं प्रतीयते । 1I. L. धूया 21. L. जुहा क्वचिद्विधावनुभयं यथा www सणियं यच किसोयरि पए पयत्तेण ठवसु महिवट्ठे | भजिहिसि वत्थयत्थणि विहिणा दुक्खेण निम्मविया ॥ २१ ॥ [ J अत्र शनैर्वजेति विध्यभिधानेन विधिर्नापि निषेधोऽपि तु वर्णनामात्र प्रतीयते । कचिन्निषेधेऽनुभयं यथा 2 दे आ पसिअ नित्तसु मुहससिजोहाविलुत्ततमोनिवहे । अहिसारिआण विग्धं करेसि अण्णाण वि हयासे ॥ २२ ॥ [ 1 दे आ इति । काचिदभिसंतु प्रस्तुता गृहागतं प्रियतममवलोक्य स्वयं २५ निवृत्ताप्यनिवृत्तेव तेनैवमुच्यते । दे इति निपातः प्रार्थनायाम् आ इति तावच्छद्वार्थे । , ५५ १० १५ २० Page #73 -------------------------------------------------------------------------- ________________ . काव्यानुशासनम् [अ. १. सू. १९ अत्र निवतस्वेति निषेधाभिधाने न निषेधों 'नापि विधिरपि तु मुखेन्दुकान्तिवर्णनामात्रं प्रतीयते ।.. कचिद्विधिनिषेधयोरनुभयं यथावच्च महं चिअ एकाए हैं।तु नोसासरोइअव्वाई । मा तुज्झ वि तीए विणा दक्खिणहयस्स जायंतु ॥२३॥ . . . [ स. श, ९४४ ] अत्र ममैव निःश्वासरोदितव्यानि भवन्तु मा तवापि तां विना तानि जायन्तामिति विधिनिषेधयोरभिधाने न विधिर्नापि निषेधोऽपि तु कृतव्यलींकप्रियतमोषालम्भमात्रं प्रतीयते । १० क्वचिदविधिनिषेधेऽनुभयं यथा--- णहमुहपसाहिअंगो निदाघुम्मंतलोअणो न तहा । जह निव्वणाहरो सामलंग दूमेसि मह हिअयं ॥ २४ ॥ [स. श. ९३७ ] प्रार्थये प्रसीद तावनिवर्तस्त्र किमेतत्कदाचिद्भवति यदहं नागच्छामि १५ तस्मादृथायमुद्यमः । एतन्न जानासि यत्कृष्णपक्षे तदुचितवेषाप्यहं निजवक्त्र चन्द्रमसा शुक्लपक्ष करोमीति न केवलमात्मनो विघ्नं करोषि यावदन्यासामप्यास्था हंसीति सकलदिक्प्रकाशस्त्वया क्रियत इति परमाभिलाषस्तद्गतो व्यज्यत इति । घञ्चेति । कश्चिदनङ्गीकृतप्रार्थनो निःश्वसन रुदन्निव कयाचिदेवमुच्यते । व्रज इह हि ते कण्टकानामुपरि स्थितिः । ममैव न तु तव तस्या वा एकस्या, नान्या हि मत्समा भवति । भवन्तु दुःसहान्यपि सन्तु निःश्वासरोदितव्यानि न तु सुखानि । मा तवापि दाक्षिण्यमात्रेणेह स्थितोऽसि ततस्त्वयि स्थितेऽपि मम न निवर्तन्ते निःश्वासादीनि तद्वयोर्माभूत् क्लेशः । तया विना न तु मल्कोपात् । दाक्षिण्येन हृदयशून्यरञ्जनामात्रकरणेन हतस्य निर्जीवीकृतस्य जनिषतेति । __ 1. होति । तु 2 I- निस्सासरोईयव्वाई. - 3 I. दक्खिन्न. This manuscript generally gives a for cण iu Prākrita 1. A, B, परमभि २० Page #74 -------------------------------------------------------------------------- ________________ सू. १९ ] काव्यानुशासनम् विगतमत्सराया मम न तथा नखपदादि चिन्हं भवदङ्गि खेदावहं यथार्धनिष्पन्न संभोगतयाधरदशनासंपत्ति रितीर्ष्या कोपगोपनमुपभोगोद्भेदेन कृतं - वाच्योऽर्थः । तद्बलसमुत्थस्तु सहृदयोत्प्रेक्षितोऽत्यन्तवाल्लभ्यान्मुखचुम्बनपर एव तस्यास्त्वं यत्त्वदधरखण्डनावसरोऽस्या वराक्या न संपन्न इति न केवलं तस्या भवानतिवल्लभो यावद्भवतोऽपि सा सुतरां रोचत इति वयमिदानीं त्वत्प्रेमनिराशाः संजाता इति नायिकाभिप्रायो - व्ययः । 1 कचिद्वाच्याद्विभिन्नविषयत्वेन व्यवस्थापितो यथाकस्स व न होइ रोसो दट्ठण पिआइ सव्वणं अह सभमरप उमग्धाइरि वारिभवामे सहसु इण्हिं ॥ २५ ॥ [ स. श. ८८६ ] अत्र वाच्यं सखीविषयं व्यवचं तु तत्कान्तोपपत्यादिविषयम् । एवं अलङ्कारभेदी रसादिभेदाश्च व्यङ्गचा मुख्यादिभ्यो व्यतिरि का ज्ञेयाः । तद्विषयों व्यञ्जकः शब्दः । ww स वेति । कस्य वानीर्ष्यालोरपि । न भवति रोषो वकृत्वापि १५ कुतश्विदेवा पूर्वतया, प्रियायाः सत्रणमधरं विलोक्य । सभ्रमरपद्माघ्राणशीले शीलं हि कथचिदपि वारयितुं न शक्यम् । वारिते वारणायां हे वामे तद्नङ्गीकारिणि सहस्वेदानीमुपालम्भपरम्परामित्यर्थः । एतत्काञ्चिदविनयरमणेन 2. खण्डिताधरां विदितमपि तत्रस्थं तत्पतिमविदितमिव प्रकाशयन्ती तत्प्रत्यायनाय सुखी वक्त । स॒हस्वेदानीमिति वाच्यमविनयवतीविषयं व्यङ्गर्थं भर्तविषयं तु तस्य मुग्धत्वेऽपराधो नास्तीति । वेदाध्ये तु मयेत्थं संवृतमतः प्रियेयमिति कृत्वा सहस्वेति व्यङ्गथम् । तस्यां प्रियेण गाढमुपालभ्यमानायां तद्वथलीकशङ्कित 1. I. न जात 2. N. omits विदितमपि to ० पतिम 3. A. B. सहस्ते 4. A. B. omit व्यङ्गथं ५५७ २० Page #75 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [अ. १: सु. २०-२१ १ . १० मुख्याधास्तच्छक्तयः ॥ २० ॥ .... - 'मुख्यागौणीलक्षणाव्यञ्जकत्वरूपाः शक्तयो व्यापारा मुख्यादीनां शब्दानाम् । तत्र समयापेक्षा वाच्यावगमनशक्तिर्मुख्याऽभिधा चोच्यते । मुख्यार्थबाधादिसहकार्यपेक्षाऽर्थप्रतिभासनशक्तिर्गौणी लक्षणा च । तच्छक्त्युपजनितार्थावगमपवित्रितप्रतिपत्तप्रतिभासहायार्थयोतनशक्तिर्व्यञ्जकत्वम् । .. . अभिधानन्तरं च यद्यप्यन्वयप्रतिपत्तिनिमित्तं तात्पर्यशक्तिरप्यस्ति तद्विषयस्तात्पर्यलक्षणोऽर्थोऽपि, तथापि तौ वाक्यविषयावेवेति नात्रोक्तो। वक्त्रादिवैशिष्टयादर्थस्यापि व्यञ्जकत्वम् ॥ २१ ॥ वक्तृप्रतिपाद्यकाकुवाक्यवाच्यान्यासत्तिप्रस्तावदेशकालचेष्टादिविशेषवशादर्थस्यापि मुख्यामुख्यव्यङ्गयात्मनो व्यञ्जकत्वम् । वक्तृविशेषाद्यथा-- दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्गहे दास्यसि प्रायो नास्य शिशोः पिताध विरसाः कौपीरपः पास्यति । प्रातिवैश्मिकलोकविषयं चाविनयप्रच्छादनेन प्रत्यायनं व्यङ्गयम् । तत्सपल्यां च तदुपालम्भतदविनयप्रहृष्टायां सौभाग्यातिशयख्यापनं प्रियाया इति शब्दबलादिति सपत्नीविषयं व्यङ्गयम् , सपत्नीमध्ये इयती खलीकृतास्मीति लाघवमात्मनि ग्रहीतुं न युक्तम् , प्रत्युताय बहुमानो यतो रोषे कुपिता पादपतनादि लभस इति, सहस्व शोभस्वेदानीमिति सखीविषयं सौभाग्यख्यापनं व्यङ्गयम् । अद्ययं तव प्रच्छन्नानुरागिणी हृदयवल्लभा इत्थं रक्षिता पुनः प्रकटदशनरदनविधिरत्र न युक्त इति तच्चौर्यकामुकविषयं संबोधनं व्यंगथम् । इत्यं मयैतदपहतमिति स्ववैदग्ध्यख्यापन तटस्थविदग्धलोकविषय व्यङ्गयमिति। ताविति। सा च स च तौ । अति । शक्तिमयेऽर्थमध्ये च । दृष्टि हे प्रतिवेशिनीति । काचियुवतिः परपुरुषसंभोगानुभवेच्छया १५ संकेतस्थानं व्रजन्ती स्वप्रवृत्तिप्रयोजनं विशिष्टसंकेतस्थानाधारं परपुरुषसंभोगात्मक तथा संभोगचिहानि नखरदनक्षतानि गात्रसंलमतया . शवयमानाविर्भावानि 1. I. समयापेक्षवाच्या - Page #76 -------------------------------------------------------------------------- ________________ अ. १. सू. २१ ] काव्यानुशासनम् एकाकिन्यपि यामि तद्वरमितः स्रोतस्तमालाकुलं । नीरन्ध्राः पुनरालिखन्तु जरठच्छेदा नलग्रन्थयः ॥ २६ ॥ [ क. व. स. ५०० विद्यायाः ] अत्र चौर्यरतगोपनं गम्यते । प्रतिपाद्यविशेषाद्यथा निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो Bate 2 नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमा वाप स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥२७॥ [ अ. श. १०५ ] अत्र दूत्यास्तत्कामुकोपभोगो व्यज्यते । 3 काकुर्ध्वनैर्विकारस्तद्विशेषाद्यथा तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां वने व्याधैः सार्धं सुचिरमुषितं वल्कलधरैः । विराटस्यावासे स्थितमनुचितारम्भनिभृतं गुरुः खेदं खिने मयि भजति नाद्यापि कुरुषु ॥ २८ ॥ [वे. सं. अं. १ ली. ११] - यथाक्रमं भर्तृपिपासाक्षमनादेयसरसपानीयानयनेन चिरच्छिन्न नलप्रन्थिपरुष जर्जरप्रान्तजनिष्यमाणेन च गात्रगतविकारविशेषोद्गमेनापह्नुत्याभिधत्ते । तस्याश्वासाध्वीत्वेऽवगते व्यङ्गधप्रतीतिरिति । निःशेषेति । च्युतं चन्दनं न तु क्षालितम् । नितरां सृष्टो न तु किञ्चिन्मृष्टः । दूरमनअने निकटे तु साञ्जने । पुलकिता तन्वीति चोभयं विधेयमिति । 1. I. P. तथेयं the It is due to 2 I has पुनः after तनुः mistake in copying. It occurs in the fourth line. 3. I. ध्वनिविकार० L दने विकार P ध्वने विकार, N. ध्वनिविकार, • scribe's ५९ १० १५ २० Page #77 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [अ. १. सू. २१ अत्र मयि न योग्यो खेदः कुरुषु तु योग्य इति काक्या प्रकाश्यते । वाक्यविशेषाधथा प्राप्तश्रीरेष कस्मात्पुनरपि मयि तं मन्थखेदं विदध्यात् निद्रामप्यस्य पूर्वामनलसमनसो नैव संभावयामि । सेतुं बनाति भूयः किमिति च सकलद्वीपनाथानुयातः त्वय्यायाते वितर्कानिति दधत इवाभाति कम्पः पयोधेः ॥२९॥ सत्र नारायणरूपता गम्यते । वाच्यविशेषाद्यथाउद्देशोऽयं सरसकदलिश्रेणिशोभातिशायी कुलोत्कर्षाङ्कुरितरमणीविभ्रमो नर्मदायाः । किञ्चैतस्मिन् सुरतसुदृदस्तन्वि ते वान्ति वाताः येषामग्रे सरति कलिताकाण्डकोपो मनोभूः ॥ ३० ।। अत्र रतार्थ प्रविशेति व्यज्यते । अन्यासतर्यथा णोलेइ अणोल्लमणा अत्ता मं घरभरंमि सयलंमि । खणमेत्तं जइ संझाए होइ न व होइ वीसामो ॥ ३१ ॥ [स. श. ८७५] नारायणरूपतेति । ससंदेहोत्प्रेक्षयोः संकरेणेत्यर्थः । न च संदेहोस्प्रेक्षानुपपत्तिबलाद्रपकस्याक्षेपो येन वाच्चालङ्कारोपस्कारकत्वं व्यायस्य भवेत् । 1. I. संझाइ 2 From this place up to a fraction that is for two sides 134b and 135a, P is illegible. It looks like a big blot. It may have been" soiled by water. Page #78 -------------------------------------------------------------------------- ________________ अ. १. सू. २१] काव्यानुशासनम् अत्र सन्ध्या संकेतकाल इति तटस्थं प्रति कयापि धोत्यते । प्रस्तावाधथा सुव्वइ समागमिस्सइ तुज्झ पिओ अज पहरमित्तेण । एमेय किंति चिठ्ठसि ता सहि सज्जेसु करणिनं ॥ ३२ ॥ [स. श. ९६२ ] ५ अत्रोपपतिं प्रत्यभिसर्तुं न युक्तमिति ध्वन्यते ।। देशविशेषाद्यथा अन्यत्र यूयं कुसमावचायं कुरुध्वमत्रास्मि करोमि सख्यः । नाहं हि दूर भ्रमितुं समर्था प्रसीदताय रचितोऽञ्जलिर्वः ॥३३॥ . ] १० अत्र विविक्तोऽयं देशः । प्रच्छन्नकामुकस्त्वया विसर्म्य इति । विश्वस्तां प्रति कयाचिन्निवेद्यते । कालविशेषाद्यथा गुरुयणपरवस प्पिय किं भणामि तुह मंदभाइणी अहयं । अन्ज पवासं वचसि वच्च सय चेव सुणसि करणिजं ॥ ३४ ॥ १॥ [स. श. ८५१] यो योऽसंप्राप्तलक्ष्मीको निर्व्याजजिगीषाकान्तः स स मां मनीयादित्याद्यर्थसंभावनात् । न च पुनरपीति पूर्वामिति भूय इति च शब्दैरयमाकृष्टोऽर्थः । पुनरर्थस्य भूयोऽर्थस्य च कर्तृभेदेऽपि समुद्रैक्यमात्रेणाप्युपपत्तेः । यथा पृथ्वी पूर्व कार्तवीर्येण जिता पुनर्जामदग्न्येनेति । पूर्वा च निद्रा राजपुत्राद्यवस्थाया- १० मपीति सिद्धं रूपकध्वनिरेवायम् । स च वाक्थपर्यालोचनयावसीयत इति । 1. L. रचिताञ्जलि 2. L. विश्रस्ता 3. L. कालविशेषाश्रया 4. L. गुरुवयणपरवसुप्पि 5. N. ज्जेव I. L. drop च्चेव 6. A. omits gaffala Page #79 -------------------------------------------------------------------------- ________________ ६२ १० १५ २० काव्यानुशासनम् अ. १. सू. २१ अद्य मधुसमये यदि व्रजसि तदहं तावन्न भवामि । तव तु न जानामि गतिमिति व्यज्यते । चेष्टाया यथा द्वारोपान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया 1 प्रोल्लास्योरुयुगं परस्परसमासक्तं समासादितम् । आनीतं पुरतः शिशुकमधः क्षिप्ते चले लोचने वाचस्तच्च निवारितं प्रसरणं संकोचिते दोलते ॥ ३५ ॥ [ ] अत्र चेष्टायाः प्रच्छन्नकान्तविषय आकृतविशेषो ध्वन्यते । एवं वक्त्रादीनां द्विकादियोगेपि व्यञ्जकत्वमवसेयम् । तत्र वक्तृबोध्ययोगे यथा अत्ता इत्थेत्यादि । अत्र वक्तृबोध्यपर्यालोचनया शेष्वेति विधिरूपव्ययार्थप्रतीतिः । एवं द्विकयोगान्तरे त्रिकादियोगे च स्वयमप्यूह्यं । एषु मुख्यार्थस्य व्यञ्जकत्वमुदाहृतम् । अमुख्यस्य यथा 2 साहती सहि सुहयं खणे खणे दूमिया सि मज्झ कए 3 सज्झावनेहकरणिज्जसरिसयं दाव विरइयं तु मए ॥ ३६॥ [ स. श. ८६० ] अत्र मत्प्रियं रमयन्त्या त्वया शत्रुत्वमाचरितमिति लक्ष्यम् । तेन 5 च कामुकविषयं सापराधत्वप्रकाशनं व्यङ्गयम् । 1. I समापादितं 20 L साहिती N. सार्हेति 3. L सज्झावणेह 4. I शत्रुत्वमाचरन्तमिति 5. L प्रकाशितव्यगं 4 Page #80 -------------------------------------------------------------------------- ________________ अ. १. सू. २२-२३ ] काव्यानुशासनम् व्यङ्गयस्य यथा 1 वाणियय हत्थिता कुत्तो अम्हाण वग्घकित्तीओ । जावि लुलियालयमुही घरंमि परिसुक्कए सुण्हा ॥ ३७ ॥ [स. श. ९५९ ] अत्र: विलुलितालकमुखी तेनानवरतक्रीडासक्तिस्तथा च सततसंभोगक्षामता ध्वन्यते । व्यङ्ग्यस्य भेदानाह व्यङ्ग्यः शब्दार्थशक्तिमूलः ॥ २२ ॥ शब्द शक्तिमूलोऽर्थशक्तिमूलश्वेति व्यङ्गयो द्विधा । उभयशक्तिमूलस्तु शब्दशक्तिमूलान्नातिरिच्यते शब्दस्यैव प्राधान्येन व्यञ्जकत्वात् । तत्र शब्दशक्तिमूलमाह --- नानार्थस्य मुख्यस्य शब्दस्य संसर्गादिभिरमुख्यस्य च मुख्यार्थबाधादिभिर्नियमिते व्यापारे वस्त्वलङ्कारयोर्वस्तुनश्च व्यञ्जकत्वे शब्दशक्तिमूलः पदवाक्ययोः ॥ २३ ॥ अनेकार्थस्य मुख्यस्य शब्दस्याभिधालक्षणे व्यापारे संसर्गादिभिर्नि यन्त्रिते मुख्यस्य च गौणलाक्षणिक रूपस्य शब्दस्य मुख्यार्थबाधनिमित्तप्रयोजनैगौणीलक्षणारूपे व्यापारे नियन्त्रिते मुख्यस्य शब्दस्य वस्त्वलङ्कारव्यञ्जकत्वेऽमुख्यस्य च वस्तुव्यञ्जकत्वे सति शब्दशक्तिमूलो व्यङ्ग्यः । स च प्रत्येकं द्विधा । पदे वाक्ये च । संसर्गादयश्चेमे भर्तृहरिणा प्रोक्ताः (8) संसर्गों विप्रयोगश्च साहचर्यं विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः ॥ 1. P बाणिय [ वा. प. का. २. श्लो. ३१७ ] ६.३ १० १५ २० Page #81 -------------------------------------------------------------------------- ________________ कान्यानुशासनम् [अ. १. सू. २३ सामर्थ्यामौचिती देशः कालो व्यक्तिः स्वरादयः । . शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥ [+ यथा--- 'वनमिदमभयमिदानी यत्रास्ते लक्ष्मणान्वितो रामः ॥३८॥ इति, विना सीतां रामः प्रविशति महामोहसरणिम् । ३९ । इति च संसर्गाद्विप्रयोगाच दाशरथौ । 'बुधो भौमश्च तस्योच्चैरनुकूलमागतौ' । ४० । इति साहचर्याद् ग्रहविशेषे । _ 'रामार्जुनव्यतिकरः सांप्रतं वर्तते तयोः' । ४१ । इति विरो धाद्भार्गवकार्तवीर्ययोः । सैन्धवमानय, मृगयां चरिष्यामि ।४२। इत्यर्थात्प्रयोजनादश्वे । 'अस्मद्भाग्यविपर्ययाद्यदि पुनर्देवो न जानाति तम् । ४३ । इति प्रकरणाधुष्मदर्थे । प्रकरणमशब्दं अर्थस्तु शब्दवानित्यनयोर्भेदः । . 'कोदण्डं यस्य गाण्डीवं स्पर्धते कस्तमर्जुनम् ' । ४४ । इति १५ लिङ्गाच्चितात्पार्थे । ___किं साक्षादुपदेशष्टिरथवा देवस्य शृङ्गारिणः । ४५ । इति शब्दान्तरसंनिधानात्कामे । 'कणति मधुना मत्तश्चेतोहरः प्रिय कोकिल: ' । ४६ । इति सामर्थ्याद्वसन्ते । __ + This second verse is not found in Benares. S. S. edition of V. P. Compare, however, the latter part of the commentary of Pupyaraja on this verse and also compare the verse No. 316 which contains the words औचित्य, देश and काल. 1. I drops च 2. I परं 3. I चेतोहर Page #82 -------------------------------------------------------------------------- ________________ अ. १. सू. २३] काव्यानुशासनम् ६५ 'तन्च्या यत्सुरतान्तकान्तनयनं वक्त्रं रतिव्यत्यये। तत्त्वां पातु चिराय' । ४७ । इत्यौचित्याप्रसादसाम्मुख्य पालने । 'अहो महेश्वरस्यास्य कापि कान्तिः ' । १८ । इति राजधानीरूपादेशाद्राजनि । 'चित्रभानुर्विभात्यह्निः' । ४९ । इति कालविशेषाद्रवौ। 'मित्रं हन्तितरां तमःपरिकरं धन्ये दृशौ मादृशाम् । ५० । इति व्यक्तिविशेषात्सुहृदि च प्रतीतिः । स्वरात्वर्थविशेषे प्रतीतिः काव्यमार्गेऽनुपयोगिनीति नोदाहियते । ' मध्नामि कौरवशतं समरे न कोपात्' । ५१ । इति काकुरूपात्तु स्वराद्भवत्यर्थविशेषे प्रतीतिः। आदिग्रहणादभिनयापदेशनिर्देशसंज्ञे- .. गिताकारा गृह्यन्ते । अभिनयो यथा एद्दहमित्तत्थणिया एद्दहमित्तेहिं अच्छिवत्तेहिं । एयावत्थं पत्ता एत्तियमित्तेहिं दियहेहिं ।। ५२ ।। अपदेशो यथा इतः स दैत्यः प्राप्तश्रीनेत एवार्हति क्षयम् । विषवृक्षोऽपि संवर्थ्य स्वयं च्छेत्तुमसांप्रतम् ॥ ५३ ॥ [कु. सं. स. र. श्लो. ५५] निर्देशो यथा___भर्तृदारिके दिष्ट्या वर्धामहे यदत्रैव कोऽपि कस्यापि तिष्ठतीति । मामङ्गुलीविलासेनाल्यातवत्यः " || ५४ ॥ ___ ] 1. I रतन्यतये 2. P . 3. I. L. विशेषप्रतीतिः N. विशेषप्रतिपत्तिः Page #83 -------------------------------------------------------------------------- ________________ १० १५ संज्ञा यथा --- इङ्गितं यथा : काव्यानुशासनम् अप्यवस्तुनि कथाप्रवृत्तये प्रश्नतत्परमनङ्गशासनम् । वीक्षितेन परिगृह्य पार्वती मूकम्पमयमुत्तरं ददौ ॥ ५५ ॥ [ कु. सं. स. ८ श्लो. ६] [ अ. १. सू. २३. कदा नौ सङ्गमो भावीत्याकीर्णे वक्तुमक्षमम् । भवेत्य कान्तमबला लीलापद्मं न्यमीलयत् ॥ ५६ ॥ [ ] आकारो यथा निवेदितं निःश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते । न विद्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम्॥५७॥ [ कु. सं. स. ९ श्लो. ४६ ] तदेवं संसर्गादिभिर्नियमितायामभिवायां यार्थान्तरे प्रतीतिः सा व्यञ्जनव्यापारादेव । अमुख्येऽपि शब्दे मुख्यार्थबाधादिनियमिते प्रयोजन प्रतिपत्तिर्व्यञ्जनव्यापारादेव । तथा हि तत्र संकेताभावानाभिधा । नापि गौणी लक्षणा वा मुख्यार्थबाधादिलक्षणाभावात् । न हि लक्ष्यं मुख्यं नापि तस्य बाधा, न च किञ्चिन्निमित्तमस्ति, ि तत्र शब्दः स्खलद्गतिः, न च किञ्चित्प्रयोजनमस्ति । अथ प्रयोजनेऽपि लक्ष्ये प्रयोजनान्तरमाकाङक्ष्यते, तर्हि तत्रापि प्रयोजनान्तराकाङक्षायामनवस्था स्यात् । तथा च लाभमिच्छतो मूलक्षतिः । न च प्रयोजनसहितमेव लक्ष्य लक्षणाया विषय इति वक्तुं शक्यम् । विषयप्रयोजनयोरत्यन्तभेदात् । प्रत्यक्षादेरपि प्रमाणस्य विषयो घटादिः । प्रयोजनं त्वर्थाधिगतिः प्राकटचं संवित्तिर्वा । तदेवं प्रयोजनविशिष्टस्य लक्ष्यस्य गौणीलक्षणयोरविषयत्वात्प्रयोजने व्यञ्जनमेव व्यापारः । अर्थाधिगतिरिति नैयायिकादीनां प्राकटथं भाट्टमते, संवितिः प्राभाकरे | Page #84 -------------------------------------------------------------------------- ________________ अ. १. सू. २३ काव्यानुशासनम् तंत्र मुख्यशब्दशक्तिव्यङ्गयं वस्तु पदे यथा मुक्तिभुक्तिकृदेकान्तसमादेशनतत्परः । कस्य नानन्द निस्यन्दं विदधाति सदागमः ॥ ५८ ॥ [ -] काचित्संकेतदायिनमेवं मुख्यया वृत्त्या शंसतीति सदागमपदेन प्रकाश्यते । अत्रार्थयोर्वै सदृश्यानोपमा । वाक्ये यथा 1 पंथिय न एत्थ सत्थरमत्थि मणं पत्थरत्थले गाने । उन्नयपओहरं पेक्खिऊण जइ वससि ता वससु ॥ ५९ ॥ [स. श. ८७९ अत्र प्रहरचतुष्टयमप्युपभोगेन नेह निद्रां कर्तुं लभ्यते । सर्वे यत्राविदग्धाः । तदुन्नतपयोधरां मामुपभोक्तुं यदि वससि तदास्स्वेति व्यज्यते । वाच्यबाधेन च व्यङ्ग्यस्य स्थितत्वात्तयोन पमानोपमेयभाव 1 इति नालङ्कारो व्यङ्ग्यः । यथा च ] शनिरशनिश्च तमुच्चैर्निहन्ति कुप्यंसि नरेन्द्र यस्मै त्वम् ॥ यत्र प्रसीदसि पुनः स भात्युदारोऽनुदारश्च ।। ६० ॥ [ अत्र विरुद्धावपि त्वदनुवर्तनार्थमेककार्यं कुरुत इति व्यत्ययेन ध्वन्यते । मुख्यशब्दशक्तिव्यङ्गचोऽलङ्कारः पंदे यथा 3 मुक्तोति । मुक्तिरुद्वेगव्यापारादपि । भुक्तिः कान्तोपभोगोऽपि । एकान्तः संकेतस्थानमपि । सतः सुन्दरस्यागमनम्, शोभन आपमश्च । उन्नयपयोहरमिति । उन्नतं मेघं प्रेक्ष्येत्यर्थः । अशनिर्वज्रमपि । अनुदारोऽनुगतदारोऽपि । 1. P. निष्पन्दं 2. A. B. omit मुक्तिति 3. N. "मपीति 4 ই ५ .. १५ २० Page #85 -------------------------------------------------------------------------- ________________ १५ २५ [ अ. १. सू. २३ रुधिरविसरप्रसाधितकरवालकराल रुचिरभुजपरिघः ! झटिति भ्रकुटिविटङ्कितललाटपट्टो विभासि नृप भीमः ॥ ६१ ॥ [ J काव्यानुशासनम् अत्र भीषणीयस्य भीमसेन उपमानं । : वाक्ये यथा उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः । पयोधरभरस्तस्याः कं न चक्रेऽभिलाषिणम् ।। ६२ ॥ [ वाक्यस्यासंबद्धार्थत्वं मां प्रसासीदित्यप्राकरणिकप्राकरणिकयोरुपमानोपमेयभावः कल्पनीय इत्यत्रोपमालङ्कारो व्यङ्गयः । यथा वा अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा । तारकातरला श्यामा सानन्दं न करोति कम् ॥ ६३ ॥ [ ] 1 अत्र शब्दशक्त्या रात्रियोषितोरुपमा व्यङ्गया । यद्यपि समुदीपितेति सानन्दमिति चार्थोऽपि व्यञ्जकस्तथापि न शब्दशक्ति विनार्थशक्तिरुन्मीलतीति शब्दशक्तिरेव व्यञ्जिका । यथा वा 2 3 " मातङ्गगामिन्यः शीलवत्यश्च गौर्यो विभवरताश्च श्यामाः पद्मरागिण्यः धवलद्विजशुचिवदनामदिरामोद श्वसनाश्च प्रमदाः " ॥ ६४ ॥ प्रोल्लसन् हारो यस्य, प्रोल्लसन्त्यश्व धारा यस्य । तस्या: कामिन्या:, प्रावृषश्च । } अतन्द्रेति । चन्द्रः कर्पूरमपि । समुत्सहर्षा । तारकाभ्यां कनीनिकाभ्यामपि । श्यामा रात्रिः कान्ता च । मातङ्गी हस्ती चण्डालश्च । गौर्यो गौराङ्गथोऽपि । विभवे रताः, विगतं भवे रतं यासां ताश्च । पद्मरागा मणिविशेषाः पद्मवश्च रागो विद्यते यासाम् । द्विजा दन्ता विप्राश्च । 1. I. drops oft 2 I. L. ज्यव 3. L. धवलशुचिद्विज Page #86 -------------------------------------------------------------------------- ________________ अ. १. सू. २३ ] काव्यानुशासनम् ____ अत्र विरोधालङ्कारो व्यङ्ग्यः । यथा वा खं येऽभ्युज्ज्वलयन्ति लूनतमसो ये वा नखोद्भासिनः . ये पुष्णन्ति सरोरुहश्रियमधिक्षिप्त्वाब्जभासश्च ये। ये मूर्धस्ववभासिनः क्षितिभृतां ये चामराणां शिरांस्याक्रामन्त्युभयेऽपि ते दिनपतेः पादाः श्रिये सन्तु वः ॥६५॥ अत्र व्यतिरेकः । एवमलङ्कारान्तरेऽप्युदाहार्यम् । गौणशब्दशक्तिव्यङ्गयं वस्तु पदे यथा रविसंक्रान्तसौभाग्यस्तुषाराविलमण्डलः । निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ।। ६६ ॥ [रा. अ. का. स. १६. श्लो. १३ ] अत्रोपसंहृतदृष्टिवृत्तिरन्धशब्दो बाधितमुख्यार्थः पदार्थप्रकाशनाशक्तत्वं नष्टदृष्टिगतं निमित्तीकृत्यादर्शे वर्तमानोऽसाधारणविच्छायित्वानुपयोगित्वादिधर्मजातमसंख्यं प्रयोजनं व्यनक्ति । वाक्ये यथा या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ ६७ ॥ [म. भा. भीष्मपर्व. गी. अ. २. श्लो. ६९] नखैः करजैः, न गगने च । क्षितिमृतो राजानोऽपि उभये रश्मि- .. चरणरूपाः । एवमिति । यथा सरसं मउअसहावं विमलगुणं मित्तसंगमोल्लसिअम् । कमल गट्रच्छायं कुणन्त दोसायर नमो दे ॥ १३९ ॥ एतत्केनचिञ्चन्द्रमेवोद्दिश्योच्यते । कमलप्रख्यस्य महापुरुषस्य श्रिय नाशित- २५ पन्तं कञ्चन श्रीजुषं प्रति चाप्रस्तुतप्रशंसा व्यायेति । नि:श्वासान्ध इति । हेमन्तवर्णने पञ्चवटयां रामस्योक्तिरियम् । या निशेति । सर्वेषां ब्रह्मादिस्थावरान्तानां चतुर्दशानामपि भूतानां 1. P. L. रात्रिः Page #87 -------------------------------------------------------------------------- ________________ ७० १० २० काव्यानुशासनम् [म. १. सू. २३ अत्र निशायां जागरितव्यमन्यत्र रात्रिवदासितव्यमिति न कश्चिदुपदेश्यं प्रत्युपदेशः सिद्ध्यतीति बाधितस्वार्थमेतद्वाक्यं संयमिनो लोकोत्तर तालक्षणेन निमित्तेन तत्त्वदृष्टावधानं मिथ्यादृष्टौ तु पराङ्मुखत्वं ध्वनतीति । लक्षकशब्दशक्तिव्यङ्गचं वस्तु पदे यथा स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । या निशा व्यामोहजननी, तत्त्वदृष्टिः तस्यां संयमी जागतिं कथं प्राप्येतेति । न तु विषयवर्जनमात्रादेव संयमीति यावत् । यदि वा सर्वभूतनिशायां मोहिन्यां मिथ्यादृष्टौ जागतिं कथमियं हेयेति । यस्यां तु मिथ्यादृष्टौ सर्वभूतानि जाग्रति, अतिशयेन सुप्रबुद्धरूपाणि साप्तस्य रात्रिरप्रतिबोधविषयः । तस्यां हि चेष्टायां नासौ प्रबुद्धः । एवमेव च लोकोत्तराचारव्यवस्थितः पश्यति च मन्यते च तस्यैवान्तर्बहिष्करणवृत्तिवरितार्था । अन्यस्तु न पश्यति न मन्यत इति तत्त्वदृष्टिपरेण भाव्यमिति तात्पर्यम् । स्निग्धेति । निग्धया जलसंबन्धसरसया श्यामलया द्रविडव नितोचि - तासितवर्णया कान्त्या चाकचिक्येन लिप्तमाच्छुरितं वियन्नभो यैः । वेल्लन्त्यो जृम्भमाणास्तथा चलन्त्यः परभागवशात् प्रहर्षवशाच बलाकाः सितपक्षिविशेषा येषु सत्सु त एवंविधा मेघाः । एवं नभस्ताबद्दुरालोकं वर्तते । दिशोऽपि दुःसहाः । यतः सूक्ष्मजलोद्वारिणो वाता इति मन्दमन्दत्व मेषामनियतदिगागमनं 2 बहुवचनेन सूचितम् । तर्हि गुहासु क्वचित् प्रविश्यास्यतामत आह- पयोदानां ये सुहृदस्तेषु च सत्सु शोभनहृदया मयूरास्तेषामानन्देन हर्षेण कलाः षड्जसंवादिन्यो मधुराः केकाः शब्दविशेषाः, ताव सर्वे पयोदवृत्तान्तं स्मारयन्ति स्वयं च दुःसहा इति भावः । एवमुद्दीपनविभावोद्बोधितविप्रलम्भः परस्पराधिष्ठानत्वाद्रतेः विभावानां च साधारण्यमभिमन्यमान इस एवं प्रमृति प्रियतमां 1. N. प्राप्येति 2. A. B. C. • तामाह Page #88 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्व सहे वैदेही तु कथं भविष्यति ह हा हा देवि धीरा भव ॥ ६८ ॥ [ ] अत्र प्रकरणात्ततीयत्रिकनिर्देशाच्च रामे प्रतिपन्ने रामपदमनुपयुज्यमानं कठोरहृदय इत्यनेन दर्शितावकाशं पितृमरण सीतावियोगाद्यनेकदुःखभाजनत्वं लक्षयदसाधारणानि निर्वेदग्लानिमोहादीनि व्यनक्ति । वाक्ये यथा अ. १. सू. २३ ] सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः । शूरश्च कृतविद्यश्च यश्च जानाति सेवितुं ॥ ६९ ॥ [ ]' 1 हृदये निधायैव स्वात्मवृत्तान्तं तावदाह - कामं सन्त्विति । दृढमिति सातिशयम् । कठोरहृदय इति । रामशब्दार्थव्यङ्गयविशेषावकाशदानाय कठोरहृदयपदम् । यथा— तद्नेहमित्युक्तेऽपि नतमित्तीति । अन्यथा रामपदं दशरथकुलोद्भवकौशल्यास्नेहपात्रत्वबाल्यचरितजानकीलाभादि धर्मान्तरपरिणतमर्थ कथं नाम ध्वनेत् । अस्मीति । स एवाहं भवामीत्यर्थः । भविष्यतीति क्रियासामान्यम् । तेन किं करिष्यतीत्यर्थः । अथ च भवनमेवास्या असंभाव्यमिति उक्तप्रकारेण हृदयनिहितां प्रियाँ सजलजलधरादीनामुद्दीपनविभावानां साधारणत्वावधारणादिना स्मरणेन वैदेहीति शब्देन कथं भविष्यतीति विकल्पपरम्परया च प्रत्यक्षी भावितां हृदयस्फुटनोन्मुखीं ससंभ्रमाह — हहाहेति । देवीति युक्तं तव धैर्यमित्यर्थः । सुवर्णपुष्पामिति । सुवर्ण न तु ताम्रादि पुष्पाणि प्रतिदिनः प्रायाणि न तु दीनारादिवत् सकृद् प्रायाणि । पृथिवीं न तु नगरादिमात्रं, चिन्वन्ति उचिन्वन्ति, प्रत्यहं गृहीतसारां कुर्वते । पुरुषा इति । अन्ये त्वकार्यकराः । श्रय इति न तु चत्वारः । एवं शूरः पराक्रमेण दुर्घटकार्यकारी । कृता परं धाराधिरोहं नीता विद्या तत्त्वावबोधहेतुर्येन । सेवक इति सेवाज्ञ इति वा । वक्तव्ये ज्ञानस्यालौकिकत्वमनौचित्याद्यगणनादि च ध्वनितुं यत्यादि कृतम् । शूरकृतविद्यवत्सेवाज्ञस्य निर्गुणस्यापि लाभप्राप्तिरिति त्रयश्चकाराः स्वतः संभ २५ 3 1. A. B. न ध्वनेत् 2. A. drops प्रियां सजलजलधरादीना 3. A. B. संभवतीति. C. संभवीति ७१. १० १५ २० Page #89 -------------------------------------------------------------------------- ________________ ७२ १० १५ २५ काव्यानुशासमम् [ अ. १. सू. २४ इदं हि वाक्यम संभवत्स्वार्थ सत्सादृश्यात्सुलभसमृद्धि संभारभाजनतां लक्षयच्छुरकृत विद्यसेवकानां प्राशस्त्यं ध्वनति । अर्थशक्तिमूलं व्यङ्गयमाह वस्त्वळङ्कारयोस्तद्वयञ्जकत्वेऽर्थशक्तिमूलः प्रबन्धेऽपि ॥ २४ ॥ वस्तुनोऽलङ्कारस्य च प्रत्येकं वस्त्वलङ्कारव्यञ्जकत्वेऽर्थशक्तिमूलः । स च पदवाक्ययोः प्रबन्धे च । इह चार्थः स्वतः संभवी, कविप्रौढोक्तिवन्तीति । न केवलं भणितिवशेनैवाभिनिष्पन्नशरीरो, यावद्बहिरप्यौचित्येन संभाव्यमानसद्भाव इत्यर्थः । यथा ] शिखिमात्रस्य मारणमेव तदासक्तस्य कृत्यम् । अन्यासु त्वासको हस्तिनोऽप्यमारयत् इति बहुवचनेनोक्तमुत्तमं सौभाग्यम् । रचितानि विविधभङ्गीमिः प्रसाधनानि इति तासां संभोगव्यग्रिमाभावात् तद्विरचनाशिल्प कौशलमेव परमिति दौर्भाग्यातिशय इति दर्शितम् । गर्वश्च बाल्याविवेकादिनापि भवतीति नात्र स्वोतिसद्भावः शङ्खयः । एष चार्थो यथा यथा वर्ण्यते तथा तथा सौभाग्यातिशयं व्याधवध्वा द्योतयति । कविप्रौढोक्तिमात्रेति । कवेरेव या प्रौढा उक्तिस्तन्मात्रनिष्पन्नशरीर इत्यर्थः । यथा- सिहिपिच्छकण्णऊरा जाया वाहस्स गव्विरी भमइ । मुत्ताहलर अपसाहणाण मज्झे सवत्तीणम् ॥ १३७ ॥ [गा. स. श. २.७३ 1 सज्जेइ सुरहिमासो न या पणामेइ जुअइजणलक्खसहे । अहिणवसहयारमुहे णवपल्लवपत्तले अणङ्गस्स सरे ॥ १४१ ॥ [ ] अत्र वसन्तश्चेतनोऽनङ्गस्य सखा सम्मयति केवलं न तावदर्पयति, इत्येवंविधया समर्पयितव्यवस्त्वर्पणकुशलयोक्त्या सहकारोद्भेदिनी बसन्तदशा यत 1. N. लक्खमु Page #90 -------------------------------------------------------------------------- ________________ अ. १. सू. २४] काव्यानुशासनम् मात्रनिष्पन्नशरीरः, कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरो वेति भेदकथनं न न्याय्यं । प्रौढोक्तिनिर्मितत्वमात्रेणैव साध्यसिद्धेः । प्रौढोक्तिमन्तरेण स्वतः संभविनोऽप्यकिश्चित्करत्वात् । कविप्रौढोक्तिरेव च ५ उक्ता। अतोऽनर्पितेष्वपि शरेषु यद्येवं मन्मथः प्रतपति तदर्पितेषु कियद्विजम्भिध्यत इति मन्मथोन्माथकस्यारम्भं क्रमेण गादगाढीभविष्यन्तं व्यनक्ति । कविनिबद्धवक्तृप्रौढोक्तिमात्र [ निष्पन्न ] शरीरो यथा शिखरिणि व नु नाम किच्चिर किमभिधानमसावकरोत्तपः । तरुणि येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः ॥ १४२ ॥ न हि निर्विघ्नोत्तमसिद्धयोऽपि श्रीपर्वतप्रभृतय इमां सिद्धिं विदध्युः । दिव्यकल्पसहस्रादिश्चात्र परिमितः कालः । न चेवंविधोत्तमफलत्वेन चान्द्रायणप्रभृत्यपि तपः श्रुतम् । तवेति भिन्नपदम् । समासेन विगलिततया च सा न . प्रतीयते । तव दशतीत्यमिप्रायेण । तेन यदाहुः वृत्तानुरोधात् त्वदधरपाटल- १५ मिति न कृतमिति तदसदेव । दशतीत्यास्वादयति । अविच्छिन्नप्रबन्धतया न त्वौदरिकवत् परिभुते, अपि तु रसज्ञोऽत्रेति तत्प्राप्तिवदेव । रसज्ञताप्यस्य तपःप्रभावादेवेति । शुकशावक इति । तारुण्याद्युचितकाललाभोऽपि तपस एवेति । अनुरागिणश्च प्रच्छन्नस्वाभिप्रायख्यापनवैदग्ध्यचाटुविरचनात्मकभावोन्मीलनं व्यङ्गयम्। ___ अत्र चोदाहरणत्रयेऽपि प्रौढोक्तिरेव वस्तुव्यञ्जकत्वेन स्वदते । स्वभावोऽपि हि वर्ण्यमानः कविप्रौढयैव स्वदते। एतच्च जात्यलङ्कारे विवेचयिष्यते । काव्यस्य च कविरेव कर्ता वक्ता च। तत्र कविनैव निबद्ध इति कवेरेव तथाविधा अर्था उल्लिखिताः इति स्वतःसंभवित्वम् , कविनिबद्धवक्तृप्रौढोक्तिमात्र [निष्पन्न ] शरीरत्वं चार्थस्य न वाच्चमित्यर्थः । __ 1. B. drops from प्रति to प्रौढोक्तिमात्र 2. N. omits यदाहुः 3. N. प्रतिबन्धतया २० : Page #91 -------------------------------------------------------------------------- ________________ ७४ १० १५ २० काव्यानुशासनम् कविनिबद्धवक्तृप्रौढोक्तिरिति किं प्रपञ्चेन । तत्र वस्तुनो वस्तुव्यञ्जकत्वं पदे यथा तं ताण सिरिसहोअररयणाहरणम्मि हिअयमिकरसं । बिंबाहरे पिभाणं निवेसियं कुसुमबाणेण ॥ ७० ॥ [ विषमबाणलीला ] अत्र कुसुमबाणेनेति पदं कामदेवस्य मृदूपायसौन्दर्यं प्रकाशयति । वाक्ये यथा तापी नेयं नियतमथवा तानि नैतानि नृनं तीराण्यस्याः सविधविचलद्वीचिवाचालितानि । अन्यो वाऽहं किमथ न हि तद्वारि वेलद्वलाकं यत्तत्पल्लीपतिदुहितरि स्नातुमभ्यागतायाम् ॥ ७१ ॥ [ ] अत्र वाक्यार्थेन वस्तुमात्ररूपेणाभिलषणीयजनकृतमेव भावानां हृद्यत्वं न स्वत इत्येतद्वस्तु व्यज्यते । [ अ. १. सू. २४ किं प्रपश्चेनेति । एवं हि भेदपरिकल्पने विष्णव्यामोह एव संपद्यत इत्यर्थः । तँ ताणेति । तेषामसुराणां पातालवासिनां यैः पुनः पुनरिन्द्रवि 2 मर्दनादि किं किं न कृतम् । तद्धृदयमिति यत्तेभ्यस्तेभ्योऽतिदुष्करेभ्यो ऽप्यकम्पनीयव्यवसायम् । तच्च श्रीसहोदराणामत एवानिर्वाच्योत्कर्षाणामित्यर्थः । तेषां रत्नानामासमन्ताद्धरणे एकरसं तत्परं तत्कुसुमबाणेन सुकुमारतरोपकरणसंभारेणापि प्रियाणां बिम्बाधरे निवेशितम् । तदवलोकनपरिचुम्बनदशनमात्रकृतकृत्यताभिमानयोगि तेन कामदेवेन कृतं तेषां हृदयं यदत्यन्तविजिगीषाज्वलनजाज्वल्यमानमभूदिति यावत् । 1. B. तं जणेति 2. C. drops one f 3. B. N. दर्शन Page #92 -------------------------------------------------------------------------- ________________ ७५ अ. १. सू. २४ ] काव्यानुशासनम् वस्तुनोऽलङ्कारव्यञ्जकत्वं पदे यथाधीराण रमइ घुसिणा रुणम्मि न तहापि या थणुच्छंगे । दिट्ठी रिउगयकुंभत्थलम्मि जह बहलसिंदूरे ॥ ७२ ॥ वस्तुनोऽलकारव्यञ्जकत्वमिति । वस्तुना उपमादिरलङ्कारो व्यज्यत ५ इत्यर्थः । तत्रोपमाध्वनिः ‘धीराण'-इत्यादिना दर्शितः । अर्थान्तरन्यासध्वनिः पदे यथा " हिअयट्रियम, खुअ अणरुट्रमुहं पि में पसायन्त । अवरदस्स वि ण हु दे बहु जाणय रूसिउं सकम् ॥ १४३ ॥ ] १. हृदये स्थितो न तु बहिः प्रकटितो मन्युर्यया । अत एवाप्रदर्शितरोषमुखीमपि मां प्रसादयन् हे बहुज्ञ अपराद्धस्यापि तव खलु न रोषकरणं शक्यम् । अत्र बहुल्लेत्यामन्त्रणाथों विशेषे पर्यवसितः। अनन्तरं तु तदर्थपर्यालोचनबलाद्यत्सामान्यरूपं समर्थकं प्रतीयते तदेव चमत्कारकारि । तथा हि । खण्डिता सती वैदग्भ्यानुनीता तं प्रत्यसूयां दर्शयन्ती इत्थमाह । यः कश्चिदुहुझो धूर्तः १५ स एवं सापराधोऽपि स्वापराधावकाशमवच्छादयतीति मा त्वमात्मनि बहुमानं मिथ्याग्रहीरिति । उत्प्रेक्षाध्वनिर्यथा चन्दनासक्तभुजगनिःश्वासानिलमूर्छितः । मूर्छयत्येष पथिकान्मधो मलयमारुतः ॥ १४४ ॥ अत्र हि मधौ मलयमारुतस्य पथिका कारणत्वं मन्मथोन्माथदायित्वेनैव । तत्तु चन्दनासक्तभुजगनिःश्वासानिलमूर्छितत्वेनोत्प्रेक्ष्यत इत्युत्प्रेक्षा साक्षादनुकापि वाक्यार्थसामा•दवसीयते । न चैवविधे विषये इवादिशब्दप्रयोगमन्तरेणासंबद्धतैवेति शक्य वक्तुम्, गमकत्वात् । अन्यत्रापि तदप्रयोगे तदर्थावगतिदर्शनात् । यथा 1. N. प्रत्यक्षां 2. A. B. वक्तु शक्य. 3. A. drops oqefanie Page #93 -------------------------------------------------------------------------- ________________ [अ. १. सू. २४ अत्र धीराणामिति पदार्थो वस्तुमात्ररूपः कुचयोः कुंभस्थलस्य चोपमालङ्कारं ध्वनति । ईसाकलुसस्स वि तुह मुहस्स नणु एस पुण्णिमायदो । अज्ज सरिसत्तणं पाविऊण अङ्गे चिअ न माइ ॥ १४५ ॥ ईच्याकलुषितस्यापि ईषदरुणच्छायाकस्य । यदि तु प्रसन्नस्य मुखस्य सादृश्यमुद्हेत्सर्वदा तत्किं कुर्यात् । त्वन्मुखं तु चन्द्रीभवतीति मनोरथानामप्यपथमिदमित्यपिशब्दस्याभिप्रायः । अङ्गे स्वदेहे न माति दश दिशः पूरयति . यतोऽद्येयता कालेन एक दिवसमात्रमित्यर्थः, अत्र पूर्णचन्द्रेण दिशां पूरणं स्वरससिद्धमेवमुत्प्रेक्ष्यते । यदि च ननु शब्देन वितर्कमुत्प्रेक्षारूपमाचक्षाणेनासंबद्धतात्रपराकृतेति संभाव्यते तदेदमत्रोदाहरणं यथा त्रासाकुलः परिपतन्परितो निकेतान् पुंभिर्न कैश्विदपि धन्विमिरन्वबन्धि । तस्थौ तथापि न मृगः क्वचिदङ्गनामिराकर्णपूर्णनयनेषु हतेक्षणश्री: ॥ १४६ ॥ . [ शि० व. स. प. श्लो. २६ ] परितः सर्वतो निकेतान् । परिपतन्नाक्रामन्न कैश्चिदपि चापपाणिभिरसौ मृगोऽनुबद्भस्तथापि न क्वचित्तस्थौ तथा त्रासचापलयोगात् स्वाभाविकादेव तत्र चोत्प्रेक्षा ध्वन्यते । अङ्गनाभिराकर्णपूर्णर्नेत्रशरैर्हता ईक्षणश्रीः सर्वस्वभूता अस्य यतः अतो न तस्थौ । नन्वेतदप्यसंबद्धमस्तु । न । शब्दार्थव्यवहारे हि प्रसिद्धिरेव प्रमाणम् । दीपकध्वनिर्यथा- .. मा भवन्तमनल: पवनो वा वारणो मदकल: परशुर्वा । वज्रमिन्द्रकरविप्रसृतं वा स्वस्ति तेऽस्तु लतया सह वृक्षः ॥ १४७ ॥ 1. I. च चोपमा 2. A. B. इंदो C पुणिमायन्दो 3. C अङ्गि 4. A. B. add at 5. C. drops 57 Page #94 -------------------------------------------------------------------------- ________________ अं. १. सू. २४ ] वाक्ये यथा पुत्रक्षयेन्धनघनप्रविजृम्भमाणस्नेहोत्थशोकविषमज्वलनाभितप्त: । प्रायशीतलममंस्त स बाह्यवह्नि अह्नाय देहमथ संविदधे सरित्सात् ॥ ७३ ॥ [ काव्यानुशासनम् 1 अत्र मा बाधिष्टेति गोप्यमानादेव दीपकादत्यन्तस्नेहास्पदत्वप्रतिपत्त्या चारुत्वनिष्पत्तिः । अप्रस्तुतप्रशंसाध्वनिर्यथा 2 दुष्दुल्लित महि— इति । प्रियतमेन साकमुद्याने विहरन्ती काचिन्नायिका भ्रमरमेवमाहेति । भृङ्गस्याभिधायां प्रस्तुतत्वमेव । न चामन्त्रणादप्रस्तुत्वगतिः, प्रत्युतामन्त्रण तस्या मौग्ध्यविजृम्भृितमित्यभिधया तावन्नात्रा प्रस्तुतप्रशंसा । समाप्तायां पुनरमिधायां वाच्यार्थ सौन्दर्यबलादन्यापदेशता ध्वन्यते । यत् स्वसौभाग्याभिमानपूर्णा सुकुमारपरिमलमालतीकुसुमसदृशी मुग्धकुलवधूनिर्व्याजप्रेमपरतया कृतकवैदग्ध्यलब्धप्रसिद्धयतिशयानि शम्भलीकण्टकव्याप्तानि दूरामोद केतकीवनस्थानीयानि वेश्याकुलानि इतश्चामुतश्च चञ्चूर्यमाणं प्रियतममुपालभते । अपह्नुतिध्वनिर्यथा— यत्कालागुरुपत्रभङ्गरचनावासैकसारायते गौराङ्गीकुचकुम्भभूरिसुभगाभोगे सुधाधामनि । विच्छेदानलदीपितोत्कवनिताचेतोधिवासोद्भवं संताप विनिनीषुरेष विततैरङ्गैर्नताङ्गि स्मरः ॥ १४८ ॥ [ 1. A. B. omit मा 2. A. B. C. ढण्डुलिन्तु 3. A. B. मरीहसि ] ] अत्र चन्द्रमण्डलमध्यवर्तिनो लक्ष्मणो वियोगाग्निपरिचितवनिताहृदयोदितलोषमलिमसच्छविमन्मथाकारतयापहवो ध्वन्यते । अत्रैव ससंदेहध्वनिः । यतः चन्द्रवर्तिनस्तस्य नामापि न गृहीतम् । अपि तु गौराङ्गीस्तनाभोगस्थानये चन्द्रमसि कालागुरुपत्र भङ्गविच्छित्त्यास्पदत्वेन यत्सारतामुत्कृष्टतामाचरतीति e9 १० १५ २० २५ Page #95 -------------------------------------------------------------------------- ________________ ७८ १० १५ २० काव्यानुशासनम् [ अ. १. सू. २४ 1 अत्र वसिष्ठः पुत्रक्षयोपतप्तोऽग्निं प्रविष्टोऽपि न तेन दग्ध इत्ययं वाक्यार्थी वस्तुस्वभावः शोकस्य बाह्यवहेराधिक्यमिति व्यतिरेकालङ्कारं ध्वनति । तन जानीमः किमेतद्वस्त्विति ससंदेहो ध्वन्यते । पूर्वमनङ्गीकृतप्रणयामनुतप्त प्रणयिविरहोत्कण्ठितां वल्लभागमनप्रतीक्षापरत्वेन कृतप्रसाधनादिविधेयतया वासकसज्जीभूतां पूर्णचन्द्रोदयावसरे दूतीमुखेनानीतः प्रियतमस्त्वदीयकुचकलशन्यस्तकालागुरुपत्रभङ्गरचना मन्मथोद्दीपनकारिणीति चाटुकं कुर्वाणश्चन्द्रवर्तिनी चेयं कुवलयदलश्यामला कान्तिरेवमेव करोतीति निदर्शनाध्वनिरपि । त्वदीयकुचकलशशोभा मृगाङ्गशोभा च सह मदनमुद्दीपयते इति सहोतिध्वनिरपि त्वत्कुचसदृशश्चन्द्रश्चन्द्रसमस्त्वत्कुचाभोगः इति अर्थप्रतीतेरुपमाध्वनिरपि । एवमन्येऽप्यत्र प्रभेदाः शक्योत्प्रेक्षाः । महाकविवाचोऽस्याः कामधेनुत्वात् । यतः -- ( 23 ) हेलापि कस्यचिदचिन्त्यफलप्रसूत्यै कस्यापि नालमणवेऽपि फलाय यत्नः । दिग्दन्ति रोमचलनं धरणीं धुनोति खात्संपतनपि लतां चलयेन भृङ्गः ॥ [ व्यतिरेकध्वनिर्यथा जाएज वणुसे खुज्जोचिअ पायवो सडिअत्तो । मा माणुसम्मि लोए चा एकरसो दरिदो अ ॥ १४९ ॥ [ स. श. २३० गा. स. ३, ३० ] जायेय वनोद्देशे एव वनस्यैकान्ते गहने यत्र स्फुटं बहुतरवृक्षसंपत्त्या 1. I विशिष्ट: L, P. वशिष्ट: From the context of the verse it seems that the correct reading is afas: 2. I. drops ofa. 3. A drops तत्र जानीमः 4. A drops तद्वस्त्विति संसदे 5. A. drops कृत ] Page #96 -------------------------------------------------------------------------- ________________ अ. १. सू. २४ ] काव्यानुशासनम् अलङ्कारस्य वस्तुव्यञ्जकत्वं पदे यथाचूयंकुरावयंसं छणपसरमहग्घमणहरसुरामोरं । अपणामियं पि गहिय कुसुमसरेण महुमासलच्छीए मुहं ॥७४॥ प्रेक्षतेऽपि न कश्चित् कुब्ज इति । यो रूपघटनादावेवानुपयोगी शटितपत्र इति ५ छायामपि न करोति तस्य का पुष्पफलवातेति भावः । तादृशोऽपि कदाचिदाङ्गारिफस्योपयोगी स्यादुलकादेनिर्वासायेति भावः । मानुष इति । सुलभार्थिजन इति भावः । लोक इति । यत्र लोक्यते सोऽर्थिभिः तेन चार्थिजनो न किंञ्चच्छक्यते कर्तुं तन्महद्वैशसमिति भावः। अत्र वाच्योऽलङ्कारो न कश्चित् । त्यागैकरसस्य दरिद्रस्य जन्मामिनन्दनं शटितपत्रकुब्जपादपजन्माभिनन्दनं च १. साक्षाच्छन्दवाच्यम् । तथाविधादपि पादपातादृशध पुंसः शोच्यतायामाधिक्य तात्पर्येण प्रकाशयति । एवमन्येऽप्यलङ्कारा व्यङ्गयतयाभ्यूत्या इति । अलद्वारस्य वस्तुव्यञ्जकत्वमिति । अलङ्कारेण उपमादिना वाध्येन वस्तु व्यज्यत इत्यर्थः । तत्र विरोधस्य वस्तुव्यञ्जकत्वं चूअकरावयंसमित्यादिना प्रदर्शितम् । उपमाया यथा शिखरिणीति । अत्र तवाधरपाटलमिति पदे समा- १५ सोपमयाभिलाषात्मक वस्तु ध्वन्यते । रूपकस्य यथा चमढियमाणसकञ्चणपश्यनिम्महियपरिमला जस्स । अक्खुडियदाणपसरा बाहुप्फलिह चिय गयन्दा ॥ १५० ॥ अत्र बाह्वोः परिधरूपणात्मना रूपकालङ्कारेण भुजद्वयादन्यद्गजाश्वादिसामग्री- २० रूप तस्यानुपादेयमिति वस्तु व्यज्यते । एवमन्येऽप्यलङ्कारा वस्तुनो व्यजकत्वेनोदाहार्याः । छणेति । महार्पणोत्सवप्रेसरेण मनोहरसुरस्य मन्मथदेवस्य आमोदश्व1. I. व्यङ्गयत्वं. 2. I. रामोय 3. A. B. रूपक 4. A. B. °दावनुपयोगी. C. °दाववनुपयोगी 5. A. B. add च after न । 6. A, B. ताशस्य 7. A, B. णिम्महि Page #97 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [अ. १. सु. २४ अत्रापणामियं असमर्पितमपीति विरोधालङ्कारेण वाच्येन मधुमासप्रौढिमनि भाविनि कि भविष्यतीत्येवंभूतं वस्तु ध्वन्यते । वाक्ये यथागाढालिंगणरहमुजयम्मि दइए लहुं समो सरइ । माणंसिणीणं माणो पोलणभीउव्व हियआओ ॥ ७५ ॥ अत्रोत्प्रेक्षया प्रत्यालिङ्गनादि । तत्र जृम्भत इति वस्तु व्यज्यते। अलङ्कारेणालङ्कारः पदे यथा तुह वल्लहस्स गोसम्मि आसि अहरो मिलाण कमलदलं । इय नववहुआ सोऊण कुणइ वयणं महीसमुहं ॥ ७६ ॥ अत्र मिलाणकमलदलमिति रूपकेण म्लानत्वान्यथानुपपत्तेस्त्वयास्य मुहुर्मुहुः परिचुम्बनं कृतमिति अनुमानं व्यज्यते । वाक्ये यथास वक्तुमखिलान् शक्तो हयग्रीवाश्रितान् गुणान् । योऽम्बुकुम्भैः परिच्छेदं शक्तः कर्तुं महोदधेः ॥ ७७ ॥ मत्कारो यत्र । महाशब्दस्य परनिपातः। प्राकृते नियमाभावात् । असमर्पितमपि गृहीतं कुसुमशरेण मधुमासलक्ष्म्या मुखं प्रारम्भो वक्त्रं च । तच्च सुरामोदयुक्तं भवति । 1. I drops इति. 2. ण 3. भीयव्व 4. I. मिणाल . 5. I. वहुया Page #98 -------------------------------------------------------------------------- ________________ . सामना अ. १. सू. २४] काव्यानुशासनम् अत्र निदर्शनेन हयग्रीवगुणानामवर्णनीयताप्रतिपादनरूपोऽसाधारणतद्विशेषप्रकाशनपर आक्षेपो व्यज्यते । प्रबन्धेऽर्थशक्तिमूलो व्यङ्यो यथा गृध्रगोमायुसंवादे । तथा च अलं स्थित्वा श्मशानेऽस्मिन् गृध्रगोमायुसङ्कुले । न चेह जीवितः कश्चित्कालधर्ममुपागतः ॥ ७८ ॥ [म. भा. शा. प. अ. १५२. श्लो. ११(३) १२(a)] इति दिवा प्रभवतो गृध्रस्य पुरुषविसर्जनपरमिदं वचनम् । आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत साम्प्रतम् । बहुविघ्नो मुहूर्तोऽयं जीवेदपि कदाचन ॥ ७९ ॥ अमुं कनकवर्णाभं बालमप्राप्तयौवनम् । गृध्रवाक्यात्कथं बालास्त्यक्ष्यध्वमविशङ्किताः॥ ८० ॥ [म. भा. शा. प. अ. १५२. श्लो. १९, ६५.] इति निशि विज़म्भमाणस्य गोमायोजनव्यावर्तननिष्ठं चेति प्रबन्धप्रतिपाद्येनार्थेन गृध्रगोमाय्वोर्भक्षणाभिप्रायो व्यज्यते । एवं मधुमथनविजये पाञ्चजन्योक्तिषु विषमबाणलीलायां कामदेव- १५ स्य सहचरसमागमेऽर्थव्यञ्जकत्वमुदाहार्यम् । एवं च वस्तुनोऽलंकारव्यञ्जकत्वेऽलंकारस्य च वस्त्वलंकारव्यञ्जकत्वे भेदत्रयमुत्प्रेक्ष्यम् । पाश्चजन्योक्तिधिति । " लीलादाढग्गुबूढसयलमहिमण्डलस्स चिअ अन्न । कीस मुणालाहरण पि तुज्झ गइआइ अंगम्मि ॥ १५१ ॥ [म. वि इत्यादयः पाश्चजन्योक्तयो रुक्मिणीविप्रलब्धवासुदेवाशयप्रतिभेदेनामिप्रायममिन्यजन्ति । सहचरेति । कामदेवस्य सहचरा मधुयौवनमलयानिलादयस्तेषां समागमे । तदुक्किष्वित्यर्थः । यथा--- 1. I. पाचयहो 2 I. L. omit from अलंकारस्य to व्यजकत्वे. Page #99 -------------------------------------------------------------------------- ________________ ૮૨ १० १५ २० काव्यानुशासनम् रसादिश्च ॥ २५ ॥ रसभावतदाभासभावशान्तिभावोदय भावस्थितिभावसन्धिभावशबलत्वान्यर्थशक्तिमूलानि व्यङ्गयानि । चकारः पदवाक्यप्रबन्धानुकर्षणार्थः । पृथग्योगो रसादयो व्यङ्गया एव भवन्ति न तु कदाचि - द्वाच्यतामपि सहन्त इति रसादीनां प्राधान्यख्यापनार्थः । वस्त्वलङ्कारौ हि वाच्यावपि भवत इति । तत्रार्थशक्तिमूलो व्यङ्गयो रसः पदे यथाउत्कम्पिनी भयपरिस्खलितांशुकान्ता ते लोचने प्रतिदिशं विधुरे क्षिपन्ती । [ अ. १. सू. २५ हुमि अवहत्थिअरेहो णिरंकुसो अह विवेअरहिओ वि । सिविणे वि तुम समए पत्तिअभक्तिं न पुप्फुसिमि ॥ १५२ ॥ [वि. ली. इत्यादयो यौवनोक्तयस्तं तं निजस्वभावं व्यजन्ति । 1 रसभावेति । यद्यपि रसेनैव सर्वे काव्यं जीवति, तथापि तस्य रसस्य एकघनचमत्कारात्मनोऽपि कुतश्विदंशात्प्रयोजकीभूतादधिकोऽसौ चमत्कारो भवति । तत्र यदा कश्चिदुद्रितावस्थां प्रतिपन्नो व्यभिचारी वक्ष्यमाणोदयादिधर्मा चमत्कारातिशये प्रयोजको भवति तदा भावध्वनिः । यदा तु विभावाभासाद् रत्याभासोदयस्तदा विभावानुभावाभासाच्चर्वणाभास इति रसाभासः । एवं भावाभासोऽपि । एवं रसध्वनेरेवामी भावध्वनिप्रभृतयो निष्यन्दाः । आस्वादे प्रधानं प्रयोजकमंशं विभज्य पृथग् व्यवस्थाप्यते । यथा - गन्धयुक्तिज्ञैरेकसंमूर्च्छितामोदोपभोगेऽपि सुपरिशुद्धमास्यादिप्रयुक्तमिदं सौरभमिति । रसध्वनिस्तु स एव, यत्र मुख्यतया विभावानुभावव्यभिचारिसंयोजनोचितस्थायिप्रतिपत्तिकस्य प्रतिपत्तुः स्थाय्यैशचर्वणाप्रयुक्त एवास्वादप्रकर्ष इति । उदाहरणानि चैतलक्षणप्रस्तावे दर्शयिष्यन्ते । उत्कम्पिनीति । अत्र हि ते इति पदं रसमयत्वेन स्फुटमेवावभासते सहृदयानाम् । तथा हि-वासवदत्ता दाहाकर्णनप्रबुद्धशोकनिर्भरस्य वत्सराजस्येदं 1. A. B. omit तस्य ] Page #100 -------------------------------------------------------------------------- ________________ अ. १. सू. २५] काव्यानुशासनम् तीक्ष्णेन दारुणतया सहसैव दग्धा धूमान्धितेन दहनेन न वीक्षितासि ॥ ८१॥ . 3 अत्र ते-इति पदेन स्मारितानामनुभवैकगोचराणां सातिशयविभ्रमाणां शोकव्यञ्जकत्वम् । परिदेवितवचनम् । तत्र च शोको नामेष्टजनविनाशप्रभव इति तस्य जनस्य ये भ्रक्षेपकटाक्षप्रभृतयः पूर्व रतिविभावतामवलम्बन्ते स्म त एवात्यन्तविनष्टाः सन्त इदानीं स्मृतिगोचरतया निरपेक्षत्वभावप्राणं करुणमुद्दीपयन्तीति स्थिते, ते लोचने-इति तच्छन्दस्तल्लोचनगतस्वसंवेद्याव्यपदेश्यानन्तगुणगणस्मरणाकारद्योतको रसस्यासाधारणनिमित्ततां प्राप्तः । तेन यत्केनचिच्चोदितं परिहृतं च १० तन्मिथ्यैव । तथा हि चोद्यम्-प्रक्रान्तपरामर्शकस्य तच्छब्दस्य कथमियति व्यापारः । उत्तरं च-रसाविष्टोऽत्र परामृष्ट इति । तदुभयमनुत्थानोपहतम् । यत्र ह्यनुपदेक्ष्यमाणधर्मान्तरसाहित्ययोग्यधर्मयोगित्वं वस्तुनो यच्छब्देनामिधाय तबुद्धिस्थधर्मान्तरसाहित्यं तच्छब्देन निर्वाह्यते । तत्र पूर्वप्रकान्तपरामर्शकत्वं तच्छब्दस्य । यत्र तु निमित्तोपनतस्मरणविशेषाकारसूचकत्वं स घट इत्यादौ तत्र का परामर्शकथेति । उत्कम्पिनीत्यादिना तदीयभयानुभावोत्प्रेक्षणं मया अनिर्वाहितप्रतीकारमिति शोकावेगस्य विभावः । ते-इति सातिशयविभ्रमैकायतनरूपेऽपि लोचने विधुरे कांदिशीकतया निर्लक्ष्ये क्षिपन्ती कस्त्राता वासावार्यपुत्र इति तयोलोंचनयोस्तादृशी चावस्थेति सुतरां शोकोद्दीपनम् । तीक्ष्णेनेति । तस्यायं स्वभाव एव किं कुरुतां तथापि च धूमेनान्धी- २० कृतो द्रष्टुमसमर्थ इति, न तु सविवेकस्येदृशानुचितकारित्वं संभाव्यते-इति स्मर्यमाणं तदीय सौन्दर्यमिदानीं सातिशयशोकावेगविभावतां प्राप्तमिति ते शब्दे सति सर्वोऽयमों नियंढः । यथा वा 1. P परिभ्रमाणां 2. C. कटाक्षादयः 3. N. भावप्रमाणं 4. A. °धर्मायोगित्वं c• °माणधर्मयोग्यधर्मयोगित्वं Page #101 -------------------------------------------------------------------------- ________________ .४४ ... काव्यानुशासनम् [अ. १. सू. २५ त्याधन्ते यथा मा पंथ रंध महं अवेहि बालय अहो सि अहिरीओ । अम्हे अणिरिकाओ सुण्णहरं रक्खियन्वं ण्णो ॥ ८२ ॥ [स. श. ९६१] अत्रापेहीति त्यावन्तम् । त्वं तावदप्रौढो लोकमध्ये यदेवं प्रकाशयसि, अस्ति तु संकेतस्थानं शून्यगृहं तत्रैवागन्तव्यमिति ध्वनति । पदैकदेशोऽपि पदं यथा तालैः शिअदलयसुभगैर्नर्तितः कान्तया मे ।। यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृदः ।। ८३ ॥ [ मे. दू. उ. श्लो. १६ ] अत्र तालैरिति बहुवचनमनेकङ्गिवैदग्ध्यं ख्यापयद्विप्रलम्भमुद्दीपयति । लिखनास्ते भूमि बहिरवनतः प्राणदयितो निराहाराः सख्यः सततरुदितोच्छूननयनाः । परित्यक्तं सर्व हसितपठितं पञ्जरशुकैस्तवावस्था चेय विसृज कठिने मानमधुना ॥ ८४ ॥ [अ. श. श्लो. ७ ] . शगिति कनकं चित्रे तत्र दृष्टे कुरो रभसविकसितास्ते दृष्टिपाताः प्रियायाः । पवनविलुलितानामुत्पलानां पलाशैः प्रकरमिव किरन्तः स्मर्यमाणा दहन्ति ॥ १५३ ॥ इति । मणिरिकाउ । इति । परतन्त्राः । इति । आचार्यश्रीहेमचन्द्रविरचिते विवेके प्रथमोऽध्यायः । - 1. L. P. सिजन Page #102 -------------------------------------------------------------------------- ________________ म. १. सू. २५) काव्यानुशासनम् अत्र न लिखतीत्यपि तु प्रसादपर्यन्तमास्त इति, तथा आस्त इति नत्वासित इति, भूमिमिति न तु भूमाविति, न हि बुद्धिपूर्वकं रूपकं किंचिल्लिखतीति स्यादितित्यादिविभक्तीनां व्यञ्जकत्वम् । अन्नत्थ वच्च बालय हायंति कीस में पुलोएसि । एयं भो जायाभीरुयाणत्तहं चिय न होइ ।। ८५ ॥ अत्र जायातो ये भीरवस्तेषामेतत्स्नानस्थानमिति दूरापेतः संबन्ध इत्यनेन संबन्धेनैवेर्ध्यातिशयः प्रच्छन्नकामिन्याभिव्यक्तः । जायाभीरुकाणामित्यत्र तद्धितस्यापि व्यञ्जकत्वम् । ये ह्यरसज्ञा धर्मपत्नीषु प्रेमपरतन्त्रास्तेभ्यः कोऽन्यो जगति कुत्सितः स्यादिति कप्रत्ययोऽव- .. ज्ञातिशयद्योतकः । अयमेकपदे तया वियोगः प्रियया चोपनतः सुदु सहो मे । नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्ररम्यैः ॥ ८६ ॥ . [वि. अं ४. श्लो. ३.] अत्र चकारौ निपातावेवमाहतुः, गण्डस्योपरि स्फोटवद्वियोगश्च १५ वर्षासमयश्च समुपनतमेतद् द्वयमलं प्राणहरणायेति। अत एव रम्यपदेन सुतरामुद्दीपनविभावत्वमुक्तम् । प्रस्निग्धाः कचिदिगुदीफलभिदः सूच्यन्त एवोपलाः । ८७ । [ शा. अं. १. श्लो. १३ ] 1. I. अण्णत्थ 2. I. विप्रयोगः Page #103 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [अ. १. सू. २५ अत्र प्र इत्युपसर्ग इङ्गुदीफलानां सरसत्वमाचक्षाण आश्रमस्य सौन्दर्यातिशयं ध्वनति । अनेकस्य निपातस्योपसर्गस्य चैकत्र पदे यः प्रयोगः । सोपि रसव्यक्त्यर्थः । यथा अहो बतासि स्पृहणीयवीर्यः ॥ ८८ ॥ अत्राहो बतेत्यनेन श्लाघातिशयो ध्वन्यते । मनुष्यवृत्त्या समुपाचरन्तं स्वबुद्धिसामान्यकृतानुमानाः । योगीश्वरैरैद्य सुबोधमीशंत्वां बोद्भुमिच्छन्त्यबुधाः स्वतः ॥८९॥ [ अत्र सम्यग्भूतमुपांशु कृत्वा आसमंताचरन्तमित्यनेन लोकानुजिघृक्षातिशयस्तत्तदाचरतः परमेश्वरस्य ध्वन्यते । 'रमणीयः क्षत्रियकुमार आसीत् ' । ९० । इति अत्र शङ्करधनुर्भङ्गश्रवणात्प्रकुपितस्य भार्गवस्योक्त्या 'आसीदित्यतीतकालनिर्देशाद् दाशरथे: कथाशेषत्वं व्यज्यते । यथा च प्रत्ययांशस्य द्योतकत्वं तथा प्रकृत्यंशस्यापि यथातद्नुहं नतभित्ति मन्दिरमिदं लब्ध्वावकाशं दिवः सा धेनुर्जरती नदन्ति करिणामेता धनाभा घटाः । स क्षुद्रो मुशलध्वनिः कलमिदं संगीतकं योषिता माश्चर्य दिवसैर्द्विजोऽयमियती भूमि परां प्रापितः ॥९॥ २० 1. I. यदाह 2. P. आचरता Page #104 -------------------------------------------------------------------------- ________________ अ. १. सू. २५] काव्यानुशासनम् अत्र दिवसार्थेनात्यन्तासंभाव्यमानतास्यार्थस्य ध्वन्यते । तदिति प्रकृत्यंशश्चाऽत्र नतभित्तीत्येतत्प्रकृत्यंशसहायः समस्तामङ्गलभूतां मूषिकाद्याकीर्णतां ध्वनति । एवं सा धेनुरित्यादावपि योज्यम् । तथा-- रइकेलिहियनियंसणकरकिसलयरुद्धनयणजुयलस्स । रुदस्स तइयनयणं पव्वइपरिचुंबियं जयइ ।। ९२ ।। [स. श. ४५५ गा. स. प. ५५ ] अत्र जयतीति न तु शोभत इत्यादि । समानेऽपि हि स्थगनव्यापारे लोकोत्तरेणैव रूपेणास्य पिधानमिति तदेवोत्कृष्टमिति व्यज्यते । भावादीनां पदप्रकाशकत्वेऽधिकं न वैचित्र्यमिति न तदुदाहियते। १० वाक्यस्य रसादिव्यञ्जकत्वं रसादिलक्षण एवोदाहरिष्यते । प्रबन्धे च नाटकादावर्थशक्तिमूला रसव्यक्तिः प्रतीतैव । वर्णरचनायास्तु साक्षान्माधुर्यादिगुणव्यञ्जकत्वमेव । तद् द्वारेण तु रसे-उपयोग इति गुणप्रकरण एव वक्ष्येते इतीह नोक्ते । इति । आचार्यश्रीहेमचन्द्रविरचितायाम्-अलङ्कारचूडामणिसंज्ञस्वोपन- १५ काव्यानुशासनवृत्तौ प्रथमोऽध्यायः ॥ - 1. P. प्रतीत्यैव Page #105 -------------------------------------------------------------------------- ________________ [२६) अ. २. सू. १ काव्यानुशासनम् द्वितीयोऽध्यायः रसलक्षणमाह २६) विभावानुभावव्यभिचारिभिरभिव्यक्तः स्थायी भावो रसः॥१॥ वागाधभिनयसहिताः स्थायिव्यभिचारिलक्षणाश्चित्तवृत्तयो विभाव्यन्ते विशिष्टतयो ज्ञायन्ते यैस्तैर्विभावैः काव्यनाट्यशास्त्रप्रसिद्धैरालम्बनोदीपनस्वभावैर्ललनोद्यानादिभिः, स्थायिव्यभिचारिलक्षणं चित्तवृत्तिविशेष सामाजिकजनोऽनुभवन्ननुभाव्यते-साक्षात्कार्यते यैस्तैरनुभावैः कटाक्षभुजाक्षेपादिभिः, विविधमाभिमुख्येन चरणशीलैर्व्यभिचारिभिधृतिस्मृतिप्रभृतिभिः, स्थायिभावानुमापकत्वेन लोके कारणकार्यसहचारिशब्दव्यपदेश्यैः, ममैवैते परस्यैवैते न ममैते न परस्यैते-इति संबन्धिविशेषस्वीकारपरिहारनियमानवसायासाधारण्येन प्रतीतैरभिव्यक्तः सामाजिकानां वासनारूपेण स्थितः स्थायी रत्यादिको भावो नियतप्रमातृगत्वेन स्थितोऽपि साधारणोपायबलात्सहृदयहृदयसंवादभाजा साधारण्येन गोचरीक्रियमाणश्चर्यमाणतैकप्राणो विभावादिभावनावधिरलौकिकचमत्कारकारितया परब्रह्मास्वादसो विभावैरिति । यदाह मुनिः(24) बहवोऽर्था विभाव्यन्ते वागङ्गाभिनयात्मकाः । अनेन यस्मात्तेनाय विभाव इति संज्ञितः ॥ [ना. शा. अ. ७ श्लो, ४ ] अनुभावैरिति । यदाह(25) वागङ्गसत्त्वाभिनयैर्यस्मादथोंऽनुभाव्यते वागडोपानसंयुक्तस्त्वनुभाव इति स्मृतः ॥ [ना. शा. अ. ५ श्लो, ५]. Page #106 -------------------------------------------------------------------------- ________________ (२६) अ. २. सू. १ ] काव्यानुशासनम् दरो निमीलितनयनैः कविसहृदयै रस्यमानः स्वसंवेदनसिद्धो रसः । रस इति । तथा च भरतमुनिः - ( 26 ) ' विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः [ ना शा. अ. ६ पृ. ३२ ] इति । , 1 2 तत्र भट्टलोलटस्तावदेवं व्याचचक्षे - विभावादिभिः संयोगोऽर्थात्स्थायिनः, ततो रसनिष्पत्तिः । तत्र विभावचित्तवृत्तेः स्थाय्यात्मिकाया उत्पत्तौ कारणम् । अनुभावाच न रसजन्या अत्र विवक्षिताः, तेषां रसकारणत्वेन गणनानर्हत्वात्, अपि तु भावानामेव येऽनुभावाः । व्यभिचारिणश्च चित्तवृत्त्यात्मकत्वात्, यद्यपि न सहभाविनः स्थायिना, तथापि वासनात्मतेह तस्य विवक्षिता । तेन स्थाय्येव विभावानुभावादिभिरुपचितो रसः । स्थायी त्वनुपचितः । स चोभयोरपि मुख्यया वृत्त्या रामादावनुकार्येऽनुकर्तरि च नटे रामादिरूपतानुसंधानबलादिति । १० तथा चाह दण्डी and ( 27 ) रतिः शृङ्गारतां याता रूपबाहुल्ययोगतः । आरुह्य च परां कोटिं कोपो रौद्रत्वमागतः ॥ [ का. द. परि. २] + अयं भावः - विभावैर्जनितो ऽनुभावैः प्रतीतिपदं नीतो व्यभिचारिभिरुपचितो 1. P. रस्यमनो, drops स्वसंवेदनसिद्ध. L. स्वसंवेदनरसो सिद्धः 2. C. drops वृत्ते This verse is not found in Kavyadarsa in this form. But we can gather it from the following in Kavyadarsa arichheda II. प्राक् प्रीतिर्दर्शिता सेयं रतिः शृङ्गारतां गता । रूपबाहुल्ययोगेन तदिदं रसवद्वचः ॥ २८१ ॥ इत्याय परां कोटिं क्रोधो रौद्रात्मतां गतः ॥ २८३ ॥ The commentary of Abhinavagupta on N. S. which is closely followed in this hart of Viveka ( G. O. S. ) reads जुता and ° योगेन and अधिरुत्य and ° रौद्रात्मतां गतः ८९ १५ Page #107 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [२६) अ. २. सू. १ 1 3 मुख्यया वृत्त्यानुकरणीये रामे तद्रूपतानुसंधानादनुकर्तरि प्रतीयमानः स्थायी रस इति । - एतनैति शङ्कुकः । तथा हि - विभावाद्ययोगे स्थायिनोऽवगमो नोपपद्यते, अवगमकस्याविद्यमानत्वात् । न हि धूमं विना धराधरान्तःस्थो वहिरवगम्यते । अपि च यथा स्वयमुत्पादिता विभावैः सूचिताश्चानुभावैः पोषमुपनीताश्च व्यभिचारिभिः संयोगाद्रसीभवन्ति स्थायिनस्तदा स्थायिनामेव भावानामुद्देशो लक्षणं चादावभिधातुं युक्तं सत् कस्मान्न कृतम् । आदौ हि रसानामुद्देशलक्षणे अभिहिते । कस्माच्च रसानां विभावाननुभावाश्चोक्त्वा तानेव स्थायिनां पुनराह । तथा हि रसान् प्रतिपदं लक्षयन् मुनिर्वक्ष्यति (28) 'अथ वीरो नामोत्तमप्रकृतिरुत्साहात्मकः । स चासंमोहाध्यवसायनयविनयबलपराक्रमशक्तिप्रतापप्रभावादिनिर्विभावैरुत्पद्यते ' (ना. शा. अ. ६. पृ. ६७) इति । पुनश्च स्थायिभावानुवादे (29) ' उत्साहो नामोत्तमप्रकृतिः । स चाविषादशक्तिशौर्यादिभिविभावैरुत्पद्यते' ( ना. शा. अ. ६ पृ. ७२) इति । एवमभिन्नार्था एवैते । विभावा रसलक्षणे विस्तरत उक्ताः, भावानुवादे तु लेशतः प्रदर्शिताः । न चोत्पत्तौ पदार्थानां कारणमभिधाय पुष्यतां पुनस्तदुत्पत्तिकारणमभिधातव्यम् , वैयर्थ्यापत्तेः । किं च-अनुपचितावस्थः स्थायी भावः, उपचितावस्थो रस इत्युच्यमाने एकैकस्य स्थायिनो मन्दतममन्दतरमन्दमाध्यस्थ्यादिविशेषापेक्षयानन्त्यापत्तिः । एवं रसस्यापि तीव्रतीव्रतरतीव्रतमादिभिरसंख्यत्वं प्रसज्यते। अथोपचयकाष्ठां प्राप्त एव रस उच्यते, तर्हि स्मितमवहसितं विह 1. C. मुख्यवृत्या । 2. A. B. शकुंतः 3. A. B. धराधरधरावस्थो N. धराधरावस्थो c. धरान्तःस्थो The correct reading should be धराधरान्तःस्थो. ___4. B. नीतानाश्च० 5. B. drops स्थायिनः तदा 6. B. drops aghtěrest 7. C. तथोत्पत्तो Page #108 -------------------------------------------------------------------------- ________________ २६) म. २. सू. १] काव्यानुशासनम् सितमुपहसितं चापहसितमतिहसितम्' इति षोढात्वं हास्यरसस्य कथं भवेत् । अन्यच्च, उत्तरोत्तरप्रकर्षतारतम्यवशेन (30) प्रथमे त्वमिलापः स्याद् द्वितीये त्वर्थचिन्तनम् । . अनुस्मृतिस्तृतीये च चतुर्थे गुणकीर्तनम् ॥ उद्वेगः पञ्चमे ज्ञेयो विलापः षष्ठ उच्यते । उन्मादः सप्तमे शेयो भवेद्वयाधिरथाष्टमे ॥ नवमे जडता प्रोक्ता दशमे मरणं भवेत् ॥ [ना. शा. अ. २२. श्लो. १५४-१५६ ]+ इति दशावस्थः कामोऽभिहितः । तत्रापि प्रत्यवस्थमुत्तरोत्तरप्रकर्षतारतम्यसंभवात् कामावस्थासु दशस्वसंख्याताः शृङ्गाररसरतिभावादयः प्रसजेयुः । १० अपरं च प्रागवस्थाभावः स्थायी, रसीभवति तु क्रमेणोपचित इत्यत्रापि विपर्ययो दृश्यते । यतः-इष्टजनवियोगाद्विभावादुत्पनो महान् शोकः क्रमेणोपशाम्यति, न तु दाढर्यमुपैति । क्रोधोत्साहरतीनां च निजनिजकारणबलादुद्भतानामपि कालवशादमर्षस्थैर्यसेवाविपर्ययेऽपचयोऽवलोक्यते । तस्मान्न भावपूर्वकत्वं रसस्य । अपि तु तद्विपर्यय एव । उक्तं हि मुनिना (31) — रसपूर्वकत्वं भावानाम् , भावपूर्वकत्वं रसस्य, विषयविशेषापेक्षया प्रयोगेऽत्यनुकतरि रसानास्वादयतामनुकार्ये भावप्रतीतिरुत्पद्यते' [ इति । प्रथमस्य पक्षस्योत्थानम् । लोके तु भावदर्शनात्तत्स्वरूपरसनिष्पत्तिरिति । तस्मादन्यथा व्याख्यायते । हेतुभिर्विभावाख्यैः कार्यैश्वानुभावात्मभिः सहचारिरूपैश्च व्यमिचारिमिः प्रयत्नार्जिततया कृत्रिमैरपि तथानमिमन्यमानैः संयोगाद्गम्यगमकभाषरूपादनुमीयमानोऽपि वस्तुसौन्दर्यबलात् कषायफलचर्वण 1. A. B. तु . 2. B. drops gega tocf. Vātsyāyana K. S. see 5. 5 p. 248 C. S. S. 3 A. B. कररण. the reading may be करण 4. B. विषये विशेषा. c. विषयविशेषोऽपेक्षया ___5. A. B. सौहार्दबलात् Page #109 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [२६) १. २. सू. १ परपुरुषदर्शनप्रभवमुखप्रसेककलनाकल्पया रसनीयस्वरूपतयान्यानुमीयमानविलक्षणः स्थायित्वेन संभाव्यमानो रत्यादि वो नटेऽत्यन्ताविद्यमानोऽपि सामाजिकजनतास्वाथमानो मुख्यरामादिगतस्थाय्यनुकरणरूपोऽनुकरणरूपत्वादेव च नामान्तरेण व्यपदिष्टो रसः । सेयं ममाङ्गेषु सुधारसच्छटा सुपूरकर्पूरशलाकिका दृशोः । मनोरथश्रीर्मनसः शरीरिणी प्राणेश्वरी लोचनगोचरं गता ॥ १५४ ॥ दैवादहमद्य तया चपलायतनेत्रया वियुक्तच । अविरलविलोलजलदः कालः समुपागतश्चायम् ॥ १५५ ॥ इत्यादौ हि विभावाः काव्यबलादनुसंधेयाः, अनुभावाः शिक्षातः, व्यभिचारिणः कृत्रिमनिजानुभावार्जनबलात् । स्थायी तु काव्यबलादपि नानुसंधेयः । ' रतिः शोकः' इत्यादयो हि शब्दा रत्यादिकमभिधेयीकुर्वन्त्यमिधानत्वेन, न तु वाचिकामिनयरूपतयावगमयन्ति । न हि वागेव वाचिकमपि तु तया निर्वृत्तम् , अरिवाङ्गिकम् । तेन विवृद्धात्माप्यगाधोऽपि दुरन्तोऽपि महानपि ।। वाडवेनेव जलधिः शोकः क्रोधेन पीयते ॥ १५६ ॥ इति तथा शोकेन कृतस्तम्भस्तथा स्थितो येन वर्धिताक्रन्दैः । हृदयस्फुटनभयार्ते रोदितुमभ्यर्थ्यते सचिवैः ॥ १५७ ॥ २५: इत्येवमादौ न शोकोऽभिनेयोऽपि त्वमिधेयः । ' भाति पतितो लिखन्त्यास्तस्या बाप्पाम्बुशीकरकणोधः । स्वेदोद्गम इव करतलसंस्पर्शादेष मे वपुषि ॥ १५८ ॥ [ रत्ना. अं. २ श्लो. ११ ] -- - 1. A. B. drop च Page #110 -------------------------------------------------------------------------- ________________ २६) अ. २. सू. १] काव्यानुशासनम् ___इत्यनेन तु वाक्येन स्वार्थमभिदधता उदयनगतः सुखात्मा रतिः स्थायिभावोऽमिनीवते न तूच्यते । अवगमना शक्तियवगमनं वाचकत्वादन्या । अत एव स्थायिपदं सूत्रे मिन्नविभक्तिकमपि मुनिना नोपात्तम् । तेन रतिरनुक्रियमाणा शृङ्गार इति । अर्थक्रियापि मिथ्याज्ञानाद् दृष्टा । यथोच्यते (32) मणिप्रदीपप्रभयोमणिबुद्धयाभिधावतोः । मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ॥ इति । न चात्र नर्तक एव सुखीति प्रतिपत्तिः, नाप्ययमेव राम इति, न चाप्ययं न सुखीति, नापि रामः स्याद्वा न वायमिति, न चापि तत्सदृश इति । किं तु सम्यमिथ्यासंशयसादृश्यप्रतीतिभ्यो विलक्षणा चित्रतुरगादिन्यायेन यः सुखी रामः असावयमिति प्रतीतिरस्तीति । यदाह- (33) प्रतिभाति न संदेहो न तत्त्वं न विपर्ययः । धीरसावयमित्यस्ति नासावेवायमित्यपि ॥ विरुद्धबुद्धथसंभेदादविवेचितविप्लवः । युक्त्या पर्यनुयुज्येत स्फुरन्ननुभवः कया ॥ इति ॥ ] १५ तदिदमप्यन्तस्तत्त्वशून्यं न विमर्दक्षममिति भट्टतोतः । तथा हि-अनुकरणरूपो रस इति यदुच्यते तत् किं सामाजिकप्रतीत्यभिप्रायेण, उत नटाभिप्रायेण, किं वा वस्तुवृत्तविवेचकव्याख्यातृबुद्धिसमवलम्बनेन । यथाहुः-व्याख्यातरः खल्ववेवं विवेचयन्तीति । अथ भरतमुनिवचनानुसारेण तत्राद्यः पक्षोऽसंगतः । किञ्चिद्रि प्रमाणे- २० नोपलब्धं तदनुकरणमिति शक्यं वक्तुम् । यथा-एवमसौ सुरां पिवतीति सुरापानानुकरणत्वेन पयःपानं प्रत्यक्षावलोकितं प्रतिभाति । इह च नटगतं किं तदुपलब्ध यदत्यनुकरणतया भातीति चिन्त्यम् । तच्छरीरं तनिष्ठ प्रतिशीर्षकादि रोमाञ्चगद्गदिकादिभुजाक्षेपचलनप्रभृति अक्षेपकटाक्षादिकं च न रतेश्चित्तवृत्तिरूपाया अनुकारत्वेन कस्यचित् प्रतिभाति । १५ जडत्वेन भिन्नेन्द्रियग्राह्यत्वेन भिन्नाधिकरणत्वेन ततोऽतिवैलक्षण्यात् । मुख्याव 1. C. स इत्यनु 2. C. दिकादिको Page #111 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [२६) अ. २. सू. १ लोकने च तदनुकरणप्रतिभासः । न च रामगतां रतिमुपलब्धपूर्विणः केचित् । एतेन रामानुकारी नट इत्यपि निरस्तः प्रवादः ।' ____ अथ नटगता चितवृत्तिरेव प्रतिपन्ना सती रत्यनुकारः शृङ्गार इत्युच्यते, तत्रापि किमात्मकत्वेन, सा प्रतीयत इति चिन्त्यम् । ननु प्रमदादिमिः कारणैः कटाक्षादिमिः कार्यधृत्यादिभिश्च सहचारिभिलिङ्गभूतर्या लौकिकी कार्यरूपा सहचारिरूपा च चित्तवृत्तिः प्रतीतियोग्या तदात्मकत्वेन सा नटचित्तवृत्तिः प्रतिभाति। हन्त तर्हि रत्याकारेणैव सा प्रतिपन्नेति दूरे रत्यनुकरणता वाचोयुक्तिः । __ननु ते विभावादयोऽनुकार्ये पारमार्थिका इह त्वनुकर्तरि न तथेति विशेषः। अस्त्वेवम् । किं तु ते विभावादयोऽतत्कारणातत्कार्यातत्सहचररूपा अपि काव्यशिक्षादिबलोपकल्पिताः कृत्रिमाः सन्तः किं कृत्रिमत्वेन सामाजिकैर्गह्यन्ते, न वा। यदि गृह्यन्ते, तदा तैः कथं रतेरवगतिः । नन्वत एव तत्प्रतीयमानं रत्यनुकरणं मुग्धबुद्धेः, कारणान्तरप्रभवे हि कार्य सुशिक्षितेन तथा ज्ञाते वस्त्वन्तरस्यानुमान तावद्युक्तम् । असुशिक्षितेन तु तस्यैव प्रसिद्धस्य कारणस्य । यथा वृश्चिकविशेषाद्गोमयस्यैवानुमान वृश्चिकस्यैव वा तत्परं मिथ्याज्ञानम् । अय भावः-प्रसिद्धाद् रतिलक्षणात् कारणाद् रत्यनुकरणं नाम कारणान्तरं तत्प्रभवाश्चेदनुभावाः स्यु: । तथैव च विशेषविदा यदि ज्ञायेरन् , तदा रत्युनुकरणलक्षणस्य वस्त्वन्तरस्यानुमान समअसं स्यात् । न चैवं तत्कथमिव रत्यनुकरणप्रतीतिः । अविशेषविदा च तथाविधानुभावदर्शने रतिरेवानुमीयते तच्च मिथ्याज्ञानमेवेति । यत्रापि लिङ्गज्ञानं मिथ्या तत्रापि तदाभासानुमानमयुक्तम् । न हि बाष्पाद् धूमत्वेन ज्ञातादग्न्यनुकारानुमानं तदनुकारत्वेन प्रतिभासमानादपि लिङ्गाम्न तदनुकारानुमानं युक्तं धूमानुकारत्वेन हि ज्ञायमानाद् नीहाराद् नाग्न्यनुकारजपापुअप्रतीतिदृष्टा। नन्वक्रुद्धोऽपि नटः क्रुद्ध इव भाति । सत्यम् , क्रुद्धेन सदृशः। सादृश्य च भ्रुकुट्यादिभिगोरिव गवयेन मुखादिभिरिति नैतावतानुकारः कश्चित् । न चापि IA. B. C. सहचररूपा 2 A. B. प्रतियोग्या 3 A. B.•drop तु .4 A. B. तथैव 5 A. B. °नुमानमतदनु Page #112 -------------------------------------------------------------------------- ________________ २६) अ. २. सू. १ ] काव्यानुशासनम् सामाजिकानां सादृश्यमतिरस्ति । सामाजिकानां च न भावशून्या नर्तके प्रति - पत्तिरित्युच्यते । अथ च तदनुकार प्रतिभास इति रिक्ता वाचोयुक्तिः । यवोक्तं- रामोऽयमित्यस्ति प्रतिपत्तिः, तदपि यदि तदात्वे निश्चितं तदुत्तरकालभाविबाधकवधुर्याभावे कथं न तत्त्वज्ञानं स्यात् । बाधक सद्भावे वा कथं न मिभ्याज्ञानम् । वास्तवेन च वृत्तेन बाधकानुदयेऽपि मिथ्याज्ञानमेव स्यात् । तेन विरुद्धबुद्ध यभेदादित्यसत् । नर्तकान्तरेऽपि रामोऽयमिति प्रतिपत्तिरस्ति, ततश्च रामत्वं सामान्यरूपमित्यायातम् । यच्चोच्यते-विभावाः काव्यादनुसंधीयन्ते । तदपि न विद्मः । न हि ममेयं सीता काचिदिति स्वात्मीयत्वेन प्रतिपत्तिर्नटस्य । अथ सामाजिकस्य तथा प्रतीतियोग्याः क्रियन्ते इत्येतावदेवानुसंधानमुच्यते, तर्हि स्थायिनि सुतरामनुसंधानं स्यात् । तस्यैव हि मुख्यत्वेन अस्मिन्नयमिति सामाजिकानां प्रतिपत्तिः । तस्मात् सामाजिकप्रतीत्यनुसारेण स्थाय्यनुकरणं रसा इत्यसत् । , न वापि नटस्येत्थं प्रतिपत्तिः रामं तच्चित्तवृत्ति यानुकरोमीति । सदृशकरणं हि तावदनुकरणमनुपलब्धप्रकृतिना न शक्यं कर्तुम् । अथ पश्चात्करणमनुकरणम्, तल्लोकेऽप्यनुकरणात्मतातिप्रसक्ता । अथ न नियतस्य कस्यचिदनुकारोऽपि तूत्तमप्रकृतेः शोकमनुकरोमीति, तहिं केनेति चिन्त्यम् । न तावच्छोकेन, तस्य तदभावात् । न चाश्रुपातादिना शोकस्यानुकारः, तद्वैलक्षण्यादित्युक्तम् । इयत म्यात् उत्तमप्रकृतेर्ये शोकानुभावास्ताननुकरोमीति । तत्रापि कस्योत्तमप्रकृतेः । यस्य कस्यचिदिति चेत्, सोऽपि विशिष्टतां विना कथं बुद्धावारोपयितुं शक्यः । य एवं रोदितीति चेत्, स्वात्मापि मध्ये नटस्यानुप्रविष्ट इति गलितोऽनुकार्यानुकर्तृभावः । किं च नटः शिक्षावशात् स्वविभावस्मरच्चित्तवृत्तिसाधारणीभावेन हृदयसंवादात् केवलाननुभावान् दर्शयन् काव्यमुचितकाकुप्रमृत्युपस्कारेण पठँश्चेष्टते, इत्येतावन्मात्रस्य प्रतीतिर्नत्वनुकारं वेदयते । कान्तवेषा - नुकारवद्धि न रामचेष्टितस्यानुकारः, नापि वस्तुवृत्तानुसारेण तदनुकारत्वम्, असंवेद्यमानस्य वस्तुवृत्तत्वानुपपत्तेः । न च मुनिवचनमेवंविधमस्ति क्वचित्स्थाय्यनुकरणं रसा इति । 1 `यच्चोच्यते - वर्णकैर्हरितालादिभिः संयुज्यमान एव गौरित्यादि, तत्र द्यमिव्यज्यमान इत्यर्थोऽभिप्रेतः । तदसत् । न हि सिन्दूरादिभिः पारमार्थिको गौरभिव्यज्यते, प्रदीपाभिरिव । किं तु तत्सदृशः समूहविशेषो निर्वर्त्यते । त 1. N. प्रतीतेः ९५ ܙ १५ २० २५ Page #113 -------------------------------------------------------------------------- ________________ ९६ काव्यानुशासनम् [२६) अ. २. सू. १ एव हि सिन्दूरादयो गवावयव संनिवेशसदृशेन संनिवेशविशेषणावस्थिता गोसदृगिति प्रतिभासस्य विषयो नैवं विभावादिसमूहो रतिसदृशता प्रतिपत्तिप्रात्यः । तस्माद्भावानुकरणं रसा इत्यसत् । येन त्वभ्यधायि —– सुखदुःखजननशक्तियुक्ता विषयसामग्री बाह्यैव सांख्यदृशा सुखदुःखस्वभावा रसः । तस्यां च सामग्र्यां दलस्थानीया विभावाः, संस्कारका अनुभावव्यभिचारिणः, स्थायिनस्तु तत्सामग्रीजन्या आन्तराः सुखदुःखस्वभावा इति । तेन स्थायिभावान् रसत्वमुपनेष्याम इत्यादावुपचारमङ्गीकुर्वता प्रन्थविरोधं स्वयमेव बुध्यमानेन दूषणाविष्करणमौखर्यात्प्रामाणिकजनः परिरक्षित इति किमस्योच्यते । यत्त्वन्यत्तत्प्रतीतिवैषम्यप्रसङ्गादि तत्कियदत्रोच्यताम् । ÷ १५ २० २५ 1 2 भट्टनायकस्त्वाह - रसो न प्रतीयते, नोत्पद्यते, नाभिव्यज्यते । स्वगतत्वेन हि प्रतीतो करुणे दुःखित्वं स्यात् । न च सा प्रतीतिर्युक्ता सीतादेरविभावत्वात् । स्वकान्तास्मृत्यसंवेदनात् । देवतादौ साधारणीकरणायोग्यत्वात् । समुद्रोहङ्घनादेरसाधारण्यात् । न च तत्त्वतो रामस्य स्मृति: अनुपलब्धत्वात् । न च शब्दानुमानादिभ्यस्तत्प्रतीतौ लोकस्य सरसता युक्ता । प्रत्यक्षादिव नायकयुगलकावभासे हि प्रत्युत लज्जाजुगुप्सास्पृहादिस्वोचितवृत्त्यन्तरोदयव्यप्रतया का सरस - त्वकथापि स्यात् । परगतत्वेन तु प्रतीतौ ताटस्थ्यमेव भवेत् तन्न प्रतीतिरनुभवस्मृत्यादिरूपा रसस्य युक्ता । उत्पत्तावपि तुल्यमेतत् दूषणम् । शक्तिरूपत्वेन पूर्व स्थितस्य पश्चादभिव्यक्तौ विषयार्जनतारतम्यापत्तिः । स्वगतपरगतत्वादि च पूर्ववद्विकल्यम् । तस्मात्काव्ये दोषाभावगुणालङ्कारमयत्वलक्षणेन, नाटये चतुविधाभिनयरूपेण निबिडनिजमोहसंकटतानिवारणकारिणा विभावादिसाधारणीकरणात्मनाभिघातो द्वितीयेनांशेन भावकत्वव्यापारेण भाव्यमानो रसोऽनुभवस्मृत्यादिविलक्षणेन रजस्तमोनुवेधवैचित्र्यबलाद् द्रुतिविस्तरविकासात्मना सत्त्वोद्रेकप्रकाशानन्दमयनिजसंविद्विश्रान्तिलक्षणेन परब्रह्मास्वादसविधेन भोगेन परं भुज्यत इति । यत्स एषाह ( 34 ) अभिधा भावना चान्या तद्भोगिकृतिरेव च । अभिधाधामतां याते शब्दार्थालङ्कती ततः ॥ 1. A. B. ●त्पाद्यते 2. C. drops from लोकस्य to ताटस्थ्य 3. A. B. ° चितचितवृत्त्य Page #114 -------------------------------------------------------------------------- ________________ २६) अ. २. सू. १] काव्यानुशासनम् ९७ भावनाभान्य एषोऽपि शारादिगणो मतः । तद्भोगीकृतरूपेण व्याप्यते सिद्धिमानरः ॥ ] इति ॥ तत्र पूर्वपक्षोऽय भट्टलोलटपक्षानभ्युपगमादेव नाभ्युपगत इति तद्दषणमनुत्थानोपहतमेव । प्रतीत्यादिव्यतिरिक्तश्च संसारे को भोग इति न विनः । रसनेति ५ चेत्, सापि प्रतिपत्तिरेव, केवलमुपायवैलक्षण्यानामान्तरं प्रतिपद्यतां दर्शनानुमिति. श्रुत्युपमिनिप्रतिभानादिनामान्तरवत् । निष्पादनाभिव्यक्तिद्वयानभ्युपगमे च नित्यो वाऽसन् वा रस इति न तृतीया गतिः स्यात् । न चाप्रतीत वस्त्वस्तिताव्यवहारयोग्यम् । अथो च्चते-प्रतीतिरस्य भोगीकरणम् , तच्च द्रुत्यादिस्वरूपम् । तदस्तु, १. तथापि न तावन्मात्रम् । यावन्तो हि रसास्तावत्य एव रसात्मानः प्रतीतयो भोगीकरणस्वभावाः सत्त्वादिगुणानां चाङ्गाङ्गिवैचित्र्यमनन्तं कल्प्यमिति का त्रित्वेनेयत्ता। . 'भावनाभाव्य एषोऽपि शृङ्गारादिगणो हि यत्' इति तु यत् 'काव्येन भाव्यन्ते रसाः' इत्युच्यते, तत्र विभावादिजनितचर्वणात्मका- १५ स्वादरूपप्रत्ययगोचरतापादनमेव यदि भवेद्भावनं तदभ्युपगम्यत एव । यत्तक्तम्(35) संसर्गादिर्यथा शास्त्र एकत्वात्फलयोगतः । वाक्यार्थस्तद्वदेवात्र शृङ्गारादी रसो मतः ॥ ] इति। २० तदस्माकमभिमतमेव । । २५ तहि, उच्यतां परिशुद्धं तत्त्वम् । उक्तमेव मुनिना नत्वपूर्व किञ्चित् । तथा बाह___ (36) काव्यार्थान् भावयन्तीति भावाः ।। [ना. शा. अ. ७ पृ. ६९] भस्वार्थः-पदार्थवाक्यायौँ रसेष्वेव पर्यवस्यत इत्यसाधारण्यात्प्राधान्याच्च काम्यस्यार्था रसाः । अय॑न्ते प्राधान्येनेत्याः , न त्वर्यशब्दोऽभिधेयवाची । 1. A. B. एवार्य 2.A. B. उच्यते Page #115 -------------------------------------------------------------------------- ________________ ૨૩ .. १५ २० २५ काव्यानुशासनम् [२६) अ. २. सू. १ स्वशब्दानभिधेयत्वं हि रसादीनां दर्शितमेव । एवं काव्यार्था रसाः, तान् कुर्वते ये स्थायिष्यभिचारिणस्ते भावाः । स्थायिव्यभिचारिकलापेनैव ह्याखादयोऽलौकिकोऽथ निर्वर्त्यते । पूर्वे हि स्थाय्यादिकमवगच्छति ततः सर्वसाधारणतयाsदयति । तेन पूर्वावगमगोचरीभूतः सन् स्थाय्यादिरुत्तरभूमिकाभागिन आस्वाद्यस्य रसस्य भावको निष्पादक उच्यते । तस्मात्काव्यार्थी रस इति । तथा हि ( 37 ) भारोग्यमाप्तवान् शाम्बः स्तुत्वा देवमहर्पतिम् । स्यादर्थावगतिः पूर्वमित्यादिवचने यथा ॥ ततश्चोपात्तकालादिन्यक्कारेणोपजायते । प्रतिपतुर्मनस्येवं प्रतिपत्तिर्न संशयः ॥ यः कोऽपि भास्करं स्तौति स सर्वोऽप्यगदो भवेत् । लम्मादहमपि स्तौमि रोगनिर्मुक्तये रविम् ॥ [ ] इति । 2 एवं काव्यात्मकादपि शब्दात्सहृदयास्याधिकास्ति प्रतिपत्तिः । तस्य च 'श्रीवाभङ्गाभिरामम् ' इत्यादिवाक्येभ्यो वाक्यार्थप्रतिपत्तेरनन्तरं मानसी साक्षात्कारात्मिका अपहस्तिततद्वाक्योपात्तकालादिविभागा तावत्प्रतीतिरुपजायते । तस्यां च यो मृगपोतकादिर्भाति तस्य विशेषरूपत्वाभावाद् भीत इति त्रासकस्यापारमार्थिकत्वाद् भ यमेव परं देशकालाद्यनालिङ्गितम् । तत एव भीतोऽहं भीतोऽयं शत्रुर्धयस्या मध्यस्थो वेत्यादिप्रत्ययेभ्यो दुःखसुखादिकृतद्दानादिबुद्धधन्तरोदयनियमवत्तया विनबहुलेभ्यो विलक्षणनिर्विघ्नप्रतीतिग्राह्यं साक्षादिव हृदये निविशमानं चक्षुषोरिव विपरिवर्तमानं भयानको रसः । तथाविधे हि भये नात्मा तिरस्कृतो न विशेषत उल्लिखितः । एवं परोऽपि । तत एव च न परिमितमेव साधारण्यम् । अपि तु विततम् । व्याप्तिग्रह इव धूमाग्न्योर्भयकम्पयोरेव वा । तदत्र साक्षात्कारायमाणत्वपरिपोषिका नटादिसामग्री । यस्यां वस्तुसतां कान्यार्पितानां च देशका 3 प्रमात्रादीनां नियमहेतूनामन्योन्यप्रतिबन्धबलादत्यन्तमपसरणे स एव साधारणीभावः सुतरां पुष्यति । अत एव सामाजिकानामेकपनतैव प्रतिपत्तेः सुतरां 1. A. B. पर 2 X • हान्यादि 3. A. B. माणत्वे Page #116 -------------------------------------------------------------------------- ________________ २६) अ. २. सू. १] काव्यानुशासनम् रसपरिपोषाय सर्वेषामनादिवासनाचित्रीकृतचेतसां वासनासंवादात् । सा चाविष्ना संविचमत्कारः । तनोऽपि कम्पपुलकोल्लुकसनादिर्विकारम्धमत्कारो यथा - अज्ज विहरी चमकइ कहकहवि न मंदरेण कलिभाई । चंदकलाकंदलसच्छहाई लच्छीई अंगाई ॥ १५९ ॥ [ 1 अद्भुतभोगात्मस्पन्दावेशरूपो हि चमत्कारः । स च साक्षात्कारस्वभावों मानसाध्यवसायो वा संकल्पो वा स्मृतिर्वा तथात्वेनास्फुरन्त्यस्तु । यदाह( 38 ) रम्याणि वीक्ष्य मधुरौव निशम्य शब्दान् पर्युत्सुकीभवति यत्सुखितोऽपि जन्तुः । तच्चेतसा स्मरति नूनमबोधपूर्व भावस्थितानि जननान्तरसौहृदानि ॥ 1 7 [ अ. शा. अं. ५. वो २] इत्यादि । भत्र हि स्मरतीति या स्मृतिरुपदर्शिता सा न तार्किक प्रसिद्धा, पूर्वमेत: स्यार्थस्याननुभूतत्वात् । अपि तु प्रतिभानापरपर्यायसाक्षात्कारस्वभावेयमिति । सर्वथा तावदेषास्ति प्रतीतिरास्वादात्मा यस्यां रतिरेव भाति । तत एव १५ विशेषान्तरानुपहितत्वात् सा रसनीया सती न लौकिकी, न मिथ्या, नानिर्वाच्या, न लौकिकतुल्या, न तदारोपादिरूपा । एषैव चोपचयावस्थास्तु, देशाद्यनियन्त्रणात् । अनुकारोऽप्यस्त्वनुगामितया करणात् । विषयसामप्यपि भवतु, विज्ञानावादावलम्बनात् । सर्वथा रसनात्मकवीत विघ्नप्रतीतिग्राह्यो भाव एव रसः । तत्र विघ्नापसारका विभावप्रभृतयः । तथा हि लोके सकलविघ्नविनिर्मुका संवित्तिरेव चमत्कार निर्वेशरसना स्वादनभोगसमापत्तिलयविश्रान्त्यादिशब्दैरभिधीयते । 2 विघ्नाश्वास्यां सप्त | संभावनाविरहरूपा प्रतिपत्तावयोग्यता १ | स्वगतपरगतत्वनियमेन देशकालविशेष (वेशः २ । निजसुखादिविवशीभावः ३ । प्रतीत्युपायवैकल्यम् ४। स्फुटत्वाभावः ५ । अप्रधानता ६ । संशययोगश्च ७ । तथा हि-संवेद्यमसंभावयमानः संवेद्ये संविदं निवेशयितुमेव न शक्नोति । का तत्र विश्रान्तिरिति प्रथमो विघ्नः । तदपसारणे हृदयसंवादो लोक1. A. B. दलिआई 2. A. B. give all the seven numbers: C. gives only three numbers. 3. C. पसा... A. B. सारेण N. ° सारणे. ܙ २० २५ Page #117 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [२६) अ. २. सू. १. - - 1 सामान्यवस्तुविषयः । अलोकसामान्येषु तु चेष्टितेषु अखण्डितप्रसिद्भिजनितगाढरूढचितिप्रत्ययप्रसरकारी प्रख्यातरामादिनामधेयपरिग्रहः । अत एव निःसामान्योत्कर्षोपदेशव्युत्पत्तिप्रयोजने नाटकादौ प्रख्यातवस्तुविषयत्वादि नियमेन निरूप्यते । न तु प्रहसनादाविति ॥१॥ स्वैकगतानां च सुखदुःखसंविदामाखादे यथासंभवं तदपगमभीरुतया वा तत्परिरक्षाव्यग्रतया वा तत्सदृशार्जिजीषया वातज्जिहासया वा तत्त्रचिख्यापयिषया वा तद्गोपनेच्छया वा प्रकारान्तरेण वा संवेदनान्तरसमुद्गम एव परमो विघ्नः । परगतत्वनियमभाजामपि सुखदुःखानां संवेदने नियमेन स्वात्मनि सुखदुःखमोहमाध्यस्थ्यादिसंविदन्तरोद्गमनसंभावनावश्यंभावी विघ्नः । तदपसारणे कायों नातिप्रसङ्गोऽत्र पूर्वरङ्गविधिप्रतीतिपूर्व-रङ्गानिगृहनेन नटी विदूषको वापीति लक्षितप्रस्तावनावलोकनेन च यो नटरूपताधिगमस्तत्पुरःसरप्रतिशीर्षकादिना तत्प्रच्छादनप्रकारोऽभ्युपायः, अलौकिकभाषादिभेदलास्याङ्गरणपीठमण्डपगतकक्षापरिग्रहनाटयधर्मीसहितः । तस्मिन् हि सति अस्यैवात्रैव एतयेव च सुखं दुःख वेति न भवति प्रतीतिः । स्वरूपस्य निहवाद्रूपान्तरस्य चारोपितस्य प्रतिभासविश्रान्तिवैकल्येन स्वरूपे विश्रान्त्यभावात् सत्यतदीयरूपनिहवमात्र एव पर्यवसानात् । इत्येष सर्वो मुनिना साधारणीभावसिद्धया रसचर्वणोपयोगित्वेन परिकरबन्धः समाश्रितः ॥२॥ तथा निजसुखादिविवशीभूतश्च कथं वस्त्वन्तरे संविदं विश्रमयेदिति तत्प्रत्यूहव्यपोहनाय प्रतिपदार्थनिछैः साधारण्यमहिम्ना सकलभोग्यत्वसहिष्णुभि: शब्दादिविषयमयैरातोद्यगानविचित्रमण्डपविदग्धगणिकादिभिरुपरञ्जन समाश्रितम् । येनाहृदयोऽपि हृदयवैमल्यप्राप्त्या सहृदयीक्रियते ॥३॥ किं च प्रतीत्युपायानामभावे कथं प्रतीतिः ॥ ४॥ अस्फुटप्रतीतिकारिशब्दलक्षणलिङ्गसंभवेऽपि न प्रतीतिर्विश्राम्यति स्फुटप्रतीतिरूपप्रत्यक्षोचितप्रत्ययसाकाङ्क्षत्वात् । यथाहुः-(39) 'सर्वा चेय प्रमितिः प्रत्यक्षपरा' . [वा. भा. अ. १. सू. ३ ] इति । स्वसाक्षात्कृत आगमानुमानशतैरप्यनन्यथाभावस्य स्वसवेदनात् । अलातचक्रादौ साक्षात्कारान्तरेणैव बलवता तत्प्रमित्यपसारणादिति लौकिकस्तावदयं क्रमः । तस्मात्तदुभयविघ्नविघातेऽभिनया लोकधर्मावृत्तिप्रवृत्त्युपस्कृताः स 1. C. N. drop चिति 2. C. तदपसारेण 3. A. B धम्मी . C. N. धर्मा. cf ना. शा. (G.O.S.) p. 282 para. २० graph.3. Page #118 -------------------------------------------------------------------------- ________________ २६) अ. २. सू. १] काव्यानुशासनम् मभिषिचन्ते । अभिनयनं हि शब्दलक्षणलिङ्गव्यापारसदृशमेव प्रत्यक्षव्यापारकल्पमिति ५॥ अप्रधाने च वस्तुनि संवित्कस्य विश्राम्यति। तस्यैव प्रत्येयस्य प्रधानान्तरं प्रत्यनुधावतः स्वात्मन्यविश्रान्तत्वात् । अतोऽप्रधानत्वं जडे विमावानुभाववर्गे व्यभिचारिनिचये च संविदात्मकेऽपि नियमेनान्यसुखप्रेक्षिणि संभवतीति तदतिरिक्तः स्थाय्येव चर्वणापात्रम् । तत्र पुरुषार्थनिष्ठाः काश्चित्संविद ५ इति प्रधानम् । तद्यथा-रतिः कामे तदनुषङ्गिधर्मार्थनिष्ठा, क्रोधस्तत्प्रधानध्वर्थनिष्ठः कामधर्मपर्यवसितोऽप्युत्साहः समस्तधर्मादिपर्यवसितः शमश्च मोक्षोपाय इति तावदेषां प्राधान्यम् । यद्यपि चषामप्यन्योन्यं गुणभावोऽस्ति तथापि तत्तत्प्रधाने रूपके तत्प्रधानं भवतीति रूपकभेदपर्यायेण सर्वेषां प्राधान्यमेषां लक्ष्यते । अदूरभागाभिनिविष्टदृशा त्वेकस्मिन्नपि रूपके पृथक् प्राधान्यम् । तत्र १० सर्वेऽमी सुखप्रधानाः स्वसंविचर्वणरूपस्य एकघनस्य प्रकाशस्यानन्दसारत्वात् । तथा हि एकधनशोकसंविञ्चर्वणेऽपि लोके स्त्रीलोकस्य हृदयविश्रान्तिरन्तरायशून्यविधान्तिशरीरत्वात् । अविश्रान्तिरूपतैव च दुःखम् । तत एव कापिलैर्दुःखस्य चाञ्चल्यमेव प्राणत्वेनोक्तं रजोवृत्तितां वदद्भिरित्यानन्दरूपता सर्वरसानाम् । किन्तूपर अकविषयवशात्केषामपि कटुकिम्ना स्पशोंऽस्ति वीरस्येव । स हि क्लेश- १५ सहिष्णुतादिप्राण एव । एवं रत्यादीनां प्राधान्यम् । हासादीनां तु सातिशय सकललोकसुलभविभावतयोपरजकत्वमिति प्राधान्यम् । अत एवानुत्तमप्रकृतिषु बाहुल्येन हासादयो भवन्ति । पामरप्रायः सर्वोऽपि हसति शोचति बिभेति परनिन्दामाद्रियते। स्वल्पसुभाषितत्वेन च सर्वत्र विस्मयते। रत्याद्यङ्गतया तु पुमयोंपयोगित्वमपि स्यादेषां स्थायित्वं चैतावतामेव । एवमप्रधानत्वनिरासः। स्थायि- २० निरूपणया स्थायिभावान् सत्त्वमुपनेष्याम इत्यनया सामान्यलक्षणशेषभूतया विशेषलक्षणनिष्ठया व मुनिना कृतः॥६॥ तत्रानुभावानां विभावानां व्यभिचारिणां च पथक स्थायिनि नियमो नास्ति, बाष्पादेरानन्दार्तिरोगादिजत्वदर्शनात् । व्याघ्रादेश्च क्रोधभयादिहेतुत्वात्। श्रमचिन्तादेरुत्साहभयाद्यनेकसहचरत्वावलोकनात् । सामग्री तु न व्यभिचारिणी। तथा हि । बन्धुविनाशो यत्र विभावः परिदेवि- २५ ताश्रुपातादिश्वानुभावश्चिन्तादेन्यादिश्च व्यभिचारी, सोऽवश्यं शोक एवेत्येवं संशयोदये शङ्कात्मकविघ्नशमनाय संयोग उपात्तः ॥ ७ ॥ 1. A. B. तत्प्रधाने 2. A. B. हि 3. A. B. drop च - - Page #119 -------------------------------------------------------------------------- ________________ १०२ कारणत्वादिभुवम-: तिक्रान्तै विंभावनानुभावनासमुपरञ्जकत्वमात्रप्राणैरत एवालौकिक विभावादिव्यपदेशभाग्भः प्राच्चकारणादिरूपसंस्कारोपजीवनख्यापनाय विभावादिनानानामधेयव्यपदेश्यैर्गुणप्रधानतापर्यायेण सामाजिकधियि सम्यग्योग संबन्धमैकाग्र्यं चासादितवद्भिरलौकिकनिर्विघ्नसंवेदनात्मकचर्वणागोचरतां नीतोऽर्थश्चर्व्यमाणतैकसारो न तु सिद्धस्वभावस्तात्कालिक एव, न तु चर्वणातिरिक्तकालावलम्बी स्थायिविलक्षण एव रसः । न तु यथा शङ्कुकादिमिरभ्यधीयत --स्थाय्येव विभावादिप्रत्याय्यमानो रस्यमानत्वाद्रस उच्यते । एवं हि लोकेऽपि किं न रसः, असतोऽपि हि यत्र रसनीयता तत्र वस्तुसतः कथं न भविष्यति । तेन स्थायिप्रतीतिरनुमितिरूपा वाच्या, न रसः । अत एव सूत्रे मुनिना स्थायिग्रहणं न कृतम् । तत्प्रत्युत शल्यभूतं स्यात् । केवलमौचित्या देवमुच्यते ' स्थायी रसीभूतः' इति । औचित्वं तु तत्स्थायिगतत्वेन कारणादितया प्रसिद्धानामधुना चर्वणोपयोगितया विभावादित्वावलम्बनात् । तथा हि लौकिक चित्तवृत्त्यनुमाने का रसता । तेनालौकिकचमत्कारात्मा रसास्वादः स्मृत्यनुमानलौकिकस्व संवेदनविलक्षण एव । तथा हि । लौकिकेनानुमानेन संस्कृतः प्रमदादिर्न ताटस्थ्येन प्रतिपद्यते, अपि तु हृदयसंवादात्मकस हृदथत्वबलात्पूर्णी भविष्यद्रसाखादाङ्कुरीभावेनानुमानस्मृत्या दिसोपानमनारुयैव तन्मयीभावोचितचर्वणाप्राणतया । न च सा चर्वणा प्रानानान्तरात्, येनाधुना स्मृतिः स्यात् । न चात्र लोकिकप्रत्यक्षादिप्रमाणव्यापारः । किं त्वलौकिकविभावादिसंयोगबलोपनतैवेयं चर्वणा । सा च प्रत्यक्षानुमानागमोपमानादिलौकिक प्रमाणजनितरत्याद्यवबोधतस्तथा योगिप्रत्यक्षजतटस्थ पर संवित्तिज्ञानात्सकलवैषयिको परागशून्यशुद्ध परयो गिगतस्वानन्दैकघनानुभवाच्च विशिष्यते । एतेषां यथायोगमर्जना दिविघ्नान्तरोदयेन ताटस्थ्यहेतुकास्फुटत्वेन विषया वेशवैवयेन च सौन्दर्यविरहात् । अत्र तु स्वात्मैकगतत्व नियमासंभवात्र विषयावेश२५ वैवश्यम्, स्वात्मानुप्रवेशात्परगतत्वनियमाभावान्न ताटस्थ्यास्फुटत्वम् । तद्विभा i ܙ १५ काव्यानुशासनम् [ २६) अ. १. सु. १ तत्र लोकव्यवहारे कार्यकारणसहचरात्मकलिङ्ग दर्शनजस्थाय्यात्मपरचित्तवृत्य 1 नुमानाभ्यासपाटवादधुना तैरेवोद्यानकटाक्षधृत्यादिमिलौकिक २० 2 1. C. N. भ्यास एष पाटवा " 2. A drops नुभावना 3. A. B. ° योग्यं Page #120 -------------------------------------------------------------------------- ________________ २६) अ. २ सू. १] काव्यानुशासनम् १०३ स च विभावादेः कार्यस्तद्विनाशेऽपि रससंभवप्रसङ्गात् । नापि ज्ञाप्यः । सिद्धस्य तस्याभावात् । कारकज्ञापकाभ्यामन्यत् क्व दृष्टमिति चेन्न क्वचिद्दृष्टमत्यलौकिकत्वसिद्धे भूषणमेतन्न दूषणम् । विभावादीनां च समस्तानामभिव्यञ्जकत्वं न व्यस्तानाम्, व्यभिचारात् । व्याघ्रादयो हि विभावा भयानकस्येव वीराद्भुतरौद्रणाम् । अश्रुपा - तादयोऽनुभावाः करुणस्येव शृङ्गारभयानकयोश्चिन्तादयो व्यभिचारिणः करुणस्येव शृङ्गारवीरभयानकानाम् । वादिसाधारण्यवशसंप्रबुद्धोचितनिजरत्यादिवासना वेशवशाच्च न विघ्नान्तरादीनां संभवः । अत एव विभावादयो न निष्पत्तिहेतवो रसस्य, तद्बोधापगमेsपि रससंभवप्रसङ्गात् । नापि इप्तिहेतवः, येन प्रमाणमध्ये पतेयुः । सिद्धस्य कस्यचित्प्रमेयभूतस्य रसस्याभावात् । तहिं किमेतद्विभावादय इति । अलौकिक एवायं चर्षणोपयोगी विभावादिव्यवहारः । क्वान्यत्रेत्यं दृष्टमिति चेद्भूषणमस्माकमेतदलौकिकत्व सिद्धौ । पानकरसाखादोऽपि किं गुडमरिचादिषु दृष्ट इति समानमेतत् । नन्वेवं रसोऽप्रमेयः स्यात् । एवं युक्तं भवितुमर्हति रस्यतैकप्राणो ह्यसौ न प्रमेयादिखभावः । तर्हि सूत्रे निष्पत्तिरिति कथम्, नेयं रसस्य, अपि तु तद्विषयाया रसनायाः । तन्निष्पत्त्या तु यदि तदेकायत्तजीवितस्य रसस्य निष्पत्तिरुच्यते तत्र कश्विदत्र दोषः । सा च रसना न प्रमाणव्यापारो न कारकव्यापारः स्वयं तु नाप्रामाणिकी स्वसंवेदनसिद्धत्वात् । रसना च बोरूपैव किं तु बोधान्तरेभ्यो लौकिकेभ्यो विलक्षणैव, उपायानां विभावादीनां लौकिकवैलक्षण्यात् । तेन विभावादिसंयोगाद्रसना यतो निष्पद्यते ततस्तथाबिधरसनागोचरो लोकोत्तरोऽर्थो रस इति तात्पर्य सूत्रस्य । अयमत्र संक्षेपः। मुकुटप्रतिशीर्षकादिना तावन्नटबुद्धिराच्छाद्यते । गाढप्रातनसंबित्संस्काराच्च काव्यबलानीयमानापि न तत्र रामधी विश्राम्यति । तत एवोभयदेशकालत्यागः रोमाञ्चादयश्च भूयसा रतिप्रतीतिकारितया द्रष्टास्तत्रावलोकिताः देशकालानियमेन रतिं गमयन्ति । यस्यां स्वात्मापि तद्वासनावत्त्वादनुप्रविष्टः । भत एव न तटस्थतया रत्यवगमः । न च नियतकारणतया, येनार्जनाभिव्यङ्गादिसंभावना । न च नियतपरात्मैकगततया येन दुःखद्वेषाद्युदयः । तेन सावारणीभूता संतानवृत्तेरेकस्या एव वा संविदो गोचरीभूता रतिः शृङ्गारः । साधारणीभावना च विभावादिभिरिति श्रीमानभिनवगुप्ताचार्यः । एतन्मल-मेष चास्माभिपजीवितमिति । 1 १० १५ २० २५ ३० Page #121 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [२६) अ. २. स. १ यत्राप्येकैकस्योपदानं यथाकेलीकन्दलितस्य विभ्रममधोधुर्य वपुस्ते दृशोभङ्गीभङ्गुरकामकार्मुकमिदं भ्रूनर्मकर्मक्रमः ! आपातेऽपि विकारकारणमहो वक्त्राम्बुजन्मासवः सत्यं सुन्दरि वेधसस्त्रिजगतीसारं त्वमेकाकृतिः ॥ ९३ ।। अत्र विभावानाम् । यद्विश्रम्य विलोकितेषु बहुशो निःस्थेमनी लोचने यद्गात्राणि दरिद्रति प्रतिदिन दूनाब्जिनीनालवत् । दूर्वाकाण्डविडम्बकश्च निबिडो यत्पाण्डिमा गण्डयोः कृष्णे यूनि सयौवनासु वनितास्वेषैव वेषस्थितिः ॥ ९४ ॥ । अत्रानुभावानाम् । दूरादुत्सुकमागते विचलितं संभाषिणि स्फारितं संश्लिष्यत्यरुणं गृहीतवसने किं चाञ्चितभूलतम् । मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षणं चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥ ९५ ॥ [अ. श. श्लो. ४९.] ___ पकैकस्येति । विभावानामनुभावानां व्यभिचारिणां वा प्रधानत्वेन विवक्षितानामित्यर्थः । व्यभिचारिणां च प्राधान्यं तद्विभावानुभावप्राधान्यकृतं बेदितव्यम् । तत्र विभावप्राधान्ये व्यभिचारिणां प्राधान्यं यथा आत्तमात्तमधिकान्तमुक्षितुं कातरा शफरशङ्किनी जहाँ । भजलो जलमधीरलोचना लोचनप्रतिशरीरलाञ्छितम् । ॥ १६० ॥ 1. I. L. दशौ Page #122 -------------------------------------------------------------------------- ________________ २६) अ. २. सू. १] काव्यानुशासनम् अत्रौत्सुक्यव्रीडाहर्षकोपासूयाप्रसादानां व्यभिचारिणाम् । तत्राप्येतेषामौचित्यादन्यतमद्वयाक्षेपकत्वमिति न व्यभिचारः। इत्यत्र सुफुमारमुग्धप्रमदाजनभूषणभूतस्य धित त्रासशङ्कादेः प्राधान्यम् । तद्विभावानां सौन्दर्यातिशयकृतां प्राधान्यात् । आत्तमित्याद्यपितानुभाववर्गस्तु तदनुयायी । अनुभावप्राधान्ये च तेषां प्राधान्य दूरादित्यादिना उदाहरिष्यते । ५ अन्यतमेति । विभावापेक्षयानुभावव्यभिचारिणाम , अनुभावापेक्षया विभावव्यभिचारिणाम , व्यभिचार्यपेक्षया विभावानुभावानां चान्यतमत्वम् । तथा हि । केलीकन्दलितेत्यादौ विभावभूतस्य सौन्दर्यस्यानुगतत्वेन केलीविभ्रमभरनादिपदमहिम्नानुभाववर्गों भङ्गिक्रमविकारादिशब्दबलाच व्यभिचारिवर्ग: प्रतिभाति । यहिश्रम्येत्यादौ विश्रान्तिलक्षणस्तम्भविलोकनवैचित्र्यगात्रतानवतारसभ्यपुलकवैवादेरनुभावस्यानुगतत्वेन विश्रभ्येति बहुश इति प्रतिदिनमिति पदसमर्पितोऽभिलाषचिन्तीत्सुक्यनिद्राधृतिग्लान्यालस्यश्रमस्मृतिवितर्कादिव्यभिचारिगणः कृष्ण इत्यादिपदापितस्तु विभावः प्रतिभाति । दूरादुस्सुकमित्यादौ भोत्सुक्यादेर्व्यभिचारिणोऽनुगतत्वेन दूरादित्यादिपदार्पितः सहसा प्रसरणादिरूपो- १५ ऽनुभावः प्रेयसीति विभावश्च प्रकाशत इति एवं द्वयप्राधान्ये सर्वप्राधान्ये चोदाहार्यम् , किं तु समप्राधान्य एवं रसास्वादस्योत्कर्षः। तच प्रबन्ध एव भवति । वस्तुतस्तु दशरूपक एव । यदाह वामनः-(40) 'संदर्भेषु दशरूपक श्रेयः' [ का. लं. सू. अधि. १. अ. ३. सू. ३० ] तद्विचित्रं चित्रपटवद्विशेषसाफल्यादिति । तद्रूपसमर्पणया तु प्रबन्धे भाषादिप्रवृत्तौचित्यादिकल्पनात् । २० तद्रूपजीवनेन मुक्तके । तथा च तत्र सहृदयाः पूर्वापरमुचितपरिकल्प · ईदृगत्र बकास्मिन्नवसरे' इत्यादि बहुतरं पीठबन्धरूपं विदधते। " 1. P. तथाप्ये 2. A drops व्यभिचारिणाम् 3 A drops enfe 4. A. B. श्व • ना. शा. (G. O. S.) परिकल्प्य This seems to be a better reading. 5A drops from नव to पीठ - - Page #123 -------------------------------------------------------------------------- ________________ . काव्यानुशासनम् [२७-२८)अ. २.स. २-३ रसभेदानाह शृङ्गारहास्यकरुणरौद्रवीरभयानकबीभत्साद्भुतशान्ता नव रसाः ॥ २७ ॥ तत्र कामस्य सकलजातिसुलभतयात्यन्तपरिचितत्वेन सर्वान् प्रति हृयतेति पूर्व शृङ्गारः । तदनुगामी च हास्यः । निरपेक्षभावत्वात्तद्विपरीतस्ततः करुणः। ततस्तन्निमित्तमर्थप्रधानो रौद्रः । ततः कामार्थयोधर्ममूलत्वाद्धर्मप्रधानो वीरः । तस्य भीताभयप्रदानसारत्वादनन्तरं भयानकः । तद्विभावसाधारण्यसंभावनात्ततो बीभत्सः । इतीयद्वीरेणाक्षिप्तम् । वीरस्य पर्यन्तेऽद्भुतः फलमित्यनन्तरं तदुपादानम् । ततस्त्रिवर्गात्मकप्रवृत्तिधर्मविपरीतनिवृत्तिधर्मात्मको मोक्षफलः शान्तः । एते नवैव परस्परासंकीर्णा रसाः। तेनार्द्रतास्थायिकः स्नेहो रस इत्यसत् । तस्य रत्यादावन्तर्भावात् । तथा हि-यूनो मित्रे स्नेहो रतौ, लक्ष्मणादेर्धातरि स्नेहो धर्मवीरे, बालस्य मातापित्रादौ स्नेहो भये विश्रान्तः । एवं वृद्धस्य पुत्रादाविति द्रष्टव्यम् । तथा गर्धस्थायिकस्य लौल्यरसस्य हासे वा रतौ वाऽन्यत्र वान्तर्भावो वाच्यः । एवं भक्तावपि वाच्यम् । तत्र शृङ्गारमाह स्त्रीपुंसमाल्यादिविभावा जुगुप्सालस्यौग्यवर्जव्यभिचारिका रतिः संभोगविप्रलम्भात्मा शृङ्गारः ॥ २८॥ नवैधेति । पुमर्थोपयोगित्वेन रजनाधिक्येन चेयतामेवोपदेश्यत्वादिति भावः । तस्येति स्नेहस्य । स्नेहो भक्तिर्वात्सल्यमिति हि रतेरेव विशेषाः । ' तुल्ययोर्या परस्परं रतिः स स्नेहः । अनुत्तमस्योत्तमे रतिः प्रसक्तिः । सैव भक्तिशब्दवाच्या । उत्तमस्यानुत्तमे रतिर्वात्सल्यम् । एवमादौ च विषये भावस्यैवास्वाद्यत्वमिति । जुगुप्तालस्यौग्यवर्जितव्यभिचारिणीति । जुगुप्सा स्थायिन्यपीह निषिदा न्यायसिद्ध स्थायिनामपि व्यभिचारित्वमनुज्ञापयति । आलस्यादि च 1. व्यभिचारका Page #124 -------------------------------------------------------------------------- ________________ २८) अ. २. सू. ३] काव्यानुशासनम् स्त्रीपुंसौ परस्परं तयोश्चोपयोगिनो माल्यर्तुशैलपुरहय॑नदीचन्द्रपवनोद्यानदीर्घिकाजलक्रीडादयश्च श्रूयमाणा अनुभूयमाना वा आलम्बनोद्दीपनरूपविभावा यस्याः सा, जुगुप्सालस्यौग्यवर्जितव्यभिचारिणी समाविषयग्रामसमग्रयोः स्थिरानुरागयोः संप्रयोगसुखैषिणोः कामिनोदूंनोः परस्परविभाविका द्वयोरप्येकरूपा प्रारम्भादिफलपर्यन्तव्यापिनी सुखोत्तरा आस्थाबन्धात्मिका रतिः स्थायीभावश्चर्वणागोचरं गता शृङ्गारो रसः। देवमुनिगुरुनृपपुत्रादिविषया तु भाव एव न पुना रसः । देवविषया यथायैः शान्तरागरुचिभिः परमाणुभिस्त्वं निर्मापितत्रिभुवनैकललामभूत । तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत्ते समानमपरं न हि रूपमस्ति ॥ ९६ ॥ .. [भ. स्तो. श्लो. १२] मुनिविषया यथागृहाणि नाम तान्येव तपोराशिर्भवादृशः। संभावयति यान्येव पावनैः पादपांशुभिः ॥ ९७ ॥ स्वविभावप्रमदादिविषयमेव निषिद्धम् । तेन वपुरलसलसद्धाहु लक्ष्म्या ' इति तथा-' कतिचिदहानि वपुरभूत् केवलमलसेक्षणं तस्याः ।' इत्यादि न विरूपकं मन्तव्यम् । प्रारम्भादीति। एतेन अभिलाषमात्रसारायाः कामावस्थानुवर्तिन्या व्यभिचारिरूपाया रतेविलक्षणत्वमाह । 1. I. दीपनरूपा विभावा L. °द्दीपनविभावापा 2. I. व्यभिचारिका 3. P. देवगुरुमुनि + L. विषयानुभाव Page #125 -------------------------------------------------------------------------- ________________ १०८ काव्यानुशासनम् । २८) अं. २. सू. १ अनुभावास्तु.संभोगविप्रलम्भयोः प्रत्येकं वक्ष्यन्त इतीह नोक्ताः। संभोगविप्रलम्भात्मेति संभोगविप्रलम्भावात्मा न त्वात्मानौ यत्य स तथा तेन न शृङ्गारस्येमौ मेदौ गोत्वस्येव शाबलेयबाहुलेयौ, अपि तु तदशाद्वयेऽप्यनुयायिनी या रतिरास्थाबन्धात्मिका तस्याः स्वाधमानं रूपं शृङ्गारः। संभोगविप्रलम्भयोस्तु शृङ्गारशब्दो ग्रामैकदेशे ग्रामशब्दवदुपचारात् । तथा हि विप्रलम्भेऽनवच्छिन्न एव संभोगमनोरथः, निराशत्वे तु करुण एव स्यात् । संभोगेऽपि न चेद्विरहाशङ्का तदा स्वाधीनेऽनुकूले चानादर एव स्यात्, वामत्वान्मनोभुवः । यदाह मुनि:(41) यद्वामाभिनिवेशित्वं यतश्च विनिवार्यते ।* दुर्लभत्वं च यन्नार्याः कामिनः सा परा रतिः ॥ [ना. शा. अ. २२ श्लो. १९३ नि. सा. ] अत एव तद्दशाद्वयमीलन एव सातिशयश्चमत्कारः। यथा . एकस्मिञ् शयने पराङ्मुखतया वीतोत्तरं ताम्यतो रन्योन्यं हृदयस्थितेप्यनुनये संरक्षतोगौरवम् । वामाभिनिधेशित्वमिति । (41) · सुलभावमानी हि मदनः '[ ] इति तद्विदः । तथास्यमिलध्यमाणं वस्तु प्राप्त चेत्कोऽमिलाषः । तेन प्राप्तं प्राप्तमपहारितमिव गतं गतं प्राप्तमिवेत्येवं परम्पराक्रमेण वर्धिष्णुरयं कामः परमां प्रीतिं तनोति । न पत्र कण्ड्यायामिव निवृत्तिः साध्या, अपि तु भोगात्मकं सुखमिति रतिहेतुत्वादतिः काम इत्यर्थः । 1 P. drops तु * In मा. शा. (N. S. P.) the verse runs as follows. यद्वामाभिनिवेशित्वं यतश्चैव निवार्यते । दुर्लभत्वं च यत्रार्या सा कामस्य रतिः परा ॥ The reading of fl. T. is decidedly better. In C. S. S. this verse occurs in 24 199. 2 L. तशादद्वय १५ Page #126 -------------------------------------------------------------------------- ________________ २९) अ. २. सू. ४] काव्यानुशासनम् दम्पत्योः शनकैरपाङ्गवलनान्मिश्रीभवचक्षुषोभग्नो मानकलिः सहासरभसव्यावृत्तकण्ठप्रहम् ॥९८॥ [अ. शं. २३ ] सैषा विभावादिसामग्री वस्तुतः प्रबन्ध एव प्रथते । मुक्तकेषु तु काल्पनिक्येव । तत्र संभोगमाह- सुखमयधृत्यादिव्यभिचारी रोमाश्चाधनुभावः संभोगः।२९। लज्जाधैर्निषिद्धान्यपीष्टानि दर्शनादीनि कामिनौ यत्र संभुङ्कतः स संभोगः । स च सुखमयधृत्यादिव्यभिचारिरोचितो रोमाञ्चस्वेदकम्पाश्रुमेखलास्खलनश्वसितसाध्वसकेशबन्धनवस्त्रसंयमनवस्त्राभरणमाल्यादिस- १० म्यग्निवेशनविचित्रेक्षणचाटुप्रभृतिवाचिककायिकव्यापारलक्षणानुभावः । स च परस्परावलोकनालिङ्गनचुम्बनपानाद्यनन्तभेदः । यथा - सैषेति । स्त्रीपुंस ऋतुमाल्यादिका प्रबन्ध एवेति रत्नावल्यादौ । ऋतुमाल्यादिहि विभाव आलम्बनोद्दीपनतयोभयरूपोऽपि सामस्त्येन कारस्य विभावत्वेन मन्तव्यः । युक्त चैतत् , अन्यथा अत्रैव रूपके उद्यानऋतुमाल्या- १५ दीनां सर्वेषां दर्शनानको रसः स्यात् , विभावभेदात् । काल्पनिकीति । विभावादिवर्गस्य तावतस्तत्रानुसंधानं कल्पत इत्यर्थः । सुखमयेति। यद्यपि रतिश्रमकृतं निद्रादि संभोगेऽप्यस्ति, तथापि न तद्रतौ चित्रतामाधत्ते, विप्रलम्भे तु तद्रतिविभावनापरम्परोदितमेवेति युक्तमेवात्र सुखमयत्वम् । 1. I. L. संभुक्तः 2. I. °यिकमानसिक 3. I. drops स च 4. I. drops पाना 5. A. B. कृते 6. A. drops from संभोगे to परम्परोदि. Page #127 -------------------------------------------------------------------------- ________________ ११० ܙ १५ २० २५ काव्यानुशासनम् कासनसंग प्रियतमे पश्चादुपेत्यादरादेकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः । 1 ईषद्वतिकन्धरः सपुलकः प्रेमोल्लसन्मानसा [ ३०) अ. २. सू. ५ विप्रलम्भमाह मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥ ९९ ॥ [ अ. श. श्लो. १९ ] शङ्कादिव्यभिचारी संतापाद्यनुभावोऽभिलाषमानप्रवासरूपो विप्रलम्भः ॥ ३० ॥ संभोगसुखास्वादलोभेन विशेषेण प्रलभ्यते । आत्माऽत्रेति विप्रलम्भः । स च शङ्कौत्सुक्यमदग्लानिनिद्रा सुप्तप्रबोधचिन्तासूयाश्रमनिर्वेदमरणोन्मादजडताव्याधिस्वमापस्मारादिव्यभिचारी संतापजागर कार्यप्र दृष्ट्वैकासनेति । एका निजत्वेन स्थिता । अपरा तत्सखी प्रना । कथमन्यथा एकासनसंगतिः । निमील्यमाननयना च न द्वेष्या । तत्त्वे हि प्रियतमे इति कथम् । क्रीडामनुबध्नाति यन्नयननिमीलनं तदेवापरनायिकाम्बनार्थ विहितं छलं येन सः । चुम्बनार्थमीषद्धक्रितकंधरो मनाग्वालितग्रीवः । सपुलकः उत्पन्नसात्त्विकः प्रेमोल्लसन्मानसादौ सपत्नीवञ्चनाभिमान एव हेतुः । शङ्केति । दुःखप्रायव्यभिचारीत्यर्थः । मरणमचिरकालप्रत्यापत्तिमयमत्र विवक्षितम्, येन शौकावस्थानमपि न लभते। यथा-— तीर्थे तोयव्यतिकर- ' इत्यादौ । अत एव सुकविना वाक्यभेदेनापि मरणं नाख्यातम् । प्रतीतिविश्रान्तिस्थानत्वपरिहाराय तृतीयपादेन च विभावानुसंधानं दर्शितम् । पुनर्प्रहणेन स एवार्थः सुतरां द्योतितः । अथवा चैतन्यावस्यैव प्राणत्यागकर्तृतात्मिका पाशबन्धायवसरगता मन्तव्या न तु जीवितवियोग: सुलभोदाहरणं चैतदिति । उन्मादापस्मारव्याधीनां या नात्यन्तं कुत्सिता दशा सा काव्ये प्रयोगे च दर्शनीया, कुत्सिता तु संभवेऽपि नेति वृद्धाः । वयं तु ब्रूमः --- तादृश्यां दशायां जीवितनिन्दात्मिकार्या तद्देहोपभोगसाररत्यात्मकास्थाबन्धादि विच्छिद्यत एवेत्यसंभव एवेति । 1. P. सपुलक मो० 1. A. B. C. शोकोव Page #128 -------------------------------------------------------------------------- ________________ ३१) अ. २. सू. ६] काव्यानुशासनम् लापक्षामनेत्र व चोवकतादीन संचरणानुकारकृतिलेख लेखनवाचनस्वभावनिहववार्ताप्रश्न नेहनिवेदनसात्त्विकानुभवन शीत सेवनमरणोद्यमसंदेशाधनुभावविधा, अभिलाषमानप्रवास भेदात् । करुण विप्रलम्भस्तु करुण एव । यथा हृदये वससीति मत्प्रियं यदवोचस्तदवैमि कैतवम् । उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः ॥ १०० ॥ [ कु. सं. स. ४. लो. ९] इत्यादि रतिप्रलापेषु । तत्राभिलाषविप्रलम्भमाह देवपारवश्याभ्यामाचो द्वेधा ॥ ३१ ॥ आद्योऽभिलाषविप्रलम्भः । स दैवाद्यथाशैलात्मजापि पितुरुच्छरसोऽभिलाषं व्यर्थ समर्थ्य ललितं वपुरात्मनश्च । सख्योः समक्षमिति चाधिकजातलज्जा शून्या जगाम भवनाभिमुखी कथंचित् ॥ १०१ ॥ [ कु. सं. स. ४ श्लो. ७५ ] पारवश्याद्यथा स्मरनवनदीपूरेणोढा मुहुर्गुरुसेतुभिर्यदपि विधृता दुःखं तिष्ठत्यपूर्णमनोरथाः । १११ ܢ २० स्मरेति । स्मर एव नदीपूरः प्रावृषेण्यप्रवाहः सरभसमेव प्रबुद्धत्वात् । सेन ऊढा परस्परसांमुख्यमबुद्धिपूर्वमेव नीता अनन्तरं गुरव एव श्वश्रप्रभृतयः सेतवः इच्छाप्रसरनिरोधकत्वात् । अथ च गुरवोऽलक्ष्याः सेतवस्तैर्विधृताः प्र. तिहतेच्छा अत एव पूर्णमनोरथास्तिष्ठन्ति तथापि परस्परोन्मुखतालक्षणेनान्योन्यतादात्म्येन स्वदेहे सकलवृत्तिनिरोधाल्लिखितप्रायैर मैर्नयनान्येव नलिनी - नालानि तैरानीतं रसं परस्पराभिलाषलक्षणमा स्वादयन्ति । परस्पराभिलाषात्मकदृष्टिच्छामिश्रीकारयुक्त्यापि कालमतिवाहयन्तीति । , १५ १५ Page #129 -------------------------------------------------------------------------- ________________ ११९ काव्यानुशासनम् [३२) अ. २. सू. ७ तदपि लिखितप्रख्यैरङ्गैः परस्परमुन्मुखा नयननलिनीनालानीतं पिबन्ति रसं प्रियाः ॥ १०२ ॥ [अ. श. श्लो. १०४] प्रतिज्ञाभङ्गभीत्याऽपि यो न सङ्गः कादम्बर्याश्चन्द्रापीडेन सोऽपि पारवश्यज एव । मानविप्रलम्भमाह-- मणयेाभ्यां मानः ॥ ३२ ॥ प्रेमपूर्वको वशीकारः प्रणयस्तद्भले मानः प्रणयमानः । स च स्त्रियाः पुंस उभयस्य वा । स्त्रिया यथाप्रणयकुपितां दृष्टा देवी ससंभ्रमविस्मृत त्रिभुवनगुरुीत्या सधः प्रणामपरोऽभवत् । नमितशिरसो गङ्गालोके तया चरणाहताववतु भवतस्यक्षस्यैतद्विलक्षमवस्थितम् ॥ १०३ ॥ [ वाक्पतिराजमुन] पुंसो यथाअस्मिन्नेव लतागृहे त्वमभवस्तन्मार्गदत्तेक्षणः सा हंसैः कृतकौतुका चिरमभूगोदावरीसैकते । आयान्त्या परिदुर्मनायितमिव त्वां वीक्ष्य बदस्तया कातर्यादरविन्दकुड्मलनिभो मुग्धः प्रणामाञ्जलिः ॥१०॥ [उ. रा. च. अं. ३ श्लो. ३८] उभयस्य यथापणयकुवियाण दुण्ह वि अलियपसुत्ताण माणइत्ताण । निश्चलनिरुद्धणीसासदिण्णकण्णाण को मल्लो ॥ १०५ ॥ गा. स. श, २७, स. श. २७] ईर्ष्यामान लीणामेव यथा--- Page #130 -------------------------------------------------------------------------- ________________ *१३-३४)अ. २. सू. ८-९ काव्यानुशासनम् संध्यां यत्प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे धत्से यच्च नदीं विलज शिरसा तच्चापि सोढं मया । श्री जतामृतमन्थने यदि हरेः कस्माद्विषं भक्षितं मा श्रीलम्पट मां स्पृशेत्यभिहितो गौर्या हरः पातु वः ॥ १०६ ॥ [ ] प्रवासविप्रलम्भमाह -- ३३) कार्यशापसंभ्रमैः प्रवासः ॥ ८ ॥ प्रवासी भिन्नदेशत्वम् । तत्र कार्यहेतुकः प्रवासो यथायाते द्वारवतीं तदा मधुरिपौ तदत्तझम्पानतां कालिन्दीतटरूढवञ्जललतामालिङ्गय सोत्कण्ठया । तगीतं गुरुबाष्पगद्गद गलत्तारस्वरं राधया येनान्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितम् ॥ १०७ ॥ [. शापहेतुकप्रवासे मेघदूतकाव्यमेवोदाहरणम् । 1 संभ्रमो दिव्यमानुषविइरादुत्पातवातादिविप्लपात्परचक्रादिविष्ठ बाद्वा व्याकुलत्वम् । यथा - मकरन्दे युद्धसाहाय्यं कर्तुं गतस्य माधवस्य " हा प्रिये हा मालति किमपि किमपि शङ्क मङ्गलेभ्यो यदन्यद् विरमतु परिहासश्चण्डि पर्युत्सुकोऽस्मि । कलयसि कहितोऽहं वल्लभे देहि वाचं भ्रमति हृदयमन्तर्विहलं निर्दयासि ॥ १०८ ॥ ] [ मा. मा. अं. ८ श्लो. १३ ] हान्यमाह • ३४) विकृतवेषादिविभावो नासास्पन्दनाद्यनुभावो निद्रा दिव्यभिचारी हासो हास्यः ॥ ९ ॥ 1. L. I. ● विद्वरा ° २१३ १५ २० २५ Page #131 -------------------------------------------------------------------------- ________________ २१५ . काव्यानुशासनम् [३५-३६) अ.२.सू.१०-११ न देशकालवयोवर्ण-वैपरीत्याद्विकृताः केशबन्धादयो वेषाः । आदि शब्दानर्तनान्यगत्याद्यनुकरणासत्प्रलापभूषणादीनि विभावा यस्य सः, तथा नासौष्ठकपोलस्पन्दनदृष्टिव्याकोशाकुञ्चनस्वेदास्यराग• पार्श्वग्रहणाद्यनुभावो निद्रावहित्थत्रपालस्यादिव्यभिचारी हासः स्थायी चर्वणीयत्वमागतो हास्यः । स चात्मस्थः परस्थश्च । तत्रात्मस्थमाह... ३५) उत्तममध्यामाधमेषु स्मितविहिसितापहसितैः स आत्मस्थस्नेधा ॥ १०॥ स इति हासः। यद् भरतः(10) ईषद्विकसितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः । अलक्षितद्विजं धीरमुत्तमानां स्मितं भवेत् ॥ आकुञ्चिताक्षिगण्डं यत्सस्वनं मधुरं तथा । कालागतं सास्यरागं तद्वै विहसितं भवेत् ॥ अस्थानहसितं यत्तु सामुनेत्रं तथैव च । उत्कम्पितांसकशिरस्तचापहसितं भवेत् ॥ [ ना. शा. अ. ६. ५४, ५६, ५८] परस्थमाह.. . ३७) एतत्संक्रमर्हसितोपहसितातिहसितैः परस्योऽपि।११॥ एतेषां स्मितादीनां संक्रान्त्या जातैर्यथासंख्येनोत्तमादिषु । संक्रान्त्येति । परं हसन्तं दृष्ट्वा स्वयं विभावानपश्यन्नपि हसलेकि दयः । तथा विभावादिदर्शनेऽपि गाम्भीर्यादनुदितहासोऽपि परकीयहासावलोकने तत्क्षणं हासविवशः संपद्यत .एवेति । यथा अम्लदाडिमादिरसास्वादोऽन्यत्रापि 1. P. L. omit च 2.P. यथा Page #132 -------------------------------------------------------------------------- ________________ ३६) अ. २. सू. ११] काव्यानुशासनम् यद् भरतः (11) उत्फुल्लानननेत्रं तु गण्डैविकसितैरथ । किंचिल्लक्षितदन्तं च हसितं तद्विधीयते ॥ उत्फुल्लनासिकं यत्तु जिह्मदृष्टिनिरीक्षितं । निकुञ्चितांसकशिरस्तचोपहसितं भवेत् ।। संरब्धसास्रनेत्रं च विक्रुष्टस्वरमुद्धतम् ।। करोपगूढपार्थं च तच्चातिहसितं भवेत् ॥ । [ना. शा. ६. ५५, ५७, ५९ ] तत्रात्मस्थो हासो यथापाणौ कङ्कणमुत्फणः फणिपतिर्नेत्रं ज्वलत्पावकं कण्ठः कूटितकालकूटकुटिलो वस्त्रं गजेन्द्राजिनम् । गौरीलोचनलोभनाय सुभगो वेषो वरस्यैष मे गण्डोल्लासविभावितः पशुपतेर्हास्योद्गमः पातु वः ॥१०९॥ [शृ. ति. परि. ३. उदा. श्लो. ९] परस्थो यथा-- कनककलशस्वच्छे राधापयोधरमण्डले नवजलधरश्यामामात्मद्युतिं प्रतिबिम्बितां । असितसिचयप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिपन् जयति जनितव्रीडाहासः प्रियाहसितो हरिः ॥११०॥ [क. व. स. ४९ वैद्दोकस्य ] दन्तोदकविकारानुरूपदर्शनात् संक्रमणस्वभावः, तथा हासोऽपि संक्रामति, नान्ये । यस्तु स्वामिशोकाभृत्यस्य शोकः सोऽन्य एव शोकवत्स्वामिविभावको विभावभेदात् । इह च तद्विभावक एव हास्यः संक्रामतीत्यर्थः । स्मितं हि यदुत्तमप्रकृतौ तत्संक्रान्तं हसितं संपद्यते । एवं विहसितं मध्यमप्रकृतौ संझान्तमुपहसितम् । अपहसितमधमप्रकृतौ संक्रान्तमतिहसितमिति । स्मितस्य ईषत्तायां व्यपगतायां हसितम् , ततो विशेषेण, ततोऽपि परस्य समीपं गतम् , “अन्यदपहस्त्य हसितमतिशयेन च, इत्युपसर्गभेदादेवार्थभेदः । । 1. P. प्रियाहसिते 3. C. परस्परस 2.A. B. °कोऽपि 4. C. drops इस्त्य २५ Page #133 -------------------------------------------------------------------------- ________________ ११६ १० १५ २० २५ करुणमाह ३७) इष्टनाशादिविभावो दैवोपालम्भाद्यनुभावो दुःखमयव्यभिचारी शोकः करुणः ।। १२ ।। इष्टवियोगानिष्ट संप्रयोगविभावो दैवोपालम्भ निःश्वासतानवमुखशोषणस्वरभेदाश्रुपातवैवर्ण्यप्रलयस्तम्भकम्प भूलुठनगात्र संसाकन्दाद्यनुभावो निर्वेदग्लानिचिन्तौत्सुक्यमोह श्रमत्रासविषाददैन्यव्याधिजडतोन्मादापस्मारालस्यमरणप्रभृतिदुःखमयव्यभिचारी काव्यानुशासनम् [ ३७-३८) अ. २. सू. १२ - ११ शोकः स्थायिभावश्चर्वणीयतां गतः करुणो रसः । यथा— अयि जीवितनाथ जीवसि ॥ १११ ॥ इत्यादि रतिप्रलापेषु | ------ चित्तवैधुर्यलक्षणः रौद्रमाह- ३८) दारापहारादिविभावो नयनरागाद्यनुभाव औक्रयादि व्यभिचारी क्रोधो रौद्रः ॥ १३ ॥ दारापहारदेशजात्यभिजनविद्याकर्मनिन्दा सत्यवचनस्वभृत्याधिक्षेपोपहासवाक्पारुष्यद्रोहमात्सर्यादिविभावो नयनरागभ्रुकुटीकरणदन्तोष्ठपीडनगण्डस्फुरणहस्ताग्रनिप्पेषताडनपाटनपीडनप्रहरणा हरणशस्त्रसंपातरुधिराकर्षणच्छेदनाद्यनुभाव औग्र्यावेगोत्साह विबोधामर्ष चापलादिव्यभिचारी क्रोधः स्थायिभावश्चर्वणीयतां प्राप्तो रौद्रो रसः । यथाचञ्चद्भुजभ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य । स्त्यानावनघनशोणितशोणपाणि [ कु. सं. स. ४ श्लो. ३ ] रुत्तंसयिष्यति कचास्तव देवि भीमः ॥ ११२ ॥ [वे. सं. अं. १ श्लो. २१ ] चञ्चदभुजेति । चञ्चद्भयां वेगावर्तमानाभ्यां भुजाभ्यां भ्रमिता ये चण्डा दारुणा गदा तया योऽभितः सर्वत सर्वोर्घातस्तेन सम्यकचूर्णितं पुन Page #134 -------------------------------------------------------------------------- ________________ ३९) भ. २. सू. १४ ] काव्यानुशासनम् वीरमाह ३९) नयादिविभावः स्थैर्याद्यनुभावो धृत्यादिव्यभिचार्युत्साहो धर्मदानयुद्धभेदो वीरः ॥ १४ ॥ प्रतिनायकवर्तिनयविनयासंमोहाध्यवसायबलशक्तिप्रतापप्रभावविक्रमाधिक्षेपादिविभावः स्थैर्यधैर्यशौर्यगाम्भीर्यत्यागवैशारद्याद्यनुभावो धृतिस्मृत्योयगर्वामर्षमत्यावेगहर्षादिव्यभिचारी उत्साहः स्थायिभावश्चर्वणी - यतां गतो धर्मदानयुद्धभेदात्रिधा वीरः । यथा रनुत्थानोपहतं कृतमूरुयुगलं युगपदेवोरुद्वयं यस्य तं सुयोधनमनादृत्यैव स्त्यानेनावश्यानतया न तु कालान्तरशुष्कतयावनद्धं हस्ताभ्यामविचलद्रूपमत्यन्तमाभ्यन्तरतया घनं न तु रसमात्रस्वभावं यच्छोणितं रुधिरं तेन शोणौ लोहितौ पाणी यस्य । अत एव स भीमः कातरत्रासदायी । तवेति । यस्यास्तत्तदपमानजातं कृतं देव्यनुचितमपि तस्यास्तव कचानुत्तंसयिष्यति उत्तंसवतः 1 › रसं वीरमपि प्राह ब्रह्मा त्रिविधमेव हि ॥' इति । 1. A. B. पीडनैव करिष्यतीति वेणीत्वमपहरन् करविच्युतशोणितशकल कैलोहितकुसुमापीडेनेव योजयिष्यतीत्युत्प्रेक्षा । तव देवीत्यनेन कुलकलत्रखलीकारस्मरणकारिणा क्रोधस्यैवोद्दीपनविभावत्वं कृतमिति नात्र शृङ्गारशङ्का कर्तव्या । सुयोधनस्य चानादरणं द्वितीयगदाघातदानाद्यनुद्यमः, स च संचूर्णितोरुत्वादेव । स्त्यानग्रहणेन द्रौपदीमन्युप्रक्षालने त्वरा सूचिता । नयेति । संध्यादिगुणानां सम्यक् प्रयोगो नयः । इन्द्रियजयो विनयः । असंमोहेनाध्यवसायो वस्तुतत्त्वनिश्चय इति मन्त्रशक्तिर्दर्शिता । हस्त्य - श्वरथपादातं बलम् । अवस्कन्दयुद्धादौ सामर्थ्य शक्तिः । शत्रुविषये संताप - कारिणी प्रसिद्धिः प्रतापः । अभिजनधनमन्त्रिसंपत् प्रभावः । सामाद्युपायानामेकद्वित्रिचतुरादिभेदेर्यथाविषयं नियोजनं वैशारद्यम् । २० धर्मेति धर्मादि त्रितयमनुभावात्मकं प्रतिनायकगतं तु विभावरूपमिति तद्भेदाद्वीरस्य त्रैविध्यमित्यर्थः । यदाह भरतः - ( ( 42 ) दानवीरं धर्मवीरं युद्धवीरं तथैव च । [ ना. शा. अ. ६ श्लो. ७३] ११७ १० १५ २५ Page #135 -------------------------------------------------------------------------- ________________ ઢ १० १५ २० काव्यानुशासनम् अजित्वा सार्णवामुमनिष्ट्र विविधैर्मखैः । अदत्वा चार्थमर्थिभ्यो भवेयं पार्थिवः कथम् ॥ ११३ ॥ [ का. द. परि. २ श्लो. २८४ ] तत्र धर्मवीरो नागानन्दे जीमूतवाहनस्य । दानवीरः परशुरामबलिप्रभृतीनाम् । युद्धवीरो वीरचरिते रामस्य । इह चापत्पङ्कनिमग्नतां स्वल्पसंतोषं मिथ्याज्ञानं चापास्य यस्तत्वनिश्चयरूपोऽसंमोहाध्यवसायः स एव प्रधानतयोत्साहहेतुः । रौद्रे तु ममताप्राधान्यादशास्त्रितानुचितयुद्धाद्यपीति मोहविस्मयप्राधान्यमिति विवेक: 1 भयानकमाह ४०) विकृतस्वरश्रवणादिविभावं शङ्कादिव्यभिचारि भयं भयानकः ॥ १५ ॥ [ ४०) अ. २. सू. १५ पिशाचादिविकृतस्वरश्रवणतदवलोकनस्वजनवधबन्धादिदर्शनश्रवणशून्यगृहारण्यगमनादिविभावं करकम्पचलदृष्टि निरीक्षणहृदयपादस्पन्दशुष्कोष्ठकण्ठमुखवैवर्ण्यस्वरभेदाद्यनुभावं शङ्कापस्मारमरणत्रासचापला वेग दैन्य मोहादिव्यभिचारि स्त्रीनीचप्रकृतीनां स्वाभाविकमुत्तमानां कृतकं भयं स्थायिभावश्चर्वणीयत्वमागतं भयानको रसः । यथाग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः पश्चार्द्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् । शष्पैरर्द्धावलीढैः श्रमविततमुखभ्रंशिभिः कीर्णवर्मा पश्योदप्रप्लुतत्वाद्वियति बहुतरं स्तोकमुखी प्रयाति ॥ ११४ ॥ [ अ. शा. अं. १ श्लो. ७ 1 ७ स्त्रीनीचप्रकृतीनामिति । नोत्तममध्यमप्रकृतीनाम् । कृतकमिति । उत्तमा हि अन्तर्भयाभावेऽपि गुरुभ्यो राज्ञश्च भयं दर्शयन्ति । एवं हि सुतमुत्तमत्वं भवति । प्रभुभक्तत्वं चामात्यानां यथा स्वेच्छाकारी भीत एवास्मीति । [ र. अ. १. श्लो. 1. I. स्वजनबन्धवधादि० ] कर कम्पाद्यनुभावं 1 Page #136 -------------------------------------------------------------------------- ________________ ४१-४२) अ. २.सू. १५-१६] काव्यानुशासनम् ११९ ___ ननु च राजादिः किमिति गुर्वादिभ्यः कृतकं भयं दर्शयति, दर्शयित्वा किमिति मृदून करकम्पादीन्दर्शयति, किमिति च भय एव कृतकत्वमुक्तं, सर्वस्य हि कृतकत्वं संभवति-यथा वेश्या धनार्थिनी कृतका रतिमादर्शयति । उच्यते । भये हि प्रदर्शिते गुरुर्विनीतं तं जानाति मृदुचेष्टिततया चाधमप्रकृतिमेनं न गणयति । कृतकरत्यादेश्वोपदिष्टान्न काचित्पुरुषार्थसिद्धिः। यत्र तु राजानः परानुग्रहाय क्रोधविस्मयादि दर्शयन्ति तत्र व्यभिचारितैव, तेषां न स्थायितेति । बीभत्समाह ४१) अहृद्यदर्शनादिविभावाऽङ्गसंकोचाधनुभावाऽपस्मारादिव्यभिचारिणी जुगुप्सा बीभत्सः ॥ १५ ॥ अहृद्यानामुद्वान्तव्रणपूतिकृमिकीटादीनां दर्शनश्रवणादिविभावा अङ्गसङ्कोचल्लासनासांमुखविकूणनाच्छादननिष्ठीवनाद्यनुभावा अपस्मारौत्र्यमोहगदादिव्यभिचारिणी जुगुप्सा स्थायिभावरूपा चर्वणीयतां गता बीभत्सः । यथाउत्कृत्योत्कृत्य कृत्तिं प्रथममथपृथूच्छोफभूयांसि मांसा न्यसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा । आत्तस्नाय्वन्त्रनेत्रात्प्रकटितदशनः प्रेतरङ्कः करङ्कादङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ।११५। [मा. मा. अं. ५ श्लो. १६ ] अद्भुतमाह ४२) दिव्यदर्शनादिविभावो नयनविस्ताराधनुभावो । हर्षादिव्यभिचारी विस्मयोऽद्भुतः ॥ १६ ॥ दिव्यदर्शनेप्सितमनोरथावाप्त्युपवनदेवकुलादिगमनसभाविमानदिव्येति । दिव्या गन्धर्वादयस्तेषां दर्शनम् । शक्यप्राप्तिरर्थ ईप्सितः अवाक्यप्राप्तिस्त मनोरथः, तयोः प्राप्तिः । उपवने देवकुलादौ च गमन- २५ ।। २० Page #137 -------------------------------------------------------------------------- ________________ १२० १० १५ काव्यानुशासनम् [ ४३) अ. २. सू. १७ मायेन्द्रजालातिशायिशिल्पकर्मादिविभावो नयनविस्तारानिमिषप्रेक्षणरोमाञ्चाश्रुस्वेदसाधुवाददानहाहाकार चेलाङ्गुलिभ्रमणाद्यनुभावो हर्षावेगजउतादिव्यभिचारी चित्तविस्तारात्मा विस्मयः स्थायिभावश्चर्वणीयतां गतोऽद्भुतो रसः । यथा कृष्णेनाम्ब गतेन रन्तुमधुना मृद्भक्षिता स्वेच्छया सत्यं कृष्ण के एवमाह मुशली मिथ्याम्ब पश्याननम् । 1 2 व्यादेहीति विकाशितेऽथ वदने माता समस्तं जगद् दृष्ट्वा यस्य जगाम विस्मयपदं पायात्स वः केशवः ॥ ११६ ।। [ सुभाषितावली ४० ] शान्तमाह 3 ४३) वैराग्यादिविभावो यमाद्यनुभावो धृत्यादिव्यभिचारी शमः शान्तः ॥ १७ ॥ वैराग्यसंसारभोरुतातत्त्वज्ञानवीतरागपरिशीलन परमेश्वरानुग्रहादिविभावो यमनियमाध्यात्मशास्त्रचिन्तनाद्यनुभावो धृतिस्मृतिनिर्वेदमत्या मद्भुतविभावो येन तत्रत्यं सरः संनिवेशादि न क्वचिद दृष्टम् । सभा गृहविशेषः । विमानानि दिव्यरथाः । माया रूपपरिवर्तनादिका । इन्द्रजालं मन्त्र - द्रव्यहस्तयुक्त्यादिना संभवद्वस्तुप्रदर्शनम् । साध्वितिवदनं साधुवादः । दानं धनादेः । हाहाशब्दस्य करणं हाहाकारः । चेलस्य अङ्गुलेव भ्रमणमिति । यमेति । ( 43 ) अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः । [ यो. सू. पा. २ सू. ३० ] ( 44 ) शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः । [ यो. सू. पा. २ सू. ३२ ] 1. I. L. शिशुमुखे 2. I. L. समग्रं ३. I. यमनियमाध्यत्मशास्त्रचिन्तनानुभावो Page #138 -------------------------------------------------------------------------- ________________ ४३) अ. २. सू. १६] काव्यानुशासनम् १२१ दिव्यभिचारी तृष्णाक्षवरूपः शमः स्थायिभावश्चर्वणां प्राप्तः शान्तो रसः । यथा तृष्णाक्षय इति । तृष्णानां विषयाभिलाषाणां क्षये य आत्मस्वभावः प शमः । अयमर्थ:-कालुष्योपरागदायिनिर्भयरत्यादिभिरनुपरक्तं यदात्मस्वरूपं तदेव विरलोऽसितरत्नान्तरालनिर्भासमानसिततरसूत्रवदाभातस्वरूपं रत्यादिषूपर- ५ अकेषु तथाभावेनापि सकृद्विभातोऽयमात्मेति न्यायेन भासमानं परोन्मुखतात्मकसकलदुःखजालहीनं परमानन्दलाभसंविदेकघनं तथाविधहृदयसंवादवतो हृदयं विधत्ते । एतेन निर्वेदस्यामङ्गलप्रायत्वेऽपि व्यभिचारिषु यन्मुनिना प्रथममुपादानं कृतं तत्स्थायितामिधानार्थमिति यदुक्तम् , तत्प्रतिक्षिप्तम् । तथा हि-कोऽयं १० निर्वेदो नाम, दारिद्यादिप्रभवस्तत्त्वज्ञानप्रभवो वा । तत्राद्यस्य शोकप्रवाहप्रसररूपचित्तवृत्तिविशेषस्य व्यभिचारित्व वक्ष्यते। अथ तत्त्वज्ञानजो निर्वेदः स्थायी, तहिं तत्त्वज्ञानमेवात्र विभावत्वेनोक्तं स्यात् । वैराग्यबीजादि तु कथं विभावः । तदुपायत्वादिति चेत्कारणकारणेऽयं विभावताव्यवहारः, स चातिप्रसङ्गावहः । किं च निर्वेदो नाम सर्वत्रानुपादेयताप्रत्ययो वैराग्यलक्षणः । स च तत्त्वज्ञानस्य प्रत्युतोपायः । विरक्तो हि तथा प्रयतते यथास्य तत्त्वज्ञानमुत्पद्यते । तत्त्वज्ञानाद्धि मोक्षो न तु तत्त्वं ज्ञात्वा निर्विद्यते । ननु तत्त्वज्ञानिनः सर्वत्र दृढतरं वैराग्य दृष्टम् । भवत्येवम् । तादृशं तु वैराग्यं ज्ञानस्यैव पराकाष्ठेति न निर्वेदः स्थायीति । ___यत्तु व्यभिचारिव्याख्यानावसरे 'वृथा दुग्धोऽनवान् ' इत्यादौ चिरकाल- २० विभ्रमविप्रलब्धस्योपादेयत्वनिवृत्तये सम्यग्ज्ञानं वक्ष्यते, तनिर्वेदस्य खेदरूपस्य विभावत्वेनेति । तस्मात् शम एव स्थायी । न च शमशान्तयोः पर्यायत्वमाशङ्कनीयम् । हासहास्ययोरिव सिद्धसांध्यतया लौकिकालौकिकतया साधारणासाधारणतया च वैलक्षण्यात् । यथा च कामादिषु पुरुषार्थेषु समुचिताश्चित्तवृत्तयो रत्यादिशब्दवाच्याः कविनटव्यापारेणाखादयोग्यता. २५ प्रापणद्वारेण तथाविधहृदयसंवादवतः सामाजिकान् प्रति रसत्वं शृङ्गारादितया नीयन्ते, तथा मोक्षामिधानपरपुरुषायोंपचितापि शमरूपा चित्तवृत्ती रसतां नीयत इति । तथा हि तत्त्वज्ञानस्वभावस्य शमस्य स्थायिनः समस्तोऽयं लौकिकालौकिकश्चित्तवृत्तिकलापो व्यमिचारितामभ्येति । तदनुमावा एव च यमनियमाथुपकृता ३० +विरलासित° may be the correct read ing. 1, A. B. धोंचिता ... १६ Page #139 -------------------------------------------------------------------------- ________________ 4b काव्यानुशासनम् [४३) अ. २. सू. १७ १० गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य । किं तैर्भाव्यं मम सुदिवसैर्येषु ते निर्विशङ्काः कण्डूयन्ते जरठहरिणाः शृङ्गकण्डूं विनेतुम् ॥११७॥ [भ. वै. श. श्लो. १८.] अनुभावाः, विभावा अपि परमेश्वरानुग्रहप्रमृतयः, प्रक्षयोन्मुखाश्च रत्यादयोऽत्रास्वाद्यन्ते । केवलं यथा विप्रलम्भ औत्सुक्यं संभोगेऽपि वा प्रेमा ऽसमाप्तोत्सव. मिति । यथा च रौद्र औग्र्यम् , यथा च करुणवीरभयानकाद्भुतेषु निर्वेदधृतित्रासहर्षा व्यभिचारिणोऽपि प्राधान्येनावभासन्ते, तथा शान्ते जुगुप्साद्याः । सर्वथैव रागप्रतिपक्षत्वात् स्वात्मनि च कृतकृत्यस्य परार्थघटनायामेवोद्यम इत्युत्साहोऽस्य परोपकारविषयेच्छाप्रयत्नरूपो दयापरपर्यायोऽभ्यधिकोऽन्तरजः । अत एव केचिद्दयावीरत्वेन व्यपदिशन्त्यन्ये धर्मवीरत्वेन । ननूत्साहोऽहंकारप्राणः शान्तस्त्वहंकारशैथिल्यात्मकः । ननु किमतः, व्यभिचारित्वं हि विरुद्धस्यापि नानुचितं, रताविव निर्वेदादेः । ‘शय्यां शाडुलम्'इत्यादौ हि परोपकारकरणे उत्साहस्यैव प्रकों लक्ष्यते, न तूत्साहशून्या काचिदप्यवस्था । इच्छाप्रयत्नव्यतिरेकेण पाषाणतापत्तेः । यत एव च परिदृष्टपरापरत्वेन स्वात्मो शेन कर्तव्यान्तरं नावशिष्यते, अत एव शान्तहृदयानां परोपकाराय शरीरसर्वस्वादिदानं न शास्त्रविरोधि । 'आत्मानं यो गोपायेत्' इत्यादिना ह्यकृतकृत्यविषयं शरीररक्षणमुपदिश्यते, संन्यासिनां तद्रक्षादितात्पर्याभावात् । तथा हि(45) धर्मार्थकाममोक्षाणां प्राणाः संस्थितिहेतवः । तानिनता किं न हतं रक्षता किं न रक्षितम् ॥ २. मामा इत्यतिप्रसिद्धचतुर्वर्गसाधकत्वमेव देहरक्षायां निदानं दर्शितम् । कृतकृत्य२५ स्य ‘जलेऽग्नौ श्वभ्रे वा पतेत्' इति संन्यासित्वे श्रवणात् । तद्यथा कथंचि 1. I. हिमवति 2. A. drops कृत 3. A. B. कृतकृतस्य C. कृतप्रेत्यस्य जले० Page #140 -------------------------------------------------------------------------- ________________ ४३) अ. २ सु. १७ ] काव्यानुशासनम् न चास्य विषयजुगुप्सारूपत्वाद बीभत्सेऽन्तर्भावो युक्तः । जुगुप्सा ह्यस्य व्यभिचारिणी भवति न तु स्थायितामेति । पर्यन्तनिर्वाहे तस्या त्याज्यं शरीरं, यदि परार्थ तत्त्यज्यते तत्किमिव न संपादितं भवति । जीमूतवाहनादीनां न यतित्वमिति चेत् किं तेन । तत्त्वज्ञानित्वं तावदवश्यमस्त्यन्यथा परार्थे त्यागस्यासंभाव्यत्वात् । युद्धेऽपि हि न वीरस्य देहत्यागायोद्यमः परावजयोद्देशेनैव प्रवृत्तेः । भृगुपतनादावपि शुभतमदेहान्तरसंपिपादयिषैवाधिकं विजृम्भते । तत्खार्थानुद्देशेन परार्थसंपत्त्यै यद्यच्चेष्टितं देहत्यागपर्यन्तमुपदेशदानादि तत्तदलब्धात्मतत्त्वज्ञानानामसंभाव्यमेवेति । तेऽपि तत्त्वज्ञानिनो ज्ञानिनां सर्वेष्वाश्रमेषु मुक्तिरिति । स्मार्ते श्रुतौ च यथोक्तम् (46) देवार्चनरतस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः । श्राद्धं कृत्वा ददद् द्रव्यं गृहस्थोऽपि हि मुच्यते ॥ [ J इति केवलं परार्थामिसंधिजाताद्धर्मात्परोपकार फलत्वेनैवाभिसंहितात्पुनरपि देहस्य तदुचितस्यैव प्रादुर्भावो बोधिसत्त्वानां तत्त्वज्ञानिनामपि । दृष्टाङ्गेष्वपि विश्रान्तिलाभः, स्वभावौचित्यात् । यथा रामस्य वीराङ्गे पितुराज्ञां परिपालयतः । एवं शृङ्गाराद्यङ्गेष्वपि मन्तव्यम् । अत एव शान्तस्य स्थायित्वेऽप्यप्राधान्यं जीमूतवाहने त्रिवर्गसंपत्तेरेव परोपकृतिप्रधानायाः फलत्वात् । तदत्र सिद्धं दयालक्षणोऽभ्युत्साहोऽत्र प्रधानम् । अन्ये तु व्यभिचारिणो यथायोगं भवन्तीति । एवं च यत्कैश्चिज्जीमूतवाहनस्य धीरोदात्तत्वं प्रतिष्ठितं तत्प्रत्युक्तमेव । न च तदीया पर्यन्तावस्था व्यावर्तनीया येन सर्वचेष्टो परमादनुभावभावेनाप्रतीयमानता स्यात् । शृङ्गारादेरपि हि फलभूमावव्यावर्णनीयतैव । पूर्वभूमौ तु ( 47 ) " प्रशान्तवाहितासंस्कारात् " ( 48 ) छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः [ यो. सू. पा. ३. सू. १० ] "" [ यो. सू. पा. ४. सू. २७ ] इति सूत्रद्वयानीत्या चित्राकारा यमनियमादिचेष्टा वा राज्यधुरोद्वहनादिलक्षणा वा शान्तस्यापि जनकादेर्दृष्टैवेत्यनुभाव सद्भावाद्यमादिमध्यसंभाव्यमानभूयो व्यमि 1. N. तावदस्त्येव अन्यभा 2. A drops मानभूयो ब्य १२३ १० १५ २० २५ Page #141 -------------------------------------------------------------------------- ________________ १२४ काव्यानुशासनम् [४४) अ. २. सू. १८ मूलत एवोच्छेदात् । न च धर्मवीरे । तस्याभिमानमयत्वेन व्यवस्थानात् । अस्य चाहङ्कारप्रशमैकरूपत्वात् । तथापि तयोरेकत्वपरिकल्पने वीररौद्रयोरपि तथाप्रसङ्गः । धर्मवीरादीनां चित्तवृत्तिविशेषाणां सर्वाकारमहङ्काररहितत्वे शान्तरसप्रभेदत्वम्, इतरथा तु वीररसप्रभेदत्वमिति व्यवस्थाप्यमाने न कश्चिद्विरोधः । तदेवं परस्परविविक्ता नवापि रसाः। एषां क्रमेण स्थायिभावान् संगृह्णाति ४४) रतिहासशोकक्रोधोत्साहभयजुगुप्साविस्मयशमाःस्थायिनो भावाः ॥ १८॥ भावयन्ति चित्तवृत्तय एवालौकिकवाचिकाद्यभिनयप्रक्रियारूढतया स्वात्मानं लौकिकदशायामनास्वाधमप्यास्वाधं कुर्वन्ति, यद्वा भावयन्ति व्याप्नुवन्ति सामाजिकानां मन इति भावाः,-स्थायिनो व्यभिचारिणश्च । तत्र स्थायित्वमेतावतामेव । जात एव हि जन्तुरियतीभिः संविद्भिः परीतो भवति । तथा हि दुःखविद्वषी सुखास्वादनलालसः सर्वो रिरंसया व्याप्तः स्वात्मन्युत्कर्षचारिसद्भावाच प्रतीयत एव, न न प्रतीयते। ननु प्रतीयते, सर्वस्य तु श्लाघास्पदं न भवति । तहि वीतरागाणां शृङ्गारो न श्लाघ्य इति सोऽपि रसत्वाच्च्यवताम् । अयमर्थः-यदि नाम सर्वजनानुभावगोचरता तस्य नास्ति, नैतावतासावलोकसामान्यमहानुभावचित्तवृत्तिविशेषवत्प्रतिक्षेप्तुं शक्या । ननु धर्मप्रधानोऽसौ वीर एव संभाव्यत इत्याशङ्कयाह अभिमानमयत्वेनेति । उत्साहो ह्यहमेवंविध इत्येवंप्राण इत्यर्थः । अस्य चेति । शान्तस्य । तथापीति । ईहामयत्वनिरीहत्वाभ्यामत्यन्तं विरुद्धयोरपीत्यर्थः । वीररौद्रयोस्तु धर्मार्थकामार्जनोपयोगित्वेन तुल्यरूपत्वादत्यन्तविरोधोऽपि नास्ति । संगृहातीति । संकलयति, न तु लक्षयति । शृङ्गारादिरसलक्षण एव २५ स्थायिस्वरूपस्य निरूपितत्वादिति भावः । 1. I. परिकल्पनेन 2. I. दुःखद्वेषी Page #142 -------------------------------------------------------------------------- ________________ ४४) अ. २. सू. १८] काव्यानुशासनम् १२५ मानितया परमुपहसति, उत्कर्षापायशङ्कया शोचति, अपायं प्रति क्रुध्यति, अपायहेतुपरिहारे समुत्साहने विनिपाताद बिभेति, किंचिदयुक्ततयाभिमन्यमानो जुगुप्सते, तत्तत्स्वपरकर्तव्यवैचित्र्यदर्शनाद्विस्मयते । किंचिजिहासुस्तत्र वैराग्याच्छमं भजते । न ह्येतच्चित्तवृत्तिवासनाशून्यः प्राणी भवति । केवलं कस्यचित्काचिदधिका चित्तवृत्तिः काचिदूना। ५ । कस्यचिदुचितविषयनियन्त्रिता कस्यचिदन्यथा । तत्काचिदेव पुरुषार्थोपयोगिनीत्युपदेश्या । तद्विभागकृतश्चोत्तमप्रकृत्यादिव्यवहारः । ये पुनरमी धृत्यादयश्चित्तवृत्तिविशेषास्ते समुचितविभावाभावाजन्ममध्ये न भवन्त्येवेति व्यभिचारिणः । तथा हि रसायनमुपयुक्तवतो ग्लान्यालस्यश्रमप्रभृतयो न भवन्त्येव । यस्यापि वा भवन्ति विभाव- १० बलात्तस्यापि हेतुप्रक्षये क्षीयमाणाः संस्कारशेषतां नावश्यमनुषघ्नन्ति । रत्यादयस्तु संपादितस्वकर्तव्यतया प्रलीनकल्पा अपि संस्कारशेषतां नातिवर्तन्ते ! वस्त्वन्तरविषयस्य रत्यादेरखण्डनात्। यदाह पतञ्जलिः (12) " न हि चैत्र एकस्यां वियां रक्त इत्यन्यासु विरक्तः।" 1 [व्या. भा. यो. सू. ५ अ. २ पृ. १०] १५ इत्यादि। तस्मात्स्थायिरूपचित्तवृत्तिसूत्रस्यूता एवामी स्वात्मानमुदयास्तमयवैचित्र्यशतसहस्रधर्माणं प्रतिलभमानाः स्थायिनं विचित्रयन्तः प्रतिभासन्त इति व्यभिचारिण उच्यन्ते । तथा हि ग्लानोऽयमित्युक्ते कुत इति हेतुप्रश्नेनाऽस्थायितास्य सूत्र्यते । न तु राम उत्साहशक्तिमानित्यत्र २० 1. I प्रशमं 2. I. का भवति 3. I. 'मुपबध्नन्ति 4. I. पिरक Page #143 -------------------------------------------------------------------------- ________________ १२६ काव्यानुशासनम् [१५) १.२. सू. १९ हेतुप्रश्नमाहुः । अत एव विभावास्तत्रोद्बोधकाः सन्तः स्वरूपोपरचकत्वं विदधाना रत्युत्साहादेरुचितानुचितत्वमात्रमावहन्ति, न तु तदभावे ते सर्वथैव निरुपाख्याः । वासनात्मना सर्वजन्तूनां तन्मयत्वेनोक्तत्वात् । व्यभिचारिणां तु स्वविभावाभावे नामापि नास्तीति । तत्र परस्परास्थाबन्धात्मिका रतिः। चेतसो विकासो हासः । वैधुर्यं शोकः । तैक्ष्ण्यप्रबोधः क्रोधः। संरम्भः स्थेयानुत्साहः । वैक्लव्यं भयम् । संकोचो जुगुप्सा । विस्तारो विस्मयः । तृष्णाक्षयः शमः । रसलक्षण एव स्थायिस्वरूपे निरूपिते पुनर्निर्देशः कृचिदेषां व्यभिचारित्वख्यापनार्थः । तथा हि विभावभूयिष्ठत्व एषां स्थायित्वम् , अल्पविभावत्वे तु व्यभिचारित्वम् । यथा रावणादावन्योन्यानुरागाभावादतिर्व्यभिचारिणी । तथा गुरौ प्रियतमे परिजने च यथायोगं वीरशृङ्गारादौ रोषो व्यभिचार्येव । एवं भावान्तरेषु वाच्यम् । शमस्य तु यद्यपि कचिदप्राधान्यम्, तथापि न व्यभिचारित्वं सर्वत्र प्रकृतित्वेन स्थायितमत्वात् । व्यभिचारिणो ब्रूते ४५) धृतिस्मृतिमतिव्रीडाजाडयविषादमदव्याधिनिद्रामुप्तौत्सुक्यावहित्थशङ्काचापलालस्यहर्षगौंग्यप्रबोधग्लानिदैन्यश्रमोन्मादमोहचिन्तामर्षत्रासापस्मारनिर्वेदावेगवितर्काम्यामृतयःस्थि त्युदयप्रशमसन्धिशबलत्वधर्माणस्त्रयस्त्रिंशद्वयभिचारिणः ॥१९॥ प्रकृतित्वेन स्थायितमत्वादिति । रत्यादयो हि तत्तत्कारणान्तरोदयप्रलयोत्पद्यमाननिरुध्यमानवृत्तयः किश्चित्कालमापेक्षिकतया स्थायिरूपात्ममित्तिसंश्रयाच स्थायिन इत्युच्यन्ते । तत्त्वज्ञानं तु सकलभावान्तरमित्तिस्थानीय सर्वस्थायिभ्यः स्थायितमं सर्वा रत्यादिकाः रथायिचित्तवृत्तीय॑मिवारीभावय. निसर्गत एवं सिद्धस्थायिभावमिति । 1. I. तत्र बोधकाः 2. P. तैष्ण्यं प्र. L. तैक्षणः प्र. 3. I. स्थेयानुत्साहः Page #144 -------------------------------------------------------------------------- ________________ १२७ ४५) अ. २ सू. १९] काव्यानुशासनम् तत्र धृतिः संतोषः । स्मृतिः स्मरणम् । मतिरर्थनिश्चयः । ब्रीडा चित्तसंकोचः। जाड्यमर्थाप्रतिपत्तिः। विषादो मनःपीडा । मद आनन्दसंमोहसंभेदः । व्याधिर्मनस्तापः । निद्रा मनःसंमीलनम् । सुप्त निद्राया गाढावस्था। औत्सुक्यं कालाक्षमत्वम् । अवहित्थमाकारगुप्तिः । शङ्कानिष्टोत्प्रेक्षा । चापलं चेतोऽनवस्थानम् । आलस्यं पुरुषार्थेष्वनादरः। ५ हर्षश्चेतःप्रसादः । गर्वः परावज्ञा । औग्यं चण्डत्वम् । प्रबोधो विनिद्रत्वम् । ग्लानिर्बलापचयः । दैन्यमनौजस्यम् । श्रमः खेदः । उन्मादश्चित्तस्य विप्लवः । मोहो मूढत्वम् । चिन्ता ध्यानम् । अमर्षः प्रतिचिकीर्षा । त्रासश्चित्तचमत्कारः । अपस्मार आवेशः । निर्वेदः स्वावमाननम् । आवेगः संभ्रमः । वितर्कः संभावना । असूयाऽक्षमा । १० मृतिम्रियमाणता । एते च स्थित्युदयप्रशमसन्धिशबलत्वधर्माणः । स्थितियथा--. तिष्ठेत्कोपवशात्प्रभावपिहिता दीर्घ न सा कुप्यति स्वर्गायोत्पतिता भवेन्मयि पुनर्भावामस्या मनः । तां हर्तुं विबुधद्विषोऽपि न च मे शक्ताः पुरोवर्तिनी सा चात्यन्तमगोचरं नयनयोतिति कोऽयं विधिः ॥११७॥ [वि. अ. ४. श्लो. २] अत्र विप्रलम्भरससद्भावेऽपि इयति वितर्कस्थितिचमत्कारकृत आस्वादातिशयः । उदयो यथा याते गोत्रविपर्यये श्रुतिपथं शय्यामनुप्राप्तया निध्यातं परिवर्तनं पुनरपि प्रारब्धमङ्गीकृतम् । 1. 1. चित्तविप्लवः 2. I. यातेति 3. P. प्रारम Page #145 -------------------------------------------------------------------------- ________________ १२८ १० १५ २५ काव्यानुशासनम् [ ४९ ) अ. २. सू. १९ भूयरतरप्रवृतं वृतं च शिथिलक्षितैकदोर्लेखया तन्वङ्गया न तु पारितः स्तनभरी नेतुं प्रियस्योरसः ॥ ११८ ॥ [ अ. श. श्लो. १५१ ] अत्र मानस्योदयः । प्रशमो यथा दृष्टे लोचनवन्मनाडू मुकुलितं पार्श्वस्थिते वक्त्रवन्न्यग्भूतं बहिरासितं पुलकवत्स्पर्श समातन्वति । नीवीबन्धवदागतं शिथिलता संभाषमाणे ततो मानेनापसृतं ह्रियेव सुदृशः पादस्पृशि प्रेयसि ॥ ११९ ॥ [ अ. श. श्लो. अत्र मानस्य प्रशमः । संधिर्यथा उत्सिक्तस्य तपः पराक्रमनिधेर भ्यागमादेकतः सत्सङ्गप्रियता च वीररभसोत्फालश्च मां कर्षतः । वैदेही परिरम्भ एष च मुहुश्चैतन्यमामीलयन् आनन्दी हरिचन्दनेन्दुशिशिरः स्निग्धो रुणद्धचन्यतः ॥ १२० ॥ [म. च. अ. २. श्लो. २२. ] अत्रावेगहर्षयोः सन्धिः । १६० ] शबलत्वं यथा क्वाकार्य शशलक्ष्मणः क च कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय मे श्रुतमहो कोपेऽपि कान्तं मुखम् | किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्यति ॥ १२१ ॥ [ सुभाषितावली १३४३ कालिदासस्य ] अत्र वितत्सुिक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां शबलत्वम् । विविधमाभिमुख्येन स्थायिधर्मोपजीवनेन स्वधर्मार्पणेन च चरन्तीति व्यभिचारिणः । भावा इत्यनुवर्तते । संख्यावचनं नियमार्थ Page #146 -------------------------------------------------------------------------- ________________ १० ४६-४७) अ. २. सू. २०-२१ ] काव्यानुशासनम् १२९ तेनान्येषामत्रैवान्तर्भावः । तद्यथा-दम्भस्यावहित्थे, उद्वेगस्य निर्वेदे, क्षुत्तृष्णादेर्लानौ । एवमन्यदप्यूह्यम् । अन्ये त्वाहुः-एतावत्स्वेव सहचारिषु अवस्थाविशेषेषु प्रयोगे प्रदर्शितेषु स्थायी चर्वणायोग्यो भवति । एषां विभावानुभावानाह ४६) ज्ञानादेऽतिरव्यग्रभोगकद ॥२०॥ ज्ञानबाहुश्रुत्यगुरुभक्तितपःसेवाक्रीडार्थलाभादिविभावा धृतिः संतोषः । सा च लब्धानामुपभोगेन नष्टानामननुशोचनेन च योऽव्यग्रो भोगस्तं करोति । तेनानुभावेन धृतिं वर्णयेदित्यर्थः । यथावयमिह परितुष्टा वल्कलैस्त्वं च लक्ष्म्या सम इह परितोषे निर्विशेषा विशेषाः । स तु भवतु दरिद्रो यस्य तृष्णा विशाला मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः ॥ १२२ ॥ [भ. वै. श. श्लो. ५३ ] ४७) सदृशदर्शनादेः स्मृतिभ्रूक्षेपादिकृत् ॥२१॥ सदृशदर्शनस्पर्शनश्रवणाभ्यासप्रणिधानादिभ्यः सुखदुःखहेतूनां १५ स्मरणं स्मृतिः । तां भ्रक्षेपशिरःकम्पमुखोन्नमनशून्यावलोकनाङ्गुलीभङ्गादिभिर्वर्णयेत् । यथा विभावानुभावानिति । न तु व्यभिचारिणः । एवं हि तदास्वादे रसान्तरमपि स्यात् । यत्रापि च व्यभिचार्यन्तरं संभाव्यते-तद्यथा पुरूरवस . उन्मादे वितर्कचिन्तादि [वि. अं. ४]-तत्रापि रतिस्थायिभावस्यैव व्यभि- २० चार्यन्तरयोगः स केवलममात्यस्थानीयो नोन्मादेन कृतोपराग इति । 1 I. L. प्रयोगप्रदर्शितेषु 2. I. L. drop च 3. I. repeats some words from कः खलु युवा etc. after सदर्शदर्श. Page #147 -------------------------------------------------------------------------- ________________ १.३० १० काव्यानुशासनम् [ ४८ - ५० ) अ. २. सू. २२-२४ मैनाक: किमयं रुणद्धि गगने मन्मार्गमव्याहतम् शक्तिस्तस्य कुतः स वज्रपतनाद्भीतो महेन्द्रादपि । तार्क्ष्यः सोऽपि समं निजेन विभुना जानाति मां रावणं आ ज्ञातं स जटायुरेष जरसा क्लिष्टो वधं वाञ्छति ॥१२३ ॥ [ हनु. अं. ४ श्लो. ९. ] ४८) शास्त्रचिन्तादेर्मतिः शिष्योपदेशादिकृत् ॥ २२ ॥ शास्त्रचिन्तनोहापोहा दिभ्योऽर्थनिश्चयो मतिः । तां शिष्योपदेशार्थविकल्पनसंशयच्छेदादिभिर्वर्णयेत् । यथा → असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः । सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥ १२४ ॥ [ अ. शा. अं. १ श्लो. १९. ] ४९) अकार्यकरणज्ञानादेवींडा वैवर्ण्यादिकृत् ॥ २३ ॥ अकार्यकरणज्ञानगुरुव्यतिक्रमप्रतिज्ञाभङ्गादेश्चेतःसंकोचो व्रीडा । तां वैवर्ण्यधोमुखविचिन्तन भूविलेखन वस्त्राङ्गुलीयकर्णस्पर्शननखनिस्तो 1 १५ दनादिभिर्वर्णयेत् । यथा— । 88 दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः । वीक्ष्य बिम्बमनुबिम्बमात्मनः कानि कानि न चकार लज्जया ॥१२५॥ [ कु. सं. स. ८. श्लो. ११ ] ५०) इष्टानिष्टदर्शनादेर्जाचं तूष्णींभावादिकृत् ॥ २४ ॥ इष्टानिष्टदर्शनश्रवणव्याध्यादिभ्योऽर्थाप्रतिपत्तिर्जाड्यम् । तत्तष्ण भावानिमिषनयननिरीक्षणादिभिर्वर्णयेत् । यथा एवमालि निगृहीतसाध्वसं शङ्करो रहसि सेव्यतामिति । सा सखीभिरुपदिष्टमाकुला नास्मरत् प्रमुखवर्तिनि प्रिये ॥ १२६ ॥ [ कुं. सं. स. ८ श्लो. ५] 1. P. लीयकस्पर्श L. लीयस्पर्श - Page #148 -------------------------------------------------------------------------- ________________ ५१-५३) अ. २. सू.२५-२७] काव्यानुशासनम् ५१) कार्यभङ्गाद् विषादः सहायान्वेषणमुखशोषादिकृत् ॥२५॥ उपायाभावनाशाभ्यां प्रारब्धस्य कार्यस्य भङ्गान्मनःपीडा विषादः। तं सहायान्वेषणोपायचिन्तनोत्साहविघातवैमनस्यादिना उत्तममध्यमानां मुखशोषजिह्वासृक्कलेहननिद्राश्वसितध्यानादिभिरधमानां वर्णयेत् । यथा व्यर्थ यत्र कपीन्द्रसख्यमपि मे क्लेशः कपीनां वृथा प्रज्ञा जाम्बवतो न यत्र न गतिः पुत्रस्य वायोरपि । मार्ग यत्र न विश्वकर्मतनयः कर्तुं नलोऽपि क्षमः सौमित्रेरपि पत्रिणामविषयस्तत्र प्रिया कापि मे ॥१२७।। . [उ. रा. च. अं. ३ श्लो. ४६] १. ५२) मद्योपयोगान्मदः स्वापहास्यास्मरणादिकृत् ॥२६॥ .. मद्यपानादानन्दसंमोहयोः संगमो मदः । तं स्वापस्मितगानकिंचिदाकुलबाष्पस्खलद्गतिमञ्जभाषणरोमोद्गमादिभिरुत्तमानां हास्यगीतिखस्ताकुलभुजक्षेपव्याविद्धकुटिलगत्यादिभिर्मध्यमानाम् , अस्मरणघूर्णनस्खलद्गमनरुदितछर्दितसन्नकण्ठनिष्ठीवनादिभिरधमानां वर्णयेत्। तथा च १५ (13) उत्तमाधममध्येषु वर्ण्यते प्रथमो मदः । द्वितीयो मध्यनीचेषु नीचेष्वेव तृतीयकः ॥ [ ] यथा सावशेषपदमुक्तमुपेक्षा स्रस्तमाल्यवसनाभरणेषु । गन्तुमुद्यतमकारणतः स्म द्योतयन्ति मदविभ्रममासाम् ॥१२८॥ २० [शि. व. स. १०. श्लो. १६ ] ५३) विरहादेर्मनस्तापो व्याधिर्मुखशोषादिकृत् ॥२७॥ 1. I. हास्यगीत 2. P. व्यावद्भकुटिल°; L. व्याप्तिकुटिल Page #149 -------------------------------------------------------------------------- ________________ १. काव्यानुशासनम् [५४-५५)अ.२.सू. २८-२९ - विरहाभिलाषादिभ्यो मनस्तापो व्याधिहेतुत्वाद्वयाधिः । तं मुखशोषनस्ताङ्गतागात्रधिक्षेपादिभिर्वर्णयेत् । यथामनोरोगस्तीनं विषमिव विसर्पत्यविरतं प्रमाथी निधूमं ज्वलति विधुतः पावक इव । हिनस्ति प्रत्यङ्गं ज्वर इव गरीयानित इतो न मां तातस्त्रातुं प्रभवति न चाम्बा न भवती ॥१२९।। [मा. मा. अं. २. श्लो. १.] ५४) क्लमादेनिंद्रा जृम्भादिकृत् ॥२८॥ क्लमश्रममदालस्यचिन्तात्याहारस्वभावादिभ्यो मनःसंमीलनं निद्रा । तां जृम्भावदनगौरवशिरोलोलननेत्रघूर्णनगात्रेमर्दोच्छसितनिःश्वसितसन्नगात्रताक्षिनिमीलनादिभिर्वर्णयेत् । यथानिद्रानिमीलितदृशो मदमन्थराणि नाप्यर्थवन्ति न च यानि निरर्थकानि । अद्यापि मे मृगदशो मधुराणि तस्यास्तान्यक्षराणि हृदये किमपि ध्वनन्ति ॥१३०॥ [सुभाषितावली. ३२८०. कलशकस्य ] ५५) निद्रोद्भवं सुप्तमुत्स्वमायितादिकृत् ॥२९॥ निद्रोद्भवमित्यनेन निद्राया एव गाढावस्था सुप्तमित्याह । तदुस्वप्नायितोच्छुसितनिःश्वसितसंमोहादिना वर्णयेत् । यथा-- एते लक्ष्मण जानकीविरहितं मां खेदयन्त्यम्बुदा मर्माणीव विघट्टयन्त्यलममी क्रूराः कदम्बानिलाः । इत्थं व्याहृतपूर्वजन्मचरितो यो राधया वीक्षितः सेयं शङ्कितया स वः सुखयतु स्वप्नायमानो हरिः ॥१३॥ . [ सदुक्तिकर्णामृत. शुभाङ्कस्य ] 1. I. बलीयानित, L. सईयानित . १५ Page #150 -------------------------------------------------------------------------- ________________ ५६-५८) अ. २. सू. ३०-३२ ] काव्यानुशासनम् १३३ . ५६) इष्टानुस्मरणादेरौत्सुक्यं त्वरादिकृत् ॥३०॥ इष्टानुस्मरणदर्शनादेविलम्बासहत्वमौत्सुक्यम् । तत् त्वरानिःश्वसितोच्छसितकार्यमनःशून्यतादिगवलोकनरणरणकादिभिर्वर्णयेत् । यथा- . आलोकमार्ग सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः। बद्धं न संभावित एव तावत्करेण रुद्धोऽपि हि केशपाशः ॥१३२॥ ५ [र. वं. स. ७ श्लो. ६; कु. सं. स. ७ श्लो. ५७ ] ५७) लज्जादेवहित्थमन्यथा कथनादिकृत् ॥३१॥ लज्जाजैायभयगौरवादिभ्यो भूविकारमुखरागादीनामाच्छादनकारिणी चित्तवृत्तिरवहित्थमवहित्था वा । न बहिःस्थं चित्तं येनेति पृषोदरादित्वात् । तदन्यथा कथनावलोकितकथाभङ्गकृतकधैर्यादिभिर्वर्णयेत् । १० यथा-- एवंवादिनि देवर्षी पार्श्वे पितुरधोमुखी । लीलाकमलपत्राणि गणयामास पार्वती ॥१३३॥ [कु. सं. स. ६. श्लो. ८४] ५८) चौर्यादेः स्वपरयोः शङ्का पार्थविलोकनादिकृत्।३२। १५ चौर्यपारदार्यादेविरुद्धाचरणादनिष्टोत्प्रेक्षा शङ्का । सा च कदाचित् स्वस्मिन् यदा समापराधयोरात्मपरयोः परो राज्ञा दण्डयते । कदाचित्परस्मिन्यदा विकाराकुलतया कृतदोषत्वेन परः संभाव्यते । सा च पार्श्वविलोकनमुखौष्ठकण्ठशोषणगात्रप्रकम्पस्वरास्यवर्णभेदावगुण्ठनादिभिर्वर्ण्यते । स्वस्मिन् यथा दूरादवीयो धरणीधराभं यस्ताडकेयं तृणवद् व्यधूनोत् । हन्ता सुबाहोरपि ताडकारिः स राजपुत्रो हृदि बाधते माम् ।१३४। [म. च. अं. २ श्लो. १] 1 L• बद्धं २. राजादिना N. राजादिनन Nोजादिन Page #151 -------------------------------------------------------------------------- ________________ ફેબ્રુ १० १५ काव्यानुशासनम् [५९-६१ ) अ. २. सू. ३३-३५ परस्मिन् यथा - समुद्रदत्तस्य नन्दयन्त्यामन्यानुरागशङ्का, [वे. सं . अं. २ ] ५९) रागादेवापलं वाक्पारुष्यादिकृत् ||३३|| रागद्वेषमात्सर्यामर्षेर्थ्यादिभ्यश्चेतोनवस्थानं चापलम् | अविमृश्य दुर्योधनस्य वा भानुमत्याम् । कार्यकरणमिति यावत् । तच्च वाक्पारुष्यनिर्भर्त्सनप्रहारवधबन्धादिभिवर्णयेत् । यथा कश्चित्कराभ्यामुपगूढनालमालोलपत्राभिहतद्विरेफम् । रजोभिरन्तः परिवेशबन्धि लीलारविन्दं भ्रमयांचकार ॥ १३५ ॥ [ र. वं. स. ६ लो. १३ ] ६०) श्रमादेरालस्यं निद्रादिकृत् ||३४|| श्रमसौहित्य रोगगर्भस्वभावादिभ्यः पुरुषार्थेष्वनादर आलस्यम् । तच निद्रातन्द्रासर्वकर्मविद्वेषशयनासनादिना वर्णयेत् । यथाचलति कथंचित्पृष्टा यच्छति वाचं कदाचिदालीनां । आसितुमेव हि मनुते गुरुगर्भभरालसा सुतनुः ॥ १३६॥ धनिकस्य, दशरूपकावलोक प्र. ४. सू. २७ ] ६१) प्रियागमनादेर्षो रोमाञ्चादिकृत् ||३५|| प्रियागमनबन्धुहर्षदेवगुरुराजभर्तृप्रसादभोजनाच्छादनधनलाभोपभोगमनोरथावाप्त्यादिभ्यश्चेतः प्रसादो हर्षः । तं च रोमाञ्चाश्रुस्वेदनयनवदनप्रसादप्रियभाषणादिभिर्वर्णयेत् । यथा - 2 आयाते दयिते मरुस्थलभुवामुत्प्रेक्ष्य दुर्लयतां 3 गेहिन्या परितोऽथ वापस लिलामासज्य दृष्टिं मुखे । 1. P. कार्यकारणमिति 2. P. दुर्लङ्घताम् 3. I... परितोष. Page #152 -------------------------------------------------------------------------- ________________ (२-६४ ) अ. २. सू. - ३६-३८] काव्यानुशासनम् दत्त्वा पीलुशमीकरीरकवलान् स्वेनाश्ञ्चलेनादरादुन्मृष्टं करभस्य केसरसटाभाराग्रलग्नं रजः ॥ १३७॥ [ सुभाषितावली २०७५ अद्भुतपुण्यस्य ] ६२) विद्यादेवसूयादिकृत् ||३६|| विद्याबलकुलैश्वर्यवयोरूपधनादिभ्यः परावज्ञा गर्वः । तमसूयामर्ष पारुष्योपहासगुरुलङ्घनाधिक्षेपनेत्रगात्रविकृत्यनुत्तरदानशून्यावलोकनाभा ब्राह्मणातिक्रमत्यागो भवतामेव भूतये । जामदग्न्यस्तथा मित्रमन्यथा दुर्मनायते ॥ १३८ ॥ षणैर्वर्णयेत् । यथा— दिभिर्वर्णयेत् । यथा— [म. च. अं. २ श्लो. १० ६३) चौर्यादेरौद्रयं वधादिकृत् ॥ ३७ ॥ चौर्य दोहास प्रलापादिभ्यश्चण्डत्वमौग्र्यं तद्वधबन्घताडननिर्भर्त्सना - उत्कृत्योत्कृत्य गर्भानपि शकलयतः क्षत्रसंतानरोषा दुद्दामस्यैकविंशत्यवधि विशसतः सर्वतो राजवंशान् । 1 प्रत्यग्रोन्मेषजिला क्षणमनभिमुखी रत्नदीपप्रभाणामात्मव्यापारगुर्वी जनितजललवा जृम्भणैः साङ्गभङ्गः । 1. I स्वप्नान्तः स्व J १३५ पित्र्यं तद्रक्तपूर्णहृदसवनमहानन्दमन्दायमान क्रोधाग्नेः कुर्वतो मे न खलु न विदितः सर्वभूतैः स्वभावः । १३९ । [ म. च. अं. २ श्लो. ४८ ] ६४) शब्दादेः प्रबोधो जृम्भादिकृत् ॥ ३८ ॥ शब्दस्पर्शस्वमान्तस्वप्रजल्पननिद्राच्छेदाहारपरिणामादिभ्यो विनि- २० द्रत्वं प्रबोधः । स जृम्भणाक्षिमर्दनभुजक्षेपाङ्गुलिस्फोटन शय्यात्यागग्रीवाङ्मवलनादिभिर्वर्ण्यते । यथा १० १५ Page #153 -------------------------------------------------------------------------- ________________ १३६ १० १५ २० काव्यानुशासनम् [ ६५ - ६७) अ. २. सू. ३९-४१ नागा मोक्तुमिच्छो: शयनमुरु फणाचक्रवालोपधानम् निद्राच्छेदाभिताम्रा चिरमवतु हरेर्दृष्टिराकेकरा वः ॥ १४० ॥ [ मु. रा. अं. ३. लो. २१] ६५) व्याध्यादेनिर्वैवर्ण्यादिकृत् ॥ ३९ ॥ व्याधिमनस्तापनिधुवनोपवासक्षुत्पिपासाध्वलङ्घन निद्राच्छेदातिपानतपोजराकलाभ्यासादिभ्यो बलापचयो ग्लानिस्तां वैवर्ण्यक्षामनेत्र कंपोलोक्तिश्लथाङ्गत्वप्रवेपनदीन संचारानुत्साहादिभिर्वर्णयेत् । यथाकिसलयमिव मुग्धं बन्धनाद्विप्रलूनं हृदयकुसुमशोषी दारुणो दीर्घशोकः । ग्लपयति परिपाण्डु क्षाममस्याः शरीरं शरदिज इव धर्मः केतकीगर्भपत्रम् ॥ १४१ ॥ [ उ. रा. च. अं. ३ श्लो. ५] ६६) दौर्गत्यादेर्दैन्यममृजादिकृत् ॥४०॥ दौर्गत्य मनस्तापादिभ्योऽनौजस्यं दैन्यम् । तन्मृजात्यागगुर्वङ्गताशिरः प्रावरणादिभिर्वर्णयेत् । यथा अस्मान्साधु विचिन्त्य संयमधनानुचैः कुलं चात्मनस्त्वय्यस्याः कथमप्यबान्धवकृतां प्रेमप्रवृत्तिं च ताम् | सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया भाग्याधीनमतः परं न खलु तत् स्त्रीबन्धुभिर्याच्यते ॥ १४२॥ [ अ. शा. अं. ४ श्लो. १६ ] ६७) व्यायामादेः श्रमोऽङ्गभङ्गादिकृत् ॥४१॥ व्यायमाध्वगत्यादिभ्यो मनः शरीरखेदः श्रमः । सोऽङ्गभङ्गमर्दन 1 मन्दकमास्यविकूणनादिभिर्वर्णयेत् । यथा 1. P. वर्ण्यते Page #154 -------------------------------------------------------------------------- ________________ १० ६८-६९) अ. २ सु. ४२-४३ ] काव्यानुशासनम् १३७ अलसलुलितमुग्धान्यध्वसंतापखेदा दशिथिलपरिरम्भैर्दत्तसंवाहनानि । मृदुमृदितमृणालीदुर्बलान्यङ्गकानि त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता ॥१४३॥ [उ. रा. च. अं. १ श्लो. २४ ] ५ ६८) इष्टवियोगादेरुन्मादोऽनिमित्तस्मितादिकृत् ॥ ४२ ॥ इष्टवियोगधननाशाभिघातवातसन्निपातग्रहादिभ्यश्चित्तविप्लव उन्मादः । तमनिमित्तस्मितरुदितोत्क्रुष्टनृत्तगीतप्रधावितोपवेशनोत्थानासंबद्धप्रलापभस्मपांशुलननिर्माल्यचीरघटवक्त्रशरावाभरणादिभिर्वर्णयेत्। यथाहंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता । संभावितैकदेशेन देयं यदभियुज्यते ॥१४॥ [वि. अं. ४. श्लो. १७ ] ६९) महारादेर्मोहो भ्रमणादिकृत् ॥ ४३ ॥ प्रहारमत्सरभयदैवोपघातपूर्ववैरस्मरणत्रासनादिभ्यश्चित्तस्य मूढत्वं १५ मोहः । मोहस्य प्रागवस्थापि मोहशब्देनोच्यते । तं भ्रमणदेहघूर्णनपतनसर्वेन्द्रियप्रमोहवैचित्र्यादिभिर्वर्णयेत् । यथा तीव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् । अज्ञातभर्तृव्यसना मुहूर्त कृतोपकारेव रतिर्बभूव ॥१४५॥ [ कु. सं. स. ४ श्लो. ७३] २० सुखजन्मापि मोहो भवति । यथाकान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धना त्तद्वासः श्लथमेखलागुणधृतं किंचिनितम्बे स्थितम् । ___ 1. I. गीतनृत्त 2. I. चीवर° 3. P. पूर्वसारण १८ Page #155 -------------------------------------------------------------------------- ________________ . १३८ काव्यानुशासनम् [७०-७२) अ. २. सू. ४४-४६ एतावत्सखि वेनि सांप्रतमहं तस्याङ्गसङ्गे पुनः कोऽसौ कास्मि रतं तु किं कथमिति स्वल्पापि मे न स्मृतिः ॥१४६। [अ. श. श्लो. १०१ ] ७०) दारिद्रयादेश्चिन्ता संतापादिकृत् ॥ ४४ ॥ दारिद्रयेष्टद्रव्यापहारैश्वर्यभ्रंशादिभ्यो ध्यानं चिन्ता । सा च स्मृतेरन्या । प्रसनाददनवत्, खेलनाद्गमनवच्च । तां संतापशून्यचित्तत्वकार्यश्वासाधोमुखचिन्तनादिभिर्वर्णयेत् । सा च वितर्कात्ततो वा वितर्क इति वितर्कात्पृथग्भवति चिन्ता । यथापश्यामि तामित इतश्च पुरश्च पश्चा दन्तर्बहिः परित एव विवर्तमानाम् । उबुद्धमुग्धकनकाञ्जनिभं वहन्तीमासज्य तिर्यगपवर्तितदृष्टिवक्त्रम् ॥ १४७ ॥ मा. मा. अं. १. श्लो. ४३] ७१) आक्षेपादेरमर्षः स्वेदादिकृत् ॥ ४५ ॥ विद्यैश्वर्यबलाधिककृतेभ्य आक्षेपावमानादिभ्यः प्रतिचिकीर्षारूपोऽमर्षः । स च स्वेदध्यानोपायान्वेषणशिरःकम्पाधोमुखविचिन्तनादिभिर्वर्ण्यते । यथालाक्षागृहानलविषान्नसभाप्रवेशैः प्राणेषु चित्तनिचयेषु च नः प्रहृत्य । आकृष्टपाण्डववधूपरिधानकेशाः स्वस्था भवन्ति मयि जीवति धार्तराष्टाः ॥ १४८ ॥ [वे. सं. अं. १ श्लो. ८.] ७२) निर्घातादेखासोऽङ्गसंक्षेपादिकृत् ॥ ४६॥ निर्घातगर्जितभूपर्वतकम्पशिलोल्काशनिविद्युत्पातरक्षःस्थूलपशूत्क्रु२५ ष्टादिभ्यश्चेतश्चमत्कृतिरूपत्रासो भयात्पूर्वापरविचारवतो भिन्न एव । __सोऽङ्गसंक्षेपस्तम्भरोमोद्गमगद्गदप्रलयोत्कम्पनिःस्पन्दवीक्षितैर्वर्ण्यः। यथा Page #156 -------------------------------------------------------------------------- ________________ ७३-७४) अ. २ सू. ४७-४८) काव्यानुशासनम् १३९ परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः । उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम् ॥१४९॥ [कि. स. ८. श्लो. ४५] ७३) ग्रहादेरपस्मारः कम्पादिकृत् ॥ ४७ ॥ ग्रहभूतदेवयक्षपिशाचब्रह्मराक्षसशून्यारण्यश्मशानसेवनोच्छिष्टगम- ५ नधातुवैषम्यादेरावेशरूपोऽपस्मारः। तं कम्पितस्फुरितस्विन्नधावितश्वसितभूमिपतनारावमुखफेनादिभिर्वर्णयेत् । अयं च प्राय आभासेष्वेव शोभते । यथा आश्लिष्टभूमिं रसितारमुच्चैलॊलद्भुजाकारबृहत्तरङ्गम् । फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के ।। १५०॥ १० [शि. व. स. ३ श्लो. ७२] ७४) रोगादेनिर्वेदो रुदितादिकृत् ॥४८॥ रोगाधिक्षेपताडनदारिद्रयेष्टवियोगावमानतत्त्वज्ञानादिभ्यः स्वाववमाननारूपो निर्वेदः । स रुदितश्वसितानुपादेयतादिभिर्वर्ण्यते । यथा तत्त्वज्ञानादिभ्य इति । चिरकालविभ्रमविप्रलब्धस्य उपादेयत्वनिवृत्तये १५ यत्सम्यग्ज्ञानं तनिर्वेदं जनयति, न त्वात्मस्वभावः । तस्य शान्तस्थायित्वेनोक्तत्वात् । यथा 'वृथा दुग्धोऽनड्वान्स्तनभरनता गौरिति चिरं परिष्वक्तः षण्ढो युवतिरिति लावण्यरहितः । । कृता वैडूर्याशा विकचकिरणे काचशकले मया मूढेन त्वां कृपणमगुण प्रणमता ॥ १६१ ॥ इति ॥ . [ सुभाषितावली ४४९ ] अयं च निर्वेदः स्वयं पुरुषार्थसिद्धये वा, उत्साहरत्यादिवदत्यन्तानुरजनाय वा हासविस्मयादिवन प्रभवतीत्यन्यमुखप्रेक्षितत्वाद्वयभिचार्येवेति । 1. L. खिन्न 2. I. L. वयः Page #157 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [७५) अ. २. सू. ४९ किं करोमि क गच्छामि कमुपैमि दुरात्मना ।। दुर्भरणोदरेणाहं प्राणैरपि विडम्बितः ॥ १५१ ॥ ७५) उत्पातादिभ्य आवेगो विस्मयादिकृत् ॥ ४९ ॥ उत्पातवातवर्षाग्निगजप्रियाप्रियश्रवणव्यसनादिभ्यः संभ्रम आवेगः । तं विस्मयावगुण्ठनच्छन्नश्रयणधूमान्ध्यत्वरितापसर्पणपुलकविलापसंनहनादिभिर्यथासंख्यं वर्णयेत् । ___ उत्पातवातेति । आदिशब्दः प्रत्येकमभिसंबध्यते । ततश्चोत्पातादेवातादेवर्षादेरग्न्यादेर्गजादेः प्रियश्रवणादेरप्रियश्रवणादेर्व्यसनादेश्च विभावादित्यर्थः । एवं विस्मयादिना अवगुण्ठनादिनाच्छत्रश्रयणादिना धूमान्ध्यादिना त्वरितापसर्पणादिना पुलकादिना विलापादिना संनहनादिना चानुभावेनेति प्रतिपत्तव्यम् । तत्र उत्पातावेगः किं कि सिंहः' इत्यादिना निदर्शितः । वातावेगो यथा वाताहत वसनमाकुलमुत्तरीयम् ॥ १६२ ॥ इत्यादि । वर्षावेगो यथा 'देवे वर्षत्यशनपचनव्यापृता वहिहेतो र्गेहाद्नेहं फलकनिचितैः सेतुमिः पङ्कभीताः। . तीव्रपान्तानविरलजलान्पाणिमित्ताडयित्वा सूर्पच्छत्रस्थगितशिरसो योषितः संचरन्ति ॥ १६३ ॥ अग्न्यावेगो यथा-'क्षिप्तो हस्तावलमः-' इत्यादि । [अ. श. श्लो. २] गजावेगो यथा 'स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन । रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार ॥ १६४ ॥ [र. वं. स. प. श्लो. ४९ 1 प्रियदर्शनादावेगो यथा एह्येहि वत्स रघुनन्दन पूर्णचन्द्र चुम्बामि मूर्धनि चिरं च परिष्वजे त्वाम् । 1. C. °हेतौ 2. A. B. °नविरतजलान Page #158 -------------------------------------------------------------------------- ________________ ७५) अ. २. सू. ४९ ] काव्यानुशासनम् तत्रोत्पातादावेगो यथा— किं किं सिंहस्ततः किं नरसदृशवपुर्देव चित्रं गृहीतो नैवेदृक्कोsपि जीवोऽद्भुतमुपनिपतन्पश्य संप्राप्त एव । आरोप्य वा हृदि दिवानिशमुद्वहामि वन्देऽथ वा चरणपुष्करकद्वयं ते ॥ १६५ ॥ राम: [म. च. अं. १ श्लो. ५५ ] 2 अप्रियदर्शनश्रवणावेगो यथा - उदात्तराघवे 'चित्रमाय: - ( ससंभ्रमम् । ) भगवन् कुलपते रामभद्र, परित्रायतां परित्रायताम् | ( इत्याकुलतां नाटयति । ) ' इत्यादि ॥ १६६ ॥ पुनः चित्र माय: मृगरूपं परित्यज्य विधाय विकटं वपुः । 3 नीयते रक्षसा तेन लक्ष्मणो युधि संशयम् ॥ १६७ ॥ वत्सस्याभयवारिधेः प्रतिभयं मन्ये कथं राक्षसात् । त्रस्तश्चैष मुनिर्विरौति मनसश्वास्त्येव मे संभ्रमः । मा हासीर्जनकात्मजामिति मुहुः स्नेहागुरुर्याचते न स्थातुं न च गन्तुमाकुलमतेर्मूढस्य मे निश्चयः ॥ १६८ ॥ [ व्यसनं राजविद्रवादि तद्धेतुरावेगो यथा - १४१ 5 आगच्छागच्छ शस्त्रं कुरु, वरतुरगं संनिधेहि द्रुतं मे खङ्गः क्वासौ, कृपानीमुपनय, धनुषा किं किमङ्गप्रविष्टे । संरम्भो निद्रितानां क्षितिभृति गहनेऽन्योन्यमेव प्रतीत्थं नादः स्वप्नामिदृष्टे त्वयि चकितदृशां विद्विषामाविरासीत् ॥ १६९ ॥ [ धनिकस्य द रू. प्र. ४. सू. २८. ] 2 N. उन्मत्तराघवे 1. I. उत्पातावेगो 3. N, संक्षयम् 4 A. B, C. N ● विद्वरादि which is obviously incorrect. The correct reading must be विद्रव. cf. दरू अवलोक p. 137 from which this verse is taken. 5 A. B. drop गच्छ ] १० १५ २५ Page #159 -------------------------------------------------------------------------- ________________ १४२ काव्यानुशासनम् [७६-७७) अ. २. सू. ५०-५१ शस्त्रं शस्त्रं न शस्त्री त्वरितमहह हा कर्कशत्वं नखानाम् इथं दैत्याधिनाथो निजनखकुलिशैर्येन भिन्नः स पायात् ॥१५२॥ [क. व. स. ४०] एवं वातावेगादिषूदाहार्यम् । ७६) संदेहादेर्वितर्कः शिरःकम्पानिकृत् ॥ ५० ॥ संदेहविमर्शविप्रतिपत्त्यादिभ्यः संभावनाप्रत्ययो वितर्कः । त शिरःकम्पभ्रक्षेपसंप्रधारणकार्यकलापमुहुर्ग्रहणमोक्षणादिभिर्वर्ण्यः । यथा अनङ्गः पञ्चभिः पौष्पैर्विश्वं व्यजयतेषुभिः । इत्यसंभाव्यमथ वा विचित्रा वस्तुशक्तयः ।। १५३ ॥ १५ ७७) परोत्कर्षादेरसूयावज्ञादिकृत् ॥५१॥ परस्य सौभाग्यैश्वर्यविद्यादिभिरुत्कर्षादादिशद्वादपराधमुहुद्देषादिभ्यश्चाक्षमरूपासूया । तामवज्ञाभ्रुकुटिक्रोधसेर्योक्त्यालोकितदोषोपवर्णनादिभिर्वर्णयेत् । यथावृद्धास्ते न विचारणीयचरितास्तिष्टन्तु हुं वर्तते सुन्दस्त्रीदमनेऽप्यखण्डयशसो लोके महान्तो हि ते। . संदेहेति । संदेहः किंस्विदित्युभयावलम्बी प्रत्ययः संशयरूपः । विमशों विशेषप्रतीत्याकाडात्मिका इच्छा। बाधकप्रमाणेन पक्षान्तराभावप्रतीतिमात्रं विप्रतिपत्तिः । येभ्योऽनन्तरं भवितव्यताप्रत्ययस्वभावः एकतरपक्षाशैथिल्यदायी पक्षान्तरतुल्यकक्षभावाच्च्यावयनुन्ममतामन्यस्य दर्शयंस्तर्कः । स च संशयात्पृथगेव । संदेहेन तत्त्वबुभुत्सादिरूपस्य विमर्शादेः स्वीकारेऽपि कविशिक्षार्थ भङ्गया निरूपणम् । अन्ये तु (49) “ धर्मिणि संदेहो धर्मे तु विमों भ्रान्तिज्ञानं विप्रतिपत्तिः" इत्याहुः ।। 1. I. संभवनीय 2. L. drops from संभावना to वर्ण्यः Page #160 -------------------------------------------------------------------------- ________________ ७८) अ. २. सू. ५२ ] काव्यानुशासनम् यानि त्रीणि कुतोमुखान्यपि पदान्यासन खरायोधने यद्वा कौशलमिन्द्रसूनुनिधने तत्राप्यभिज्ञो जनः ॥ १५४ ॥ [ उ. रा. च. अं. ५ श्लो. ३५ ] ७८) व्याध्यभिघाताभ्यां मृतिर्हिकार्यादिकृत् ॥ ५२ ॥ व्याधेर्जरादिः प्रतीतः, सर्पविषशस्त्रगजा दिसंभवोऽभिघातस्ताभ्यां मृतेः प्रागवस्था मृतिः । साक्षान्मृतावनुभावाभावात् । तत्र व्याधिजां मृतिं हिका श्वासाङ्गभङ्गाक्षिमीलनाथैः, अभिघातजां तु कायवेपथुदाहहिक्काफेनाङ्गभङ्गजडतामरणादिभिर्वर्णयेत् । यथा स गतः क्षितिमुष्णशोणितार्द्रा खुरदंष्टाप्रनिपतिदारिताश्मा । असुभिः क्षणमीक्षितेन्द्रसूनुर्विहितामर्षगुरुध्वनिर्निरासे ॥ ] [ शृङ्गारे तु मरणाध्यवसायो मरणादूर्ध्वं झटिति पुनर्योगो वा निबध्यते । अन्यत्र तु स्वेच्छा । यथा-संप्राप्तेऽवधिवासरे क्षणममुं तद्वर्त्मवातायनं वारंवारमुपेत्य निष्क्रियतया निश्चित्य किंचिच्चिरम् । संप्रत्येव निवेद्य केलिकुररी : साखं सखीभ्यः शिशोमधव्याः सहकारकेण करुणः पाणिग्रहो निर्मितः ॥ १५९ ॥ [ 1 प्रागवस्थेति । म्रियमाणावस्यैव अनेन व्याधिना मे न निवर्तितव्यमित्येवंविधचित्तवृत्तिरूपा । काइयेति । अष्टौ हि विषवेगाः । यदाह भरतः(50) कार्य तु प्रथमे वेगे द्वितीये वेपथुं तथा । दाहं तृतीये हिक्कां च चतुर्थे संप्रयोजयेत् ॥ फेन च पञ्चमे कुर्यात्स्यात्षष्ठे स्कन्धभञ्जनम् 1 जडतां सप्तमे कुर्यादष्टमे मरणं तथा ॥ [ ना शा. अ. ७ श्लो. ७९-८० ] १४३ १० १५ २० २५ Page #161 -------------------------------------------------------------------------- ________________ १४४ १० १५ २० काव्यानुशासनम् [ ७९ ) अ. २. सू. ५३ 1 तथा तीर्थे तोयव्यतिकरभवे जह्नुकन्यासरय्वोदेहत्यागादमरगणनालेख्यमासाद्य सद्यः । पूर्वाकाराधिकतररुचा संगतः कान्तयासौ लीलागरेष्वरमत पुनर्नन्दनाभ्यन्तरेषु || १५६ ।। [ र. वं. स. ८. श्लो. ९५ ] अथ सात्त्विकानाह - ७९) स्तम्भस्वेद रोमाञ्चस्वरभेदकम्पवैवर्ण्याश्रुमलया अष्टौ सात्त्विकाः ॥ ५३ ॥ सीदत्यस्मिन्मन इति व्युत्पत्तेः सत्त्वगुणोत्कर्षात्साधुत्वाच्च प्राणात्मकं वस्तु सत्त्वम्, तत्र भवाः सात्त्विकाः । भावा इति वर्तते । ते च प्राणभूमिप्रसृतरत्यादिसंवेदनवृत्तयो बाह्यजडरूपभौतिकने त्रजलादिवि 2 आदिग्रहणात्सहसा भूमिपतन विकम्पनस्फुरणादयो ज्ञेयाः । 3 प्राणभूमीति । अयं भावः रत्यादयश्चित्तवृत्तिविशेषाः पूर्व संविद्रूपाः समुल्लसन्ति । तत आभ्यन्तरप्राणान् ते स्वरूपाध्यासेन कलुषयन्ति । न चैतदसंवेद्यम् । तथा हि क्रौधावेशे अन्तरा ज्वलत्येव पूर्वमुन्मिषति ततः स्वेदः । अनेनैवाशयेन भट्टबाणेनोकम् - ( 51 ) ' पूर्वं तपो गलति पश्चात्स्वेदसलिलम्' इति । [ ह. च. उ. १. पृ. १३ ] 5 तथा तदवस्थां प्राप्तोऽवहित्थादिना भावो बहिर्विकारपर्यन्तताप्राप्तेः परिरक्ष्यमाणोऽपि लोके दृष्टः । यथा पिअमुहससङ्कदंसणचलिअं रइसाअरं पिआहिअअम् । गुरुसं कमरुम्भियसेअपमुहपसरं पि हु ण ठाइ ॥' ॥ १७० ॥ [ 1. P. drops तथा 2 A omits ज्ञेया:. प्राणान्तरूपा C. आभ्यंतरं प्राणं ते स्वरूपा० 5. C. पर्यन्ताप्राप्तेः ] 3. A. B. आभ्यंतर4. A. B. क्रोधावसरे Page #162 -------------------------------------------------------------------------- ________________ १४५ ७९) अ. २ सू. ५३ ] काव्यानुशासनम् लक्षणा विभावेन रत्यादिगतेनैवातिचर्वणागोचरेणाहृता अनुभावैश्च गम्यमाना भावा भवन्ति । तथा हि पृथ्वीभागप्रधाने प्राणे संक्रान्तश्चित्तवृत्तिगणः स्तम्भो विष्टब्धचेतनत्वम् । जलभागप्रधाने तु बाष्पः । तेजसस्तु प्राणनैकटयादुभयथा तीव्रातीव्रत्वेन प्राणानुग्रह इति द्विधा ___ प्रियमुखदर्शनेन रतिविषये सादरं सत्प्रियाहृदयं चलितं गुरुविषये मा संक्रमीदिति । निरुद्धस्वेदप्रभृति बाह्यप्रसरमपि न विश्राम्यति । आन्तरस्वेदादि सात्त्विकक्षोभमयमेवेत्यर्थः । निदर्शनं चात्र प्रतीयमानम् । तथा हि-प्रियं मुखं यस्य तादृशस्य शशाङ्कस्य दर्शने आहृदयमपि चलितो रयी वेगवान्सागरो गुरुणा सेतुना रुद्धाः सेकप्रारम्भकाः प्रसरा यस्य तादृशोऽपि खल्वित्याश्चर्य न तिष्ठति न निस्तरङ्गीभवति । सागरशब्द उभयलिङ्गः । प्राकृते वा लिङ्गविपर्यासः । तदत्र रतिर्मनोरूपत्वाच्च्युता बाह्यभौतिकविकारपर्यवसायिनी च न जातेति प्राणभूमावेव विश्रान्ता वर्णिता ।। ___ रत्यादिगतेनैवेति । न तु विभावान्तरेण, तेषां बाह्यविषयविशेषाभिमुख्यनिरपेक्षत्वादित्यर्थः । ग्लान्यालस्यश्रममूर्छादीनां तु यद्यप्यालम्बनविषयशून्यता, तथापि बाह्यहेतुकाः सन्तो व्यभिचारिषु गणिताः । अबाह्यहेतुकास्तु स्तम्भादय १५ इति सात्त्विकाः । स्तम्भो विष्टब्धचेतनत्वमिति । मनसा हर्षादिपरवशेनानिन्द्रियप्रदेशचारिणा विकल्पपर्यन्ततागमनरहिताविकल्पकबहिर्वृत्तिमात्रनिष्ठानामिन्द्रियाणामनधिष्टानादित्यर्थः । यथा ते ताण हयच्छायं णिच्चललोअणसिहं पउत्थपया । आलिक्खपईवाण व णिययं पयइचडुलत्तणं पि विअलिअम् ॥ १७० ॥ [वि. बा. ली. एवं बाष्पहेतुत्वाबाप्पो यथा उत्पक्ष्मणोनयनयोरुपरुद्भवृत्ति बाष्पं कुरु स्थिरतया विहितानुबन्धम् । अस्मिन्नलक्षितनतोन्नतभूमिभागे । ___मार्गे पदानि खलु ते विषमीभवन्ति ॥ १७१ ॥ . [अ. शा. अं. ४ श्लो. १४ ] तीव्रातीव्रत्वेनेति । तीवत्वेन प्राणानुग्रहस्वेदो यथा1. C. बाह्या 2. C. का अतो 3. C. य॑न्तागमन 1 Page #163 -------------------------------------------------------------------------- ________________ १४६ १० काव्यानुशासनम् [७९) अ. २. सू. ५१ स्वेदो वैवयं च । तद्धेतुत्वाच्च तथा व्यवहारः । आकाशानुग्रहे गतचेतनत्वं प्रलयः । वायुस्वातन्त्र्ये तु तस्य मन्दमध्योत्कृष्टावेशात्रेधा रोमाश्ववेपथुस्वरभेदभावेन स्थितिरिति भरतविदः । आश्लेषे प्रथम क्रमादथ जिते हृद्येऽधरस्यार्पणे केलियतविधौ पणं प्रियतमो कान्तां पुनः पृच्छति । सान्तसिनिरुद्धसंभृतरसोद्भेदस्फुरगण्डया तूष्णीं शारविशारणाय निहितः स्वेदाम्बुगर्भः करः ॥ १७२ ॥ . अतीव्रत्वेन तु वैवयं यथा संचारिणी दीपशिखेव रात्री ये यं व्यतीयाय पतिंवरा सा । नरेन्द्रमार्गाढ इव प्रपेदे विवर्णभावं स स भूमिपालः ॥ १७३ ॥ [र. वं. स. ६, श्लो. ६.] प्रलय इति प्रकर्षण प्राणनिलीनेविन्द्रियेषु लयः प्रलयः । यथा--- 'तीव्राभिषङ्गप्रभवेण-' इति । तस्येति । प्राणस्य । मन्देति । प्राणस्य मन्दावेशाद्रोमाश्चो यथा तद्वक्त्रामिमुखं मुखं विनमितं दृष्टिः कृता पादयोः तस्यालापकुतूहलाकुलतरे श्रोत्रे निरुद्ध मया । पाणिभ्यां च तिरस्कृतः सपुलकः स्वेदोद्गमो गण्डयोः सख्यः किं करवाणि यान्ति शतधा यत्कञ्चुके संधयः ॥१७॥ [अ. श. श्लो. ११] मध्यावेशावेपथुर्यथा मा गर्वमुद्वह कपोलतले चकास्ति । कान्तस्वहस्तलिखिता मम मञ्जरीति । अन्यापि किं सखि न भाजनमीदृशानां वैरी न चेद्भवति वेपथुरन्तरायः ॥ १७५ ॥ ___ २५ उत्कृष्टावेशात्स्वरभेदो यथा-'याते द्वारमतीम्-' इति ॥ 1. A. साकारविसारणाय B. कारविसारणाय Page #164 -------------------------------------------------------------------------- ________________ ८०) अ. २ स. ५४ ] काव्यानुशासनम् १४७ ___ बाह्यास्तु स्तम्भादयः शरीरधर्मा अनुभावाः । ते चान्तरालिकान्सात्त्विकान्भावान्गमयन्तः परमार्थतो रतिनिर्वेदादिगमका इति स्थितम् । एवं च नवस्थायिनस्त्रयस्त्रिंशद्व्यभिचारिणोऽष्टौ सात्त्विका इति पञ्चाशद्भावाः । रसभावानभिधाय तदाभासानाह - ८०) निरिन्द्रियेषु तिर्यगादिषु चारोपाद्रसभावाभासौ।५४॥ ५ निरिन्द्रिययोः संभोगारोपणात्संभोगाभासो यथापर्याप्तपुष्पस्तबकस्तनीभ्यः स्फुरत्प्रवालौष्ठमनोहराभ्यः । लतावधूभ्यस्तरवोऽप्यवापुर्विनम्रशाखाभुजबन्धनानि ॥ १५७ ॥ एते च सात्त्विकाः प्रतिरसं संभवन्तीति राजानुगतविवाहप्रवृत्तभृत्यन्याये- १० नापि व्यभिचारिवन्न स्वातन्त्र्यगन्धमपि भजन्त इति सुलभोदाहरणत्वाच्च वृत्तौ -उदाहरणानि न प्रदर्शितानि ॥ रसाभास इति । परस्परास्थाबन्धात्मिकाया हि रतेः शृङ्गारत्वमुक्तम् । अत्र तु कामनामिलाषमात्ररूपा रतिय॑मिचारिभावो न स्थायी । तस्य तु स्थायिकल्पत्वेनाभाति । अतश्च स्थाय्याभासत्वं रतेः । यतो रावणस्य सीता द्विष्टा मय्युपेक्षिका चेति हृदयं नैव स्पृशति । तत्स्पर्शे ह्यमिमानोऽस्य लीयेतेव, मयीयं रक्तति तु निश्चयोऽप्यनुपयोगी कामजमोहसारत्वात् , शुक्तौ रूप्याभासवत् । तस्माद्विभावाद्याभासाद्रत्याभासे प्रतीते चर्वणाभाससारः शृङ्गाराभास इति । एवं हास्याभासो यथा लोकोत्तराणि चरितानि न लोक एष संमन्यते यदि किमङ्ग पदाम नाम । यत्त्वत्तु हासमुखरत्वममुष्य तेन पाश्र्वोपपीडमिह को न विजाहसीति ॥ १७६ ॥ - अत्र यदमिनन्दनीयेऽपि वस्तुनि लोकस्य हासमुखरत्वं स हास्याभासः । २५ किंशब्दवाच्चस्य तु हास्यत्वमेव । एवं रसान्तरेषूदाहार्यमिति । 1. C. किंशब्दस्य वाचस्य तु एवं रसान्तरे० 2. A. हास्य एष . Page #165 -------------------------------------------------------------------------- ________________ १५८ काव्यानुशासनम् [८०) अ. २ स. ५४ विप्रलम्भारोपणाद्विप्रलम्भाभासो यथा वेणीभूतप्रतनुसलिला तामतीतस्य सिन्धुः ___ पाण्डुच्छाया तटरहतरु_शिभिः शीर्णपणैः । सौभाग्य ते सुभग विरहावस्थया व्यञ्जयन्ती काश्य येन त्यजति विधिना स त्वयैवोपपाधः ॥ १५८ ॥ मे. दू. पू. श्लो. २९] भावाभासो यथागुरुगर्भभरकान्ताः स्तनन्त्यो मेघपङयः । अचलाधित्यकोत्सङ्गमिमाः समधिशेरते ॥ १५९ ॥ १५ तिरश्चोः संभोगाभासो यथा मधुद्विरेफः कुसुमैकपात्रै पपौ प्रियां स्वामनुवर्तमानः । .. शृङ्गेण संस्पर्शनिमीलिताक्षी मृगीमकण्डूयत कृष्णसारः॥१६०॥ [ कु. सं. स. ३. श्लो. ३६] यथा च-- ददौ सरः पङ्कजरेणुगन्धि गजाय गण्डूषजलं करेणुः । अर्धोपभुक्तेन बिसेन जायां संभावयामास रथाङ्गनामा ॥१६॥ [कु. सं. स. ३. श्लो. ३७ ] विप्रलम्भाभासो यथा आपृष्टासि व्यथयति मनो दुर्बला वासरश्री रेह्यालिङ्ग क्षपय रजनीमेकिका चक्रवाकि । नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा दैवाशक्तस्तदिह भवतीमस्वतन्त्रस्त्यजामि ॥१६२॥ २५ यथा वा--- नान्तर्वर्तयति धनत्सु जलदेवामन्द्रमुद्गर्जितं नासन्नात्सरसः करोति कबलानावर्जितैः शैवलैः । Page #166 -------------------------------------------------------------------------- ________________ ८१) अ. २ सू. ५५] काव्यानुशासनम् दानास्वादिनिषण्णमूकमधुपव्यासङ्गदीनाननो नूनं प्राणसमावियोगविधुरः स्तम्बेरमस्ताम्यति ॥१६३॥ भावाभासो यथा त्वत्कटाक्षावलीलीलां विलोक्य सहसा प्रिये । वनं प्रयात्यसौ व्रीडाजडदृष्टिर्मुगीजनः ॥१६४॥ आदिशब्दान्निशाचन्द्रमसोर्नायकत्वाध्यारोपात् संभोगाभासो यथा अङ्गुलीभिरिव केशसंचयं सन्निगृह्य तिमिरं मरीचिभिः । कुडलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥१६॥ १० [कु. सं. स. ८. श्लो, ६३ ] भावाभासो यथा त्वदीयं मुखमालोक्य लज्जमानो निशाकरः । मन्ये घनघटान्तधि समाश्रयति सत्वरः ॥१६६॥ ] १५ रसाभासस्य भावाभासस्य च समासोक्त्यर्थान्तरन्यासोत्प्रेक्षारूपकोपमाश्लेषादयो जीवितम् । . ८१) अनौचित्याच ॥५५॥ अन्योन्यानुरागाद्यभावेनानौचित्याद्रसभावाभासौ । रसाभासो यथादूराकर्षणमोहमन्त्र इव मे तन्नाम्नि याते श्रुति चेतःकालकलामपि प्रसहते नावस्थितिं तां विना । एतैराकुलितस्य विक्षतरतेरङ्गैरनङ्गातुरैः संपर्धेत कथं तदाप्ति सुखमित्येतन वेनि स्फुटम् ॥१६॥ २० 1. P. drops भावाभासस्य Page #167 -------------------------------------------------------------------------- ________________ १५० ។ 90 १५ २० २५ अत्र सीताया रावणं प्रति रत्यभावाद्रसाभासः । यथा वा- काव्यानुशासनम् [ ८२) अ. २ सू. ५६ स्तुमः कं वामाक्षि क्षणमपि विना यन्न रमसे विलेभे कः प्राणान्रणमखमुखे यं मृगयते । सुलग्ने को जातः शशिमुखि यमालिङ्गसि बलात् तपः श्रीः कस्यैषा मदननगरि ध्यायसि तु यम् ॥१६८॥ [ 1 अत्रानेककामुकविषयमभिलाषस्तस्याः स्तुम इत्याद्यनुगतं बहु व्यापारोपादानं व्यनक्ति । भावाभासो यथा निर्माल्यं नयनश्रियः कुवलयं वक्त्रस्य दासः शशी कान्तिः प्रावरणं तनोर्मधुमुचो यस्याव वाचः किल । विंशत्या रचिताञ्जलिः करतलैस्त्वां याचते रावण स्तां द्रष्टुं जनकात्मजां हृदय हे नेत्राणि मित्रीकुरु ॥ १६९॥ [ 1 अत्रौत्सुक्यम् ॥ काव्यस्य लक्षणमुक्त्वा भेदानाह 1 काव्यम् । यथा ८२) व्यायस्य प्राधान्ये काव्यमुत्तमम् ||५६ ॥ वाच्यादर्थाद् व्यङ्गयस्य वस्त्वलङ्काररसादिरूपस्य प्राधान्य उत्तमं - 1. I. काव्यमुत्तमम् वल्मीकः किमुतोद्धृतो गिरिरियत्कस्य स्पृशेदाशये त्रैलोक्यं तपसा जितं यदि मदो दोष्णां किमेतावता । सर्व साध्वथ वा रुणत्सि विरहक्षामस्य रामस्य चेत् त्वद्दन्ताङ्कितवालिकक्षरुधिरक्लिन्नाप्रखं शरम् ॥ १७० ॥ [ ] Page #168 -------------------------------------------------------------------------- ________________ ८२) अ. २ सू. ५६ ] 1 अत्र दन्ताङ्कितपदेन तदव जयस्तत्कक्षपरिग्रहस्तथैव चतुरर्णवभ्रमणं पुनः कृपामात्रेण त्यागस्तत्राप्रतीकारः पुनरप्यभिमानदर्प इत्यादि व्यज्यते । दन्ताङ्कितपदेनेति । वस्तुस्वभावेन । अभिमानदर्प इत्यादीति । वस्त्वित्यर्थः । एवमङ्कारे रसादौ च प्राधान्येन व्यङ्गये काव्यस्योत्तमत्वं विज्ञेयम् । तद्यथा काव्यानुशासनम् लावण्यकान्तिपरिपूरितदिडुखेऽस्मिन् स्मेरेऽधुना तव मुखे तरलायताक्षि । क्षोभं यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जलराशिरयं पयोधिः ॥ १७७ ॥ 2 [ सुभाषितावली. २०३१ जयवर्धनस्य ] अत्र रूपकालङ्कारो व्यङ्गयः । तथा हि । लावण्यं संस्थानमुग्धिमा, कान्तिः प्रभा, ताभ्यां परिपूरितानि संविभक्तानि हृद्यानि संपादितानि दिनुखानि येन । अधुना कोपकषायकालुष्यादनन्तरं प्रसादौन्मुख्येन स्मेरे ईषद्विहसनशीले तरलायते प्रसादान्दोलनविकाससुन्दरे अक्षिणी यस्यास्तस्या आमन्त्रणम् । अथ चाधुना कोपादनन्तरं प्रसादोदये न एति, वृत्ते तु क्षणान्तरे क्षोभमगमत् । कोपकषायपाटलस्मेरं च तव मुखं संध्यारुणपूर्णशशंधरमण्डलमेवेति भाव्यम्, क्षोभेण चलितचित्तवृत्तितया सहृदयस्य न चैति तत्सुव्यक्तमन्वर्थतयायं जलराशिर्जाड्यसंचयः । जलादयः शब्दा भावार्थप्रधाना इत्युक्तं प्राक् । अत्र क्षोभो मदनविकारात्मा सहृदयस्य त्वन्मुखावलोकने भवतीति इयतामिधाया विश्रान्तत्वाद्वपकं व्यङ्गयमेव । तदाश्रयेण च काव्यस्य चारुत्वं व्यवतिष्ठत इति तस्यैव प्राधान्यम् । रसप्राधान्ये यथा- कृच्छ्रेणोरुयुगं व्यतीत्य सुचिरं भ्रान्ता नितम्बस्थले मध्येऽस्यास्त्रिवलीतरङ्गविषमे निस्पन्दतामागता । मद्दृष्टिस्तृषितेव संप्रति शनैरास्य तुङ्गौ स्तनौ साकाङ्क्ष मुहुरीक्षते जललवप्रस्यन्दिनी लोचने ॥ १७८ ॥ 1 P. कक्षा 2 A. B. ० भगमनं [ र. अं. २ श्लो. ३० ] 3 A. B. ° मिधायां १५१ १० १५ २५ Page #169 -------------------------------------------------------------------------- ________________ 1 काव्यानुशासनम् [८३) अ. २ सू. ९७ ८३) असत्संदिग्धतुल्यमाधान्ये मध्यमं त्रेधा ॥१७॥ . असति संदिग्धे तुल्ये च प्राधान्ये व्यङ्गयस्य मध्यमं काव्यम्। तत्रासत्प्राधान्यं क्वचिद्वाच्यादनुत्कर्षेण यथा वाणीरकुडंगुड्डीणसउणिकोलाहलं सुणतीए । घरकम्मवावडाए वहूए सीयंति अंगाइं ॥१७१॥ [स. श. ८७४ ] अत्र — दत्तसंकेतः कश्चिल्लतागहनं प्रविष्टः' इति व्यङ्ग्यात्सीदन्त्यङ्गानि' इति वाच्यमेव सातिशयम् । क्वचित्पराङ्गत्वेन यथा अयं स रसनोत्कर्वी पीनस्तनविमर्दनः नाभ्यूरुजघनस्पर्शी नीवीविधंसनः करः ॥१७२॥ [म. भ. स्त्री. प. अ. २४ श्लो. १९] अत्र हि नायिकाकारानुवय॑मानस्वात्मप्रतिकृतिपवित्रितचित्रफलहकालोकनाद् वत्स राजस्य परस्परास्थाबन्धरूपो रतिस्थायिभावो विभावानुभावसंयोजनावशेन चर्वणा१५ मारूढ इति प्राधान्येनात्र रसो व्यायः । एवं भावतदाभासादीनामुत्तमकाव्य प्रभेदस्तयोदाहरणानि ज्ञेयानीति । ___ सातिशयमिति । तथा हि । गृहकर्मव्यापृताया इत्यन्यपराया अपि । वघ्या इति सातिशयलज्जा पारतन्त्र्यबद्धाया अपि । अज्ञानीत्येकमपि न तादृशमहं यद्राम्भीर्यावहित्थवशेन संवरीतुं पारितम् । सीदन्तीत्यास्तां गृहकर्मसंपादन स्वात्मानमपि ध न प्रभवन्ति । गृहकर्मयोगे च स्फुटं लक्ष्यमाणानीति अस्माद्वाच्यादेव सातिशयमदनपरवशताप्रतीतिरित्यर्थः । पराङ्गत्वेनेति । परस्य रसभावतदाभासभावप्रशमभावोदयभावसंधिभावशबलतारूपस्य वाच्चस्य वाक्याथीभूतस्य अङ्गं रसादिवस्त्वलकाररूपं वाव्यङ्गयं तस्य भावस्तत्त्वम् । तेनेति रसेन । रसनोत्कर्षीति । रसनां मेखलां संभोगावसरे अर्ध्व कर्षतीति । 1. I. वाक्यात् 2. C. चर्वणा इति मारूढ इति Page #170 -------------------------------------------------------------------------- ________________ ८३) अ. २ सू. ५७ ] काव्यानुशासनम् अत्र शृङ्गारः करुणस्याङ्गम् । शृङ्गार इति । समरभुवि पतितकरावलोकनेन प्राक्तन संभोगवृत्तान्तः स्मर्यमाण इदानीं विध्वस्ततया यतः शोकविभावतां प्रतिपद्यते, अतः करुणस्याव्रतां याति । यथा च--- 1 तव शतपत्रपत्र मृदुताम्रतलश्चरणश्चलकलंसनूपुर कलध्वनिना मुखरः । महिषमहासुरस्य शिरसि प्रसभं निहितः कनक महामहीघ्रगुरुतां कथमम्ब गतः । १७९ ] [ अत्र वितर्कविस्मयादयो भावा देवताविषयाया रतेरङ्गम् । यथा च--- समस्तगुणसंपदः सममलङ्कियाणां गणे भवन्ति यदि भूषणं तव तथापि नो शोभसे । शिवं हृदयवल्लभं यदि यथा तथा रञ्जये तदेव ननु वाणि ते जगति सर्वलोकोत्तरम् ॥ १८० ॥ अत्र शृङ्गाराभासो भावस्याङ्गम् । यथा चअविरलकरवालकम्पनैर्भ्रकुटीतर्जन गर्जनैर्मुहुः । ददृशे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात् ॥ १८१ ॥ [ ] अत्र राजविषयस्य रतिभावस्य भावप्रशमोऽङ्गम् । साकं कुरङ्गकदृशा मधुपानलीलां कर्तुं सुहृद्भिरपि वैरिणि ते प्रवृत्ते । अन्याभिधायि तव नाम विभो गृहीतं केनापि तत्र विषमामकरोदवस्थाम् ॥ १८२ ॥ [ अत्र त्रासस्योदयः । असोढा तत्कालोल्लसदसहभावस्य तपसः कथानां विस्रम्भेष्वथ च रसिकः शैलदुहितुः । प्रमोदं वो दिश्यात्कपटबटुवेषापनयने त्वराशैथिल्याभ्यां युगपदभियुक्तः स्मरहरः ॥ १८३ ॥ [ अत्रावेगधैर्ययोः संधि: । पश्येत्कश्चिञ्चल चपल रे का त्वराहं कुमारी हस्तालम्ब वितर हहहा व्युत्क्रमः क्वासि यासि । 1. A drops one पत्र १५३ ] ] १० १५ २० २५ ३० Page #171 -------------------------------------------------------------------------- ________________ १५४ काव्यानुशासनम् [८३) अ. २ सू. ५७ यथा च-- जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया वचो वैदेहीति प्रतिदिशमुदश्रु प्रलपितम् । कृता लंकाभर्विदनपरिपाटीषु घटना मयाप्तं रामत्वं कुशलवसुता नत्वधिगता ॥१७३॥ [सुभाषितावली. ३२६४ ] अत्र व्यङ्गय उपमानोपमेयभावो रामत्वमिति वाच्यस्याङ्गतां नीतः। यथा वा--- भ्रमिमरतिमलसहृदयतां प्रलयं मूच्छा तमः शरीरसादम् । मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ॥१७॥ इत्यं पृथ्वीपरिवृढ भवद्विद्विषोऽरण्यवृत्तः कन्या कश्चित्फलकिसलयान्याददानामिधत्ते ॥ १८४ ॥ २० अत्र शङ्कासूयाधुतिस्मृतिश्रमदेन्यविवोधौत्सुक्यानां शवलता । एते च रसवदाद्यलङ्काराः । यद्यपि भावोदयसंधिशबलत्वानि नालङ्कारतयोक्तानि तथापि कधिहयादित्येवमुक्तम् । इदानी वाच्यं प्रत्यलङ्कारस्य व्यङ्गयस्याङ्गतामाह यथा चेति। जनस्थाने इति । जनानां स्थानम् , दण्डकारण्यं च।, कनकमगतृष्णा, भ्रान्तिश्च । वैदेही सीता, वै देहि इति पदद्वयं च । लङ्काभर्तुः रावणस्य, अलमीषदूपत्वात्कुत्सितस्य भर्तुश्च । वदनेषु दशसु । इषुघटना शरयोजना, विचित्रोक्तिपरम्परासु च । कुशलवौ सुतौ यस्याः सा सीता, शुभधनता च । प्रलयेति । प्रलय इन्द्रियाणामस्पं सामर्थ्यम् । मूर्छा मनस इन्द्रियाणां च शक्तिनिरोधः । तमः-सत्येव तमसि इन्द्रियाणामशक्तिः । मरणमिति । प्राणत्यागकर्ततात्मिका पूर्व क्रियैव च पाशवन्धाद्यवसरगता मरणशब्देनात्र विवक्षिता । विषमिति जलं कालकूटं च । 1. I. L. प्रतिपदमु० 2. C. सत्येव मनसि; A. B. सत्येव मतसि. Obviously the correct reading is सत्येव तमसि. म and त have interchanged their places. Page #172 -------------------------------------------------------------------------- ________________ ८३) अ. २ सू. ५७ ] काव्यानुशासनम् अत्र हालाहलं वस्तु व्यङ्गयं भुजगरूपणलक्षणस्य वाच्यस्याङ्गम् । क्वचिदस्फुटत्वेन यथा 1 अहयं उज्जुअरूआ तस्स वि उम्मन्थराई पिम्माई । सहिआणो अ निउणो अलाहि किं पायरायण ॥ १७५ ॥ 2 [ गा. स. २. २७; स. श. १२७ ] अत्र स मां पुरुषायितेऽर्थयते, अहं च निषेद्धुमशक्ता, तत्सख्यः पादमुद्रा तर्कयित्वा मा मां हसिषुरिति व्यङ्ग्यमस्फुटम् | क्वचिदतिस्फुटत्वेन यथा श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्धचरितानाम् । उपदिशति कामिनीनां यौवनमद एव ललितानि ॥ १७६ ॥ [ सुभा २८५४ रविगुप्त. ] अत्राप्रयासेन शिक्षादानलक्षणं वस्तु व्यङ्ग्यमतिस्फुटत्वेन प्रतीयमानमसत्प्राधान्यमेव कामिनी कुचकलशवत्तद्दृढं चमत्करोति नागूढम् । संदिग्धप्राधान्ये यथा - महिला सहस्सभरिए तुह हिभए सुहय सा अमायन्ती । अणुदिणमणण्णकम्मा अंगं तणुयं पि तणुएइ ॥ १७७॥ [ गा. स. २-८२. स. श. १८२ ] मूढमिति । यथा मुखं विकसितस्मितं वशितवक्रिम प्रेक्षितं समुच्छलितविभ्रमा गतिरपास्तसंस्था मतिः । उरो मुकुलितस्तनं जघनमंसबन्धोद्धुरं बतेन्दुवदनातनौ तरुणिमोद्गमो मोदते ।। १८५ ॥ [ अत्र विकसितशब्देन बाधितन्याकोशात्मकमुख्यार्थेन सच्छायत्वप्रसरणादिसादृश्यात् स्मितं लक्षयता हृद्यत्वसुरभित्वबहुमानास्पदत्वनित्यसुलभत्वादिधर्मसहस्रं 2. I. न शक्ता 3. I. L. gifag: 1. I. उज्जुअरूया 4. A, B तवेन्दु १५५ 1 १० १५ २० २५ Page #173 -------------------------------------------------------------------------- ________________ १५६ १० काव्यानुशासनम् [ ८३) अ. २ सू. ५७ अ अ तनुकमपि तनुकरोतीति किं वाच्यम्, किं वा तनूभावप्रकर्षाधिरोहेण यावदत्याहितं नामोति तावदुज्झित्या दौर्जन्यं सानु - नीयतामिति व्यङ्गयं प्रधानमिति संदिग्धम् । २.० तुल्यप्राधान्ये यथा -- ' ब्राह्मणातिक्रम' इति । अत्र जामदग्न्यः सर्वेषां क्षत्राणामिव रक्षसां क्षयं करिष्यतीति व्यङ्गयस्य वाच्यस्य च समं प्राधान्यम् । पडौ. विशन्तु गणिताः प्रतिलोमवृत्त्या क्त पूर्वे भवेयुरियताप्यथवा त्रपेरन् । 1 ध्वन्यते । वशितशब्देन निश्चेतने वक्रिमणि असंभवत्पारतन्त्र्यात्मकस्त्रार्थेन किंकरत्वतन्मुखप्रेक्षित्वादिसादृश्याद्वक्रिमाणं लक्षयता एकान्ततस्तदनुसरणं न कदाचिदप्यन्यत्र सद्भावः स्वेच्छया यत्रकुत्रचिदविचरणमित्यादि ध्वन्यते । समुच्छलितशब्देनानुपपद्यमानसामस्त्योर्ध्व ललनात्मकस्वार्थेनाकस्मादुत्कल्लोलीभवन सादृश्याद्विभ्रमं लक्षयता प्रौढ़ प्रौढतरत्व बद्धास्पदत्वसर्वजनाभिलषणीयत्वादि ध्वन्यते । १५ अपास्तशब्देनामूर्त्तायां मत्याश्रितमर्यादायामसंभवदपक्षेपणात्मकस्वार्थेन स्वत्वनिवृत्तिसादृश्यात्संस्थां लक्षयता पुनरस्वीकारानवलोकादि ध्वन्यते । मुकुलितशब्देनासंभवत्कोरकात्मकस्वार्थेनाभिनवोद्भेदसादृश्यात्स्तनयुग्मं लक्षयता स्पृहणीयत्वरामणीयकास्पदत्वमनोभवसमुद्दीपकत्वादि ध्वन्यते । उद्धरशब्देन बाधितधुरौन्मुख्यस्वार्थेनोश्चैस्त्वत्सादृश्याद संबन्धवज्जघनं लक्षयतोपचि तत्वस्पृहणीयत्वमनोभवनिकेतनत्वादि ध्वन्यते । इन्दुवदनेत्यत्र यद्युपचारस्तदा इन्दुशब्देन बाधितस्वार्थेन पारिमाण्डल्यादिसादृश्याद्वदनं लक्षयता जगज्जीवपितृत्वादि ध्वन्यते । उद्गमशब्देन बाधितोदयात्मकस्वार्थेनाभिनवोद्भेदसादृश्यात्तरुणिमानं लक्षयता स्पृहणीयत्वादि ध्वन्यते । मोदते शब्देन बाधितहर्षात्मकमुख्यार्थेनार्द्रवितर्दकत्वसादृश्या यथा वा- 2 दुद्गमं लक्षयता उच्छृङ्खलत्वस्पृहणीयत्वादि ध्वन्यते । 1. Here a few lines in B are not legible. A number of words are omitted. 2 A. B. C. नार्दवित ० Page #174 -------------------------------------------------------------------------- ________________ ८४) अ. २ सू. ५८] काव्यानुशासनम् १५७ सन्तोऽप्यसन्त इति चेत्प्रतिभान्ति भानोर्भासावृते नभसि शीतमयूखमुख्याः ॥१७८॥ [भल्लट श. ११ ] अत्र प्राकरणिकाप्राकरणिकयोः समं प्राधान्यम् । यथ वामथ्नामि कौरवशतं समरे न कोपा दुःशासनस्य रुधिरं न पिबाम्युरस्तः । संचूर्णयामि गदया न सुयोधनोरू सन्धिं करोतु भवतां नृपतिः पणेन ॥१७९।। 1 [वे. सं. अं. १. श्लो. १५ ] अत्र मथ्नाम्येवेत्यादि व्यङ्गयं वाच्यतुल्यभावेन स्थितम् । इति १० त्रयो मध्यमकाव्यभेदा न त्वष्टौ । ८४) अव्यङ्गन्यमवरम् ॥५८॥ शब्दार्थवैचित्र्यमानं व्यङ्गयरहितं अवरं काव्यम् । यथा--- अघौघं नो नृसिंहस्य घनाघनघनध्वनिः । हताद् द्वयुरुघुराघोषः सुदी| घोरघर्धरः ॥१८॥ यथा चते दृष्टिमात्रपतिता अपि कस्य नात्र क्षोभाय पक्ष्मलदृशामलकाः खलाश्च । न त्वष्टाविति । यथाह मम्मट:(52) अगूढमपरस्याङ्गं वाच्छसिद्धयङ्गमस्फुटम् । संदिग्धतुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम् । व्यङ्गयमेवंगुणीभूतव्यङ्गयस्याष्टौ भिदाः स्मृताः ।। इति ॥ [ का. प्र. उ. ५. का. ४५, ४६ ] 1. L. हतापुरु० N. हता(रु 2, I. नाभ कस्य Page #175 -------------------------------------------------------------------------- ________________ १५८ काव्यानुशासनम् [ ८४) भ. २ स. ५९ नीचाः सदैव सविलासमलोकलग्ना ये कालतां कुटिलतामिव न त्यजन्ति ॥१८१॥ यद्यपि सर्वत्र काव्येऽन्ततो विभावादिरूपतया रसपर्यवसानम् , तथापि स्फुटस्य रसस्यानुपलम्भादव्यङ्ग्यमेतत्काव्यमुक्तम् । इत्याचार्यश्रीहेमचन्द्रविरचितायामलङ्कारचूडामणिसंज्ञस्वोपक्षकाव्यानुशासनवृत्तौ रसभावतदाभासकाव्यभेदप्रतिपादनो द्वितीयोऽध्यायः ॥ - १० ननु यत्र रसादीनामविषयः स काव्यप्रकारोऽपि न भवत्येव । यस्मादवस्तुसंस्पर्शिता काव्यस्य तावन्नोपपद्यते । वस्तु च सर्वमेव जगद्गतमवश्य कस्यचिद्रसस्य भावस्य वाजत्वं प्रतिपद्यते । अन्ततो विभावत्वेन चित्तवृत्तिविशेषा हि रसादयः । न च तदस्ति वस्तु यन्न कञ्चित् चित्तवृत्तिविशेषमुपजनयति । तदनुत्पादने वा कविविषयतैव तस्य न स्यादित्याशङ्कयाह-यधपोति ॥ इति । आचार्यश्रीहेमचन्द्रविरचिते विवेके द्वितीयोऽध्यायः । 1. I. omits श्री. Page #176 -------------------------------------------------------------------------- ________________ ८५) अ. ३. सू. १] काव्यानुशासनम् तृतीयोऽध्यायः अदोषौ शब्दार्थो काव्यमित्युक्तम् । तत्र दोषाणां रसापकर्षहेतुत्वं सामान्यलक्षणमुक्तम् । विशेषलक्षणमाह ८५) रसादेः स्वशब्दोक्तिः क्वचित्सञ्चारिवजे दोषः॥१॥ रसस्थायिव्यभिचारिणां स्वशब्देन वाच्यत्वं दोषः । सञ्चारिणस्तु ५ क्वचित्स्वशब्दाभिधानेऽपि न दोषः । तत्र रसस्य स्वशब्देन शृङ्गारा- . दिना चाभिधानं यथा शृङ्गारी गिरिजानने सकरुणो रत्यां प्रवीरः स्मरे बीभत्सोऽस्थिभिरुत्फणी च भयकृन्मूाद्भुतस्तुङ्गया रौद्रो दक्षविमर्दने च हसकृन्नग्नः प्रशान्तश्चिरादित्थं सर्वरसात्मकः पशुपतिर्भूयात्सतां भूतये ॥१८२॥ [ शृङ्गारतिलक. प. १. श्लो. १] स्थायिभावानां यथा--- पाच्यत्वमिति । वाच्चत्वं हि रसादीनां स्वशब्दनिवेदितत्वेन वा स्याद्विभावादिप्रतिपादनमुखेन वा । पूर्वस्मिन् पक्षे स्वशब्दनिवेदितत्वाभावे रसादी- १५ नामप्रतीतिप्रसङ्गः । न च सर्वत्रतेषां स्वशब्दनिवेद्यत्वं यथा-'यद्विश्रम्य'-इति । अत्रानुभावविभावबोधानन्तरमेव तन्मयीभवनयुक्त्या तद्विभावानुभावोचितचित्तवृत्तिवासनारञ्जितस्वसंविदानन्दचर्वणागोचरोऽर्थात्माऽभिलाषचित्तौत्सुक्यनिद्राधृतिग्लान्यालस्यश्रमस्मतिवितर्कादिशब्दाभावेऽपि स्फुरत्येव । न च केवलशङ्गारादिशब्दमात्रभाजि विभावादिप्रतिपादनरहिते काव्ये मनागपि रसवत्त्वप्रतीतिरस्ति । यथा-'शङ्गारहास्यकरुणा ---इत्यादौ । तस्मादन्वयव्यतिरेकाभ्यामभिधेयसाम ाक्षिप्तत्वमेव रसादीनाम् । न त्वभिधेयत्वं कथश्चिदिति स्वशब्दोक्तिदोष इत्यर्थः । द्वितीयश्च पक्षोऽस्माकमप्यभिमत एव । एतेन(53) रसवदर्शितस्पष्टगृङ्गारादिरसोदयम् । स्वशब्दस्थायिसंचारिविभावाभिनयास्पदम् ॥ [ का, लं. सं. वर्ग ४. का. ३; भामह का. लं. प. ३. श्लो. ६. a.] इत्येतद्वथाख्यानावसरे यद् भट्टोद्भटेन 'पञ्चरूपा रसाः' इत्युपक्रम्य तत्र 'स्वशन्दाः शृङ्गारादेर्वाचकाः शृङ्गारादयः शब्दा ' इत्युक्तम् , तत्प्रतिक्षिप्तम् । Page #177 -------------------------------------------------------------------------- ________________ १६० काव्यानुशासनम् [८५) अ. ३. सू. १ संग्रहारे प्रहरणैः प्रहाराणां परस्परं । छणत्कारैः श्रुतिगतैरुत्साहस्तस्य कोऽप्यभूत् ॥ १८३ ॥ अत्रोत्साहस्य स्थायिनः । यत्रापि स्वशब्देन निवेदितत्वमस्ति तत्रापि विशिष्टविभावादिप्रतिपादनमुखेनैव रसादीनां प्रतीतिः, स्वशब्देन सा केवलमनूयते । यथा 'याते द्वारवतीम् ' इत्यादि । अत्र विभावानुभावबलादुत्कण्ठा प्रतीयत एव । सोत्कण्ठ-शब्दः केवलं सिद्धं साधयति । उत्कमित्यनेन तूकानुभावाकषर्ण कर्तुं सोत्कण्ठशब्दः प्रयुक्त इत्यनुवादोऽपि नानर्थकः । व्यभिचारिणां यथासव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे सत्रासा भुजगे सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि । सेा जमुसुतावलोकनविधौ दीना कपालोदरे पार्वत्या नवसङ्गमप्रणयिनी दृष्टिः शिवायास्तु वः ॥१८४॥ [सुभाषितावली ७८ ] १५ अत्र व्रीडादीनाम् । क्वचित्सञ्चारिवर्जमिति वचनात्क्वचिन्न दोषो यथा औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना हिया तैस्तैबन्धुवधूजनस्य वचनैर्नीताभिमुख्यं पुनः । दृष्टाने वरमात्तसाध्वसरसा गौरी नवे सङ्गमे संरोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः ॥१८५॥ [र. अं. १ श्लो. २ ] नानर्थक इति । शब्दोपात्तस्यैव धनुवादो भवति न प्रतीयमानस्येत्यर्थः । 1. I. P. छणकार 2. I. 'त्साहस्य 3. I सुताविलोकन Page #178 -------------------------------------------------------------------------- ________________ ८६) अ. ३. सू.२] काव्यानुशासनम् १६१ ___अत्रौत्सुक्यशब्द इव तदनुभावो न तथा प्रतीतिकृत् । अत एव 'दूरादुत्सुकम्' इत्यादौ वीडायनुभावानां विवलितत्वादीनामिवौत्सुकत्वानुभावस्य सहसा प्रसरणादिरूपस्य तथा प्रतिपत्तिकारित्वाभावादुत्सुक. मिति कृतम् । ८६) अबाध्यत्वे आश्रयैक्ये नैरन्तर्येऽनङ्गत्वे च विभावादिपातिकूल्यम् ॥२॥ अबाध्यत्वादिषु सत्सु विभावादिप्रातिकूल्यं रसादेर्दोषः । यथाप्रसादे वर्तस्व प्रकटय मुदं संत्यज रुषं प्रिये शुष्यन्त्यङ्गान्यमृतमिव ते सिञ्चतु वचः । निधानं सौख्यानां क्षणभिमुखं स्थापय मुखं १० न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः ॥ १८६ ॥ [१६२९ सुभाषितावली. चन्द्रकस्य ] अत्र कालहरिणश्चपलः शीघ्रमेव प्रयाति न च पुनरागच्छतीत्यादिवैराग्यकथाभिः प्रियानुनयनं निर्विण्णस्येव कस्यचिदिति शृङ्गारप्रतिकू-". लस्य शान्तस्यानित्यताप्रकाशनरूपो विभावो निबद्ध इति विभावप्रा- १५ तिकूल्यम् , तत्प्रकाशितो निर्वेदश्च स्वदत इति व्यभिचारिपातिकूल्योदाहरणमप्येतत् । __एवं शृङ्गारबीभत्सयोर्वीरभयानकोः शान्तरौद्रयोरप्युदाहार्यम् । यथा च निहुयरमणम्मि लोअणपहम्मि पडिए गुरूण मज्झम्मि ! सयलपरिहारहिअया वणगमणं चेव महइ बहू ॥ १८७ ॥ .. ] 1. I. प्रातिकोलयम् 2. I. L. वर्तयख 3. I. में । 4. P. कालो हरिणचपलः 5. I, प्रातिकौलयम, 6. I. P. लोयणवह म्मि 7. P. L. चेभ, N. वेर। [ Page #179 -------------------------------------------------------------------------- ________________ १६२ १५ २५ काव्यानुशासमम् [ ८६) अ. ३. सू. २ अत्र सकलपरिहारवनगमने शान्तानुभावौ । इन्धनाथानयनव्याजेनोपभोगार्थं वनगमनं चेन्न दोषः । M 1 अबाध्यत्वे - - इति । अबाध्यत्वमशक्याभिभवत्वम् । तदभावे न केवलं न दोषो यावत्प्रकृतस्य रसस्य परिपोषः । यथा - ' काकार्यं शशलक्ष्मण:' इत्यादि । अत्र वितकौत्सुक्ये मतिस्मरणे शङ्कादैन्ये धृतिचिन्तने परस्परबाध्यबाधकभावेन भवन्ती चिन्तायामेव पर्यवस्यन्ती परमास्वादस्थानम् । सत्यं मनोरमाः कामाः सत्यं रम्या विभूतयः । किन्तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥ १८८ ॥ [ सुभाषितावली. श्लो. ३२६६ ] अत्रत्वाद्य बाध्यत्वेनैवोक्तम् । द्वितीयं तु प्रसिद्धास्थिरत्वापाङ्गभङ्गोपमानेन जीवितस्यास्थिरत्वं प्रतिपादयद् बाधकत्वेनोपात्तं शान्तमेव पुष्णाति न पुनः शृङ्गारस्यात्र प्रतीतिः, तदङ्गस्याप्रतिपत्तेः । ध्वनिकारस्तु ang (14) विनेयानुन्मुखीकर्तुं काव्यशोभार्थमेव वा । तद्विरुद्धरसस्पर्शस्तदङ्गानां न दुष्यति ॥ [ ध्वन्या० उ. ३. कारिका ३० ] इति विरोधपरिहारमाह । आश्रयैक्ये - इति । एकाश्रयत्वे दोषो भिन्नाश्रयत्वे तु वीरभयानकयोः परस्परविरुद्धयोरपि नायकप्रतिनायकगतत्वेन निवेशितयोर्न दोषः । यथा - अर्जुनचरिते समुत्थिते धनुर्ध्वनौ भयावहे किरीटिनः महानुपप्लवोऽभवत् पुरे पुरन्दरद्विषाम् । श्रवेण तस्य तु ध्वनैर्विलुप्तमूलबन्धनं अशेषदत्ययोषितां बभूव जीवितम् ॥ १८९ ॥ इत्यादि । [ अ. च. 1. I. adds क च कुलम् ] Page #180 -------------------------------------------------------------------------- ________________ ८६) अ. ३. सू. २] काव्यानुशासनम् नैरन्तर्ये-इति । एकाश्रयत्वेऽपि शान्तशृङ्गारयोः परस्परविरुद्धयोनिरन्तरत्वे दोषो न तु रसान्तरान्तस्तियोः । यथा नागानन्दे शान्तरसस्य'अहो गीतमहो वादितम् । ॥ १९० ॥ नागा. अं. १. पृ. १०] ५ इत्यद्भुतमन्तरे निवेश्य जीमूतवाहनस्य मलयवती प्रति शृङ्गारो निबद्धः । __न केवलं प्रबन्धे यावदेकस्मिन्नपि वाक्ये रसान्तव्यवधानाद्विरोधो निवर्तते । यथा भूरेणुदिग्धान्नवपारिजातमालारजोवासितबाहुमध्याः । गाढं शिवाभिः परिरभ्यमाणान् सुराङ्गनाश्लिष्टभुजान्तरालाः ॥१९१॥ सशोणितैः कव्यभुजां स्फुरद्भिः पक्षैः खगानामुपवीज्यमानान् । संवीजिताश्चन्दनवारिसेकसुगन्धिभिः कल्पलतादुकूलैः ॥१९२ ॥ विमानपर्यङ्कतले निषण्णाः कुतूहलाविष्टतया तदानीम् । निर्दिश्यमानाललनाङ्गुलीभिर्वीराः स्वदेहान्पतितानपश्यन् ।। १९३ ॥ १५ अत्र बीभत्सशङ्गारयोरन्तरा वीररसनिवेशान विरोधः। वीराः स्वदेहानित्यादिना उत्साहायवगत्या कर्तृकर्मणोः समस्तवाक्यार्थानुयाशान्तरसस्येति । रागस्यास्पदमित्यवैमि न हि मे ध्वसीति न प्रत्ययः कृत्याकृत्यविचारणासु विमुखं को वा न वेत्ति क्षितौ । इत्य निन्धमपीदमिन्द्रियवश प्रीत्यै भवेद्यौवनं भक्त्या याति यदीत्थमेव पितरौ शुश्रषमाणस्य मे ॥ १८६ ॥ [नागा. अं. १. लो. ५. ] इत्यादिनोपक्षेपात् प्रमृति परार्थशरीरवितरणात्मकनिर्वहणपर्यन्त प्रतिपादितस्य । २५ 1. I. L. P. °माना Page #181 -------------------------------------------------------------------------- ________________ १६४ १० १५ २० २५ काव्यानुशासनम् [ ८६) अ. ३. सू. २ 1 यितया प्रतीतिरिति मध्यपाठाभावेऽपि सुतरां वीरस्य व्यवधायकता । स्वदेहानित्यनेन चैकत्वाभिमानादाश्रयैक्यम् । 1 अनङ्गत्वे- इति । द्वयोर्विरुद्वयोरङ्गित्वे दोष:, नाङ्गभावप्राप्तौ । सा हि नैसर्गिकी समारोपकृता वा । तत्र येषां नैसर्गिकी तेषां तावदुक्तावविरोध एव । यथा विप्रलम्भे तदङ्गानां व्याध्यादीनाम् । ते हि निरपेक्षभावतया सापेक्षभावविरोधिन्यपि करुणे सर्वथाङ्गत्वेन दृष्टाः । यथा-' भ्रमिमरतिमलसहृदयताम् ' इत्यादि । समारोपितायामप्यदोषो यथा 'कोपात्कोमललालबाहुलतिका' इत्यादि । अत्र बद्धा हन्यत इति च रौद्रानुभावानां रूपकबलादारोपितानां तद निर्वाहादेवाङ्गत्वम् । इयं चाङ्गभावप्राप्तिरन्या । दाधिकारिकत्वात्प्रधान एकस्मिन् काव्यार्थे रसयोर्भावयोर्वा परस्परविरोधिनोरङ्गभावस्तत्रापि न दोषः । यथा - क्षिप्तो हस्तावलग्नः प्रसभमभिहतो व्याददानोंऽशुकान्तं गृह्णन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण । आलिङ्गन् योऽवधूतखिपुरयुवतिभिः सासनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराभिः । १९४ ।। [ अ. श. श्लो. २. ] अत्र त्रिपुररिपुप्रभावातिशयवर्णने प्रकृते करुण इव शृङ्गारोऽप्यसमिति न तयोर्विरोधः । 2 एकत्वाभिमानादिति । अन्यथा विभिन्नविषयत्वात्को विरोधः स्यादित्यर्थः । ननु वीर एवात्र रसो न गृङ्गारो न बीभत्सः किं तु रतिजुगुप्से वीरं प्रति व्यभिचारीभूते । भवत्वेवम् । तथापि प्रकृतोदाहरणता तावदुपपन्ना रतिजुगुप्सयोरपि हि न विरोधः । करुण इवेति । तथा हि- हस्तावलग्नस्य वह्नेः क्षेपो विधूननं भयहेतुमिति करुणाङ्गम् । उपलालनाप्रवृत्तस्य तु वल्लभस्य करग्रहणासहनं क्षेपो 2. I. तयोर्न विरोधः 1. I L ब्यवधायिकता Page #182 -------------------------------------------------------------------------- ________________ ८६) अ. ३. सू. २] काव्यानुशासनम् १६५ __ पराङ्गत्वेऽपि कथं विरोधिनोविरोधनिवृत्तिरिति चेत् ! उच्यते। विधौ विरुद्धसमावेशस्य दुष्टत्वं, नानुवादे । यथा एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर । एवमाशाग्रहप्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः ॥ १९५॥ [सुभाषितावली. ३१६८ व्यासमुनेः] ५ नायिकान्तरसम्पर्कसमुत्थेाकोपनिमित्तो विप्रलम्भसंसूचकः । पटाञ्चलावलमस्थ वहेः प्रसभाभिहननं दाहनिमित्तदुःखजनितमवधूननं जलादिप्रक्षेपरूपं चेति करुणरसपरिपोषकम् । करावधूननेन करग्रहणासम्पत्तावञ्चलावलम्बिनो वल्लभस्य प्रसभममिहननमवताडनमसूयावशावज्ञानिमित्तं विप्रलम्भपरिपोषकम् । इतश्चेतश्च प्रवर्तमानस्य वह्नः कबरीकलापासङ्गिनस्त्रासहेतुकः ससंभ्रमकरयुगलजनितः प्रक्षेपोपासनममिव्यञ्जकमिह करुणस्य । पटाञ्चलावताडनपूर्वकत्वरितगतिनायिकावेणीलतावग्रहोपायहठचुम्बनप्रवृत्तवल्लभस्यापासनमपक्षेपणा मयि निर्लज्ज तथा नाम व्यलीकशतानि कृत्वा सम्प्रतीत्थमाचरसीत्येवरूपोपालम्भवचनादिमयं कृतककोपवशमीारोषामिव्याकम् । केशावलमस्य वह्नेः सेन्धनस्य प्रक्षेपे च संभ्रमवशेनानालोचितदेशतया पादपतनमवज्वालितस्य वा सर्वतोदिकस्य पादाक्रमणमिति तथाभूतस्य संभ्रमवशेनानिरीक्षणमनालोचनम् । वेलद्वेणीविलमनायकावलोकनजनितरोषावेगारुणितनयनस्फुरिताधरसंरब्धकान्तादर्शन निश्चितमानग्रहणः प्रणामान्तो मान इति वल्लभः पादपतितो न विगणितस्तदपराधामुखीकरणविस्मृततदपराधया नायिकया । वलयाक्रान्तपादतया पलायनासमर्थत्रिपुरनारीसमाश्लेषकारी वहिरतितीव्रतरावेगवशेन सर्वाङ्गप्रकम्पनेनावधूतः क्षिप्तो दुःसहदुःखावस्था- २० वद्योतकः । पादपतनप्रसादितवल्लभालिङ्गनप्रवृत्तः कान्तजनोऽसहनया दृढकोपनया झगिति प्रसादमव्रजन्त्या गर्वगरिममन्थरितयावधूतस्तदा मोटनेन निवारित इति संस्कारशेषाविप्रलम्भसंसूचनम् । अत एव परित्य कप्रायेाकोपतया वल्लभकृतापराधानुस्मरणजनिताश्रुबाधाविलीकृतकुवलयदलसदृशलोचनतया शङ्गारोदीपनम् । वह्निदाहजनितवल्लभसुतादिविनाशानुस्मरणहेतुकदुःखसंभारवशोद्गताश्रु- २५ प्रवाहविसंस्थुलीकृतसुन्दरतरनयनतया शोकावेगपोषणम् । आर्द्रापराधः प्रत्य 1. C. °स्यापोसन.. N, °स्यायासनमपक्षेपेण 2. A. B. तदुपरोधया 3. C. N. °दितवल्लभो वल्लभा० Page #183 -------------------------------------------------------------------------- ________________ 警发布 १५ २० २५ काव्यानुशासनम् [ ८६) अ. ३. सू. २ नत्र विधिस्तदैव तदेव कुरु माकार्षीरितिवदेकदा प्राधान्यलक्षणोsपि त्वन्याङ्गतालक्षणाऽनुवादः । एहीति क्रीडन्ति, गच्छेति क्रीडन्तीति क्रीडाङ्गयोरागमनगमनयोर्न विरोधः, न च रसेषु विध्यनुवादव्यवहारो नास्तीति शक्यं वक्तुम् । तेषां वाक्यार्थत्वेनाभ्युपगमात् । वाक्यार्थस्य च वाच्यस्य यो विध्यनुवादौ तौ तदाक्षिप्तानां रसानामपि भवतः । अथवा त्रिपुररिपुप्रभावातिशयस्य करुणोऽङ्गम्, तस्य तु शृङ्गारस्तथापि न करुणे विश्रान्तिरिति तस्याङ्गतैव । अथवा प्राग्यथा ग्रप्रेमस्खलितादिप्रमादयुक्तः । अत एवेर्ष्याको पनिमित्तता । वहेरपि प्रत्यग्रापराधता दाहजनिता तथा च शोकावेगहेतुता । - इति सदृशार्थवाचकपदनिकुरुम्बजनितरसद्वयप्रतीतिभूषितकाव्यार्थाभोगः सहृदयानां परं चमत्कारमावहतीति । उच्यत इति अयं भावः - सामग्रीविशेषपरिपतितत्वेन भावानां विरोधाविरोधौ न स्वभावमात्रनिबन्धनौ, मिन्नदेशयोः शीतोष्णयोरपि विरोधाभावात् । ननु प्रधानतया यद्वाच्यं तत्र विधिः, अप्रधाने तु वाच्येऽनुवादः, न च रसस्य वाच्यत्वं सह्यत इत्याशङ्कमानः परिहरति- न वेति । प्रधानाप्रधानत्वकृतौ विध्यनुवादौ तौ च व्यङ्गयतायामपि भवत एवेति भावः । मुख्यतया च रस एव काव्यवाक्यानामर्थः । तेन यत्रामुख्यतया सोऽर्थस्तत्रानूद्यमानत्वं रसस्यापि युक्तम् । यदि चानूद्यमानविभावादिसमाक्षिप्तत्वाद् रसस्यानूद्यमानता । 1 तदाह-वाक्यार्थस्य चेति । अस्त्येवाविरोधित्वमिति (पृ.१६७ ) । अत्रायं भाव::- पूर्वे पक्षद्वये विप्रलम्भकरुणयोरन्यत्राङ्गभावगमनानिविरोधित्वमुक्तम् । अधुना तु स विप्रलम्भः करुणस्यैवाङ्गतां प्रतिपन्नो न विरोधीति । तथा हि-करग्रहणासहनादिना ईर्ष्याविप्रलम्भवृत्तान्तः स्मर्यमाण इदानीं विध्वस्ततया शोकविभावतां प्रकृष्टां प्रतिपद्यत इति वाक्यार्थीभूतस्य करुणस्य विरोधिनापि शृङ्गारेण परिपोष एव विधीयते । परतस्तु शृङ्गारपोषितेन करुणेनात्र मुख्य एवार्थ उपोद्बल्यते । उक्त हि ( 54 ) गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते । प्रधानस्योपकारे हि तथा भूयसि वर्तते ॥ इति ॥ [ 1. I. त्वन्योगता J Page #184 -------------------------------------------------------------------------- ________________ ८६) अ. ३ सू. २] काव्यानुशासनम् कामुक आचरति स्म तथा शराग्निरिति स्मर्यमाणशृङ्गारेणेदानी विध्वस्ततया शोकविभावतां प्रतिपद्यमानेन पोषितः करुणो रसः प्रधानमेव वाक्यार्थमभिधत्ते, यतः प्रकृतिरमणीयाः पदार्थाः शोचनीयतां प्राप्ताः प्रागवस्थामाविभिः स्मर्यमाणैर्विलासैरधिकतरं शोकावेगमुपजनयन्ति । यथा- अयं स रसनोत्कर्षी ' इति । इदं हि भूरिश्रवसः समरभुवि पतितं बाहुं दृष्ट्वा तत्कान्तानामनुशोचनम् । तथात्रापि त्रिपुरयुवतीनाम् । शाम्भवः शराग्निरा पराधः कामी यथा व्यवहरति स्म तथा व्यवहृतवानित्यनेनापि प्रकारेणास्त्येवाविरोधित्वम् । एवं च दन्तक्षतानि करजैश्च विपाटितानि प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे । - दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैर्मुनिभिरम्यवलोकितानि ॥१९६॥ १० इत्यादावपि शृङ्गारः शान्तस्याङ्गम् । तथा हि-यथा कश्चिन्मनोरथशतप्रार्थितप्रेयसीसंभोगावसरे जातपुलकस्तथा त्वं परार्थसम्पादनाय १५ स्वशरीरदान इति शृङ्गारेण शान्त एव पोष्यत इति । यत्र तु न पोष्यते तत्रानङ्गत्वादोष एव । यथा दन्तक्षतानीति । बोधिसत्त्वस्य सिंहीं खकिशोरभक्षणप्रवृत्तां प्रति निजशरीरं वितीर्णवतः केनचिच्चाटुकं क्रियते । प्रोद्भतः सान्द्रः पुलकः परार्थसम्पत्तिजेनानन्दभरेण यत्र । रक्ते रुधिरे मनोभिलाषो यस्याः । अनुरक्तं च मनो २० यस्याः । मुनयश्चोबोधितमदनावेशाश्चेति विरोधः । जातस्मृहैरिति च वयमपि यदि कदाचिदेवं कारुणिकपदवीमधिरोक्ष्यामस्तदा सत्यतो मुनयो भविष्याम इति मनोराज्ययुक्तः । 1. I. adds पीनस्तनविमर्दनः 2. A. देवं - Page #185 -------------------------------------------------------------------------- ________________ १६८ 90 १५ २५ काव्यानुशासनम् [ ८६) अ. ३. सू. २ राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी । गन्धवद् रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥१९७॥ [ र. वं. स. ११ श्लो. २० ] अत्र प्रकृतस्य करुणरसस्य विरुद्धः शृङ्गारो न पोषकः । न पोषक इति । अपि त्वङ्गितयैव प्रतिभासते । ननु तात्पर्यणेतरेषां विरुद्धानामविरुद्धानां च न्यग्भूतत्वेनोपादानं तत्र भवत्वङ्गत्वेना विरोधः । यत्र तु समप्रधानत्वेनानेकस्य भावस्योपनिबन्धनं तत्र कथम् । यथा— एकत्तो रुइ पिआ अण्णत्तो समरतूरनिग्घोसो । इत्यादौ रत्युत्साहयोः, रतिशमयोः, नेहेण रणरसेण य भडस्स दोलाइयं हिअअम् ॥ १८७ ॥ [ मात्सर्यमुत्सार्य इत्यादौ रतिक्रोधयोः, 6 इयं सा लोलाक्षी त्रिभुवनललामैकवसतिः स चायं दुष्टात्मा स्वसुरप्रकृतं येन मम तत् । इतस्तीत्रः कामो गुरुरयमितः क्रोधदहनः कृतो वेशश्चायं कथमिदमिति भ्राम्यति मनः ॥ १८८ ॥ [ इत्यादी रतिजुगुप्सयोः, ] विचार्य कार्यम् - इत्यादौ अन्त्रः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पलव्यक्तोत्तंसभृतः पिनह्य सरसा हृत्पुण्डरीकत्रजः । एताः शोणितपङ्ककुङ्कुमजुषः संभूय कान्तैः पिबन्त्यस्थिस्नेहसुरां कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥ १८९॥ [ मा. मा. अं. ५. लो. १८] इत्यादौ शमरतिक्रोधानाम्, एकं ध्याननिमीलनान्मुकुलितं चक्षुर्द्वितीयं पुनः पार्वत्या वदनाम्बुजस्तनतटे शृङ्गारभारालसम् । अन्यद्दरविकृष्टचापमदनक्रोधानलोद्दीपितं शम्भोर्भिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥ १९० ॥ [ 1 } Page #186 -------------------------------------------------------------------------- ________________ ८७) अ. ३ सू. ३] काव्यानुशासनम् १९९ ८७) विभावानुभावक्लेशव्यक्तिपुनःपुनर्दीत्यकाण्डप्रथाच्छेदाङ्गातिविस्तराङ्गन्यननुसन्धानानगाभिधानप्रकृतिव्यत्ययाश्चा३। एते चाष्टौ रसस्य दोषाः । तत्र विभावानुभावयोः क्लेशव्यक्तिर्यथापरिहरति रति मतिं लुनीते स्खलतितरां परिवर्तते च भूयः । ५ इति बत विषमा दशास्य देहं परिभवति प्रसभं किमत्र कुर्मः ॥१९८॥ एकेनाक्ष्णा प्रविततरुषा वीक्षते व्योमसंस्थं भानोबिम्ब सजललुलितेनापरेणात्मकान्तम् । अह्न छेदे दयितविरहाशङ्किनी चक्रवाकी द्वौ संकीर्णों रचयति रसौ नर्तकीव प्रगल्भा ॥ १९१ ॥ [ सुभाषितावली १३१६. चन्द्रकस्य ] इत्यादौ रतिशोकक्रोधानां समप्राधान्येनोपनिबन्धस्तत्र कथ न विरोधः । अत्रोच्यते-~-अत्राप्येक एव स्थायी । तथाहि-' एकत्तो रुअइ पिआ-' इत्यादौ स्थायिभूतोत्साहव्यभिचारिवितर्कलक्षणभावहेतुसन्देहकारणतया करुण- १५ संग्रामतूर्ययोरुपादानं वीरमेकं पुष्णातीति भटस्येत्यनेन पदेन प्रतिपादितम् । न च द्वयोः समप्रधानयोरन्योन्यमुपकार्योपकारकभावरहितयोरेकवाक्यभावो युज्यते । किं च--उपक्रान्ते सड्डामे सुभटानां कार्यान्तरकरणेन प्रस्तुतसंग्रामौदासीन्येन महदनौचित्यम् । अतो भर्तुः संग्रामैकरसिकतया शौर्यमेकं प्रकाशयन् प्रियतमाकरुणो वीरमेव पुष्णाति । एवं 'मात्सर्यम्' इत्यादावपि चिरप्रवत्तरतिवासनाया हेयतयोपादानाच्छमैकपरत्वं 'आर्याः समर्यादम्'-इत्यनेन प्रकाशितम् । ' इयं सा लोलाक्षी' इत्यादावपि रावणस्य प्रतिपक्षनायकतया निशाचरत्वेन मायाप्रधानतया च रौद्रव्यभिचारिविषादविभाववितर्कहेतुतया रतिकोधयोरुपादानं रौद्रपरमेव । 'अन्त्रैः कल्पितमङ्गलप्रतिसराः' इत्यादौ हास्यरसैकपरत्वम् । 'एक ध्याननिमीलनान्मुकुलितम्-' इत्यादौ तु शम्भोर्भावान्तरै- २५ रनाक्षिप्ततया शमस्तस्यापि योग्यन्तरशमाद्वैलक्षण्यप्रतिपादनेन शमैकपरतव 'समाधिसमये' इत्यनेन स्फुटीकृता । 'एकेनाक्ष्णा' इत्यादौ तु समस्तमपि पाक्यं भविष्यद्विप्रलम्भविषयमिति नः क्वचिदनेकतात्पर्यम् । तदेवमुक्तप्रकारेण रत्याद्युपनिबन्धे सर्वत्राविरोध इति । 1. C. एकतो.. 2. ° लक्षगवितर्क " ( दश लपकावलाक, G. P.) . २२ २० Page #187 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [८७) अ. ३ सू. ३ अत्र रतिपरिहारादीनामनुभावानां करुणादावपि संभवात्कामिनीरूपो विभावः क्लेशप्रतिपाद्यः। कर्पूरधूलिधवलद्युतिपूरधौत दिइण्डले शिशिररोचिषि तस्य यूनः । लीलाशिरांशुकनिवेशविशेषक्तृप्ति व्यक्तस्तनोन्नतिरभून्नयनावनौ सा ।। १९९ ॥ अत्रोद्दीपनालम्बनरूपाः शृङ्गारयोग्या विभावा अनुभावापर्यवसायिनः स्थिता इति क्लेशव्यक्तिः ।। १० पुनः पुनर्दीप्तिर्यथा कुमारसंभवे रतिप्रलापेषु [ स. ४] । उपभुक्तो हि रसः स्वसामग्रीलब्धपरिपोषः पुनः पुनः परामृश्यमानः परिम्लानकुसुमकल्पः कल्पत इति । अकाण्डे प्रथनं यथा वेणीसंहारे द्वितीयेऽङ्के दुर्योधनस्य धीरोद्वतप्रकृतेरपि तथाभूतभीष्मप्रमुखमहावीरलक्षक्षयकारिणि समरसंरम्भे प्रवृत्ते शृङ्गारवर्णने । अनुभावापर्यवसायिन इति । शृङ्गारी चेयुवा, संभवन्ति तथाविधा अनुभावाः । शान्तश्चेत् , न संभवन्ति । तं प्रति पस्पशरूपत्वात्तथाविधानां विभावानामिति शङ्गारित्वनिश्चयाभावे सत्स्वपि तथाविधेषु विभावेषु लीलादयो ऽनुभावाः क्लेशेन व्यज्यन्त इति । पुनः पुनः परामृश्यमान इति । तथा हि-विभावानुभावसामग्रीपरिघटितशरीरस्यापि रसयितरसनयोग्यस्य रसस्य पुनः पुनरान्दोलनं मालतीकुसुमप. रिमर्दनवदननुगुणमेव । धाराप्राप्ते हि रसे तदाविष्टानां तत्परवशानामुक्तिरल्पीयस्येव । तथा च तस्यां दशायां महाकवीनामेको द्वित्रा वा श्लोका निर्यान्ति । अत एव तापसवत्सराजे धाराप्राप्तः करुणरसः सर्वाल्पो द्वितीयोऽ: २५ कविना निबद्धः । I. I. क्लेशेन प्रतिपाद्यः 2. P. L. अकाण्डप्रथनम् 3. A. B. अनुभावाः पर्यवसायिन 4 N. प्रतिपन्नरूप Page #188 -------------------------------------------------------------------------- ________________ ८७) अ. ३. सू. ३ ] काव्यानुशासनम् अकाण्डे छेदो यथा वत्सराजस्य रत्नावल्यां चतुर्थेऽङ्के रत्नावलीनामधेयमप्यगृह्णतो विजयवर्मवृत्तान्ताकर्णने । यथा वा वीरचरिते द्वितीयेऽङ्के राघव भार्गवयोर्द्वाराधिरूढे वीररसे 'कङ्कणमोचनाय गच्छामि' इति राघवस्योक्तौ । अङ्गस्याप्रधानस्यातिविस्तरेण वर्णनं यथा हयग्रीववधे हयग्रीवस्य । यथा वा विप्रलम्भशृङ्गारे नायकस्य कस्यचिद्वर्णयितुमनुकान्ते कवेर्यमकाद्यलङ्कारनिबन्धनरसिकतया महाप्रबन्धेन समुद्रादेः । तथा 1 हि हरिविजये - ईर्ष्याकुपितसत्यभामानुनयनप्रवृत्तस्य हरेः पारिजा तहरणव्यापारेणोपक्रान्तविप्रलम्भस्य वर्णनप्रस्तावे गलितकनिबन्धनरसिकतया कविना समुद्रवर्णनमन्तरा गडुस्थानीयं विस्तृतम् । तथा कादम्बर्या ' रूपविलास ' [ का . पृ. १३. नि. सा. ] इत्यादिना महाविप्रलम्भबीजेऽप्युपक्षिप्ते तदनुपयोगिनीष्वटवीशबरेशाश्रममुनिनगरीनृपादिवर्णनास्वतिप्रसङ्गाभिनिवेशः । तथा हर्षचरिते ' जयति ज्वलद् ' [ ह. च. लो. २१. पृ. ६. नि. सा.] इत्यादिना हर्षोत्कर्षवद्विजयवीजे बाणान्वयवर्णनम्, तत्रापि चानन्वितप्राय एवं सारस्वतोत्पत्तिपर्यन्तो १५ महान् ग्रन्थसन्दर्भः । शिशुपालवधादौ चादितः कृतप्रतिद्वन्द्विविजयबीजोपक्षेपावगाढव्याप्तिमद्वीररसानुबन्धेऽपि [ स. १ २] तदसङ्गतशृङ्गाराङ्गभूततत्तदृतू पवनविहारपुष्पावचायमज्जनादिवर्णनास्वत्यासक्तिः [ स. ३-११ ]। तदित्थमप्रस्तुतवस्तुविस्तृतिः प्रस्तुतरसप्रतीतिव्यवधानकारिण्यपि महाकविलक्ष्येषु भूयसा दृश्यत इति तत्त्वं त एव विदन्ति । अङ्गिनः प्रधानस्याननुसन्धानं यथा रत्नावल्यां चतुर्थेऽङ्के बाव्यागमनेन सागरिकाया विस्मृतिः । अनुसन्धिर्हि सर्वस्वं सहृदयतायाः, I. P. L. अनुनाथन 2. प्रतिबन्धि १७१ 2 1 १० Page #189 -------------------------------------------------------------------------- ________________ १-७२ १५ २० १५ काव्यानुशासनम् [ ८७) अ. ३ सू. ३ यथा तापसवत्सराजे षट्स्वप्यङ्केषु वासवदत्ताविषयः प्रेमबन्धः कथावशादाशङ्कयमानविच्छेदोऽप्यनुसंहितः । अनङ्गस्य रसानुपकारकस्य वर्णनं यथा कर्पूरमञ्जर्य नायिकया स्वात्मना च वसन्तवर्णनमनादृत्य बन्दिवर्णितस्य तस्य राज्ञा प्रशंसनम् । [प्र. जवनिकान्तरम् ] षट्स्वप्यङ्केष्विति । तथा हि-प्रथमे तावदके — 2 तद्वक्त्रेन्दुविलोकनेन दिवसो नीतः प्रदोषस्तथा तद्गोष्ठयैव निशापि मन्मथकृतोत्सा हैस्तदङ्गार्पणैः । तां सम्प्रत्यपि मार्गदत्तनयनां द्रष्टुं प्रवृत्तस्य मे बद्धोत्कण्ठमिदं मनः किमथवा प्रेमासमाप्तोत्सवम् ॥ १९२॥ [ ता. व. अं. १. इत्यनेन । द्वितीये - 8 दृष्टिर्नामृतवर्षिणी स्मितमधुप्रस्यन्दि वक्त्रं न किम् नार्द्रादि हृदयं न चन्दनरसस्पर्शानि चाङ्गानि वा । कस्मिलब्धपदेन ते कृतमिदं क्रूरेण दग्धाग्निना नूनं वज्रमयोऽन्य एव दहनस्तस्येदमाचेष्टितम् ॥१९३॥ [ ता. व. अं. २ इत्यादिना । तृतीये --- सर्वत्र ज्वलितेषु वेश्मसु भयादालीजने विद्रुते श्वासोत्कम्पविहस्तया प्रतिपदं देव्या पतन्त्या तथा । हा नाथेति मुहुः प्रलापपरया दग्धं वराक्या तया शान्तेनापि वयं तु तेन दहनेनाद्यापि दयामहे ॥ १९४ ॥ [ ता. व. अं. ३. इत्यादिना । चतुर्थ - देवीस्वीकृतमानसस्य नियतं स्वमायमानस्य मे तद्गोत्रग्रहणादिर्यं सुवदना यायात्कथं न व्यथाम् । इत्थं यन्त्रणया कथं कथमपि क्षीणा निशा जाग्रतो दाक्षिण्योपहतेन सा प्रियतमा स्वप्नेऽपि नासादिता ॥ १९५ ॥ [ ता. व. अं. ४. 1. I. वसन्तस्य 4. C. कथा 2. C. प्रदोषं 5. C. जाग्रतोः ० 3. C. कृता ] ] 1 ] Page #190 -------------------------------------------------------------------------- ________________ ८७) अ. ३ सू. ३] काव्यानुशासनम् प्रकृतिव्यत्यय इति । प्रकृतिर्दिव्या मानुषी दिव्यमानुषी पाता इत्यादिना । पञ्चमे समागमप्रत्याशया विप्रलम्भेऽङ्कुरितेतथाभूते तस्मिन् मुनिवचसि जातागसि मयि प्रयत्नान्तर्गूढां रुषमुपगता मे प्रियतमा । प्रसीदेति प्रोक्ता न खलु कुपितेत्युक्तिविधुरम् समुद्भिन्ना पीतैर्नयनसलिलैः स्थास्यति पुरः ॥ १९६ ॥ [ ता. व. अं. ५. इत्यादिना । षष्ठे चत्वत्सम्प्राप्तिविलोमितेन सचिवैः प्राणा मया धारितास्तन्मत्वाऽत्यजतः शरीरकमिदं नैवास्ति निःस्नेहता | आसनोऽवसरस्तवानुगमने जाता वृतिः किं त्वयम् खेदो यच्च तवानुगं न हृदयं तस्मिन् क्षणे दारुणे ॥ १९७ ॥ [ ता. व. अं. ६. इत्यादिना च वासवदत्ताविषयो जीवितसर्वस्वाभिमानात्मा प्रेमबन्धस्तत्तद्विभावौचित्यात्करुणविप्रलम्भादिभूमिकां गृह्णन् विच्छिन्नविच्छन्नोऽपि समस्तेतिवृत्तब्यापितया दर्शितः । राज्यप्रत्यापत्त्या हि सचिवनीतिमहिमोपनतया तदङ्गभूतपद्मावतीला भानुगतयानुप्राण्यमानरूपा वासवदत्ताधिगतिरेव तत्र फलम् । निर्वहणे हि ] दृष्टा यूयं निर्जिता विद्विषश्च प्राप्ता देवी भूतधात्री च भूयः । सम्बन्धोऽभूद्दर्शनापि सार्धं किं तद् दुःखं यत्नतः शान्तमद्य ॥१९८॥ [ ता. व. ] इति देवीलाभप्राधान्यं निर्वाहितम् ॥ दिव्येति । दिव्यः स्वभाव इत्यर्थः । एवं मानुष्यादिष्वपि व्याख्येयम् । तत्र दिव्या यथा स्मृत्वा यन्निजवारवासगतया वीणासमं तुम्बुरोरुगीत नलकूबरस्य विरहादुत्कण्ठलं रम्भया । तेनैरावणकर्णचापलमुषा शक्रोऽपि निद्रां जहद भूयः कारित एव हासिनि शचीवक्त्रे दृशां संभ्रमम् ॥ १९९ ॥ [ 2. C. प्रीतै 1. C. drops इत्यादिना ] ] १० १५ २० २५ Page #191 -------------------------------------------------------------------------- ________________ १७४ १० १५ 생 5 काव्यानुशासनम् [ ८७) अ. ३ सू. ३ या मर्त्यपातालीया दिव्यपातालीया दिव्यमर्त्यपातालीया चेति सप्तधा । मानुषी यथा वधूः श्वश्रस्थाने व्यवहरति पुत्रः पितृपदे 1 पदे रिक्ते रिक्ते विनिहित पदार्थान्तरमिति । नदीस्रोतो न्यायादकलितविवेककम घनं न च प्रत्यावृत्तिः प्रवहति जगत्पूर्णमथवा ॥ २०० ॥ [ 1 2 दिव्यमानुषी तु चतुर्धा । दिव्यस्य मर्त्यागमने मर्त्यस्य च स्वर्गमने इत्येको भेदः । दिव्यस्य मर्त्यभावे मर्त्यस्य च दिव्यभाव इति द्वितीयः । दिव्येतिवृत्तपरिकल्पनया तृतीयः प्रभावाविर्भूतदिव्यरूपतया चतुर्थः । तत्र दिव्यस्य मर्त्यागमनं यथा श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि । वसन्ददर्शावतरन्तमम्बराद्धिरण्यगर्भाङ्गभुवं मुनिं हरिः ॥ २०१ ॥ मर्त्यस्य स्वर्गमनं यथापाण्डोर्नन्दननन्दनं चनमिदं संकल्पजेः सीधुभिः क्लृप्तापानककेलिकल्पतरुषु द्वन्द्वेः सुधालेहिनाम् । 3 अप्यत्रेन्दुशिलालवालवलयं सन्तानकानां तले ज्योत्स्ना संगलदच्छनिर्झरजलैर्यत्न विना पूर्यते ॥ २०२ ॥ [ दिव्यस्य मर्त्यभावो यथा [ शि. व. स. १. छो. १.] 1. C. drops one रिक्त 3. C. drops कानां त इति विकसति तस्मिन्नन्ववाये यदूनां समजनि वसुदेवो देवकी यत्कलम् । किमपरमथ तस्मात्षोडशस्त्रीसहस्रप्रणिहितपरिरम्भः पद्मनाभो बभूष ॥ २०३ ॥ [ 2. A drops तु चतु 4. C. drops इति ] 1 Page #192 -------------------------------------------------------------------------- ________________ ८७) अ. ३ सू. ३ ] मर्त्यस्य दिव्यभावो यथा आकाशयानतटको टिकृतैकपादास्त देमदण्डयुगलान्यवलम्ब्य हस्तैः । कौतूहलात्तव तरङ्गविघट्टितानि पश्यन्ति देवि मनुजाः स्वकलेवराणि ॥२०४॥ [ 1 दिव्येतिवृत्त परिकल्पना यथा - काव्यानुशासनम् ज्योत्स्नापूर सर विशदे सैकतेऽस्मिन् सरस्वा बादर्त चिरतरमभूत्सिद्यूनोः कयोश्चित् । एको ब्रूते प्रथमनिहतं कैटभं कंसमन्यः स त्वं तत्त्वं कथय भवता को हतस्तत्र पूर्वम् ॥ २०५ ॥ प्रभावाविर्भूतदिव्यभावो यथा - " मा गाः पत्तालमुर्वि स्फुरसि किमपरं पाटयमानः कुदैत्यत्रैलोक्य पादपीतप्रथिम न हि बले पूरयस्यूनमः । इत्युत्स्वप्नायमाने भुवनभृति शिशावसुते यशोदा पायाञ्चक्रापादप्रणतिपुलकित स्मेरराण्डस्थला वः ॥ २०६ ॥ पातालीया यथा " कर्कोटः कोटिकृत्वः प्रणमति पुरतस्तक्षके देहि चक्षुः सनः सेवाञ्जलिस्ते कपिल कुलिकयोः स्तौति च स्वस्तिकस्त्वाम् । पद्मः सद्यैष भक्तेरवलगति पुनः काम्बलोऽयं बलोऽयं सोत्सर्पः सर्पराज व्रजतु निजगृहं प्रेष्यतां शङ्खपालः ॥ २०७ ॥ मर्त्यपातालीया यथा आर्द्रावले ब्रज न वेत्स्यप कर्णकर्ण द्विः संदधाति न शरं हरशिष्यशिष्यः । तत्साम्प्रतं समिति पश्य कुतूहलेन मर्त्यैः शरैरपि किरीटिकिरीटमाथम् ॥ २०८ ॥ [ १७५ } इहापि दिव्यमानुषवन्मिश्रभेदानुगमः । दिव्यपातालीया यथा स पातु वो यस्य शिखाश्मकर्णिकं स्वदेहनालं फणपत्र संचयम् विभाति जिह्वायुगलोलकेसरं पिनाकिनः कर्णभुजङ्गपङ्कजम् ॥ २०९ ॥ [ ] ܪ १५. २५ Page #193 -------------------------------------------------------------------------- ________________ १७६ १० S काव्यानुशासनम् [ ८७) अ. ५. सू. ३ वीररौद्रशृङ्गारशान्तरसप्रधाना धीरोदात्तधीरोद्धतधीरललितधीरप्रशान्ता उत्तमाधममध्यमा च । 1 यस्याद्यापि सविभ्रमं फणिवधूवृन्दर्यशो गीयते ॥ २१० ॥ धीरोदात्तेति । धर्मयुद्धवीरप्रधानो धीरोदात्तः । धीरोद्धतादिषु त्रिष्वपि यथाक्रमं रौद्राङ्गारशान्तलक्षण नियतरसप्राधान्येऽपि अवश्यंभावित्वादुत्साहस्य वीररसप्राधान्यमपि प्रतिपत्तव्यम् । ततो वीररौद्रप्रधानो धीरोद्धतः । वीरशृङ्गार - धानो धीरललितः । दानधर्मवीरशान्तप्रधानो धीरप्रशान्त इति । ननु यद्युत्साहादिभाववर्णने कथञ्चिद्दिव्यमानुषाद्यौचित्यपरीक्षा क्रियते तत्कि - यताम् । रत्यादौ तु किं तया प्रयोजनम् । रतिर्हि भारतवर्षोचितेनैव व्यवहारेण दिव्यानामपि वर्णनीयेति स्थितिः । तथा चाहु:-- ( 55 ) कस्माद्भारतमिष्टं वर्षेष्वन्येषु देशविहितेषु । या सर्वा भूमिः शुभगन्धा काञ्चनी यस्मात् ॥ उपवनगमनक्रीडाविहारनारीरतिप्रमोदाः स्युः । तेषु हि वर्षेषु सदा न तत्र दुःखं न वा शोकः ॥ इत्याशङ्कयाह -- मानुषोत्तमप्रकृतिवदिति । न वयं दिव्यमौचित्यं शृङ्गारविषयमन्यत् किञ्चिङ्क्रमः । किं तर्हि, भारतवर्षविषये यथोत्तमनायकेषु राजादिषु शृङ्गारोपनिबन्धस्तथा दिव्याश्रयोऽपि शोभते । न च राजादिषु प्रसिद्धग्राम्यसंभोगोपवर्णनं प्रसिद्धं नाटकादौ तथैव दिव्येषु तत्परिहर्तव्यम् | नाटक - देरभिनेयत्वादभिनयस्य संभोगशृङ्गारविषयस्यासभ्यत्वात् तत्र परिहार इति चेत् । २५. ननु यद्यभिनयस्यैवं विषयस्यासभ्यता तत्काव्यस्यैव विषयस्य सा केन वार्यते । तस्मादभिनेयार्थेऽनभिनेयार्थे च काव्ये यदुत्तमप्रकृते राजादेरुत्तमस्त्रीभिः सह प्राम्यसंभोगवर्णनं तदसभ्यं तथैव दिव्यादिविषयम् । न च संभोगस्य सुरतलक्षण एवैकः प्रकारो यावत् अन्येऽपि परस्परप्रेमदर्शनादयः प्रभेदाः संभवन्ति । त एव चोत्तमप्रकृतिविषये वर्णयितुमुचिताः । एवं हासादिष्वप्यौचित्यं योज्यमिति । 1 A. B. omit धीरोदात्त २९ तत्र रतिहास शोकाद्भुतानि मानुषोत्तमप्रकृतिवधिव्यादिष्वपि । दिव्य मर्त्यपातालीया यथा आस्तीकोऽस्ति मुनिः स्म विस्मयकृतः पारीक्षितीयान्मखात् त्राता तक्षकलक्ष्मणः फणभृतां वंशस्य शक्रस्य च । उद्वेल्लन्मलयाद्विचन्दनलता स्वान्दोलनप्रक्रमे Page #194 -------------------------------------------------------------------------- ________________ ८७) अ. ३ सू. ३ ] काव्यानुशासनम् किन्तु रतिः संभोगशृङ्गाररूपोत्तमदेवताविषया न वर्णनीया। तद्वर्णनं हि पित्रोः संभोगवर्णनमिवात्यन्तमनुचितम् । यत्तु कुमारसंभवे हरगौरीसंभोगवर्णनं तत्कविशक्तितिरस्कृतत्वाद् भूम्ना न दोषत्वेन प्रतिभासते। क्रोधोऽपि भ्रकुट्यादिविकारवर्जितः सद्यः फलदो निबन्द्धव्यः । यथा क्रोधं प्रभो संहर संहरेति यावद्गिरः खे मरुतां चरन्ति । तावत् स वह्निर्भवनेत्रजन्मा भस्मावशेष मदनं चकार ॥२०० ।। [कु. सं. स. ३. श्लो. ७२] स्वःपातालगमनसमुद्रलङ्घनादावुत्साहस्लु मानुषेभ्योऽन्येषु । मानुषेषु दिव्यादिषु रतेः संभोगविप्रलम्भोभयरूपाया वर्णनीयत्वेन सामान्येनाभि- १० धाने उत्तमदेवताविषयत्वेनापि तथा प्रसक्तो विशेषमाह-किं त्विति । संभोग: परस्परावलोकनप्रणयकलहसंगीतकादिः। स चासौ शृङ्गारश्च, तद्रूपा। अनुचितमिति । आस्वादयितृणां हि यत्र चमत्काराविघातस्तदेव रससर्वस्वम् , आस्वादायत्तत्वात् । उत्तमदेवतासंभोगपरामर्शे च पितृसंभोग इव लज्जातन्द्रादिना कश्चमत्कारावकाश इत्यर्थः ।। शक्तितिरस्कृतत्वादिति । संभोगोऽपि ह्यसौ प्रतिभानवता कविना तथा वर्णितो यथा तत्रैव विश्रान्तं हृदयं पौर्वापर्यपरामर्श कर्तुं न ददाति । यथा निर्व्याजपराक्रमस्य पुरुषस्याविषयेऽपि युध्यमानस्य तावत्तस्मिअवसरे साधुवादो वितीर्यते, न तु पौर्वापर्यपरामर्शः । तथात्रापीति भावः । यदाह ध्वनिकारः २० (56) अव्युत्पत्तिकृतो दोषः शक्त्या संवियते कवेः । • यस्त्वशक्तिकृतस्तस्य स झगित्यवभासते ॥ इति । , [ध्व. उ. ३. पृ. १३७ ] अन्येष्विति । दिव्यादिषु । तथा च केवलमनुष्यस्य राजादेवर्णने सप्तार्णवलडुनादिलक्षणा व्यापारा उपनिबध्यमाना वर्णनामहिना सौष्ठवमृतोऽपि नीरसा एव नियमेन भवन्ति । 1. L. पातालगमन Page #195 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [८७) अ. ३ स. ३ तु यावदवदानं प्रसिद्धमुचितं वा तावदेव वर्णमीयम् । अधिकं तु निबध्यमानमसत्यप्रतिभासेन नायकवद्वर्तिव्य, न प्रतिनायकवदित्युपदेशे न पर्यवस्येत् । एवमुक्तार्ना प्रकृतीनामन्यथावर्णनं व्यत्ययः । तथा तत्रभवन् भगवन्निति उत्तमेन वाच्यम् , नाधमेन । मुनि५ प्रभृतौ न राजादौ । भट्टारकेति न राजादौ । परमेश्वरेति न मुनि प्रभृतौ । प्रकृतिव्यत्ययापत्तेः । यदाह(15) तत्र भवन् भगवन्निति नार्हत्यधमो गरीयसो वक्तुम् । भट्टारकेति च पुन वैतानुत्तमप्रकृतिः ॥ सत्रभवम् भगवनिति नैवाहत्युत्तमोऽपि राजानं । बक्तुं नापि कथञ्चिन्मुनि च परमेश्वरेशेति ॥ ' [ रु. का. मलं. ६. १९-२० ] ननु नागलोकगमनादयः सातवाहनप्रभृतीनां श्रूयन्ते । तदलोकसामान्यप्रभावातिशयवर्णने किमनौचित्यं सोव-भरक्षमाणां भूभुजामित्याशङ्कयाह-मानुषे. विति । न वयं ब्रूमो यत्प्रभावातिशयवर्णनं न समुचितं राज्ञाम् , किंतु केवलमनुष्याश्रयेण योत्पाद्यवस्तुकथा क्रियते तस्यां दिव्यादिकमौचित्यं न योजनीयस् । हिव्यासानुल्यादौ तु तद्योजनमविरुद्धमेव । यथा पाचवादिकथायाम् । सातवाहनाविस तु येशु पाक्दकवान श्रयते तानदेनोपनिबन्दव्यमित्यर्थः । अपक्षणामिति । सातिवन्यै कर्म । अधिकं स्विति । अयमर्थ:-यत्र विनेयानां प्रतीतिखण्डमा न जायते तादृग्वर्णनीयम् । सत्र केवलमाभुषस्यैकपदे सप्तावलममसंभाव्यमानतया कृतमिति हृदये स्फुरदुपदेश्यस्य चतुर्वर्गौपायस्याप्यलीकतां बुद्धौ निवेशयति । समादेस्तु चरितं तथाविधमपि पूर्वप्रसिद्धपरम्परोपचितसंप्रत्ययोपारूढं नासत्यतया चकास्ति । अत एव तस्यापि यदा प्रभावान्तरमुत्प्रेक्ष्यते तदा तादृशमेव न त्वसंभावनास्पदं वर्णनीयमिति । 1. I. बध्यमानम् 2. A. B. Oणनमनुचितं 3. N. पाण्डवकथायां 4. C. च नेया० 5. A. B. रूढमासत्यतया : T im. Page #196 -------------------------------------------------------------------------- ________________ ८७) अ. ३. सू. ३] काव्यानुशासनम् १७९ एवं देशकालवयोजात्यादीनां वेषव्यवहारादि समुचितमेवोपनिबद्धव्यम् । देशकाल योजात्यादीनामिति । तत्र जगन्नगदेकदेशाश्च देशः । द्यावापृथिव्यात्मकमेकं जगदित्येके यथा हलमगु बलस्यैको कोऽनङ्कान्हरस्य न लाल क्रमपरिमिता भूमिर्विष्णोर्न गौर्न च लाङ्गलम् । प्रभवति कृषिर्नाद्याप्येषां द्वितीयगवं विना जगति सकले नैदग्दृष्टं दरिद्रकुटुम्बकम् ॥ २११ ॥ [ दिवस्पृथिव्यौ द्वे जगतीत्यपरे । यथारुणद्धि रोदसी चास्य यावत्कीर्तिरनश्वरी । तावत्किलायमध्यास्ते सुकृती वैबुधं पदम् ॥ २१२ ॥ 1 स्वर्गमर्त्यपातालभेदात् त्रीणि जगन्तीत्यपरे । यथा - त्वमेव देव पातालमाशानां त्वं निबन्धनम् । त्वं चामरमिरेको लोकत्रयात्मकः ॥ २१३ ॥ [ [ भामहालङ्कार. परि. १. श्लो. ७ ] तान्येव भूर्भुवः स्वः - इत्यन्ये । यथानमस्त्रिभुवन भोगवृतिखेदभरादिव । नागनाथाङ्कपर्यङ्कशायिने शार्ङ्गधन्विने ॥ २१४ ॥ [ 1: महर्जनस्तपः सत्यमित्येतैः सह सप्तेत्यपरे । यथासंस्तम्भिनी पृथुनितम्बतरैर्धरित्र्याः संवाहिनी जलमुचां चलकेतुहस्तैः । हर्षस्य सप्तभुवनप्रथितोरुकीर्तेः प्रासादपङ्क्ति रियमुच्छिखरा विभाति ॥ ११५ ॥ [ तानि सप्तमिर्वायुस्कन्धैः सह चतुर्दशेति केचित् । यथा 1 C. मृत्यु 1 ] ] ] ५ १० १५ २० २५ Page #197 -------------------------------------------------------------------------- ________________ १८० १५ २० २५ काव्यानुशासनम् [ ८७) अ. ३ सू. ३ निरवधि व निराश्रयं च यस्य स्थितमनुवर्तितकौतुकप्रपञ्चम् । प्रथम इह भवान् स कूर्ममूर्तिर्जयति चतुर्दशलोकवल्लिकन्दः ॥ २१६ ॥ तानि सप्तभिः पातालैः सहैकविंशतिरिति केचित् । यथा 1 हरहासहरावासहरहारनिभप्रभाः । कीर्तयस्तव लिम्पन्तु भुवनान्येकविंशतिम् ॥ २१७ ॥ [ 1 सामान्यविवक्षा एकयति, विशेषविवक्षा त्वनेकयतीति सर्वमुपपन्नम् । तत्र भूर्लोकः पृथ्वी, तत्र च सप्त महाद्वीपाः । ( 57 ) जम्बूद्वीपः सर्वमध्ये ततश्च लक्षो नाम्ना शाल्मलोऽतः कुशोऽसः । क्रौञ्चः शाकः पुष्करश्चेत्यथैषां बाह्याबाह्या संस्थितिर्मण्डलीभिः ॥ लावणो रसमयः सुरोदकः सार्पिषो दधिजलः पयः पयाः । स्वादुवारिरुदधिश्च सप्तमस्तान्परीत्य त इमे व्यवस्थिताः ॥ एक एवायं लावण: समुद्र इत्येके । तदाहुः - द्वीपान्यष्टादशात्र क्षितिरपि नवभिर्विस्तृता स्वाङ्गखण्डे - रेकोऽम्भोधिर्दिगन्त प्रसृमरसलिलः प्राज्यमेतत्सुराज्यम् कस्मियाजिकेलिव्यतिकरविजयोपार्जिते वीरवर्ये पर्याप्तं मे न दातुस्तदिदमिति धिया वेधसे यक्षुकोप ॥२१८॥ [ ] श्रय इत्यन्ये । यथा आकम्पितक्षितिभृता महता निकामं हेलाभिभूतजलधित्रितयेन यस्य । वीर्येण संहतिभिदा विहितोन्नतेन कल्पान्तकालविसृतः पवनोऽनुचक्रे ।। २१९ ॥ [ चत्वार इत्यपरे । यथा चतुःसमुद्रवेलोमिरचितैकावलीलतम् । मेरुमप्यद्रिमुल्लङ्घय यस्य क्वापि गतं यशः ॥ २२० ॥ [ O 1 A. हा सहास 2. A. B. कु 1 ] Page #198 -------------------------------------------------------------------------- ________________ ८७) अ. ३ सू. ३] काव्यानुशासनम् १८१ सप्तेत्यन्ये । यथा अगस्त्यचुलकोत्क्षिप्तसप्तवारिधिवारिणि । मुहूर्त केशवेनापि तरता पूतरायितम् ॥ २२१ ॥ कविप्रसिद्धया वा विमृष्टपरमार्थ सर्वमुपपन्नम् । मध्ये जम्बूद्वीपमाद्यो गिरीणां मेरुर्नाम्ना काञ्चनः शैलराजः ।। यो मूर्तानामौषधीनां निधानं यश्चावासः सर्ववृन्दारकाणाम् ॥२२२॥ तमेनमवधीकृत्य ब्रह्मणा पुण्यकर्मणा । तिर्यगूर्वमधस्ताच्च विश्वस्य रचना कृता ॥ २२३ ॥ १० मेरोश्चतुर्दिशमिलावृतं वर्षम् । तच्चोत्तरेण त्रयो वर्षगिरयः । नील: श्वेतः शृङ्गवाँश्च । रम्यक हिरण्मयमुत्तराः कुरव इति च क्रमेण त्रीणि तेषां वर्षाणि । दक्षिणेनापि त्रय एव । निषधो हेमकूटो हिमवाश्च । हरिवर्षे किंपुरुषं भारतमिति त्रीणि वर्षाणि । तत्रेदं भारतं वर्षमन्त्यम् । अस्य च नव भेदाःइन्द्रद्वीपः कसेरुमास्ताम्रपणों गभस्तिमान् नगद्वीपः सौम्यो गन्धवों वरुण: १५ कुमारीद्वीपश्च । पञ्च शतानि जलं, पञ्च स्थलमिति विभागेन प्रत्येकं योजनसहस्रावधयो दक्षिणात्समुद्राद्धिमवन्तं यावत् परस्परमगम्यास्ते । तान्येतानि यो जयति स सम्राडित्युच्यते । कुमारीपुरात्प्रभृति बिन्दुसरोवधि योजनानां दशशती चक्रवर्तिक्षेत्रम् । तां विजयमानश्चक्रवर्ती भवति । चक्रवर्तिचिह्नानि तु(58) चक्रं रथो मणिर्भार्या निधिरश्वो गजस्तथा । २० प्रोक्तानि सप्त रत्नानि सर्वेषां चक्रवर्तिनाम् ॥ कुमारीद्वीपे च(59) विन्ध्यश्च पारियात्रश्च शुक्तिमानृक्षपर्वतः । महेन्द्रसह्यमलयाः सप्तैते कुलपर्वताः ॥ तत्र विन्यादयः प्रतीतस्वरूपाः । मलयविशेषास्तु चत्वारः । तेषु प्रथमो यथा आमूलयष्टेः फणिवेष्टितानां सचन्दनानां जननन्दनानाम् । कक्कोलकैलामरिचैवतानां जातीतरूणां च स जन्मभूमिः ॥२२४॥ Page #199 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [८७) अ. ३ स. २ द्वितीयः यस्योत्तमा मौक्तिककामधेनुरुपत्यकामर्चति ताम्रपणी ।। रत्नेश्वरो रत्नमहानिधानं कुम्भोद्भवस्त मलय पुनाति ॥ २२५ ॥ तत्र द्रुमा विद्रुमनामधेया वंशेषु मुक्ताफलजन्म तत्र । मदोत्कटैः केसरिकण्ठनादैः स्फुटन्ति तस्मिन् घनसारवृक्षाः ॥२२६॥ तृतीयःविलासभूमिः सकलामराणां पदं नृणां गौर्मुनिपुङ्गवस्य । सदा फलैः पुष्पलतावितानैराश्चर्यमूलं मलयः स तत्र ॥ २२७ ।। चतुर्थः सा तत्र चामीकररत्नचित्रैः प्रासादमालावलभीविटकैः । द्वारार्गलाबद्धसुरेश्वराङ्का लङ्केति या रावणराजधानी ॥ २२८ ॥ प्रवर्तते कोकिलनादहेतुः पुष्पप्रसूः पञ्चमजन्मदायी । तेभ्यश्चतुभ्योऽपि वसन्तमित्रमुदङ्गखो दक्षिणमातरिश्वा ॥२२९॥ १ २५ पूर्वापरयोः समुद्रयोहिमवद्विन्ध्ययोश्चान्तरमार्यावर्तः । तस्मिंश्चातुर्वण्य चातुराश्रभ्यं च । तन्मूलच सदाचारः । तत्रत्यो व्यवहारः प्रायेण कवीनाम् । तत्र वाराणस्याः पुरतः पूर्वदेशः । यत्राङ्गकलिङ्गकोसलतोसलोत्कलमगधमुद्गरकविदेहनेपालपुण्ड्रप्राग्ज्योतिषतामलिप्तकमलदमल्लवर्तकसुह्मब्रह्मोत्तरप्रभृतयो जनपदाः । वृहदहलोहितगिरिचकोरद१रनेपालकामरूपादयः पर्वताः । शोणलोहितौ नदौ । गगाकरतोयाकपिमाद्याश्च नद्यः । लवलीग्रन्थिपर्णिकागुरुद्राक्षाकस्तूरिकादीनामुत्पादः । माहिष्मत्याः पुरतो दक्षिणापथः । यत्र महाराष्ट्रमाहिष्मकाश्मकवैदर्भकुन्तलकथकैशिकसूपरिककाश्चिकेरलकावेरमुरलवानवासकसिंहलचौडदण्डकपाण्डथपल्लवगाङ्गना__1. A. B. तत्र यो 2. C. परत: 3. C. °कमलज° 4. A. B. लोहिarro C. N. astfeafore. I have emended the readings 5. C. त्यो नद्यौ. 6. C. पतो ( for परतो) 7. A. B. शमवैदर्भ. 8. C. कृन्तल० 9. A. कोशिक. 10. C किरलि? 11. A. B. कावेल. 12. B. °लवासकंसिहल° 13. C. चोष 14. A. B. दण्डयपल्लव, 13 14 Page #200 -------------------------------------------------------------------------- ________________ ८७) अ. ३ स. ३] काव्यानुशासनम् १८३ ५ 7 १० सिक्यकोङ्कणकोल्लगिरिवेलरप्रमृतयो जमपदाः । विन्ध्यदक्षिणपादमहेन्द्रमलयमेकलपालमञ्जरसह्यश्रीपर्वतादयः पर्वताः। नर्मदातापीपयोष्णीगोदावरीकावेरीभैमरथी वेणीकृष्णवेणीव रातुङ्गभद्राताम्रपर्युपलावतीरावणगङ्गाद्या नद्यः । तदुत्पत्तिर्मलयोत्पत्त्या व्याख्याता । देवसभायाः परत: पश्चाद्देशः । तत्र देवसभसुराष्ट्रदशेरकत्रवणभृगुकच्छ- कच्छीयानादब्राह्मणवाहववनप्रभृत्यो . जनपदाः । गोवर्धनगिरिनगरदेवसभमाल्यशिखराबुदादयः पर्वताः । सरस्वती वभ्रवतीमार्तधीमहीहिण्डिवाद्या नद्यः । करीरपीलुगुग्गलुखर्जरकरभादीनामुत्पादः ।। पृथूदकात्परत उत्तरापथः-यत्र शककेकयबोक्काणहूणवनायुजकम्बोजवाहीकबहूबलम्पाककुलतकीरतङ्गणसुवारतुरुष्कर्वरहरहूरहुहुकसहुडहंसमार्गरमठकरकण्ठप्रभृतयो जनपदाः । हिमालयजालन्धरकलिन्द्रेन्द्रकीलचन्द्राचलादयः पर्वताः । गङ्गासिन्धुसरस्वतीशतद्रुचन्द्रभागायमुनरावतीवितस्ताविपाशाकुहूदेषिकाद्या नद्यः । सरलदेवदारुद्राक्षाफुङमचमराजिनसौवीरस्रोतोजनसैन्धववैडूर्यतुरगाणामुत्पादः । तेषां मध्ये मध्यदेश इति कविव्यवहार इति । यदाहुः(59) हिमवद्विवन्ध्ययोर्मध्यं यत्प्राविनशनादपि । प्रत्यगेव प्रयागाच मध्यदेशः स कीर्तितः ॥ [म. स्म. अ. २ श्लो. २१ ] तत्र ये देशाः पर्वताः सरितो द्रव्याणामुत्पादश्च तत्प्रसिद्धिसिद्धमिति न निर्दिष्टम् । (60) द्वीपान्तराणां ये देशाः पर्वताः सरितस्तथा । नातिप्रयोज्याः कविभिरिति गाढं न चिन्तिताः ।। विनशनप्रयागकोर्गङ्गायमुनयोश्चान्तरमन्तर्वेदी । सदपेक्षया दिशो विभजेतेति केचित् । वयं तु ब्रूमः-तथाऽत्रापि महोदयमूलमवधीकृत्य दिशो विभजेत । प्राच्चवाचीप्रतीच्युदीची च चतस्रो दिश इत्येके । यथा 1 A. °कौल° B. कोल्ल C. कोल्लारप्रभतयो 2 B. पादहेन्द्र. N. माहेन्द्र. 3 B. omit कावेरी 4. A. B. रवी 5. C. omits कुम्मायणी 6. A. B. °पयेपला° N. णीपला° 7. C. °माल° 8. C omitsgur १५ Page #201 -------------------------------------------------------------------------- ________________ ૨૮૪ काव्यानुशासनम् [८७) अ. ३ सू. ३ चतसृष्वपि दिक्षु रणे द्विषतः प्रति येन चित्रचरितेन । विहितमपूर्वमदक्षिणमपश्चिममनुत्तरं कर्म ॥ २३० ॥ ५ ऐन्याग्नेयी याम्या नैर्ऋती वारुणी वायव्या कौबेर्थेशानी चाष्टौ दिश इत्यन्ये । यथा एक ज्योतिर्दृशौ द्वे त्रिजगति गदितान्यब्जजास्यैश्चतुर्भि भूतानां पञ्चमं यान्यलमृतुषु तथा षट्सु नानाविधानि । युष्माकै तानि सप्त त्रिदशमुनिनुतान्यष्टदिग्भाजि भानोर्यान्ति प्राढ़े नवत्वं दश दधतु शिव दीधितीनां शतानि ॥२३१ [ सू. श. श्लो. १३. ] ब्राह्मी नागीया च द्वे, ताभ्यां सह दशेत्यपरे । यथा दशदिक्कूटपर्यन्तसीमसंकटभूमिके । विषमा स्थूललक्षस्य ब्रह्माण्डग्रामके स्थितिः ॥ २३२ ॥ सर्वमस्तु । विवक्षा परतन्त्रा हि दिशामियत्ता। तत्र चित्रास्वात्यन्तरे प्राची तदनुसारेण प्रतीची। ध्रुवेणोदीची, तदनुसारेणापाची । अन्तरेषु विदिशः । ऊर्य ब्राह्मी । अधस्तान्नागीयेति । द्विधा च दिग्व्यवहारः कवीनां प्राक् सिद्धो विशिष्टस्थानावधिसाध्यश्च । तत्र प्राक् सिद्ध प्राची द्वित्रैोम्नि पुराणमौक्तिकमणिच्छायैः स्थितं तारकैज्योत्स्नापानभरालसेन वपुषा सुप्ताश्चकोराङ्गनाः । यातोऽस्ताचलचूलमुद्वसमधुच्छत्रच्छविश्चन्द्रमाः प्राची बालबिडाललोचनरुचां जाता च पात्रं ककुप्, ॥२३३॥ [वि. शा. भ. अं. १ श्लो. ११ ] दक्षिणा दक्षिणो दक्षिणामाशां यियासन् सोऽधिकं बभौ । जिहासन् दक्षिणामाशां भगवानिव भास्करः ॥ २३४ ॥ पश्चिमा पश्य पश्चिमदिगन्तलम्बिना निर्मितं मितकथे विवखता । दीर्घया प्रतिमया सरोम्भसस्तापनीयमिव सेतुबन्धनम् ॥२३५॥ [ कु. सं. स. ८. श्लो. ३४. ] 1. A. B. एकज्योति० 2. A. B. drop तदनुसारेण प्रतीची 3. A. B. प्राचीप्रतीच्यौ० Page #202 -------------------------------------------------------------------------- ________________ ८६) अ. ३. सू. ३] उत्तरा अस्त्युत्तरम्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ॥२३६॥ [ कु. सं. स. १ श्लो. १.] काव्यानुशासनम् विशिष्टस्थानावधौ तु दिग्विभागे पूर्वपश्चिमौ यादांसि ! हे चरत संगतगोत्रतन्त्रं पूर्वेण चन्दनगिरेरुत पश्चिमेन | नो चेन्निरन्तरधराधरसेतुसूतिराकल्पमेष न विरंस्यति घो वियोगः ||२३७॥ [ बा. रा. अं. ७ श्लो. ४७ ]. दक्षिणोत्तरौ यथा काञ्चचाः पुरो दक्षिणदिग्विभागे तथोत्तरस्यां दिशि वारिराशेः । कर्णान्तीकृतपुष्पचापो रत्या समं साधु वसत्यनङ्गः ॥ २३८ ॥ [ 1 उत्तरादावप्युत्तरदिगभिधानमनुत्तरादावप्युत्तरदिगभिधानं च । तयोः प्रथमम् - तत्रागारं धनपतिगृहानुत्तरेणास्मदीयम् दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन । योद्याने कृतकतनयः कान्तया वर्धितो मे हस्तप्राप्यस्तबकविनतो बालमन्दारवृक्षः ॥ २३९ ॥ द्वितीयम् - [ मे. दू उ. श्लो. १२ ] सह्याद्रेरुत्तरे भागे यत्र गोदावरी नदी । पृथिव्यामि कृतनायां स प्रदेशो मनोरमः ॥ २४० ॥ १८५ एवं दिगन्तरेष्वपि । तत्र देशपर्वतनद्यादीनां दिशां च यः क्रमस्तं तथैव निबभीयात् । साधारणं तूभयत्र लोकप्रसिद्धितश्च । तद्वद्वर्णनियमः । तत्र प्राच्यानां श्यामो वर्ण: श्यामेष्वङ्गेषु गौडीनां सूत्रहारैहारिषु । चकीकृत्य धनुः पौष्पमनङ्गो वल्गु वल्गतिं ॥ २४१ ॥ दाक्षिणात्यानां कृष्णो यथा इदं भासां भर्तुर्दु तकनकगोलप्रतिकृतिक्रमान्मन्दज्योतिर्गलति नभसो बिम्बवलयम् । 1. A. C. drops वल्ग 2. A drops कृति C प्रतिक्षति २४ १० १५ २० २५ Page #203 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [८६) अ. ३. सू. ३ अथैषः प्राचीतः सरति मुरलीगण्डमलीनस्तरुच्छायाचनः स्तबकित इव ध्वान्तविसरः ॥३४२॥ पाश्चात्यानां पाण्डुर्यथा शाखास्मेरं मधुकवलनाकेलिलोलेक्षणानां भृङ्गस्त्रीणां बकुलमुकुल कुन्तलीभावमेति । किं चेदानी यवनतरुणीपाण्डुगण्डस्थलीभ्यः कान्तिः स्तोक रचयति पदं नागवल्लीदलेषु ॥ ३४३ ॥ उदीच्चानां गौरो यथा काश्मीरीगात्रलेखासु लोलल्लावण्यवीचिषु । द्रावयित्वेव विन्यस्तं स्वर्ण षोडशवणिकम् ॥ २४४ ॥ १५ मध्यदेश्यानां कृष्णः श्यामो गौरश्च । कृष्णो यथा युधिष्ठिरक्रोधवढेः कुरुवंशैकदाहिनः । पाञ्चालीं ददृशुः सर्वे कृष्णां धूमशिखामिव ।। २४५ ॥ एवं श्यामोऽपि । न च कविमार्गे कृष्णश्याम्योः पाण्डुगौरयोर्वा महान् विशेष इति । गौरो यथा तव नवनवनीतपिण्डगोरे प्रतिफलदुत्तरकोसलेन्द्रपुत्रि । अवगतमलिके मृगाङ्कबिम्बं मृगमदपत्रनिभेन लाञ्छनेन ॥२४६॥ _२५ विशेषस्तु पूर्वदेशराजपुत्र्यादीनां गौरः पाण्डुर्वा वर्ण: कपोले जानक्याः करिकलभदन्तयुतिमुषि स्मरस्मेरं गण्डोड्डमरपुलकं वक्त्रकमलम् । मुहुः पश्यञ्छृण्वन् रजनिचरसेनाकलकलम् जटाजूटग्रन्थि दृढयति रघूणां परिवृढः ॥ २३७ ॥ [ह. ना. अं. ३. श्लो. ५० ] 1. A, B. C. पाण्ड 2. A. drops नवनव C. drops one नव ३. C. मुख 4. A. B. सारस्मेरं C. स्मेरस्मेरं Page #204 -------------------------------------------------------------------------- ________________ ८६) अं. ३. सू. ३] काव्यानुशासनम् यथा च तासां माधवपत्नीनां सर्वासां चन्द्रवर्चसाम् ।। शब्दविद्येव विद्यानां मध्ये जज्वाल रुक्मिणी ॥ २४८ ॥ एवमन्यदपि यथासंभवमभ्यूह्यम् ॥ कालः काष्ठादिभेदभिन्नः । तथा च(61) काष्ठा निमेषा दश पञ्च चैव त्रिंशच काष्ठाः कथिताः कला तु । त्रिंशत्कलश्चैव भवेन्मुहूर्तस्तैस्त्रिंशता रात्र्यहनी समेते ॥ ते च चैत्राश्वयुजमासयोर्भवतः । चैत्रात्परं प्रतिमासं मौहूर्तिकी दिवसवृद्धिर्निशाहानिश्च त्रिमास्याः । ततः परं मौहूर्तिकी निशावृद्धिर्दिवसहानिश्च । १० आश्वयुजात्परतः पुनरेतदेव विपरीतम् । राशितो राश्यन्तरसंक्रमणमुष्णभासो मासः । वर्षादि दक्षिणायनम् । शिशिराद्युत्तरायणम् । द्ययनः संवत्सर इति सौर मानम् । पञ्चदशाहोरात्रः पक्षः । वर्धमानसोमशुक्लिमा शुक्लः, वर्धमानसोमकृष्णिमा कृष्ण इति पित्र्य मासमानम् । अधुना च वेदोदितः कृत्स्नोऽपि क्रियाकल्पः । पित्र्यमेव व्यत्ययितपक्षं चान्द्रमसम् । इदमार्यावर्तवासिनः कव- १५ यश्च मानमाश्रिताः । एवं द्वौ पक्षौ मास: । द्वौ मासावतुः । षण्णामृतूनां परिवर्तः संवत्सरः। स च चैत्रादिरिति देवज्ञाः। श्रावणादिरिति लोकयात्राविदः । तत्र नभानभस्यश्च वर्षाः । यथा-- गर्भान् बलाकासु निवेशयन्तो वंशाङ्करान् स्वैर्निनदैः सृजन्तः । रजोऽम्बुदाः प्रावृषि मुद्रयन्तो यात्रोद्यम भूमिभृतां हरन्ति ॥२४९॥ २० सशल्लकीशालशिलीन्ध्रयूथीप्रसूनदः पुष्पितलाङ्गलीकः । दग्धोर्वरासुन्दरगन्धबन्धुरर्धत्ययं वारिमुचामनेहा ॥ २५० ॥ वनानि नीलीदलमेचकानि धाराम्बुधौता गिरयः स्फुरन्ति । पूराम्भसा मिमतटास्तटिन्यः सान्द्रेन्द्रगोपानि च शादलानि ॥२५१॥ [ चकोरहर्षी यतिचारचौरो वियोगिनीवीक्षितनाथवा । गृहान्प्रति प्रस्थितपान्थसार्थः कालोऽयमाध्मातनभाः पयोदैः ॥२५२॥ Page #205 -------------------------------------------------------------------------- ________________ १८८ काव्यानुशासनम् [८६) अ. ३. सू. ३ या केलियात्रा किल कामिनीमिर्या तुङ्गहाणविलासशय्या । चतुःसमं यन्मृगनाभिगर्भ सा वारिदतोंः प्रथमातिथेयी ॥२५३॥ चलचटुलचातकः कृतकुरङ्गरागोदयः सद१ररवोद्यमो मदभरप्रगल्भोरगः । शिखण्डिकुलताण्डवामुदितमद्गकङ्कायो वियोगिषु घनागमः स्मरविषं विषं मुञ्चति ॥ २५४ ॥ दलत्कुटजकुड्डलः स्फुटितनीपपुष्पोत्करो नवप्रसवबान्धवः प्रचितमञ्जरीकार्जुनः । कदम्बकलुषाम्बरः कलितकेतकीकोरकश्वलनिचुलसंचयो हरति हन्त धर्मात्ययः ॥ २५५ ॥ तत्र पाश्चात्यः पौरस्त्यो वा वायुरिति कविसमयः । यथा प्रावृष्यम्भोभृताम्भोदभरनिर्भरमम्बरम् । कदम्बकुसुमामोदा वायवो वान्ति वारुणाः ॥ २५६ ॥ यथा च पौरस्त्यस्तोयदतो: पवन इव पतन्पावकस्येव धूमो विश्वस्येवादिसर्गः प्रणव इव परं पावनं वेदराशेः । सन्ध्यानत्तोत्सवेच्छोरिव मदनरिपोर्नन्दिनान्दीनिनादः सौरस्याग्रे सुखं वो वितरतु विनतानन्दनः स्यन्दनस्य ॥२५७॥ [सू. श. लो. ५५. ] इष ऊर्जश्व शरत् । यथाप्रोन्मादयन्ती विमदान्मयूरान्प्रगल्भयन्ती कुररद्विरेफान् शरत्समभ्येति विकास्य पद्मानुन्मीलयन्ती कुमुदोत्पलानि ॥२५८॥ सा भाति पुष्पाणि विशेषयन्ती बन्धूकबाणासनकुङ्कुमेषु । शेफालिकासप्तपलाशकाशभाण्डीरसौगन्धिकमालतीषु ॥२५९॥ २५ 1. A. प्रावृष्याम्भो. 2. B. °न्मोद०. C °न्मुद. 3. A. drops from लिका to कारण्डव Page #206 -------------------------------------------------------------------------- ________________ ८७) अ. ३. सू. ३] काव्यानुशासनम् सखञ्जरीटा सपयःप्रसादा सा कस्य नो मानसमाच्छिनत्ति । कादम्बकारण्डवचक्रवाकससारसक्रौञ्चकुलानुयाता ॥ २६० ॥ उपानयन्ती कलहंसयूथमगस्तिदृष्टया पुनती पयांसि । मुक्तासु शुभ्रं दधती च गर्भ शरद्विचित्रैश्चरितैश्चकास्ति ॥२६१॥ ५ क्षितिं खनन्तो वृषभाः खुराप्रै रोधो विषाणैर्द्विरदा रदन्तः । शृङ्गं त्यजन्तो रुवश्च जीर्ण कुर्वन्ति लोकानवलोकनोत्कान् ॥२६२॥ अत्रावदातद्युति चन्द्रिकाम्बु नीलावभासं च नभः समन्तात् । सुरेभवीथी दिवि सावतारा जीर्णाभ्रखण्डानि च पाण्डुराणि ॥२६३॥ १० । महानवम्यां निखिलास्त्रपूजा नीराजना वाजिभटद्विपानाम् दीपालिकायां विविधा विलासा यात्रोन्मुखैरत्र नपैविधेया ॥२६॥ ] १५ व्योम तारतरतारकोत्करं स्यन्दनप्रचरणक्षमा मही ।। भास्करः शरदि दीप्तदीधितिर्बुध्यते च सह माधवः सुरैः ॥२६५॥ . केदार एव कलमाः परिणामनम्राः प्राचीनमामलकमर्घति पाकनीलम् । एर्वारुकं स्फुटननिर्गतगर्भगन्धमम्लीभवन्ति च जरत्नपुसीफलानि ॥२६६॥ २० गेहाजिरेषु नवशालिकणावपातगन्धानुभावसुभगेषु कृषीवलानाम् । आनन्दयन्ति मुसलोल्लसनावधूतपाणिस्खलद्वलयपद्धतयो वधूटयः॥ ॥२६॥ तीक्ष्णं रविस्तपति नीच इवाचिराढयः शृङ्ग रुरुस्त्यजति मित्रमिवाकृतज्ञः । २५ तोय प्रसीदति मुनेरिव धर्मचिन्ता कामी दरिद्र इव शोषमुपैति मेघः॥२६८॥ [ सुभा. श्लो. १८२१ भासस्य ] 1. A. B. जीर्णाब्जख० 2. A. drops तर 3. C. आतक्षयन्ति. 4. A. drops लोल्लस 5. A. B. ताक्ष° C तक्ष्णं. 6. A. drops मित्र, 7 N. धर्मचित्तं Page #207 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [८७) अ. ३ सू. ३ नद्यो वहन्ति कुटिलक्रमयुक्तशुक्तिरेखाङ्कबालपुलिनोदरसुप्तकूर्माः । अस्यां तरङ्गितनुतोयपलायमानमीनानुसारिबकदत्तकरालफालाः ॥२६९॥ अपकिलतटावटः शफरफाण्टफालोज्ज्वल: पतत्कुररकातरभ्रमददभ्रमीनार्भकः । लुठत्कमठसैकतश्चलबकोटवाचाटितः सरित्सलिलसंचयः शरदि मेदुरः सीदति ॥ २७० ।। वायुश्चात्रानियतदिक्कः । यथा उषःसु वराकृष्टजडावश्यायशीकराः । शेफालीकलिकाकोशकषायामोदिनोऽनिलाः ॥ २७१ ॥ सहाः सहस्यश्च हेमन्तः । यथा द्वित्रमुचुकुन्दकलिकस्त्रिचतुरमुकुलः क्रमेण लवलीषु । पञ्चषफलिनीकुसुमो जयति हिमतुर्नवावतारः ॥ २७२ ॥ पुन्नागरोध्रप्रसवावतंसाः वामभुव: कञ्चककुञ्चिताङ्गाः । वक्त्रोल्लसत्कुङ्कुमसिक्थकाढयाः सगन्धतैलाः कबरीवहन्ति ॥२७३।। यथा यथा पुष्यति शीतकालस्तुषारचूर्णोत्करकीर्णवातः । तथा तथा यौवनशालिनीनां कवोष्णतामत्र कुचा लभन्ते ॥२७॥ वराहवध्राणि नवौदनानि दधीनि संनदरसानि चात्र । सुकोमलाः सर्षपकन्दलीश्च भुक्त्वा जनो निन्दति वैद्यविद्याम् ॥२७५॥ अत्रोपचारः सलिलैः कवोष्णैर्यत्किञ्चिदत्र स्वदतेऽन्नपानम् । सुदुर्भगामत्र निपीडय शेते स्वस्त्यस्तु नित्यं तुहिनतवेऽस्मै ॥२७६।। ____1. C. दन्त 2. N. तु हिमर्तवे Page #208 -------------------------------------------------------------------------- ________________ ८७) अ. ३ स. ३] काव्यानुशासनम् - १९१ विमुक्तबर्दा विमदा मयूराः प्ररूढगोधूमयवा च सीमा । व्याघ्रीप्रसूतिः सलिलं सबाष्पं हेमन्तलिङ्गानि जयन्त्यमूनि ॥२७७॥ सशमीधान्यपाकानि क्षेत्राण्यत्र हरन्ति च ।। त्रिशङ्कतिलका रात्र्यः पच्यन्ते लवणानि च ॥ २७८ ।। उद्यानानां मूकपुंस्कोकिलत्वं भृङ्गस्त्रीणां मौनमुद्रा मुखेषु । मन्दोद्योगा पत्त्रिणां व्योमयात्रा हेमन्ते स्यात्सर्पदर्पक्षयश्च ॥२७९॥ कर्कन्धूनां नागरङ्गीफलानां पाकोद्रेकः खाण्डवोऽप्याविरस्ति । कृष्णेक्षणां पुण्ड्रक्राणां च गर्ने माधुर्यश्रीर्जायते काप्यपूर्वा ॥२८॥ येषां मध्येमन्दिरं तल्पसम्पत् पार्श्वे दाराः स्फारतारुण्यताराः । लीलावह्निनिगुतोद्दामधूमस्ते हेमन्तं ग्रीष्मशेष विदन्ति ॥२८१॥ वायुरत्रोदीच्यः पाश्चात्यो वा। यथा लम्पाकीनां किरन्तश्चिकुरविरचनां रुल्लकालासयन्त*चुम्बन्तश्चन्द्रभागां विचितसुमनसः कुङ्कुमान्कम्पयन्तः । एते कस्तूरिकैणप्रणयसुरभयो वल्लभा बाह्रवीनां कौलतीकेलिकाराः परिचयितहिमं वायवो वान्त्युदीच्याः ॥२८२॥ [ बा. रा. अं. ५ श्लो. ३५ ] यथा च भञ्जन भूर्जद्रुमालीस्तुहिनगिरितटेषूद्तत्वक्करालारेवाम्भः स्थूलवीचीचयचकितचलच्चातक व्याधुनानः । पाश्चात्यो वाति वेगाद् द्रुततुहिनशिलाशीकरासारवर्ष मातङ्गक्षुण्णसान्द्रसुतसरलसरत्सारसारी समीरः ॥ २८३ ॥ २५ तपस्तपस्यश्च शिशिरः । स च हेमन्तधर्म एव । विशेषस्तुरात्रिविचित्रसुरतोचितयामदीर्घा चण्डो मरुद् वहति कुङ्कुमपक्कसाध्यः । तल्पस्थितिर्द्विगुणतूलपटा किमन्यदर्घन्ति चात्र विततागुरुधूपधूमाः ॥२८॥ 3. A. drops सरत्सार I. A. drops मुद्रा 2. C. वदन्ति 4. A. drops from कुङ्कुम to °स्थिति Page #209 -------------------------------------------------------------------------- ________________ १९२ १० १५ २० २५ काव्यानुशासनम् [ ८७) अ. ३ सू. ३ आश्लेषिणः पृथुरतक्लमपीतशीतमायामिनीं घनमुदो रजनीं युवानः । ऊर्वोर्मुहुर्व लनबन्धनसन्धिलोलपादान्त संवलिततूलपटाः स्वपन्ति ॥ २८५ ॥ [ ] 1 पामेऽम्भसोः सुरसनीरसयोर्न भाति स्पर्शक्रियासु तुहिनानलयोर्न चात्र । नो दुर्भगासुभगयोः परिरम्भणे वा नासेवने च शशिभास्करयोर्विशेषः ॥ २८६ ॥ [ पुष्प किया मरुबके जलकेलिनिन्दा कुन्दान्यशेषकुसुमेषु धुरि स्थितानि । सौभाग्यमेणतिलकाद्भजतेऽर्कबिम्बं काले तुषारिणि दहन्ति च चन्दनानि ॥२८७॥ ] [ J 2 सिद्धार्थयष्टिषु यथोत्तरहीयमानसन्तान भिन्नघन सूचि परम्परासु । द्वित्रावशेषकुसुमासु जनिक्रमेण पाकक्रमः कपिशिमानमुपादधाति ॥ २८८ ॥ 1 [ उदीच्च चण्डानि लताडितासु निलीनमीनासु जलस्य मूले । नालावशेषाब्जलता स्विदानीं विलासवापीषु न याति दृष्टिः ॥ २८९ ॥ [ मायन्मतः पृषतैकतोषी पुष्यद्वराहो धृतिमल्लुलायः । 'दरिद्रनिन्द्यः सधनैकनन्यः स एष कालः शिशिरः करालः ॥ २९० ॥ [ अभिनववधू रोषस्वादुः करीषतनूनपादसरलजनाश्लेषकूरस्तुषारसमीरणः । गलितविभवस्याज्ञेवाद्य द्युतिर्मसृणावे विरहिवनितावक्त्रौपम्यं बिभर्ति निशाकरः ॥ २९.१॥ [ औ. वि. च. पृ. १२३ मालवरुद्रस्य; सु. हारावली भासस्य ] स्त्रियः प्रकृतिपित्तलाः क्वथितकुङ्कुमालेपने नितम्ब फलकस्तनस्थलभुजोरुमूलादिभिः । इहाभिनवयौवना : सकलरात्रिसंश्लेषितै हरन्ति शिशिरज्वरा रतिमतीव पृथ्वीमपि ॥ २९२ ॥ [ 1. drops नीरस 2 A B. शुचि, C. सूरि. } ] ] Page #210 -------------------------------------------------------------------------- ________________ ८७) अ. ३ सू. ३] . काव्यानुशासनम् १९३ मधुर्माधवश्च वसन्तः । यथा चैत्र मदर्धिः शुकसारिकाणां हारीतदात्यूहमधुवतानाम् । पुंस्कोकिलानां सहकारबन्धुर्मदस्य कालः पुनरेष एव ॥२९३॥ मनोऽधिकं चात्र विलासलास्ये प्रेतास दोलासु च सुन्दरीणाम् । गीते च गौरीचरितावतंसे पूजाप्रपञ्चे च मनोभवस्य ॥२९४॥ ५ पुस्कोकिल: कूजति पञ्चमेन बलाद्विलासा युवतेः स्फुरन्ति । स्मरो वसन्तेऽत्र नवैः प्रसूनैः खचापयष्टेर्घटनां करोति ॥२९५।। . पिनमाहारजनांशुकानां सीमन्तसिन्दूरजुषां वसन्ते । स्मरीकृते प्रेयसि भक्तिभाजां विशेषवेषः स्वदते वधूनाम् ॥२९६॥ ] १० अयं प्रसूनो रकर्णिकारः पुष्पप्रपञ्चाञ्चितकाञ्चनारः । विजृम्भणाकोविदकोविदारः कालो विकासोद्धरसिन्दुवारः ॥२९७॥ रोहितकाम्रातककिङ्कराता मधूकमोचाः सह माधवीभिः । जयन्ति शोभांजनकश्च शाखी सशेखरः पुष्पभरेर्वसन्तः ॥२९८॥ यो माधवीमुकुलदृष्टिषु वेणिबन्धो ___ यः कोकिलाकलरुते कथने च लाभः ।। पूजाविधिदमनकेन च यः स्मरस्य तस्मिन् मधुः स भगवान् गुरुरङ्गनानाम् ॥ २९९ ॥ . नालिङ्गितः कुरबकस्तिलको न दृष्टो नो ताडितश्च चरणैः सुदृशामशोकः । सिक्तो न वक्त्रमधुना बकुलश्च चैत्रे चित्रं तथापि भवति प्रसवावकीर्णः ॥ ३०० ॥ चैत्रे चित्रौ रक्तनीलावशोको स्वर्णाशोकस्तत्ततीयश्च पीतः । जैत्रं तन्त्रं तत्प्रसूनान्तरेभ्यश्चेतोयोनेभूर्भुवः स्वस्त्रयेऽपि ॥३०१॥ 1. N. रजतांशुकानां. 2. A. drops को विद 3. N. सोद्धतसिन्धुवारः Page #211 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [८७) अ. ३ सू. ३ गूवाकानां नालिकेरीद्रुमाणां हिन्तालानां पाटलीकिंशुकानाम् । खर्जुरीणां ताडताडीद्रुमाणां पुष्पापीडन्यासहेतुर्वसन्तः ॥३०२॥ वायुश्चात्र दक्षिणः । यथाचुम्बालङ्कावनालीर्मुहुरलकलता लासयन् केरलीना मन्ध्रीधम्मिल्लबन्धान सपदि शिथिलयन् वेल्लयन्नागवल्लीः । उद्दाम दाक्षिणात्यो मलितमलयजः सारथिर्मीनकेतोः प्राप्तः सीमन्तिनीनां मधुसमयसुहृन्मानचौर: समीरः ॥३०३ ।। शुक्रः शुचिश्च ग्रीष्मः । यथाविकासकारी नवमालिकानां दलच्छिरीषप्रसवामिरामः । पुष्पप्रदः काञ्चनकेतकीनां ग्रीष्मोऽयमुल्लासितधातुकीकः ॥३०४।। खजूरजम्बूपनसाम्रमोचप्रियालपूगीफलनालिकेरैः । द्वन्द्वानि खेदालसतामपास्य रतानुसन्धानमिहाद्रियन्ते ॥३०५।। स्रोतांस्यनम्नांसि सकूपकानि प्रपाः कठोरऽहनि पान्थपूर्णाः । शुचौ समभ्यर्चितसक्तुधाने प्रगे च सायं च वहन्ति मार्गाः ॥३०६॥ यत्कायमानेषु दिनार्धनिद्रा यत्स्नानकेलिदिवसावसाने । यद्रात्रिशेषे सुरतावतारः स मुष्टियोगो धनधर्ममाथी ॥३०७॥ या चन्द्रिका चन्दनपङ्कहृद्या या जालमार्गानिलवीचिमाला । या तालवृन्तैरुदबिन्दुवृष्टिर्जलाञ्जलिं सा शुचये ददाति ॥३०॥ २५ कर्पूरचूर्णः सहकारभङ्गस्ताम्बूलमाईक्रमुकोपक्लुप्तम् । हाराश्च तारास्तनुवस्त्रमेतन्महारहस्य शिशिरक्रियायाः ॥३०९॥ मुक्तालताश्चन्दनपङ्कदिग्धा मृणालहारानुसृता जलार्द्राः । स्रजश्च मौलौ स्मितचम्पकानां ग्रीष्मेऽपि सोऽयं शिशिरावतारः ॥३१०॥ 1. A. B. शिरीषप्रमदा 2. C. प्रागेव. 3. A. drops हस्यं शिशिर Page #212 -------------------------------------------------------------------------- ________________ ८७) अ. ३ सू. ३] काव्यानुशासनम् अत्र हि पच्यन्त इव भूतानि ताप्यन्त इव पांसवः ।' क्वथ्यन्त इव तोयानि मायन्त इव चादयः ॥३११॥ एण्यः स्थलीषु मृगतृष्णिकया ह्रियन्ते स्रोतस्तनुत्वजनिता जलवेणिवन्धाः । ताम्यत्तिमीनि च सरांसि जलस्य शोषाद् बदारघदृघटिकावलयाश्च कूपाः ॥ ३१२ ॥ करभाः शरभाः सरासभाः मदमायान्ति भजन्ति विक्रियाम् । करवीरकरीरपुष्पिणी: स्थलभूमीरधिरुह्य चासते ॥ ३१३ ॥ सहकाररसाचिंता रसाला जलभक्तं फलपानकानि मन्थाः । मगलावरसाः सृतं च दुग्धं स्मरसंजीवनमौषधं निदाघे ॥३१४॥ जडचन्दनचारवस्तरुण्यः सजलार्दा सहतारहारमालाः । कदलीदलतल्पकल्पनस्थाः स्मरमाहूय निवेशयन्ति पार्श्वे ॥३१५॥ ग्रीष्मे चीरीनादवन्तो वनान्ताः पङ्काभ्यक्ताः सैरिभाः सेभकोलाः । लोलज्जिह्वाः सर्वसारङ्गवर्गा मूलस्रस्तैः पत्रिणश्चांशदेशैः ।।३१६।। हवें रम्यं चन्द्रिकाधौतपृष्ठं कान्तोच्छिष्टा वारुणी वारिमिश्रा । मालाः कण्ठे पाटला मल्लिकानां सद्यो ग्रीनं हन्त हेमन्तयन्ति ॥३१॥ वायुश्चात्र नैर्ऋतोऽनियतदिको वा । यथा--- सोऽयं करैस्तपति वह्निमयैरिवार्कः साङ्गारविस्तारभरेव धरा समग्रा । वायुः कुकूलमिव वर्षति नैर्ऋतश्च कार्शानवैरिव शरैर्मदनश्च हन्ति ॥३१८॥ यथा च वात्याचक्रकचुम्बिताम्बरभुवः स्थूला रजोदण्डकाः संग्रश्नन्ति भविष्यदभ्रपटलस्थूणावितर्क नभः । किं चान्यन्मृगतृष्णिकाम्बुविसरैः पात्राणि वीतार्णसां सिन्धूनामिह सूचयन्ति दिवसेष्वागामिनी सम्पदम् ॥३१९॥ २५ 1. A. B. C. वलयश्च K. M. वलयाश्च ___ Page #213 -------------------------------------------------------------------------- ________________ १९६ काव्यानुशासनम् [८७) अ. ३. सू. ३ चतुरवस्थश्च ऋतुः । सन्धिः शैशवं प्रौढिरनुवृत्तिश्च । ऋतुद्वयमध्य सन्धिः। स शिशिरवसन्तयोर्यथा च्युतसुमनसः कुन्दाः पुष्पोद्गमेष्वलसा द्रुमा मनसि च गिरं ग्रनन्तीमे किरन्ति न कोकिलाः । अथ च सवितुः शीतोल्लासं लुनन्ति मरीचयो न च जरठतामालम्बन्ते क्लमोदयदायिनीम् ॥ ३२० ॥ [ औ. वि. च. पृ. १४६. मालवकुवलयस्य ] वसन्तस्य शैशवं यथा गर्भग्रन्थिषु वीरुधां सुमनसो मध्येङ्करं पल्लवाः वाञ्छामात्रपरिग्रहः पिकवधूकण्ठोदरे पञ्चमः । किं च त्रीणि जगन्ति जिष्णु दिवसैव॑ित्रैमनोजन्मनो देवस्यापि चिरोज्झितं यदि भवेदभ्यासवश्य धनुः ॥ ३२१ ॥ प्रौढिर्यथा साम्य सम्प्रति सेवते विचकिलं पाण्मासिकर्मोक्तिकैः कान्ति कर्षति काञ्चनारकुसुमं माञ्जिष्ठधौतात् पटात् । हूणीनां कुरुते मधूकमुकुलं लावण्यलुण्टाकतां लाटीनाभिनिभं चकास्ति च पतद् वृन्ताग्रतः केसरम् ॥३२२॥ [वि. शा. भ. अं. १ श्लो. २५] (62) अतिक्रान्तर्तुलिङ्गं यत्कुसुमाद्यनुवर्तते । लिङ्गानुवृत्तिं तामाहुः सा ज्ञेया काव्यलोकतः ॥ वर्षासु ग्रीष्मलिझाब्जविकासानुवृत्तिः । यथा खं वस्ते कलविङ्ककण्ठमलिनं कादम्बिनीकम्बलं चची पारयतीव दर्दुरकुलं कोलाहलैरुन्मदम् । गन्धं चुम्बति सिक्तलाजसदृर्श वर्षेण दग्धा स्थली दुर्लक्ष्योऽपि विभाव्यते कमलिनीहासेन भासां पतिः ॥३२३॥ किं च--- (63) प्रैष्मिकसमयविकासी कथितो धूलीकदम्ब इति लोके । जलधरसमयप्राप्तौ स एव धाराकदम्बः स्यात् ॥ Page #214 -------------------------------------------------------------------------- ________________ ८७) अ. ३ सू . ३ ] यथा 1 धूलीकदम्बपरिधूसरदिङ्कुखस्य रक्तच्छटासुरशरासनमण्डनस्य । काव्यानुशासनम् दीप्तायुधा शनिमुचो ननु नीलकण्ठ नोत्कण्ठसे समरवारिधरागमस्य ॥ ३२४ ॥ [ J जलसमयजायमानां जातिं यां कर्दमेन जनयन्ति । 2 x सा शरदि महोत्सविनी गन्धान्वितषट्पदा भवन्ति ॥ ३२५ ॥ [ यथा- (64) शरद्भवानामनुवृत्तिरत्र बाणासनानां सकुरण्टकानाम् । हेमन्तवक्त्रे यदि दृश्यतेऽपि न दृश्यते बन्धविधिः कवीनाम् ॥ स्थूलावश्यायबिन्दुद्युतिदलित बृहत्कोरकग्रन्थिभाजो जात्या जालं लतानां जरठपरिमलप्लावितानां जजृम्भे नाना सोपधानं सपदि जलनिधेश्चोत्ससर्पा परस्य ] ज्योत्स्ना शुक्लोपधानं शयनमिव शशी नागभोगाङ्कमम्भः ॥ ३२६॥ [ स्तो कानुवृत्ति केतक्या अपि केचिदिच्छन्ति । यथाअसूच्यत शरत्कालः केतकी धूलिधूसरैः । पद्माताम्रैर्नवायात चरणैरिव वासरैः ॥ ३२७ ॥ [ थथा १९७ हे वाहीकयूनां वहति दमनको मञ्जरीकर्णपूरान् उन्मादः पामरीणां मरुति मरुबकामोदिनि व्यक्तिमेति । 1 J २० [ हेमन्तशिशिरयोरैक्ये सर्वलिङ्गानुवृत्तिरेव । उक्तं च - ( 65 ) द्वादशमासः संवत्सरः, पञ्चर्तवो हेमन्त शिशिरयोः समासेन । ( 66 ) मरुबकदमनकपुन्नागपुष्पलिङ्गानुवृत्तिभिः सुरभिः । रचनीयश्चित्रश्रीः किञ्चित्कुन्दानुवृत्त्या च ॥ [ 1 1. A. B. हासशरासन • 2. A. B. गन्धान्धित x The readings of K, M, are correct: कार्दमीति निगदन्ति । and ° पदा भवति ॥ १० १५ ] २५ Page #215 -------------------------------------------------------------------------- ________________ १९८ १० १५ · २० २५ यथा वा - 1 सद्यो भङ्गानुसार सुतसुरभिशिराशीकरः साहकार : सम्भः शरावे रचयति च रसो रेवकीचक्रकाणि ॥३२८॥ [ काव्यानुशासनम् [ ८७) अ. ३ सू. ३ कुन्दे मन्दस्तमाले मुकुलिनि विकलः कातरः किंकिराते रक्ताशोके सशोकचिरमतिविकचे चम्पके कुञ्चिताक्षः । पान्थः खेदालसोऽपि श्रवणकटुरटचक्रमभ्येति धुन्वन् सोत्कण्ठः षट्पदानां नवमभ्रपटलीलम्पटं कर्पटेन ॥ ३२९ ॥ [ एवमन्याप्यनुवृत्तिः । (67) विवकिलकेसरपाटलचम्पकपुष्पानुवृत्तयों ग्रीष्मे । तत्र च तुहिनर्तुभवं मरुबकमपि केचिदिच्छन्ति ॥ यथा--- अभिनवकुश सूचिप कर्णे शिरीषं मरुबक परिवारं पाटलादामकण्ठे । स तु सरसजलार्द्रोन्मीलितः सुन्दरीणां दिनपरिणतिजन्मा कोऽपि वेषश्चकास्ति ॥ ३३० ॥ एवमन्यदपि कविप्रसिद्धाभ्युह्यम् । (68) शोभात्रग्गन्धरसैः फलार्चनाभ्यां च पुष्पमुपयोगि । षोढा दर्शितमेतत्तत्सप्तममनुपयोगि तथा ॥ 1. N. गन्धा यत्प्राचिमासे कुसुमं निबद्धं तदुत्तरे बालफलं विधेयम् । तदग्रिमे प्रौढिवरं च कार्य तदग्रिमे पाकपरिष्कृतं च ॥ दुमोद्भवानां विधिरेष दृष्टो वल्लीफलानां न महाननेहा | तेषां द्विमासावधिरेव कार्यः पुष्पे फले पाकविधौ च कालः ॥ अन्तर्व्याजं बहिर्व्याजं बाह्यान्तर्व्याजमेव च । सर्वध्याजं बहुव्याजं निर्व्याजं च तथा फलम् ॥ कुचाद्यन्तर्व्याजं तथा बहिर्व्याजमत्र मोचादि । आम्राद्युभयव्याजं सर्वव्याजं च ककुभादि ॥ पनसादिबहुव्याजं नीलकपित्थादि भवति निर्व्याजम् । सकलफलानां षोढा ज्ञातव्यः कविभिरिति भेदः ॥ . [ 2. A. B. विश्चिकिल 3. A. B. महाननेहाः J ] ] Page #216 -------------------------------------------------------------------------- ________________ ८८) अ. ३ स. ४] काव्यानुशासनम् यदुक्तम्-. . (16) अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् । प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत्परा ॥ इति [ ध्वन्यालोक उ. ३.] भक्त्या शब्दार्थयोर्दोषा इत्युक्तम् । तत्र च शब्दस्य पदवाक्य- ५ रूपत्वात्प्रथमं द्वौ पददोषावाह ८८) निरर्थकासाधुत्वे पदस्य ॥४॥ दोष इति वर्तते । कृतसमासयोर्भावप्रत्ययः । तेन निरर्थकत्वमसाधुत्वं च पदस्य दोषौ । एवमुत्तरत्रापि योज्यम् । तत्र चादीनां प्रणार्थत्वे निरर्थकत्वं यथा मुह्यन्मुहुर्मुहुरहं चपलाकुलाक्षः कृत्वा स्खलन्ति भवतोऽभिमुखं पदानि । तदेवं देशकालो व्याख्यातौ ॥ वयः शैशवादिकम् । जातिः स्त्रीपुंसादिका ब्राह्मणत्वादिका वा । आदिग्रहणाद्विद्यावित्तकुल- १५ . पात्रादयो लभ्यन्ते । वेषः कृत्रिम रूपम् । व्यवहारचेष्टा । आदिग्रहणादाकारवचनादयो ज्ञेयाः । वेषव्यवहारादीति देशादिमिः प्रत्येकममिसम्बभ्यते । तेन देशे वेषस्य व्यवहारस्याकारस्य वचनस्य वा, औचित्येन निबन्धः करणीय इत्यर्थः । एवं कालादौ योज्यम् । २० यथा कान्यकुब्जाधार्यदेश उद्धतो वेषो दारुणो व्यवहारो भयंकर आकारः परुषं च वचनमनुचितम् । म्लेच्छेषु त्वेतदेवोचितम् । तथा नागरेषु यदुचितं तदेव ग्राम्येष्वनुचितमिति । यथा परिभ्रमन्मूर्धजषट्पदाकुलैः स्मितोदयादर्शितदन्तकेसरैः । मुखैश्चलत्कुण्डलरश्मिरञ्जितैर्नवातपामृष्टसरोजचारुभिः ॥३३१॥ , २५ [ कि. स. ४, श्लो. १४ ] गोपीनां हि ग्राम्यत्वात्कनककुण्डलान्यनुचितानीति । एवं कालादावप्युग्नेयम् । 1. A. B. C. कन्यकुब्ज 2. C. drops च Page #217 -------------------------------------------------------------------------- ________________ २०० काव्यानुशासनम् [८८) अ. ३ स. ४ स्वामिन् भवञ्चरणयोः शरणं प्रपन्नः संसारदारुणदरेण हि कांदिशीकः ॥२०१॥ 1 पदैकदेशः पदमेव तन्निरर्थकत्वं यथाआदावञ्जनपुञ्जलिप्तवपुषां श्वासानिलोल्लासित प्रोत्सर्पद्विरहानलेन च ततः सन्तापितानां दृशाम् । सम्प्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो भल्लीनामिव पानकर्म कुरुते काम कुरङ्गेक्षणा ॥२०२॥ अत्र दृशामिति बहुवचनमनर्थकम् । कुरङ्गेक्षणाया एकस्या एवोपादनात् । न च-- अलसवलितैः प्रेमाद्रार्दैर्मुहुर्मुकुलीकृतैः क्षणमभिमुखलजालोलैर्निमेषपराङखैः । हृदयनिहितं भावाकूतं वद्भिरिवेक्षणैः कथय सुकृती कोऽयं मुग्धे त्वयाद्य विलोक्यते ॥२०३॥ [अ. श. श्लो. ४.] इत्यादिवद् व्यापारभेदाद् बहुत्वम्, व्यापाराणामनुपात्तत्वात् । न च व्यापारेऽत्र दृक्शब्दो वर्तते । . यमकादौ निरर्थकत्वं न दोष इति केचित् । यथा-- योषितामतितरां नखलूनं गात्रमुज्ज्वलतया न खलूनम् । बभौ मुखेनाप्रतिमेन काचन श्रियाधिका तां प्रति मेनका च न ॥२०४॥ शि. व. स. १०. श्लो. ९० ] 1. I, श्वासानलो Page #218 -------------------------------------------------------------------------- ________________ ८९) अ. ३ सू. ५ ] शब्दशास्त्रविरोधोऽसाधुत्वम् । यथा उन्मज्जन्मकर इवामरापगाया वेगेन प्रतिमुखमेत्य बाणनद्याः । गाण्डीवी कनकशिलानिभं भुजाभ्यामाजघ्ने विषमविलोचनस्य वक्षः | २०५ | [ कि. स. १७. श्लो. ६३ ] अत्र हन्तेर्नाकर्मकत्वम्, न स्वाङ्गकर्मकत्वमित्यात्मनेपदाप्राप्तेः 'आजघ्ने' पदमसाधु | ' न दोषोऽनुकरणे ' इति वक्ष्यमाणत्वात् 'पश्यैष च गवित्याह ' इत्यत्र न दोषः । अथ त्रयोदशवाक्यदोषानाह ८९) विसन्धिन्यूनाधिकोक्तास्थानस्थपदपतत्प्रकर्षसमाप्तपुनरात्ताविसर्गहतवृत्तसंकीर्णगर्भितभग्नप्रक्रमानन्वितत्वानि वाक्यस्य ||५|| दोष इति वर्तते । तत्र सन्धिः स्वराणां समवायः संहिताकार्येण द्रवद्रव्याणामिवैकीभावः, कवाटवत्स्वराणां व्यञ्जनानां च प्रत्यासत्तिमात्ररूपो वा । तस्य विश्लेषादश्लीलत्वात्कष्टत्वाच्च वैरूप्यं विसन्धित्वम् । विश्लेषाद्यथा काव्यानुशासनम् 1 ―――――― कम इव लोचने इमे अनुबध्नाति विलासपद्धतिः ॥ २०६ ॥ लोलालका विद्धानि आननानि चकासति ॥ २०७॥ [ ] 2 संहितां न करोमीति स्वेच्छा सकृदपि दोषः । प्रकृतिस्थत्वविधाने त्वसकृत् । ( 17 ) 'संहितैकपदवत्पादेष्वर्धान्तवर्जम्' इति हि काव्यसमयः । अश्लीलत्वात्, यथा- विरेचकमिदं नृत्यमाचार्याभासयोजितम् ॥ २०८ ॥ [ विरेचकमिति । विगतं ग्रीवादीनां रेचकं भ्रमणं यत्र । असम्यगाचार्येण योजितमिति प्रकृतोऽर्थः । विरेचकं प्रवर्तकमिति च । 1. P. विश्लेषोद 2. I. पादेऽर्धान्त २६ २०१ ५ १० १५ २० ] १५ Page #219 -------------------------------------------------------------------------- ________________ २०३ काव्यानुशासनम् [८९) अ. ३ सू. ५ अत्र ‘विरेचकम्' इति जुगुप्सा । याभ' इति ब्रीडा । तथा चकाशे पनसप्रायैः पुरी षण्डमहाद्रुमैः ॥ २०९ ॥ अत्र 'शेप' इति 'पुरीषम्' इति · महाद्रुम' इति च ब्रीडाजुगुप्सामङ्गलार्थस्मारकत्वादश्लीलाः । कष्टत्वात् , यथा--- मञ्जर्युद्गमगर्भास्ते गुर्वाभोगा द्रुमा बभुः ॥२१०॥ वक्त्रायौचित्ये चेति वक्ष्यमाणत्वादुर्वचकादौ न दोषः । यदाहु:१. (18) शुकस्त्रीबालमूर्खाणां मुखसंस्कारसिद्धये । प्रहासासु च गोष्ठीषु वाच्या दुर्वचकादयः ॥ अवश्यवाच्यस्यानभिधाने न्यूनपदत्वं यथा-'तथाभूतां दृष्ट्वा' इति । अत्रास्माभिरिति खिन इत्यस्मात्पूर्वमित्थमिति च नोक्तमिति न्यूनत्वम् । अवश्यषाच्यस्येति । अवश्यंभावेनाभिधेयस्याविनाभावेनौचित्येन १५ वा प्रतीयमानस्यानभिधानेऽपि न दोषः । यथा कियन्मात्रं जल विप्र जानुदघ्नं नराधिप । तथापीयमवस्था ते न सर्वत्र भवादृशाः ॥ ३३२ ॥ - [ भो. प्र. श्लो, १८५ ] यत्र ह्यन्यक्रियापदं नास्ति तत्रास्तिर्भवन्तीपरः प्रथमपुरुषे प्रयुज्यत इति २. न्यायादस्तिलभ्यते । यथा च मा भवन्तमनल: पवनो वा वारणो मदकलः परशुर्वा । वज्रमिन्द्रकरविप्रसृतं वा स्वस्ति तेऽस्तु लतया सह वृक्ष ॥३३३॥ x विरे, याभ, मैः, म, जुगुप्सा. are indistinct in P.The copyist has written the lines fata* etc on the margin. 11. A. drops from यमान to दहति,that is about twenty lines. Page #220 -------------------------------------------------------------------------- ________________ S ८९) अं. ३. सू.५] काव्यानुशासनम् २०३ तथा--- त्वयि निबद्धरतेः प्रियवादिनः प्रणयभङ्गपराङखचेतसः । कमपराधलवं मम पश्यसि त्यजसि मानिनि दासजनं यतः ।२११॥ [वि. अं. ४. श्लो. २९ ] अत्रापराधस्य लवमपीत्यप्यर्थो वाच्यः । तथा नवजलधरः सन्नद्धोऽयं न दृप्तनिशाचरः सुरधनुरिदं दूरात्कृष्टं न नाम शरासनम् । अनौचित्यादाक्षीदित्यादिक्रिया गम्यन्ते । तथा मा धाक्षीन्मा भाङ्कीमा छैत्सीज्जातुचिद्वत भवन्तम् । सुकृतैरध्वन्यानां मार्गतरो स्वस्ति तेऽस्तु सह लतया ॥३३४॥ अत्रानल इत्यादीनि कर्तृपदान्यौचित्यात्प्रतीयन्ते । एवं चानभिहितवाच्यत्वं पृथग्दोषत्वेन न वाच्यम् । धमिधर्मोभयात्मनो वस्तुनः प्रतिपत्तये पुनः स एव शब्दस्तत्पर्याय: सर्वनाम वावश्यं वाच्यमपि नोक्तं यत्र तत्रापि न्यूनत्वमिति केचिद्वदन्ति । यथाद्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया कपालिनः ३३५। इति । [कु. सं. स. ५. श्लो. ७१ ] अत्र हि कपालिशब्दो धमिधर्मोभयार्थवृत्तिः संज्ञिमात्रं वा प्रत्याययेत् कपालसम्बधकृतं वा गर्हितत्वमुभयमपि वेति त्रयः पक्षाः । तत्र प्रथमपक्षे विशेषप्रतिपत्तये कपालिग्रहणमपरमपि कर्तव्यम् , येनास्य गर्हितत्वं प्रतीयते । द्वितीयपक्षे तस्याश्रयप्रतिपत्तये तेनैव तत्पर्यायेण सर्वनाम्ना वा विशेष्यमवश्यमुपादेयं भवति, येन तस्य विवक्षितार्थसिद्धावार्थों हेतुभावोऽवकल्प्येत । तत्र तेनैवोपादाने यथा सततमनङ्गोऽनङ्गो न वेत्ति परदेहदाहदुःखमहो । यमदयं दहति मामनलशरो ध्रुवमसौ न कुसुमशरः ॥३३६॥ इति । २५ 1 I. किम° 2. I. मपीत्यर्थों. 3. I. दूराकृष्ट न तस्य 4. A. B. धर्मोनयार्थ० 5. C. सतत Page #221 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [८९) अ. ३.सू. ५ अयमपि पटुर्धारासारो न बाणपरम्परा कनकनिकषस्निग्धा विद्यप्रिया न ममोर्वशी ॥२१२॥ [वि. अं. ४. श्लो. १. ] पर्यायेण यथाकुर्या हरस्यापि पिनाकपाणेधैर्यच्युति के मम धन्विनोऽन्ये ।। ३३७॥ [ कु. सं. स. ३. श्लो. १० ] अत्र हि हरस्येति पर्यायशब्देनोपात्तस्यार्थस्य पिनाकपाणित्वं धैर्यच्युतेरशक्यकरणीयतायामार्थों हेतुः । अन्यथा हरग्रहणस्य पौनरुक्त्यं स्यादिति । यथा च एकः शङ्कामहिवररिपोरत्यजद्वैनतेयात् ॥३३८॥ इति । सर्वनाना यथा दृशा दग्धं मनसिजं जीवयन्ति दशैव याः ।। विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥ ३३९ ॥ [वि. शा. भ. अं. १ श्लो, २ ] अत्रापि ता इति सर्वनामोपात्तस्यार्थस्य वामलोचनात्वं मनसिजदाहजीवनयोरन्योन्यविरुद्धयोरप्यभिनहेतुकत्वोपपत्तावाथों हेतुः । इतरथा वामलोचनात्वस्य पुनरुपादानप्रसङ्गः । अत एव तृतीयः पक्षो न संभवत्येव । एकस्यैव शब्दस्यावृत्तिमन्तरेणानेकार्थप्रतिपादनसामर्थ्यासंभवात् । न चासावनिबन्धना शक्या कल्पयितुम् । न चैषामेकमप्यत्रोक्तमिति न्यनपदत्वमिति । वयं तु ब्रमः न हि शब्दस्याभिधैव वृत्तिरिष्यते येनैकस्मिन्नेवार्थ उपक्षीणत्वात्तस्याः शब्दान्तरमर्थान्तरार्थ प्रयुज्येत तदावृत्तिनिबन्धनं वा किश्चित्परिकल्प्येत । किं तु वृत्त्यन्तरमपि सहृदयैकसंवेद्यं व्यक्तिस्वभावमस्त्येव । एवं च वृत्त्यन्तरोपकल्पनायामेकस्मादेव शब्दाद्वाच्येन सहैव व्यङ्गयस्यापि प्रतीतिरनिवारितप्रसरैव । तथा हिपरमेश्वरवाचकसहस्रसंभवेऽपि 'कपालिनः' इति तद्वाचकतया प्रयुक्तं बीभत्सरसालम्बनविभावतां सूचयज्जुगुप्सास्पदत्वं ध्वनति । सम्प्रति दुर्य चेत्यतीव रमणीयम् । यत्किल पूर्वमेका सैव दुर्व्यसनदूषितत्वेन शोचनीया जाता। सम्प्रति पुनस्त्वया तस्यास्तथाविधदुरध्यवसायसाहायकमिवारब्धमित्युपहस्यते । प्रार्थनाशब्दोऽप्यतितरां रमणीयः । यस्मात्काकतालीययोगेन तत्समागमः कदाचित्र वाच्यतावहः । प्रार्थना पुनरत्रात्यन्तकोलोनकलङ्ककारिणी । सा च त्वं चेति द्वयोरप्यनुभूयमानपरस्परस्पर्धिलावण्यातिशयप्रतिपादनपरत्वेनोपात्तम् । कलावतः कान्तिमतीति च मतुष्प्रत्ययेन द्वयोरपि प्रशस्यता प्रतीयते । 1. B. C. यथा वा 2. B. drops सं 3. A. B. drop हृदयैकस 4. B. drops साहायक Page #222 -------------------------------------------------------------------------- ________________ ८९) अ. ३ सू. ५] काव्यानुशासनम् २०५ अत्र भ्रान्तौ निवृत्तायां तद्विषयभूतानां नवजलधरसुरधनुर्धारासाराणामिव विद्युतोऽपीदमापरामर्शो वाच्यः । यथा वा उपमायाम् संहयचक्काअजआ वियसिअकमला मुणालसंछण्णा । वावी बहुव्वरोअणविलित्तथणया सुहावेइ ॥२१॥ अत्र कमलमृणालप्रतिकृत्योर्मुखबाह्वोः केनापि पदेनानुपादानान्यूनपदत्वम् । कचिगुणः, यथा गाढालिङ्गनवामनीकृतकुचप्रोद्भूतरोमोद्गमा सान्द्रस्नेहरसातिरेकविगलच्छीभन्नितम्बाम्बरा । मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किन्नु मृतानु किं मनसि मे लीना विलोना नु किम् ॥२१४॥ [अ. श, श्लो. ४० ] क्वचिन्न गुणो न दोषः, यथा-'तिष्ठेत्कोपवशात्' इति । अत्र १५ पिहितेत्यतोऽन्तरं ' नैतत् यतः' इत्येतैन्यूनैः पदैविशेषबुद्धेरकरणान्न गुणः । उत्तराप्रतिपत्तिः पूर्वी प्रतिपत्तिं बाधत इति न दोषः । अधिकपदत्वं यथास्फटिकाकृतिनिर्मलः प्रकामं प्रतिसंक्रान्तनिशातशास्त्रतत्त्वः । अनिरुद्धसमन्वितोक्तियुक्तिः प्रतिमल्लास्तमयोदयःस कोऽपि ॥२१॥ २० ___1. I. भूतयोः, 2. I. धारासारयोः, 3. I. कायजुया 4. I. रोयण 5. L. reads the verse as follows: सहयविकाअविआविअसिअकमलामुणालसंछण्णा । वावी बहुव्व रोयणविलितथयरा सुहवइणा ॥ Page #223 -------------------------------------------------------------------------- ________________ २०६ १० १५ अत्र 'तत्' शब्द: । तथा अत्र 'आकृति' शब्दोऽधिकः । तथा - ताडीजयो निजघ्ने कृततदुपकृतिर्यत्कृते गौतमेन ॥ २१६ ॥ [ ] -- काव्यानुशासमम् [ ८९ ) अ. ३. सू. ५ 1 दलत्कन्दलभाग्भूमिः सनवाम्बुदमम्बरम् । वाप्यः फुल्लाम्बुजयुजो जाता दृष्टिविषं मम ॥ २१७॥ [ अत्र भजिः सहशब्दो युजिश्वाधिकः । तथा - 'बिस किसलयच्छेदपाथेयवन्तः ' । २१८ । इति । [मे. दू. लो. १९] त्वगुत्तरासङ्गवतीमधीतिनोम् । २१९ | [ कु. सं. स. ५. श्लो. १६] इति च मत्वर्थीयस्याधिक्यम् । बहुव्रीहिसमासाश्रयेणैव तदर्थावगतिसिद्धेः । यदाहुः - ( ' कर्मधारयमत्वर्थीयाभ्यां बहुव्रीहिलबुत्वात्प्रक्रमस्य ' ) ! तथा वासो जाम्बवपल्लवानि जघने गुञ्जास्रजो भूषणम् | २२० | इति [ तदीयमातङ्गघटाविघट्टितैः ॥२२९॥ इति । ] 2. I. समासात् प्रतीति 1 [ येनाकुम्भमिवन्यकरिणां यूथैः पयः पीयते ॥ २२२ ॥ इत्यत्र तद्धितप्रत्ययस्याधिक्यम् । षष्ठीसमासाश्रयेणैव तदर्थावगतेः । यत्र त्वर्थान्तरे तद्धितस्योत्पत्तिर्न तत्र समासात्तत्प्रतीतिरिति न 1 तस्याधिक्यम् । यथा— 1. L. मन्दरम् ] Page #224 -------------------------------------------------------------------------- ________________ ८९) अ. ३ सू. ५ ] काव्यानुशासनम् अथ भूतानि वार्तनशरेभ्यस्तत्र तत्रसुः ॥ २२३ ॥ इति । [ अत्र हि अपत्यार्थे तद्धितो नेदमर्थे इति । तथा V किं पुनरीदृशे दुर्जाते जाते जातामर्षनिर्भरे च मनसि नास्त्येवावकाशः शोकक्रियाकरणस्य ॥ २२४ ॥ [ इत्यत्र क्रियाकरणयोः । यथा वा उपमायां ย अहिणवमणहर विरइअवलयविहूसा विहाइ नववहुआ । कुंदलयव्व समुप्फुल्लगुच्छपरिचिंतभमरगणा ॥२२५॥ [ 3 -२०७ J ] अत्रोपमेयस्य नीलरत्नादेरनिर्देशे भ्रमरगणपदमभिरिच्यत इत्य धिकपदत्वम् । तथा- MASTER AT THE EST FRIEND अलिभिरञ्जनबिन्दुमनोहरैः कुसुमभक्तिनिपातिभिरङ्कितम् । न खलु शोभयति स्म वनस्थलीं न तिलकस्तिलकः प्रमदामिव | २२६ । [ र. वं. स. ९. श्लो. ४१ ] अत्र तिलकप्रमदयोरेकतरस्य समासोक्तित एवाक्षेपादन्यतरस्या 5 धिकत्वम् । यथा वा रूपके ] ५ शोकानलधूमसम्भारसम्भूताम्भोदभरितमिव वर्षति नयनवारिधा रावसरं शरीरम् ॥ २२७॥ ] [ अत्र शोकस्य केनचित्साधर्म्येणानलत्वेन रूपणमस्तु, धूमस्य पुनर्न किश्चिद्रूप्यमस्तीति- अधिकपदत्वम् । . 1. I. drops जाते 2. I. वहुया 4. कुसुमपंक्ति 5. I. कपदत्वम् 3. N. परिच्छित १० १५ Page #225 -------------------------------------------------------------------------- ________________ . ५ १० १५ २० २५ काव्यानुशासनम् तथा निर्मोक मुक्तिमिव गगनोरगस्य लीलाललाटिकामिव त्रिविष्ट पविटस्य ॥ २२८ ॥ [ ] अत्र रूपकेणैव साम्यस्य प्रतिपाद्यमानत्वादिव शब्दस्याधिक्यम् । यथा वा समासोक्तौ - स्पृशति तिग्मरुचौ ककुभः करैर्दयितयेव विजृम्भिततापया । अतनुमान परिप्रया स्थितं रुचिरया चिरयापि निश्रिया । २२९ । [ हरविजय स. ३. लो. ३७ ] 2 अत्र तिग्मरुचेः ककुभां च यथासदृश विशेषणवशेन व्यक्तिशेषपरिग्रहेण च नायकतया व्यक्तिस्तथा ग्रीष्मदिवसश्रियोऽपि प्रतिनायिकात्वेन भविष्यतीति दयितयेत्यधिकम् । यथा वान्योक्तौआहूतेषु विहंगमेषु मशको नायान्पुरो वार्यते मध्ये वारि वा सस्तृणमणिर्धत्ते मणीनां धुरम् । खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनाम् धिक् सामान्यमचेतनं प्रभुमिवानामृष्टतत्त्वान्तरम् ॥ २३० ॥ [ भल्लट. श. श्लो. ६९. ] अत्राचेतसः प्रभोरप्रस्तुतविशिष्ट सामान्यद्वारेणाभिव्यक्तेः प्रभुमिवेत्यधिकम् । तथा द्रविणमापदि भूषणमुत्सवे शरणमात्मभये निशि दीपकः । बहुविधार्युपकारभरक्षमो भवति कोऽपि भवानिव सन्मणिः॥ २३१ ॥ -- [ ८९) अ. ३ सू. ५ [ भल्लट. श. लो. ४.] अत्र भवदर्थस्यान्योक्तिबलेनैवाक्षेपात् 'भवानिव' इत्यधिकम् । कचिद्गुणो यथा यञ्चनाहितमतिर्बहु चाटुगर्भ I. P. त्वादिव inditsint कार्योन्मुखः खलजनः कृतकं ब्रवीति । 2. I. विशेषलिङ्गपरिग्रहेण Page #226 -------------------------------------------------------------------------- ________________ ८९) अ. ३ सू. ५ ] काव्यानुशासनम् २०१ तत्साधवो न न विदन्ति विदन्ति किन्तु __ कर्तुं वृथा प्रणयमस्य न पारयन्ति ॥२३२॥ [ सुभाषितावली. श्लो. २७१ भगवत्तरारोग्यस्य ] अत्र विदन्तीति द्वितीयमन्ययोगव्यवच्छेदपरम् । उक्तपदत्वं द्विःप्रयोगः । (19) नैकं पदं द्विः प्रयोज्यं प्रायेणेति हि १ समयः [ का. लं. सू. अधि ५ अ. १. सू. १] । यथा-- अधिकरतलतल्पं कल्पितस्वापलीला परिमलननिमीलत्पाण्डिमा गण्डपाली । सुतनु कथय कस्य व्यञ्जयत्यञ्जसैव स्मरनरपतिलीलायौवराज्याभिषेकम् ॥ २३३ ॥ अत्र लीलेति । कचिद्गणो यथा लाटानुप्रासे जयति क्षुण्णतिमिरस्तिमिरान्धैकवल्लभः । वल्लभीकृतपूर्वाशः पूर्वाशातिलको रविः ।। २३४ ॥ १५ कचिच्छब्दशक्तिमूले ध्वनौ यथा ताला जायन्ति गुणा जाला ते सहिअएहिं घिप्पंति । रविकिरणाणुग्गहियाई हुंति कमलाई कमलाई ॥ २३५॥ [वि. बा. ली. क्वचिद्ण इति । लाटानुप्रासव्यङ्ग्यविहितानुवाद्यत्वेषु । तिमिरान्धेति । तिमिरान्धाः घूकवर्जाः पक्षिणः तालेति तदा । जालेति यदा । 1. L. द्विप्रयोगः ] २० Page #227 -------------------------------------------------------------------------- ________________ २१० १० ५ अस्थानस्थपदत्वं यथा -- प्रियेण संग्रथ्य विपक्षसंनिधौ निवेशितां वक्षसि पीवरस्तने । खजं न काचिद् विजौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि । २३७ [ कि. स. ८. श्लो. ३७ ] १५ २० काव्यानुशासनम् [ ८९ ) अ. ३ सू. ५ विहितस्यानुवाद्यत्वे यथा -. जितेन्द्रियत्वं विनयस्य साधनं गुणप्रकर्षो विनयादवाप्यते । 2 गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागाच्च भवन्ति सम्पदः ॥ २३६ ॥ [ सुभाषितावली २९१७ भारवेः ] अत्र 'स्रजं काचिन्न जहौ' इति वाच्यम् । तथाद्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः । कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी । २३८ [ कु. सं. स. १. लो. ७१] अत्र त्वंशब्दादनन्तरश्चकारो युक्तः । तथाशक्तिर्निस्त्रिंशजेयं तव भुजयुगले नाथ दोषाकरश्रीः - 5 वक्त्रे पार्श्वे तथैषा प्रतिवसति महाकुट्टिनी खगयष्टिः । ( 69 ) 'डेडहेडालाइया काले' [ ] इति यत्तद्भयां डेर्डालादेशः । स्वंशब्दादिति । समुच्चययोतको हि वकारः । समुच्चीयमानार्थादनन्तरमेव प्रयोक्तव्य इति हि क्रमः । एवं पुनः शब्दोऽपि व्यतिरिच्यमानार्था - नन्तर्येणैव प्रयोगमर्हति । अन्यत्र तु प्रयुज्यमानोऽस्थानस्थपदत्वं प्रयोजयति । यथा उद्यता अथिति कामिनीमुखे तेन साहसमनुष्ठितं पुनः ॥ ३४० ॥ [ ] 1. I. कारणम् 2. I. जनानुरागप्रभवा हि. 3. L. अस्थानस्थनत्वं पदत्वं 5. P. तथैका 4. P. drops तथा. Page #228 -------------------------------------------------------------------------- ________________ ४९) अ. ३ सू. ५] काव्यानुशासनम् २११ आज्ञेयं सर्वगा ते विलसति च पुनः किं मया वृद्धया ते प्रोच्येवेत्थं प्रकोपाच्छशिकरसितया यस्य कीर्त्या प्रयातम् ॥२३९॥ [सुभाषितावली श्लो. २५९६ ] अत्र 'इत्थं प्रोच्येवइति न्याय्यम् । तथा लग्नं रागावृताङ्गया सुदृढमिह ययैवासि यष्टयारिकण्ठे मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती । तत्सक्तोऽयं न किश्चिद् गणयति विदितं तेऽस्तु तेनास्ति दत्ता मृत्येभ्यः श्रीनियोगाद्गदितुमिव गतेत्यम्बुधिं यस्य कीर्तिः ।२४०। [सुभाषितावली २५९५ हर्षदत्तस्य ] अत्र ' इति श्रीनियोगाद्' इति वाच्यम् । तथा- .. . . तीर्थे तदीये गजसेतुबन्धात्प्रतीपगामुत्तरतोऽस्य गङ्गाम् ।२४१॥ - [र. वं. स. १६. श्लो. १३ ] इत्यत्र परामर्शनीयमर्थमनुक्त्वैव यस्तस्य तदा परामर्शः सोऽस्थानस्थपदत्वं दोषः । तथा अत्र हि पुनःशब्दस्तेनेत्यनन्तर प्रयोज्यः । श्रीनिंयोगादितीति । तथा चोक्तम्(70) उक्तिस्वरूपावच्छेदफलो यत्रेतिरिष्यते । न तत्र तस्मात्प्राकिञ्चिदुक्तरन्यत्पदं वदेत् ॥ उपाधिभावात् स्वां शक्ति स पूर्वत्रा दधाति हि । न च स्वरूपावच्छेदः पदस्यान्यस्य सम्मतः ॥ इति नैवेतरेषामप्यव्ययानां गतिः समा । क्षेयेत्यमेवमादीनां तज्जातीयार्थयोगिनाम् ॥ यतस्ते चादय इव श्रूयन्ते यदन्तरम् ।। तदर्थमेवावच्छियुरासमञ्जस्यमन्यथा ॥ इति । एवं चाक्रमत्वं पृथग्दोषत्वेन न वाच्यम् । अस्थानस्थपदत्व एवान्तर्भावात् । तदेति । तच्छब्दस्य हि प्रक्रान्तोऽर्थों विषय इष्टो न.प्रस्यमानः ... 1. I. सततमिह 2. A. B. प्रक्रम्यमानः : .. Page #229 -------------------------------------------------------------------------- ________________ ११२ १० १५ काव्यानुशासनम् कष्टा वैधव्यथा नित्यं कष्टश्च वहनक्लमः । श्रवणानामलङ्कारः कपोलस्य तु कुण्डलम् ॥ २४२ ॥ [ ] अत्र श्रवणानामिति पदं पूर्वार्धं निवेशयितुमुचितम् । (20) 'नार्घे किञ्चिदसमाप्तं वाक्यम्' इति हि कविसमय: [ का. लं. सू. अधि. ५. अ. १. स. ६ ] । यथा वोत्प्रेक्षायाम् पत्तनिअंब फंसा हाणुत्तिष्णाए सामलंगीए । ܬ [८९) अ. ३. सू. ५ 1 विहुरा रुअंति जलबिंदुएहिं बंधस्स व भएण ॥ २४३ ॥ [गा. स. ६-५५. स. श. ५९६ ] अत्र रोदनं बन्धनभयं चेत्युभयमुत्प्रेक्षितं तत्र प्राधान्यात् । रोदनाभिधायिन एव पदादनन्तरमुत्प्रेक्षावाचि पदं प्रयोक्तव्यमिति यदन्यत्र प्रयुक्तं तदस्थानस्थपदम् । प्रधाने प्रेक्षिते तदितरदर्थादुत्प्रेक्षितमेव भवति । यदाह 1. I. कष्टी नित्यक्ष 4. A. B. शब्दस्य स्मृतिपरामर्शरूपत्वात् । स्मृतेश्वानुभूत एवार्थो विषयो नानुभविष्यमाणः । अत्र च प्रतीतिमात्रमनुभवोऽभिमतो नेन्द्रियविषयभावः । न च गङ्गार्थः प्रतीतपूर्वो यः परामृश्येत । न चात्र प्रमादजः पादयोः पौर्वापर्यविपर्यय इति शक्यते वक्तुम् । तत्रापि प्रतीपगमनहेतोः शाब्दस्य तदीयतीर्थाभिधानव्यवधाने सत्यन्यस्यास्थानस्थपदत्वदोषस्याविर्भावापत्तेः तेन पादयोर्विपर्ययः, शाब्दस्य च 4 हेतोर्गङ्गा विशेषणमुखेनार्थत्वमित्युभयविपर्ययोऽत्र श्रेयान् । निवेशयितुसुचितमिति । तेनार्धात रैकवाचकत्वं पृथग्दोषत्वेन न वाच्यमित्यर्थः । तदितरदिति । तस्मात्प्रधानादितरदप्रधानम् । यथाज्योतीरसाश्मभवनाजिर दुग्धसिन्धुरस्युम्मिषत्प्रचुरतुङ्गमरीचि वीचिः । वातायन स्थित वधूवंदनेन्दुबिम्ब संदर्शनादनिशमुल्लसतीव यस्याम् ॥३४१ ॥ [ 1 अत्र प्रधान उल्लसने उत्प्रेक्षितेऽप्रधानमिन्दुसंदर्शनमुत्प्रेक्षितमेव । 2. I. रुयन्ति 3. I. प्राधान्ये Page #230 -------------------------------------------------------------------------- ________________ ८९) अं. ३ सू. ५] काव्यानुशासनम् (21) एकत्रोत्प्रेक्षितत्वेन यत्रार्था बहवो मताः । तत्रेवादिः प्रयोक्तव्यः प्रधानादेव नान्यथा ॥ इति पतत्प्रकर्षत्वं यथा कः कः कुत्र न घुर्घरायितधुरीघोरो धुरेत्सुकरः कः कः कं कमलाकरं विकमलं कर्तुं करी नोवतः । के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः सिंहीस्नेहविलासबद्धवसतिः पञ्चाननो वर्तते ॥ २४४ ॥ अत्र क्रमाक्रममनुप्रासो धनयितव्यः । पतन्निबद्धः क्वचिद्गुणः, यथा प्रागप्राप्तनिशुम्भशाम्भवधनुद्वैधाविधाविर्भवत्___ क्रोधप्रेरितभीमभार्गवभुजस्तम्भापविद्धः क्षणम् । उज्ज्वालः परशुर्भवत्वशिथिलत्वत्कण्ठपोठातिथिघुनानेन जगत्सु खण्डपरशुर्देवो हरः रव्याप्यते ॥२४५॥ . [म. च. अं. २. श्लो. ३३] अत्र क्रोधाभावे पतत्प्रकर्षत्वं नास्ति । समाप्तपुनरातत्वं यथाज्योत्स्ना लिम्पति चन्दनेन स पुमान् सिञ्चत्यसौ मालती मार्ला गन्धजलैमधूनि कुरुते स्वादून्यसौ फाणितैः । यस्तस्य प्रथितान् गुणान् प्रथयति श्रीवीरचूडामणे स्तारत्वं स च शाणया मृगयते मुक्ताफलानामपि ॥२४६॥ १५ २० अत्र चूडामणेरिति समाप्ते वाक्ये तारत्वमित्यादि पुच्छप्राये पुनरुपात्तं न चमत्करोति । 1. I. विद्यते Page #231 -------------------------------------------------------------------------- ________________ २१४: १० १५ २० २५ काव्यानुशासनम् [ ८९) अ. ३ सू. ५ क्वचिन्न गुणो न दोषः । यत्र न विशेषणमात्रदानार्थं पुनर्ग्रह - मपि तु वाक्यार्थान्तरमेव क्रियते, यथा 'प्रागप्राप्ते' इति । रोलोंपे उत्वादिना उपहतौ च विसर्गस्याभावोऽविसर्गत्वम् । यथावीरो विनीतो निपुणो वराकारो नृपोऽत्र सः । यस्य भृत्या बलोत्सिक्ता भक्ता बुद्धिप्रभान्विताः ॥ २४७ ॥ [ ] 2 हतं लक्षणच्युतं । यतिभ्रष्टं वा लक्षणानुसरणेऽप्यश्रव्यम्, अप्राप्तगुरुभावान्तलघु रसाननुगुणं च वृत्तं यत्र तद्भावो हतवृत्तत्वम् । यथाअयि पश्यसि सौधमाश्रितामविरलसुमनोमालभारिणीम् ॥ २४८ ॥ अत्र वैतालीययुग्मपादे लध्वक्षराणां षण्णां नैरन्तर्थं निषिद्धमिति लक्षणच्युतम् । एतासां राजति सुमनसां दाम कण्ठावलम्बि || २४९ ॥ कुरङ्गाक्षीणां गण्डतलफलके स्वेदविसरः || २५० ॥ [ ] इत्यनयोश्चतुर्थे षष्टे च यतिर्न कृता - इति यतिभ्रष्टम् । एतदपवा दस्तु छन्दोनुशासनेऽस्माभिर्निरूपित इति नेह प्रतन्यते । [ छ. शा. अ. १. सू. १५ वृत्तौ ] अमृतममृतं कः सन्देहो मधून्यपि नान्यथा । मधुरमथ किं चूतस्यापि प्रसन्नरसं फलम् । सकृदपि पुनर्मध्यस्थः सन् रसान्तर विज्जनो J वदतु यदिहान्यत्स्वादु स्यात्प्रियादशनच्छदात् ॥ २५१ ॥ [ अत्र ' यदिहान्यत्स्वादु' इत्यश्रव्यम् । अन्यास्ता गुणरत्नरोहणभुवः कन्या मृदन्यैव सा संभाराः खलु तेऽन्य एव विधिना यैरेष सृष्टो युवा । 1. I. धीरो 2. I. प्राप्तगुरु O 3. I. स्वछन्दो 4. I. drops from " योश्चतुर्थे to नेह Page #232 -------------------------------------------------------------------------- ________________ ८९) अ. ३ स. ५] काव्यानुशासनम् २१५ श्रीमत्कान्तिजुषां द्विषां करतलास्त्रीणां नितम्बस्थलाद् दृष्टे यत्र पतन्ति मूढमनसामस्त्राणि वस्त्राणि च ॥ २५२ ॥ अत्र 'वस्त्राण्यपि' इति पाठे लघुरपि गुरुत्वं भजते । हा नृप हा बुध हा कविबन्धो विप्रसहस्रसमाश्रय देव । मुग्धविदग्धसभान्तररत्न क्वासि गतः क्व वयं च तवैते ॥२५३॥ ५ १० हास्यरसव्यञ्जकमेतद्वृत्तं करुणरसाननुगुणम् । वाक्यान्तरपदानां वाक्यान्तरपदैर्व्यामिश्रत्वं संकीर्णत्वम् । यथाकाय खायइ छुहिओ कूरं घल्लेइ निम्भर रुट्ठी। सुणयं गेण्हइ कंठे हक्केइ अ नत्ति थेरो ॥ २५४॥ अत्र काकं क्षिपति कूरं खादति कण्ठे नप्तारं गृह्णाति श्वान भेषयतीति वक्तुमुचितम् । एकवाक्यतायां क्लिष्टमिति क्लिष्टाद्भेदः । क्वचिदुक्तिप्रत्युक्तौ गुणो यथा बाले, नाथ, विमुञ्च मानिनि रुषं, रोषान्मया किं कृतम् , खेदोऽस्मासु, न मेऽपराध्यति भवान् सर्वेऽपराधा मयि । तत्किं रोदिषि गद्गदेन वचसा, कस्याग्रतो रुद्यते, नन्वेतन्मम, का तवास्मि, दयिता, नास्मीत्यतो रुद्यते ॥२५५॥ [अ. श. श्लो. ५७ ] वाक्यमध्ये वाक्यान्तरानुप्रवेशो गर्भितत्वं यथा परापकारनिरतैर्दुर्जनैः सह संगतिः । वदामि भवतस्तत्त्वं न विधेया कदाचन ॥ २५६ ॥ 1. I. खाइइ 2. I. कूरं घत्तेइ निज्झर 3. L. N. रुद्रो 4. I. गिन्हइ L. सुणइ गिण्हइ 5. I. निअतयं 6. I. रप्रवेशो Page #233 -------------------------------------------------------------------------- ________________ २१६ १० १५ काव्यानुशासनम् 1 अत्र तृतीयः पादो वाक्यान्तरमध्ये प्रविष्टः । क्वचिद् गुणों यथा- दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते प्रविष्टं गुणाय । सिद्धा सा च वदन्त एव हि वयं रोमाञ्चिताः पश्यत । विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो यस्मादाविरभूत्कथाद्भुतमिदं यत्रैव चास्तं गतम् ॥ २५७ ॥ [ औ. चि. च. पृ. १३८ भट्टप्रभाकरस्य ] अत्र वीराद्भुतरसवशात् 'वदन्त एव' इत्यादि वाक्यान्तरं मध्ये 2 ' प्रत्यवोचत ' इति युक्तम् । यथा वा I प्रस्तुतभङ्गो भग्नप्रक्रमत्वं यथा- एवमुक्तो मन्त्रिमुख्यैः पार्थिवः प्रत्यभाषत ।। २५८ ।। अत्र 'उक्त : ' इति प्रक्रान्ते 'प्रत्यभाषत' इति प्रकृतेर्भग्नप्रक्रमत्वम् । [ ८९ ) अ. ३ सू. ५. 3 4 5 प्रस्तुतभङ्ग इति । स हि यथा । प्रक्रममेकरसप्रसृतां प्रतिपत्तप्रतीति सन्धान इव परिस्खलनखेददायी रसभङ्गाय पर्यवस्यतीत्यर्थः । प्रत्यवोचतेति तु युक्तमिति । एवंविधस्य प्रक्रमाभेदाख्यस्य शब्दौचित्यस्य विध्यनुवादभावप्रकारत्वोपगमात् । यथा 'ताला जायन्ति' इति । यथा वा- एमे अ जणो तिस्सा देइ कवोलोवमाइ ससिबिम्बम् । परमत्थविआरे उण चन्दो चन्दो चिअ वराओ ॥ ३४२ ॥ [ अत्र द्युत्कर्षापकर्षविवक्षया परिकल्पितभेदेऽप्येकस्मिन्नर्थे विधेयानुवाद्यविषयेनैवाभिधानेन विध्यनुवादभावो भणित इति प्रक्रमाभेदप्रकार एवायमिति मन्तव्यम् । केवलं प्रर्याय प्रक्रमभेदनिवृत्तये चन्दणमिति पाठः परिणमयितव्यः । न चैवमुक्तपदत्वदोषप्रसङ्गः । यथान्ये मन्यन्ते— 6 2. I यथा प्रत्य 1. I. faż 3. B. भाग A. भग 4. C. drops स हि 5. A. B. drop प्र. 6. A. C. चन्दमणमिति C. चन्द्रमिण ] Page #234 -------------------------------------------------------------------------- ________________ ८९) अ. ३ सू. ५ ] काव्यानुशासनम् ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम् । सिद्धं चास्मै निवेद्यार्थे तद्विसृष्टाः खमुद्ययुः ॥ २५९ ॥ [ कुं. सं. स. ६ श्लो. ९४ . ] अत्र 'अनेन विसृष्टाः' इति वाच्यम् । धैर्येण विश्वास्यतया महर्षेस्तीवादरातिप्रभवाच्च मन्योः । वीर्यं च विद्वत्सु सुते मघोनः स तेषु न स्थानमवाप शोकः || २६० ॥ [ किरात. स. ३ श्लो. ३४ ] अत्र स्यादेः प्रत्ययस्व । ' तीव्रेण विद्वेषिभुवागसा च ' इति तु युक्तम् । यथा वा 1 बभूव भस्मैव सिताङ्गरागः कपालमेवामलशेखर श्रीः । उपान्तभागेषु च रोचनाङ्को गजाजिनस्यैव दुकूलभावः ॥ २६१॥ [ कु. सं. स. ७ श्लो. ३२ ] 3 अत्र गजेन्द्रचर्मैव दुकूलमस्येति युक्तम् । सस्नुः पयः पपुरनेनिजुरम्बराणि क्षुर्बिसं धृतविकासिबिसप्रसूनाः । सैन्याः श्रियामनुपभोगनिरर्थकत्वदोषप्रवादममृजन् वननिम्नगानाम् ॥२६२॥ (71) ' नैकं पदं द्विः प्रयोज्यं प्रायेण ' इति [ का. लं. सू. अधि ५. अ. १. सू. १] । उद्देश्यप्रतिनिर्देश्यव्यतिरिक्तो हि विषय उक्तपदत्वस्य, अयथोद्देशं प्रतिनिर्देशस्तु भग्नप्रक्रमत्वस्येति भिन्नविषयत्वात् । 1. I. drops यथा वा 3 I. मृगेन्द्रमैव २१७ [ शि. व. स. ५. श्लो. २८ ] सस्तुरिति । अत्र स्नानादौ यः कालविशेषः प्रक्रान्तः, स नेजनादावुपेक्षित इति कालस्याप्यत्र प्रक्रममेद इति केचिदाहुः । वयं तु ब्रूमः - काल 2. I. ङ्कः सिंहाजिनस्यैव ܙ १५ २० Page #235 -------------------------------------------------------------------------- ________________ २१८ काव्यानुशासनम् [८९) अ. ३. सू. ५ अत्र त्यादेः । 'विकचमस्य दधुः प्रसूनम्' इति तु युक्तम् । यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवर्तितुं वा। निरुत्सुकानामभियोगमाजां समुत्सुकेवाङ्कमुपैति सिद्धिः॥२६३।। [कि. स. ३. श्लो. ४० ] ५ अत्र कृतः । 'सुखमीहितुं वा' इति तु युक्तम् । उदन्वच्छिन्ना भूः स च निधिरपां योजनशतं सदा पान्थः पूषा गगनपरिमाणं कलयति । इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते ॥ २६४ ॥ [ बा. रा. अं. १. श्लो. ८] विशेषस्य विवक्षामात्रभावितयानवस्थितत्वा शेषोऽयमनुद्भावनीय एव । यदाहुः (72) 'परोक्षे च लोकविज्ञाते प्रयोक्तुर्दर्शनविषये दर्शनयोग्यत्वात्परोक्षस्याविवक्षायां लङ् भवत्येव । अजयजतों हूणान् इति । सतोऽपि वाविवक्षा भवति । यथा-अनुदरा कन्या इति ।' [ सुखमीहितुं वेति तु युक्तमिति । एवं च तुल्यकक्षत्वेन विकपार्थवृत्ते शब्दस्य न विषयोऽयमित्यपि परिहृतं भवति । यथा च रुदता कुत एव सा पुनर्भवता नानुमतेरवाप्यते । परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम् ॥३४३॥ [ र. वं. स. ८ श्लो. ८५ ] अत्र हि 'कुत एव तु सानुरोदनात्' इति युक्तः पाठः । इह तु न दोषः पृथ्वि स्थरीभव भुजङ्गम धारयैना त्वं कूर्मराज तदिदं द्वितयं दधीथाः । दिक्कुञ्जराः कुरुत तत्त्रितये दिधीषीं देवः करोति हरकामुकमाततज्यम् ॥ ३४४ ॥ पर अत्र हि पृथ्व्यादिविषयः प्रैषलक्षणोऽर्थः कविना वक्तुं प्रक्रान्तः, तस्य 1. I. च इति 2. A. °त्रभवियाकालवितियान° C. °यानासवस्थित Page #236 -------------------------------------------------------------------------- ________________ ८९) अ. ३. सू. ५] काव्यानुशासनम् २१९ अत्र पर्यायस्य। 'मिता भूः पत्यापां स च पतिरपां योजनशतम्' इति तु युक्तम् । विपदोऽभिभवन्त्यविक्रम रहयत्यापदुपेतमायतिः।। लघुता नियता निरायतेरगरीयान पदं नृपश्रियः ॥२६॥ [कि. स. २. १४ श्लो. १४.] ५ अत्रौपसर्गस्य पर्यायस्य च । तदभिभवः कुरुते निरायति, लघुतां भजते निरायतिः, लघुताभाग न पदम् ' इति' युक्तम् । उत्फुल्लकमलकेसरपरागगौरद्युति मम हि गौरि । अभिवाञ्छितं प्रसिध्यतु भगवति युष्मत्प्रसादेन ।। २६६ ॥ [ नागानन्द अं. १. श्लो. १३ ] .. अत्रैकवचनेन भगवती संबोध्य प्रसादसंबन्धेन यस्तस्यां बहुत्वनिर्देशः स वचनस्य । प्रत्ययभेदेऽपि नियूँढत्वात्प्रैषार्थानां च पदानामुश्श्यप्रतिनिर्देश्यभावेनोपादान न कृतमिति नैतादृशः प्रत्ययप्रक्रमभेददोषस्य विषयोऽवगन्तव्यः । 'मिता भूः पत्यापाम्-' इत्यादि । एवं च च्छिदिक्रियाकर्तुरुदन्वतो १५ वक्ष्यमाणनयेन विधेयतया प्राधान्यात्समासानुपपत्तिदोषोऽपि परिहतो भवति । यथा च--- वरं कृतध्वस्तगुणादत्यन्तमगुणः पुमान् । प्रकृत्या धमणिः श्रेयानालंकारच्युतोपल: ॥ ३४५ ॥ ] २० एवम् खमिव जलं जलमिव खं हंस इव शशी शशाङ्क इव हंसः । कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ॥ ३४६ ॥ इत्यादौ द्रष्टव्यम् । + N. S. has. नृपश्रियः 1. I. पतिरपां 2. A. प्रतिनिदेश्य C. प्रतिनिर्दिश्य. 3. C. नैवेश 4. A. B. श्रेयानन्नंकारच्युतोपल: N. °लंकारच्युतोपल: Page #237 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [८९) अ. ३ सू. ५ कृतवानसि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् । किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते ॥ २६७ ।। [कु. स. स ४. श्लो. ७] अत्र कारकस्य । 'न च तेऽहं कृतवत्यसंमतम्' इति तु युक्तम् । यथा च--- चारुता वपुरभूषयदासां तामनुननवयौवनयोगः । तं पुनर्मकरकेतनलक्ष्मीस्तां मदो दयितसंगमभूषः ॥२६८॥ [शि. व. स. १० श्लो. ३३ ] अत्र शृङ्खलाक्रमेण कर्तुः कर्मभावः कन्तरं च यथा प्रक्रान्तं . . तथा न नियंढम् । 'तमपि वल्लभसङ्गः' इति तु युक्तम् । तव कुसुमशरत्वं शीतरश्मित्वमिन्दो यमिदमयथार्थ दृश्यते मद्विधेषु । विसृजति हिमगौंह्निमिन्दुमयूखैस्त्वमपि कुसुमबाणान् वज्रसारीकरोषि ॥२६९॥ [अ. शा. अं. ३. श्लो. ३ ] अत्र क्रमस्य । यथा वा-- अकलिततपस्तेजोवीर्यप्रथिम्नि यशोनिधा ववितथमदाध्माते रोषान्मुनावभिधावति । अभिनवधनुर्विद्यादर्पक्षमाय च कर्मणे स्फुरति रभसात्पाणिः पादोपसंग्रहणाय च ॥२७॥ [ म. च. सं. २ श्लो, ३० ] ___ अकलितेति । अत्र ‘पादोपसंग्रहणाय' इति पूर्व वाच्यम् । एवमन्येऽपि भेदा अभ्यूह्याः । ननु कर्तृप्रक्रमभेदोऽपीह कस्मानोपदर्शितः । असंभवादिति बमः । यस्तु 1. I. यथोप्रक्रान्त 2. A. B. प्रक्रमाभेदो १५ - - - - Page #238 -------------------------------------------------------------------------- ________________ ८९) अ. ३ सू. ५] काव्यानुशासनम् २२१ यथा वा व्यतिरेकालङ्कारे तरङ्गय दृशोऽङ्गणे पततु चित्रमैन्दीवरं स्फुटीकुरु रदच्छदं व्रजतु विद्रुमः श्वेतताम् । क्वचित्कधिभिः प्रयुज्यमानो दृश्यते स कर्तृव्यत्यासो नाम गुण एव, न दोषः । तत्रैव चायं प्रक्रमभेदभ्रमो भवताम् । तत्र युष्मदर्थस्य यथा-'यथाह सप्तमो वैकुण्ठावतारः' इति । अत्र हि यथा त्वमिति युष्मदर्थस्य कर्तृत्वं प्रकृतमपहाय चारुत्वाय ततोऽन्यत्रारोप्यैवमुक्तम् । दाशरथिं राम प्रति हि कस्यचित्समक्षमियमुक्तिः । अस्मदर्थस्य यथानाभिवादनप्रसाद्यो रेणुकापुत्रः । गरीयान् हि गुरुधनुर्भशापराधः ॥३४७॥ ]. १० इति । १५ अत्रापि हि नाभिवादनप्रसाद्योऽस्मीति वकध्ये पूर्ववचारुत्वायैवमुक्तम् । एषा हि भार्गवस्यात्मानमुद्दिश्योक्तिः । यथा वाअयं जनः प्रष्टुमनास्तपोधने न चेद्रहस्यं प्रतिगोप्तुमर्हसि ॥३४८॥ [ कु. सं. स. ५ श्लो. ४० ] इति । अत्रापि 'अहं प्रष्टुमनाः' इति वक्तव्ये अस्मदर्थस्य कर्तृत्वमन्यत्रारोप्यैवमुक्तम् । द्विविधो ह्यन्यशब्दार्थः । तत्र चेतनेऽन्यत्रारोपो निदर्शित एव । अचेतने तु यथा 'चापाचार्य'-इति । अत्र हि त्वं रेणुकाकण्ठबाधां कृतवान् इति त्वया बद्धस्पर्धोऽहं लज्जे' इति वक्तव्ये चारुत्वाय युष्मदस्मदर्थयोः कर्तृत्वमुभयोः परशुचन्द्रहासयोर्जडयोरारोप्यैवमुक्तम् । यथा - हे लकेश्वर दीयतां जनकजा रामः स्वयं याचते कोऽयं ते मतिविनमः स्मर नये नाद्यापि किश्चिद्गतम् । नैवं चेत्खरदूषणत्रिशिरसां कण्ठासृजा पङ्किलः पत्त्री नैष सहिष्यते मम धनुाबन्धबन्धूकृतः ॥ ३४९ ॥ 1 २५ अत्राप्यहं म सहिष्ये-इति वक्तव्ये पूर्ववदस्मदर्थस्य कर्तृत्वमचेतने पत्रिणि समारोप्यैवमुक्तम् । इति । 1. A. B. प्रासाद्यो2 A drops स्मदर्थ Page #239 -------------------------------------------------------------------------- ________________ २२२ काव्यानुशासनम् [८९) अ. ३ सू. ५ क्षणं वपुरपावृणु स्पृशतु काञ्चनं कालिकामुदञ्चय मनाङ्गखं भवतु च द्विचन्द्र नभः ॥२७॥ [बा. रा. अं. ३. श्लो. २५] अत्रोपमानानामिन्दीवरादीनां निन्दया नयनादीनामुपमेयानाम५ तिशयो वक्तुं प्रक्रान्तो 'भवतु च द्विचन्द्रं नमः' इति सादृश्यमात्राभि धानेन न नियूढ इति भग्नप्रक्रमत्वम् । 'भवतु तद् द्विचन्द्रं नमः' इति तु युक्तम् । तथा तद्वक्त्रं यदि मुद्रिता शशिकथा तच्चेरिस्मतं का सुधा सा चेत्कान्तिरतन्त्रमेव कनकं ताश्चेद्गिरो धिङधु । सा दृष्टिर्यदि हारितं कुवलयैः किं वा बहु ब्रूमहे यत्सत्यं पुनरुक्तवस्तुविरसः सर्गक्रमो वेधसः ॥२७२।। [ बा. रा. अं. २. श्लो. १७; वि. शा भं. अं. १. श्लो.१४ ] अत्रोपमानादुपमेयस्यातिरेकलक्षणं वस्तु वक्तुमिष्टं, तस्यार्थान्तरन्यासेन वस्तुसर्गपौनरुक्त्यस्य सादृश्यपर्यवसानाद्भग्नप्रक्रमत्वम् । १५ वक्त्राद्यौचित्ये न दोष:--- व्रजतः क तात वजसीति परिचयगतार्थमस्फुटं धैर्यम् । अभिनदुदितं शिशुना जननीनिभर्त्सनविवृद्धमन्युना ॥२७३॥ [शि. व. स. १५. श्लो. ८७] अत्र शिशुना वजतिरेव प्रयुक्तो न च व्रजतिस्तत्रैव परिचय२० गतार्थास्फुटत्वधैर्यभेदित्वसंभवात् । केवलं शक्तिवैकल्यादेकोऽनेन नोच्चारितः। पदार्थानां परस्परमसम्बन्धोऽनन्वितत्वम् , यथा1. I. L, drop न 2. I. °नवृद्धमन्युना 3. I. L. व्रजतिरेव, 4. L प्रयुक्ते 5. I. drops च Page #240 -------------------------------------------------------------------------- ________________ २२३ ८९) अ. ३. सू. ५] काव्यानुशासनम् दृढतरनिबद्धमुष्टेः कोशनिषण्णस्य सहजमलिनस्य । कृपणस्य कृपाणस्य च केवलमाकारतो भेदः ॥२७४॥ अत्र यद्याकारः सन्निवेशलक्षणो विवक्षितस्तदा स परस्परपरिहारस्थितिमतोरथयोः सिद्ध एवेत्यनुपादेयः। अक्षरविशेषलक्षणस्तु शब्दनि यतत्वादर्थयोन संभवत्येवेत्यनन्वितत्वम् । यथा वा निर्घातोप्रैः कुञ्जलीनाजिघांसुानिर्घोषैः क्षोभयामास सिंहान् । नूनं तेषामभ्यसूयापरोऽसौ वीर्योदने राजशब्दे मृगाणाम् ॥२७५।। [र. वं. स. ३ श्लो. ६४ ] अत्र सिंहानां न तावद्राजशब्दः संभवति तेषां तद्वाच्यत्वामावात् तत्सम्बन्धाभावाच तत्पर्यायस्य मृगराजशब्दस्यास्तीति चेत् ? न तस्य प्रक्रान्तःवाभावात् । मृगाणामित्यत्र मृगराजानामित्यनुक्तेश्च किं च मृगेषु राजत्वं भवति सिंहानां, न तु शब्दे इति वीर्योदग्रत्वं तद्विशेषणमनुपपन्नमेव तस्यार्थनिष्ठत्वेनोपपत्तेः । तेन सिंहानां मृगाणां वीर्योदप्रत्वस्य च न राजशब्देनान्वयः संगच्छते । तेन राजभाव इति वा मृगे- १५ विति वा पाठः श्रेयान् । यथा वा येषां तास्त्रिदशेभदानसरितः पीताः प्रतापोष्मभिलीलापानभुवश्च नन्दनतरुच्छायासु यैः कल्पिताः । येषां हुंकृतयः कृतामरपतिक्षोभाः क्षपाचारिणां किं तैत्त्वत्परितोषकारि विहितं किंचित्प्रवादोचितम् ॥२७६॥ २० [ 'अङ्गाङ्गिनोरेव हि यत्तदर्थयोः संबन्धो न त्वङ्गानां यदर्थानामन्योन्यम्' इति नियमेन बहुभिर्यदथैर्नेक एवार्थो निर्दिश्यत इति अर्थयोरिति । कृपणकृपाणशब्दवाच्ययोः । न त्वङ्गानामिति । प्रधानानुयायित्वेन समत्वादित्यर्थः । २५ 1. I. drops वा Page #241 -------------------------------------------------------------------------- ________________ २२४ काव्यानुशासनम् [८९) अ. ३. सू. ५ यैरित्यत्र विशेष्यस्याप्रतीतिः । ' क्षपाचारिभिः' इति तु पाठे युज्यते समन्वयः । यथा वा उपमायाम् वापीव विमलं व्योम हंसीव धवलः शशी । शशिलेखेव हंसोऽयं हंसालिरिव ते यशः ॥२७७॥ तथासरांसीवामलं व्योम काशा इव सितः शशी । शशीव धवला हंसा हंसीव विशदा दिशः ॥२७॥ अत्रोपमानोपमेययोः साधारणधर्माभिधायिपदं लिङ्गवचनाभ्यां वैसदृश्यादुपमानेन न सम्बध्यत इत्यनन्वितम् । यदि च लिङ्गवचसोर्विपरिणामादुषमानेनापि संबन्धः क्रियते तदाभ्यासलक्षणो वाक्यभेदः स्यात् । एवं चाव्यवधानेन प्रकृतोऽर्थो न प्रतीयेत । विपरिणामश्च युज्यत इति । यदि क्षपाचारिणामित्यस्य स्थाने क्षपाचारिभिरिति पठ्यते तदा त्रयोऽपि यच्छब्दार्थाः समशीर्षिकया धावित्वा अशीभूतेन तैः क्षपाचारिभिरित्यनेन प्रतिस्वमाञ्जस्येनैव सम्बन्धमनुभवन्तीत्यर्थः । यथा वा तेनावरोधप्रमदासखेन विगाहमानेन सरिद्वरां ताम् । आकाशगङ्गारतिरप्सरोभिवंतो मरुत्वाननुयातलीलः ॥३५०॥ - [र. वं. स. १६ श्लो. ७१] अत्रानुयाति क्रियापेक्षो राजमरुत्वतोः कर्तृकर्मभावोऽभिधातुमभिमतः कवेः । न चासौ तत्संबन्धस्तयोः साक्षादुक्तः, सजललीलासंबन्धमुखेन राजसंबन्धस्योक्तत्वात् । अतोऽत्र साक्षात्तत्सम्बन्धो वाच्यः । तदर्थमन्यत्कियान्तरं वा । येन कर्तृकर्मभावस्तयोर्घटनामियात् । न चोभयोरेकमप्युक्तमित्य . नन्वितत्वम् । तेन वरमयमत्र पाठ:--'आकाशगङ्गारतिरप्सरोभित्तोऽनुयातो २५ मघवा विलासैः' । इति । अभ्यासलक्षण इति । पौनःपुन्यरूपः । वाक्यभेद इति । द्वे वाक्ये स्यातामित्यर्थः । 1. I. विमल: 2. A. B. मस्यभावस्त° N. कर्तृकर्मत्वभावस्त 3. A. B. C. घटामि° - - - - Page #242 -------------------------------------------------------------------------- ________________ २२५ ८९) अ. ३. सू. ५] काव्यानुशासनम् शास्त्रीयो न्यायः काव्येषु न युक्तः। यत्र तु नानात्वेऽपि लिङ्गवचसोः साधारणधर्माभिधायिपदं स्वरूपभेदं नापद्यते न तत्रैतद् दूषणम् । यथा वाक्प्रपञ्चैकसारेण निर्विशेषाल्पवृत्तिना । स्वामिनेव नटत्वेन निर्विण्णाः सर्वथा वयम् ॥२७९॥ चन्द्रमिव सुन्दरं मुखं पश्यति ॥२८०॥ [ ] तद्वेषोऽसदृशोऽन्याभिः स्त्रीभिर्मधुरताभृतः । दधते स्म परां शोभां तदीया विभ्रमा इव ॥ २८१ ॥ इति १० यत्रापि गम्यमानं साधारणधर्माभिधायिपदं तत्रापि न दोषः । यथा-चन्द्र इव मुखं, कमलमिव पाणिः, बिम्बफलमिवाधर इत्यादि। कालपुरुषविध्यादिभेदेऽपि न तथा प्रतीतिरस्खलितरूपा भवतीत्यसावप्यनन्वितस्यैव विषयः । यथा अतिथिं नाम काकुत्स्थात्पुत्रमाप कुमुदती । पश्चिमाद्यामिनीयामा प्रसादमिव चेतना ॥२८२॥ [र. वं. स. १७. श्लो. १] अत्र चेतना प्रसादमानोति, न पुनरापेति कालभेदः। प्रत्यग्रमजनविशेषविविक्तमूर्तिः ___ कौसुम्भरागरुचिरः स्फुरदंशुकान्ता । विभ्राजसे मकरकेतनमर्चयन्ती बालप्रवालविटपप्रभवा लतेव ॥२८३॥ [र. अं. १. श्लो. २०] असदृश इति । टगन्तत्वादेकवचनान्तम् । क्विवन्तत्वाद्बहुवचनान्तं च । मधुरतया भृतो धृतः । तां च बिभ्रति । दधते इति । 'दधि धारण' इत्यस्य दधातेश्चात्मनेपदैकवचनबहुवचनाभ्याम् । २० - Page #243 -------------------------------------------------------------------------- ________________ RRE १५ २० २५ काव्यानुशासनम् अत्र लता विभ्राजते, न तु विभ्राजस इति पुरुषभेदः । गङ्गेव प्रवहतु ते सदैव कीर्तिः ॥ २८४ ॥ [ इत्यादौ च गङ्गा प्रवहति, न तु प्रवहतु इत्यप्रवृत्तप्रवर्तनामनो विधेः । एवंविधस्य चान्यस्यार्थस्योपमानगतस्यासंभवाद् विध्यादिभेदः । अथाष्टावुभयदोषानाह- ९०) अप्रयुक्ताश्लीलासमर्थानुचितार्थश्रुतिकटुक्लिष्टाविमृष्टविधेयांशविरुद्धबुद्धिकृत्त्वान्युभयोः || ६ || मात्रप्रसिद्धत्वाच्च । आद्यं यथा 1 उभयेोरिति । पदस्य वाक्यस्य चेत्यर्थः ! दोष इति वर्तते । कविभिरनादृतत्वादप्रयुक्तत्वम् । तच्च लोकमात्रप्रसिद्धत्वाच्छाल कष्टं कथं रोदिति थूत्कृतेयम् ॥ २८५॥ [ देश्यं चैतत्प्रायमेव । यदाह [ ९०) अ. ३६ - ( 22 ) प्रकृतिप्रत्ययमूला व्युत्पत्तिर्यस्य नास्ति देश्यस्य । तन्महादि कथचिन रूढिरिति संस्कृते रचयेत् ॥ ] लोकमreferraादिति । एतेन ग्राम्यत्वमप्रयुक्तत्वान भिद्यत इत्याह । शास्त्रमात्र प्रसिद्धत्वादिति । शास्त्राणि योगशास्त्रधातुपाठाभिधानकोशादीनि । तेनाप्रतीतासमर्थनिहतार्थत्वानि न पृथग्लक्षणीयानि, अप्रयुतत्व एवान्तर्भावादिति । एतत्प्रायमेवेति । लोकमात्रप्रसिद्धिप्रायम् । केवलं नियत देशविषयत्वेन प्रसिद्धिरिति प्रायग्रहणम् । महादीति । मडहलड हहो रणकन्दो एल्लहुक्कक्कुसुमालवाणबालादिकं यथाक्रमं सूक्ष्मश्रेष्ठवस्त्रोत्पलदरिद्राञ्जलिचौरशक्रादिवाचकम् | रूढिरितीति । रूढिभ्रान्त्या कश्विद्विश्वदेशप्रसिद्धया 'अस्यार्थस्य शब्दोऽयं सर्वत्र वाचकः' इति मन्यमानः प्रयुञ्जीत । व्युत्पत्तिर्यस्य नास्तीति वच 1. 1. दोषा ] Page #244 -------------------------------------------------------------------------- ________________ ९०) अ. ३ सू. ६] क्वचिद्गुणो यथा देव स्वस्ति वयं द्विजास्तत इतः स्नानेन निष्कल्मषाः कालिन्दीसुरसिन्धुसङ्गपयसि स्नातुं समीहामहे । काव्यानुशासनम् तथाचेमहि सप्तविष्टपशुचीभावैकतानत्रतं संयच्छस्व यशः सितासितपयो भेदाद्विवेकोऽस्तु नः ॥ २८६ ॥ अत्रामुग्धस्यापि मुग्धस्येव ब्राह्मणस्य वक्तृत्वे स्वस्तीति गुणः । वाक्यस्य यथा ताम्बूलभृतगल्लोऽयं भलं जल्पति मानुषः । करोति खादनं पानं सदैव तु यथा तथा ॥ २८७॥ [ क्वचिद्गुण:, यथा— फुल्लुकरं कलमकूरसमं वहन्ति जे सिन्दुवारविडवा मह वल्लहा ते । जे गालिदस्स महिसीदहिणो सरिच्छा गुणत्वम् । शास्त्रमात्र प्रसिद्धिः, यथा - - ते किंपि मुद्धवियइल्लपसूणपुञ्जा ॥ २८८ ॥ [ क. मं. जबनिका. १, श्लो. १९] अत्र कलमभक्तमहिषीदधिशब्दानां लौकिकत्वेऽपि विदूषको तौ सम्यग्ज्ञानमहाज्योतिर्दलिताशयताजुषः । विधीयमानमप्येतन्न भवेत् कर्मबन्धकम् ॥ २९० ॥ [ १२७ यथायं दारुणाचारः सर्वदैवं विभाव्यते । ] तथा मन्ये दैवतोsस्य पिशाचो राक्षसोऽथवा ॥ २८९ ॥ [ अत्र दैवतशब्दः पुलिङ्गे लिङ्गानुशासन एव प्रसिद्ध: । यथा वा ] ] नाच सव्युत्पत्तिकं देश्यं कदाचित्प्रयोज्यमेवेत्युक्तं भवति यथा दूर्वायां छिन्नोद्भवाशब्दः, ताले भूमिपिशाचः, शर्वे महानटः, वृक्षे परशुभक्तः, चन्द्रामृतयोः समुद्रनवनीतम्, जले मेघक्षीरमित्यादि । 1. P. & L. फुलुस्करं 2. N. किं वि १० १५ १०. २५ Page #245 -------------------------------------------------------------------------- ________________ २२८ काव्यानुशासनम् [९०) अ. ३. सू. ६ अत्राशयशब्दो वासनापर्यायो योगशास्त्र एव प्रसिद्धः । यथा चतीर्थान्तरेषु स्नानेन समुपार्जितसत्कृतः । सुरस्रोतस्विनीमेष हन्ति संप्रति सादरम् ॥२९१॥ अत्र हन्तीति गमनार्थ धातुपाठ एव प्रसिद्धम् । यथा वा 'सहस्रगोरिवानीकं दुःसहं भवतः परैः ' ॥ २९२ ॥ १५ अत्र गोशब्दस्याक्षिवाचित्वमभिधानकोश एव प्रसिद्धम् । कचिद् गुणः, यथा सर्वकार्यशरीरेषु मुक्त्वाङ्गस्कन्धपश्चकम् । सौगतानामिवात्माऽन्यो नास्ति मन्त्रो महीभृताम् ॥२९३॥ [शि. व. स. २. श्लो. २८) - अत्राङ्गस्कन्धपञ्चकमित्यस्य तद्विद्यसंवादादौ गुणत्वम् । श्लेषे तु न गुणो न दोषः । यथा-- येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यश्चोत्तभुजङ्गहारवलयो गङ्गां च योऽधारयत् । अङ्गेति । कर्मणामारम्भोपायः, द्रव्यपुरुषसम्पत् , देशकालविभागः, विनिपातप्रतीकारः, कार्यसिद्भिश्चेति पञ्चाङ्गानि । स्कन्धेति । (71) विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च । . भिक्षूणां शाक्यसिंहेन स्कन्धाः पश्च प्रकीर्तिताः ॥ येन ध्वस्तेति। माधवपक्षे-येन ध्वस्तं बालक्रीडायाम् । अनः शकटम् । अभवेन असंसारेण । बलिं जितवान् । यः कायः स पूर्वममतहरणे स्त्रीत्वं नीतः। उद्वत्तं भुजंग कालियाख्य पीडितवान् । खे शब्दब्रह्मणि लयः समाप्तियस्य । अगं गोवर्धनगिरि गां च योऽधारयत् । शशिनं मध्नाति यो राहुस्तस्य शिरोहरः । अन्धकानां वृष्णीनां क्षयं निवासं करोति यः स माधवः कृष्णः । उमाधवपक्षे तु-बलिजित्कायो विष्णुदेहस्त्रिपुरवधेऽस्त्रीकृतः शरतां नीतः। भुजङ्गाः सर्पाः शशियुक्तं शिरो यस्य तथाभूतो हरः । यदि वा शशियुक्तं शिर आहुर्नाम च हर इति । अन्धकाख्यो दैत्यः । Page #246 -------------------------------------------------------------------------- ________________ ९०) अ. ३ सू. ६ ] काव्यानुशासनम् २२९ यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः पायात् स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ॥ २९४ ॥ [सुभा. श्लो. ४४ ] अत्र माधवपक्षे शशिमच्छब्दः क्षयशब्दश्चाप्रयुक्तः । वाक्यस्य यथा तस्याधिमात्रोपायस्य तीव्रसंवेगताजुषः । दृढभूमिः प्रियप्राप्तौ यत्नः स फलितः सखे ॥२९॥ अत्राधिमात्रोपायादयः शब्दा योगशास्त्रप्रसिद्धाः । कचिदणः, यथा अस्माकमद्य हेमन्ते देवाल्पत्वेन वाससः । अकितीव यजादीनां दुर्लभं संप्रसारणम् ॥ २९६ ॥ अत्र प्रतिपाद्यप्रतिपादकयोस्तज्ज्ञतायां गुणः । व्रीडाजुगुप्सामङ्गलव्यञ्जकत्वेनाश्लीलत्वं त्रेधा । तत्र पदस्य यथासाधनं सुमहद्यस्य यन्नान्यस्य विलोक्यते तस्य धीशालिनः कोऽन्यः सहेतारालितां ध्रुवम् ॥२९७॥ १५ तस्याधिमात्रोपायस्येति । (72) "तथा हि नव योगिनो भवन्ति । मृदूपायो मध्योपायोऽधिमात्रोपाय इति । तत्र मृदूपायस्त्रिविधः-मृदुसंवेगः, मध्यसवेगः, तीघ्रसंवेग इति । एवमितरावपि । तत्राधिमात्रोपायानां " तीव्रसंवेगानामासन्नः ॥ [ यो द. पा. १ सू. २१ ] ॥ समाधिलाभः समाधिफल २० च भवति ॥” [यो. द. व्या. भा. पा. १ सू. २०-२१ ] संपिपादयिषया चित्तवृत्तिनिरोधसाधनानुष्ठान योऽभ्यासः “स दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः" ॥ [यो. द. पा. १. सू. १४ ] ॥ दीर्घकालेनासेवितो निश्छिद्रासेवितस्तपसा ब्रह्मचर्येण विद्यया श्रद्धया संपादितः सत्कारवान् दृढभूमिः । व्युत्थानसंस्कारेण द्रागित्येवानभिभूतविषय इत्यर्थः । २५ [यो. द. व्या. भा. पा. १ सू. १४ ] अवाचकत्वादित्यनेनावाचकत्वप्रसिद्धिदुष्टत्वयोः कल्पितार्थत्वादित्यनेन नेयार्थत्वस्य, संदिग्धत्वादित्यनेन संदिग्धत्वस्यासमर्थत्वदोषेऽन्तर्भावमाह । Page #247 -------------------------------------------------------------------------- ________________ २३० १५ २० २५ काव्यानुशासनम् [ ९०) अ. ३ सू. ६ लीलातामरसा हतोऽम्यवनितानिः शङ्कदष्टाधरः कचिकेसरदूषितेक्षण इव व्यामीत्य नेत्रे स्थितः । सुधा कुलितानेन ददता वायुं स्थिता तस्य सा भ्रान्त्या धूर्ततयाथवा नतिमृते तेनानिशं चुम्बिता ॥ २९८ ॥ [ अ. श. श्लो. ७२ ] मृदुपवनविभिन्नो मप्रियाया विनाशाद् घनरुचिरकलापो निःसपत्नोऽस्य जातः । रतिविलुलितबन्धे केशपाशे सुकेश्याः सति कुसुमसनाथे कं हरेदेष बहीं ॥ २९९ ॥ एषु साधनवायुविनाशशब्दा व्रीडादिव्यञ्जकाः । वाक्यस्य, यथा = [ वि. अं. ४. लो. १० ] भूपतेरुपसर्पन्ती कम्पना वामलोचना | तत्तत्प्रणनोत्साहवती मोहनमादधौ ॥ ३००॥ [ ] कम्पना सेना वामं शत्रु प्रति विरुद्धं वल्गु वा । अत्रोपसर्पणप्रहणनमोहनशब्दाः व्रीडादायित्वादश्लीलाः । तेऽन्यैर्वान्तं समश्नन्ति परोत्सर्ग च भुञ्जते । इतरार्थग्रहे येषां कवीनां स्यात्प्रवर्तनम् ॥ ३०१ ॥ [ अत्र वान्तोत्सर्गप्रवर्तनशब्दा जुगुप्सादायिनः । पितृवसतिमहं व्रजामि तां सह परिवारजनेन यत्र मे । भवति सपदि पावकान्वये हृदयमशेषितशोकशल्यकम् । ३०२ | 1 श्मशानादिप्रतीतावमङ्गलार्थत्वम् । [ पावकेन पवित्रेणाग्निना च । अत्र पितुर्गृहमित्यादौ विवक्षिते 1 Page #248 -------------------------------------------------------------------------- ________________ ९०) अ. ३ सू. ६ ] काव्यानुशासनम् 1 क्वचिद् गुणः, यथा सुरतारम्भगोष्ठयां (23) द्वयर्थैः पदैः पिशुनयेच्च रहस्यस्तु [ 2 कामशास्त्रस्थितौ - करिहस्तेन संबाधे प्रविश्यान्तर्विलोलिते । उपसर्पन् ध्वजः पुंसः साधनान्तर्विराजते ॥ ३०३ ॥ (24) तर्जन्यनामिके श्लिष्टे मध्या पृष्ठस्थिता तयोः । करिहस्तः ॥ संबाधः संघट्टो वराङ्गे च ध्वजः पताकावच्चिह्नं पुंव्यञ्जनं च । साधनं सैन्यं स्त्रीव्यञ्जनं च । शमकथासु यथा उत्तानोच्छून मण्डूकपाटितोदरसंनिभे । क्लेदिनि स्त्रीवणे सक्तिरक्रमेः कस्य जायते ||३०४ ॥ निर्वाणवैरदहनाः प्रशमादरीणां - नन्दन्तु पाण्डुतनयाः सह माधवेन । 8 रक्तप्रसाधितभुवः कृतविग्रहाश्च -- ] इति । हा धिक् सा किल तामसी शशिमुखी दृष्टा मया यत्र सा २३१ स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥ ३०५ ॥ [ वे. सं. अं. १. श्लो. ७] १५ अत्र भाव्यमङ्गलसूचनम् । रक्ता सानुरागा, प्रसाधिता अर्जिता भूर्यैः । रक्तेन मण्डिता भूश्च यैः । विग्रहो वैरं शरीरं च । स्वस्थाः कुशलिनः स्वर्गस्थाश्च । अवाचकत्वात्कल्पितार्थत्वात्संदिग्धत्वाच्च विवक्षितमर्थं वक्तुम शक्तिरसमर्थत्वम् । पदस्य, यथा १४ १० 1. I. drops oरम्भ 2. I. स्थिति: 3. क्षत + करिहस्त इति प्रोक्तः कामशास्त्रविशारदैः । इति परिभाषितेन इत्युदाहरणचन्द्रिकायां पाठदर्शनादत्र कियानू पाठस्त्रुटितः प्रतीयते 1 N. १० Page #249 -------------------------------------------------------------------------- ________________ २३२ काव्यानुशासमम् [९०) अ. ३. सू. ६ तद्विच्छेदरजान्धकारितमिदं दग्धं दिनं कल्पितम् । किं कुर्मः कुशले सदैव विधुरो धाता न चेत्तत्कथं तादृग्यामवतीमयो भवति मे नो जीवलोकोऽधुना ॥३०६॥ अत्र दिनमिति प्रकाशमयमित्यत्रार्थेऽवाचकम् । यथा वा जङ्घाकाण्डोरुनालो नखकिरणलसत्केसरालीकरालः प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जमञ्जीरभृङ्गः । भर्तुर्नत्तानुकारे जयति निजतनुस्वच्छलावण्यवापी संभूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः ॥३०७॥ अत्र दधदित्यत्रार्थे विदधदित्यवाचकम् । यथा वा चापाचार्यस्त्रिपुरविजयी कार्तिकेयो विजेयः । शस्त्रव्यस्तः सदनमुदधिरि यं हन्तकारः । अस्त्येवैतत्किमु कृतवता रेणुकाकण्ठबाधां बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः ॥३०८॥ [बा. रा. अं. २ श्लो. ३७ ] अत्र विजित इत्यत्रार्थे विजेय इत्यवाचकः । यथा चमहाप्रलयमारुतक्षुभितपुष्करावर्तक प्रचण्डघनगर्जितप्रतिरुतानुकारी मुहुः । रवः श्रवणभैरवः स्थगितरोदसीकन्दरः कुतोऽद्य समरोदधेरयमभूतपूर्वः पुरः ॥३०९॥ [वे. सं. अं. ३ श्लो. ४.] अत्र रखो मण्डूकादिषु प्रसिद्धो न तूक्तविशेषणे सिंहनादे इत्यवाचकः । तथा च मण्डकादिषु प्रसिद्ध इति । मण्डूकादीनां शब्दो रवोऽभिधीयत इत्यर्थः । यथा च 1. I. drops ar . Page #250 -------------------------------------------------------------------------- ________________ २३३ ९०) अ. ३. सू. ६] काव्यानुशासनम् यमिन्द्रशब्दार्थनिषूदनं हरेर्हिरण्यपूर्व कशिपु प्रचक्षते ॥ ३५१ ॥ अत्र हिरण्यकशिपुमिति वक्तव्ये हिरण्यपूर्व कशिपुमित्यवाचकम् । यतोऽत्र हिरण्यशब्दः कशिपुशब्दश्चाभिधेयप्रधानौ वा स्याताम् , स्वरूपमात्रप्रधानौ वा । तत्र न तावदभिधेयप्रधानावनभ्युपगमात् , अर्थस्यासमन्वयात् । नापि स्वरूप- ५ मात्रप्रधानौ, न ह्येवमसुरविशेषस्य हिरण्यकशिपोरभिधानुकारः प्रख्यानक्रियाकर्मभावेनाभिहितो भवति । द्विविधो हि शब्दानुकारः। शाब्दत्वार्थत्वभेदात् । तत्रेतिना व्यवच्छेदे शाब्दः प्रसिद्ध एव । अर्थादवच्छेदावगतावार्थः । यथामहदपि परदुःखं शीतलं सम्यगाहुः ॥ ३५२ ॥ .] १० इह चायमार्थोऽनुकार इतिनानवच्छेदात् । केवलं यत्तस्याभिधानमनुकार्य सन्नानुकृतम् । यच्चानुकृतं तत्तस्याभिधानमेव न भवति । लोके हि हिरण्यकशिपुरिति तस्याख्या न हिरण्यपूर्वः कशिपुरित्यतः तस्यावाचकत्वम् । यथा वाक्षुण्णं यदन्तःकरणेन वृक्षाः फलन्ति कल्पोपदास्तदेव ॥ ३५३ ॥ ] १५ इत्यत्र हि कल्पवृक्षा इति वक्तव्ये कल्पोपपदा वृक्षा इत्यवाचकम् । यतो विशेषणमिदमभिधानस्वरूपविषयमेवावकल्पते । नाभिधेयविषयम् , सोपपदत्वनिरुपपदत्वयोरभिधानधर्मत्वात् । न च तेन विशेषितेन किश्चित्प्रयोजनम् । अभिधानमात्रादनभिमतार्थसिद्धः । अभिधेयविषयत्वे च तत्सिद्धिर्भवेत् , किंतु न तत्र यथोक्तविशेषणसंबन्धः संगच्छते । यत्र च संगच्छते न ततोऽभिमतार्थसिद्धिरिति अवाचकत्वादसमर्थमेवेति । तस्माद्वरमयमत्र पाठः 'क्षुण्ण यदन्तःकरणेन नाम तदेव कल्पद्रुमकाः फलन्ति ।' अस्मिंश्च पाठे क्षुण्णस्यार्थस्य कल्पद्रुमाणां चावज्ञावगतौ गुणान्तरलाभः । एवम्दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं प्रचक्षते ॥ ३५४ ॥ [ र. वं. सं. ८. लो. २९ ] २५ इत्यादावपि द्रष्टव्यम् । 1. N. °स्यासमुच्चयात् 2. A. शाब्दत्वार्थत्वे भेदात् 3. A. विशेषेण 4. A. B. C. N. have 978:-It seems to have come in the text out of marginal notes, Page #251 -------------------------------------------------------------------------- ________________ २३४ १० १५ २० काव्यानुशासनम् [ ९०) अ. ३ सू. ६ 2 ( 25 ) मञ्जीरादिषु रणितप्रायान् पक्षिषु च कूजितप्रभृतीन् । 3 मणिप्रायान् सुरते मेघादिषु गर्जितप्रायान् ॥ दृष्ट्वा प्रयुज्यमानानेवंप्रायास्तथा प्रयुञ्जीत । अन्यत्रैतेऽनुचिताः शब्दार्थत्वे समानेऽपि । [ रु. का. लं. ६.२५-२६ ] 1 क्वचिद्रण:, यथा- आशु तिवतीष्टकरा नीविमर्धमुकुलीकृतदृष्ट्या । रक्तवैणिकहताधरतन्त्रीमण्डलक्वणितचारु चुकूजे ॥३१० ॥ 4 [ शि. व. स. १०. श्लो. ६४ ] अत्र कूजितस्य पक्षिषु प्रसिद्धत्वेऽपि कामशास्त्रे प्रसिद्धत्वाद्गुणः । यथा वा उपमायाम् पतिते पतङ्गमृगराज निजप्रतिबिम्बरोषित इवाम्बुनिधौ । अथ नागयूथमलिनानि जगत् परितस्तमांसि परितस्तरिरे । ३११। [ शि. व. स. ९. लो. १८ ] अत्र नागयूथेन धर्मिणा साम्यं तमसो वक्तुमभिमतं कवेर्न तद्धर्मेण मलिनत्वमात्रेण, मृगपतौ पतिते तस्यैव निष्प्रतिपक्षतया स्वेच्छाविहारोपपत्तेः । न तद्वन्मलिनानां तमसां पतङ्गस्य मृगपतिरूपणा मञ्जीरादीति । आदिग्रहणं रशनाघण्टाभ्रमराद्यर्थम् । प्रायग्रहणं सदृशाथंवृत्ति क्वणिशिञ्जिगुञ्जीत्याद्यर्थम् । प्रमृतिग्रहणं वारयत्याद्यर्थम् । पुनरादिग्रहणं सिंहमृगाद्यर्थम् । प्रायग्रहणमपि ध्वनत्याद्यर्थम् । एवं प्रायानिति । ये शास्त्रे सामान्येन पठ्यन्ते, अथ च विशेष एव दृश्यन्ते तानित्यर्थः । तद्यथा- - हेषतिरश्वेषु, भणतिः पुरुषेषु, कणतिः पीडितेषु, घातिर्वायौ, न त्वन्यत्र । न हि भवति पुरुषो वातीति । एवमन्यदपि बोद्धव्यम् । 1. 1. रणितप्रायं 2. 1. स्तनितमणितादि 3. I प्रभृति 4. I. तनु N. तनू Page #252 -------------------------------------------------------------------------- ________________ ९०) अ. ३ सू. ६ ] वैयर्थ्यप्रसङ्गात् । न च तत्साम्यं सुन्दरहारिसदृशसुभगसन्निभादिशब्दा इव मलिनादिशब्दाः शक्नुवन्ति वक्तुमित्यवाचकत्वम् | यथा वा उत्प्रेक्षायाम् — उद्ययौ दीर्घिकागर्भा मुकुलं मेचकोत्पलम् । नारीलोचन चातुर्यशङ्का संकुचितं यथा ॥ ३१२॥ [ अत्र ध्रुवेवादिशब्दवद्यथाशब्दः संभावनं प्रतिपादयितुं नोत्सहत यथा वार्थान्तरन्यासे किमपेक्ष्य फलं पयोधरान् ध्वनतः प्रार्थयते मृगाधिपः । प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया ॥ ३१३ ॥ 1 इत्यवाचकः काव्यानुशासनम् अत्र महीयस इत्येकवचनं न सामान्यरूपमर्थं व्यक्तमभिधातुं क्षमत इत्यवाचकत्वम् । बहुवचनस्यैव वीप्सासमानफलस्य स्फुटत्वेन तदभिव्यक्तिक्षमत्वात् । यथा यावादर्थपदां वाचमेवादाय माधवः । विरराम महीयांसः प्रकृत्या मितभाषिणः ॥ ३१४॥ वाक्यस्य, यथा [ 1 - सर्वादिशब्दोपादाने त्वेकवचनस्यापि न दोष:, यथाछायामपास्य महतीमपि वर्तमाना मागामिनी जगृहिरे जनतास्तरूणाम् । —— 1. I. सामान्यमर्थरूपम् 2 सर्वो हि नोपनतमप्यपचीयमानं वर्द्धिष्णुमाश्रयमनागतमभ्युपैति ॥ ३१५ ॥ [ शि. व. स. २. श्लो. १२ ] ] ५ [ शि. व. स. ५. श्लो. १४. ] 2. I su २३५ १० १५ २० Page #253 -------------------------------------------------------------------------- ________________ २३६ काव्यानुशासनम् [९०) अ. ३ सू. ६ विभजन्ते न ये भूपमालभन्ते न ते श्रियम् । आवहन्ति न ते दुःखं प्रस्मरन्ति न ये प्रियाम् ॥३१६॥[ ] अत्र विभजतिर्विभागार्थः सेवने, आलभतिर्विनाशार्थो लाभे, आवहतिः करोत्यर्थो धारणे, प्रस्मरतिर्विस्मरणार्थः स्मरणेऽवाचकः । कल्पितार्थत्वादसमर्थत्वम् । पदस्य, यथाकिमुच्यतेऽस्य भूपाल मौलिमालाशिरोमणेः । सुदुर्लभं वचोबाणैस्तेजो यस्य विभाव्यते ॥३१७॥ [ ] अत्र वचःशब्देन गीःशब्दो लक्षित इति कल्पितार्थत्वम् । अत्र न केवलं पूर्वपदं यावदुत्तरपदमपि पर्यायपरिवर्तनं न क्षमते । जल१० ध्यादौ तृत्तरपदमेव । वडवानलादौ तु पूर्वपदमेव । यदाह (26) निरूढा लक्षणाः काश्चित्काश्चिन्नैव त्वशक्तितः । क्रियन्ते सांप्रतं काश्चित् काश्चिन्नैव त्वशक्तितः ॥ इति । वाक्यस्य यथा सपदि पङ्किविहंगमनामभृत्तनयसंवलितं बलशालिना । विपुलपर्वतवर्षि शितैः शरैः प्लवगसैन्यमुलूकजिता जितम् ।३१८। पहिरिति दशसंख्या लक्ष्यते, विहंगमोऽत्र चक्रस्तन्नामभृतो रथा दश रथा यस्य तत्तनयो रामलक्ष्मणौ । उलूकजिता इन्द्रजिता। कौ. शिकशब्देन इन्द्रोळूकयोरभिधानमिति कौशिकशब्दवाच्यत्वेनेन्द्र उलूक उक्तः । 3. I. मालामहामणे: 1. L. ऽवधारणे 2. I. °दसमर्थ० 4. L. drops from कल्पितार्थत्वा° to इति 5. P does not give the second line. Page #254 -------------------------------------------------------------------------- ________________ २३७ ९०) अ. ३ सू. ६] काव्यानुशासनम् सन्दिग्धत्वादसमर्थत्वम् । पदस्य, यथा--- आलिङ्गितस्तत्र भवान् संपराये जयश्रिया । आशी:परम्परां वन्द्यां कर्णे कृत्वा कृपां कुरु ।। ३१९ ॥ ५ अत्र वन्द्यां किं हठहृतमहेलायां किं नमस्यामिति सन्देहः । यथा वा कस्मिन् कर्मणि सामर्थ्यमस्य नोत्तपतेतराम् । अयं साधुचरस्तस्मादञ्जलिर्बध्यतामिह ॥३२०॥ [ ] अत्र भूतपूर्वेपचरडिति चरट्प्रत्यये किं पूर्व साधुरुत साधुषु चरतीति सन्देहः । क्वचिद् गुणः, यथा--- पश्याम्यनङ्गजाताङ्कलचितां तामनिन्दितां । कालेनैव कठोरेण ग्रस्तां किं नस्तदाशया ॥३२१॥ अत्र विरहातुराया ग्रीष्मकाल उपनते किं ग्रीष्मवाची कालशब्द उत मृत्युवाचीति सन्देहकारीदं वचनं युवानमाकुलीकतुं प्रयुक्तमिति । १५ वाक्यस्य, यथा सुरालयोलासपरः प्राप्तपर्याप्तकम्पनः । मार्गणप्रवणो भास्वद्भतिरेष विलोक्यताम् ॥ ३२२ ॥ अत्र किं सुरादिशब्दो देवसेनाशरविभूत्यर्थ उत मदिराद्यर्थ २० इति सन्देहः । 1. L. नान्नयतेतराम् 2. L. drops उत साधुषु 3. I. नन्दितां 4. I. विलोक्यते Page #255 -------------------------------------------------------------------------- ________________ २३८ काव्यानुशासनम् [९०) अ. ३ स. ६ क्वचिद् गुणः, यथापृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव । विलसत्करेणुगहनं संप्रति सममावयोः सदनम् ॥३२३॥ अत्र वाच्यमहिम्ना नियतार्थप्रतिपत्तिकारित्वे व्याजस्तुतिपर्यवसायित्वाद् गुणत्वम् । अनुचितार्थत्वं पदस्य, यथातपस्विभिर्या सुचिरेण लभ्यते प्रयत्नतः सत्रिमिरिष्यते च या। प्रयान्ति तामाशु गतिं यशस्विनो रणाश्वमेधे पशुतामुपागताः ।३२४॥ अत्र पशुपदं कातरतामभिव्यनक्तीत्यनुचितार्थम् । यथा वा उपमायाम् कचिदने प्रसरता क्वचिदापत्यनिनता । शुनेव सारङ्गकुलं त्वया भिन्नं द्विषां बलम् ॥३२५॥ तथा-वह्निस्फुलिङ्ग इव भानुरयं चकास्ति' ।३२६। अयं पद्मासनासीनश्चक्रवाको विराजते । युगादौ भगवान् ब्रह्मा विनिर्मित्सुरिव प्रजाः ॥३२७॥ [ पातालमिव नाभिस्ते स्तनौ क्षितिधरोपमौ । वेणीदण्डः पुनरयं कालिन्दीपातसन्निभः ॥३२८॥ [ ] पृथुकार्तस्वरेति । पृथुकानां बालानां ये आर्ताः स्वरातेषां पात्रम्, पृथूनि कार्तस्वरस्य सुवर्णभाजनानि च यत्र । भुवि उषितो भूषितः, अलइतश्च । विलसत्कैर्गतसंबनधिभिः पांसुभिर्गहनम् , विलसन्तीभिः करेणुभिव्याप्तं च । 1. I. क्षतिधर 2. A. B. omit सुवर्ण. N. has स्वर्णस्य २५ Page #256 -------------------------------------------------------------------------- ________________ ९०) अ. ३ सू. ६ ] काव्यानुशासनम् षु वाद्युपमानानां जातिप्रमाणगताहीनताधिकता चेत्यनुचितात्वम् । निन्दायां प्रोत्साहने च न दोषः । यथाचतुरसखीजनवचनैरतिवाहितवासरा विनोदेन । निशि चण्डाल इवायं मारयति वियोगिनीश्चन्द्रः ॥ इति ॥ ३२९ ॥ [ ] 1 4 विशन्तु विष्टयः शीघ्रं रुद्रा इव महौजसः । । ३३० । इति च । [ } यथा वा उत्प्रेक्षायाम् दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् | क्षुद्रेऽपि नूनं शरणं प्रपने ममत्वमुच्चैः शिरसां सतीव ॥३३१॥ [ कु. सं. स. १. लो. १२ ] अत्राचेतनस्य तमसस्तात्त्विकेन रूपेण दिवाकरात् त्रास एव न संभवति, कुत एव तत्प्रयोजितमदिपरित्राणम् । संभावितेन तु रूपेण 3 ย प्रतिभासमानस्याप्यस्य न काचिदनुपपत्तिरवतरतीत्यनुचितेव तत्समर्थना । वाक्यस्य, यथा कुविन्दस्त्वं तावत्पटयसि गुणग्राममभितो यशो गायन्त्येते दिशि दिशि वनस्थास्तव विभो । जरज्ज्योत्स्नागौरस्फुटविकटसर्वाङ्गसुभगा तथापि त्वत्कीर्तिभ्रमति विगताच्छादनमिह ॥ ३३२ ॥ [ अत्र कुविन्दादिशब्दास्तन्तुवायादिकमभिदधाना उपश्लोक्यमानस्य तिरस्कारं व्यञ्जयन्तीत्यनुचितार्थम् । 2. I. प्रतिभासमानस्य न L प्रतिभासमानस्यास्य 1. वृष्णयः 3. L.. • पत्तिरनुचितैव 4. I L ब्वायादिमभि० 5. P. व्यञ्जन्ती 5 २३९ १० १५ ] २० Page #257 -------------------------------------------------------------------------- ________________ २४० काव्यानुशासनम् [९०) अ. ३. सू. ६ परुषवर्णत्वं श्रुतिकटुत्वम् । पदस्य, यथा-- अनङ्गमङ्गलगृहापाङ्गभङ्गितरङ्गितैः । आलिङ्गितः स तन्वङ्गया कार्ताक्षं लभते कदा ॥३३३॥ अत्र काार्थ्यमिति । वाक्यस्य, यथा अचूचुरच्चण्डि कपोलयोस्ते कान्तिद्रवं द्राग्विशदं शशाङ्कः ।३३४। अत्र चण्डिद्रागादीनि पदानि श्रुतिकटूनि । वक्त्राद्यौचित्ये गुणः, यथा दीधीवीड्समः कश्चिद् गुणवृद्धयोरभाजनम् । ] कित्प्रत्ययनिभः कश्चिद्यत्र सन्निहिते नते ॥३३५॥ [ अत्र वैयाकरणो वक्ता। यदा त्वामहमद्राक्षं पदविद्याविशारद । उपाध्यायं तदा स्मार्ष समस्प्राक्षं च संमदम् ॥३३६॥ अत्र वैयाकरणः प्रतिपाद्यः । मातङ्गाः किमु वल्गितैः किमफलैराडम्बरैर्जम्बुका सारङ्गा महिषा मदं व्रजत किं शून्येषु शूरा न के । कोपाटोपसमुद्भटोत्कटसटाकोटेरिमारैः शनैः सिन्धुध्वानिनि हुंकृते स्फुरति यत्तद्गर्जितं गर्जितम् ॥३३७॥ अत्र सिंहे वाच्ये परुषाः शब्दाः । अन्त्रप्रोतबृहत्कपालनलकारक्वणत्कङ्कण प्रायप्रेखितभूरिभूषणरवैराघोषयन्यम्बरम् । 1. I. L. P क्षित् . कित् 2. I. L. विशारदः 5. L. P. प्रषित Page #258 -------------------------------------------------------------------------- ________________ ९०) अ. ३ सू. ६ ] काव्यानुशासनम् २४१ 1 पीतच्छर्दितरक्तकर्दमघनप्राधारघोरोल्लसद्व्यालोलस्तनभारभैरववपुर्दपेद्धितं धावति ॥ ३३८ ।। [म. च. अं. १. श्लो. ३५ ] अत्र बीभत्से व्यङ्गये। रक्ताशोककृशोदरी क्व नु गता त्यक्त्वानुरक्तं जनं नो दृष्टेति मुधैव चालयसि किं वाताभिभूतं शिरः । उत्कण्ठाघटमानषट्पदघटासंघट्टदष्टच्छदस्तत्पादाहतिमन्तरेण भवतः पुष्पोद्गमोऽयं कुतः ।।३३९॥ [वि. अं. ४. ] अत्र शिरोधूननेन कम्पितस्य वचसि प्रक्रान्ते । क्वचिन्नीरसे न .. गुणो न दोषः । यथा शीर्णघ्राणांहिपाणीन् वणिभिरपघनैर्घघराव्यक्तघोषान् दीर्घाघातानघौधैः पुनरपि घटयत्येक उल्लाघयन् यः । घमीशोस्तस्य वोऽन्तर्द्विगुणघनघृणानिम्ननिर्विघ्नवृत्तेदत्तार्याः सिद्धसंबैर्विदधतु घृणयः शीघ्रमहोविघातम् ॥३४०॥ १५ [सू. श. श्लो. ६ ] व्यवहितार्थप्रत्ययजनकत्वं क्लिष्टत्वम् । पदस्य, यथादक्षात्मजादयितवल्लभवेदिकानां ज्योत्स्नाजुषां जललवास्तरलं पतन्ति ॥३४१॥ [ प्राधार : सेकः । उल्लाघयन स्वास्थ्यं नयन् । 1. L. प्राग्भार of प्रागार 2. L. घोरोल्लत् + Interpolated after verse 30 3. P. क. I. कुपितस्य 4. L. नल्लङ्घयन्त्यः 5. L. वान्तः 6. L. आहो 7. L. विगाढम् २० Page #259 -------------------------------------------------------------------------- ________________ २४२ १० १५ २० २५ काव्यानुशासनम् [ ९०) अ. ३. सू. ६ दक्षात्मजास्तारास्तासां दयितश्चन्द्रस्तस्य वल्लभाः कान्तास्तद्वेदि कानामिति । झगित्यर्थप्रतीतौ गुणः । यथा - 'काची गुणस्थानमनिन्दितायाः' । वाक्यस्य यथा धम्मिलस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशावादयाः । 1 रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम् ॥ ३४२ ॥ [ ] अत्र धम्मिल्लस्य शोभां प्रेक्ष्य कस्य मानसं न रज्यतीति संबन्धे क्लिष्टत्वम् | अविमृष्टः प्राधान्येनानिर्दिष्टो विधेयोंऽशो यत्र तस्य भावोऽविमृष्टविधेयांशत्वम् । पदस्य, यथा- वपुर्वि रूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु । वरेषु यद्वालमृगाक्षि मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने । ३४३ | [ कु. सं. स. ५. श्लो. ७२ ] अत्रालक्षितत्वं नानुवाद्यम्, अपितु विधेयमिति 'अलक्षिताजनिः ' इति वाच्यम् । यथा च स्रस्तां नितम्बादवलम्बमानां पुनः पुनः केसरपुष्पकाचीम् । न्यासीकृतां स्थानविदा स्मरेण द्वितीयमौर्वीमिव कार्मुकस्य || ३४४ ॥ [ कु. सं. स. ३. श्लो. ५४.] अत्र मौर्वी द्वितीयामिव इति द्वितीयत्वमात्रमुत्प्रेक्ष्यम् । यथा चतं कृपामृदुरवेक्ष्य भार्गवं राघवः स्खलितवीर्यमात्मनि । स्वं च संहितममोधसायकं व्याजहार हरसूनुसन्निभः ॥ ३४५॥ [र. वं. स. ११. लो. ८३ ] दक्षात्मजेति । अत्रैकपदप्रत्याय्योऽप्यर्यचन्द्रकान्तलक्षणो दक्षात्मजेत्याद्यनेकपदप्रत्यायितार्थपर्यालोचनाव्यवहिततया क्लिश्यमानो वाचकस्य क्लिष्टतामा - वहति । काञ्चीगुणस्थानमिति । अत्र रूढत्वादवान्तरपदार्थप्रत्ययमन्तरेणैव एकपदवदर्थप्रतीतिरिति नैतरिक्कष्टम् । 1. L बुद्धिव्युत्पत्तेः Page #260 -------------------------------------------------------------------------- ________________ ९०) अ. ३. सू. ६] काव्यानुशासनम् अत्र सायकानुवादेनामोघत्वं विधेयम् । 'अमोघमाशुगम् । इति तु युक्तः पाठः । यथा च-- मध्येव्योम त्रिशङ्कोः शतमखविमुखः स्वर्गसगै चकार । ३४६ । ५ इत्यत्र हि व्योमैव प्राधान्येन विवक्षितं न तन्मध्यम् । तेन मध्ये व्योम्न इति युक्तम् । यथा च वाच्यवैचित्र्यरचनाचारवाचस्पतेरपि । दुर्वचं वचनं तेन बहु तत्रास्म्यनुक्तवान् ॥ ३४७ ॥ अत्र नोक्तवानिति लियो विधेयः । यथा-'नवजलधरः संन- १० द्धोऽयं न दृप्तनिशाचरः' इत्यादौ । न चानुक्तवत्त्वानुवादेनान्यदत्रकिंचिद्विहितम् । यथा___ व्योमैव प्राधान्येनेति । अत्र विश्वामित्रस्य तपःप्रभावप्रकर्षः प्रस्तुतः । स च तस्य निरुपकरणस्य सतः शून्ये व्योमनि स्वर्गसर्गसामर्थ्येनैव प्रतिपादितो भवतीति व्योमैव प्राधान्येन विवक्षितम् , न तन्मध्यम् । निषेधो विधेय इति । प्रसज्यविषयत्वादित्यर्थः । यदुक्तम्(73) अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता ।। प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ् ॥[ नञ्-समासस्त्वनुपपन्नः । तस्य हि पर्युदास एव विषयस्तत्रैव विशेषणत्वामनः स्याद्यन्तेनोत्तरपदेन संबन्धोपपत्तः । यदाह(74) प्रधानत्वं विधेर्यत्र प्रतिषेधेऽप्रधानता । पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् ॥[ न च पर्युदासाश्रयणं युक्तम् , अर्थस्यासङ्गतिप्रसङ्गात् । उक्तवत्त्वप्रतिषेधो यत्राभिमतः, नानुक्तवत्त्वविधिः । तस्मादस्य नजो विधेयार्थनिष्ठतया प्राधान्यस्यानूद्यमानार्थपरतया तद्विपरीतवृत्तिना उक्तवच्छब्देन सह सदाचारनिरतस्येव २५ पतितेन वृत्तिर्नेष्यत एवेति स्थितम् । यदाह(75) नअर्थस्य विधेयत्वे निषेधस्य विपर्यये । समासो नेष्यतेऽर्थस्य विपर्यासप्रसङ्गतः ॥ इति ॥ ____1. L. °नुवादे मोघवर 2. A. B. omit सर्ग - . Page #261 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [९०) अ. ३. सू. ६ जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः । अगृध्नुराददेऽसोऽर्थानसक्तः सुखमन्वभूत् ।। ३४८॥ [ र. वं. स. १. श्लो. २१ ] अत्रावस्तताधनुवादेनात्मनो गोपनादि । वाक्यस्य, यथा-- शय्या शादुलमासनं शुचिशिला सम द्रुमाणामधः शीतं निर्झरवारि पानमशन कन्दाः सहाया मृगाः । इत्यप्रार्थितसर्वलभ्यविभवे दोषोऽयमेको वने दुष्प्रापार्थिनि यत्परार्थघटनावन्ध्यैर्वृथा स्थीयते ॥३४९॥ [ना. अं. ४. श्लो. २ ] अत्र शाद्वलायनुवादेन शय्यादीनि विधेयानि । अत्र च शब्दरचना विपरीता कृतेति वाक्यस्यैव दोषः, न वाक्यार्थस्य । एवं विध्यनुवादौ कर्तव्यो। शय्यादीनि विधेयानोति । यदाह(76) अनुवाद्यमनुक्त्वैव न विधेयमुदीरयेत् । न ह्यलब्धास्पदं किश्चित्कुत्रचित्प्रतितिष्ठति ॥ [ (77) विधेयोद्देश्यभावोऽय रूप्यरूपकात्मकः । न च तत्र विधेयोक्तिरुद्देश्यात्पूर्वमिष्यते ॥ [ ननु 'शाद्वलं शय्या शुचिशिला आसनम्' इत्येवं विपर्ययेणात्र संबन्धः २० करिष्यते, तस्य पुरुषाधीनत्वात् । तथा च न यथोक्तदोषावकाशो भविष्यतीति । सत्यम् । न सर्वविषयोऽथ संबन्धस्य पुरुषाधीनत्वोपगमः । तस्य हि विशेषणविशेष्यभाव एव विषयोऽवगन्तव्यो यत्र स्वसौन्दर्यादेव तयोरन्योन्याक्षेपः, न विध्यनुवादभावः । तदाह-एवं चेति । विध्यनुवादयोर्यथाश्रुतपदार्थसंबन्धनिबन्धनोऽर्यप्रतीतिक्रम इति पदार्थपौर्वापर्यनियमोऽवगन्तव्य इत्यर्थः । ततश्च यदनूद्यते तस्यादावुपादानमुपपन्नम् । यस्तु विधीयते तस्य पश्चात् । ‘खले वालीयूपो भवति' इत्यादौ च तथैव दृष्टम् । तथा (78) 'वृद्धिरादैच्' इत्यत्र भगवता महाभाष्यकारेणावस्थापितम्-यदुतात्र मङ्गलद्योतनार्थमादौ वृद्धिशब्दस्योपादानं क्षमणीयम् । अन्यथाऽऽदैजनुवादेन वृद्धिसंज्ञाविधानात्पश्चा Page #262 -------------------------------------------------------------------------- ________________ २४५ ९०) अ. ३ स. ६] काव्यानुशासनम् त्वक् तारवी निवसनं मृगचर्मशय्या गेहं गुहा विपुलपत्रपुटाघटाश्च । मूलं दलं च कुसुमं च फलं च भोज्यं पुत्रस्य जातमटवीगृहमेधिनस्ते ॥ ३५०॥ [ यथा वा संरम्भः करिकीटमेघशकलोदेशेन सिंहस्य यः सर्वस्यापि स जातिमात्रविहितो हेवाकलेशः किल । इत्याशाद्विरदक्षयाम्बुदघटाबन्धेऽप्यसंरब्धवान् योऽसौ कुत्र चमत्कृतेरतिशयं यात्वम्बिका केसरी ॥३५१॥ १५ अत्र योऽसाविति पदद्वयमनुवाद्यविधेयार्थतया विवक्षितमनुवाद्यमात्रप्रतीतिकृदिति यदः प्रयोगोऽनुपपन्नः । तथा हि-यत्र यत्तदोरेकतरनिर्देशेनोपक्रमस्तत्र तत्प्रत्यवमर्शिना तदितरेणोपसंहारो न्याय्यः । तयोरप्यनुवाद्यविधेयार्थविषयत्वेनेष्टत्वात् । तयोश्च परस्परापेक्षया संबदमिधान कार्य स्यात् , यथा “ अदेङ्गुणः' इत्येवमादौ । 'प्रमाणमविसंवादि ज्ञानम् ' इत्यत्रापि यत्प्रमाणमिति लोके प्रसिद्धम् , तदविसंवादि ज्ञानमेवेति विज्ञेयम् ' इति तात्पर्यार्थः । काव्येऽपि एषैव शैली । यथा-'इयं गेहे लक्ष्मीः' इत्यादि । एतदेव द्रढयितुं निदर्शयति-त्वतारधी निघसनमिति । संरम्भ इति । अत्र करिणां कीटव्यपदेशेन तिरस्कारः, तोयदानां च शकलशब्दाभिधानेनानादरः । सर्वस्येति । यस्य कस्यचित्तुच्छतरप्रायस्येति अवहेला । जातेश्च मात्रशब्दविशिष्टत्वेनावलेपः हेवाकस्य लेशशब्दाभिधानेनाल्पताप्रतिपत्तिरित्येतत्सावधानतया कविनोपनिबद्धम् । असंरब्धवानित्यत्र त्वविमष्टविधेयांशत्वं प्रामादिकं तच्चानन्तरमेव दर्शितम् । पुनरविमष्टविधेयांशत्वमेवाह-अत्र योऽसाविति । 1. I. °नुवाद २५ Page #263 -------------------------------------------------------------------------- ________________ २४६ काव्यानुशासनम् [९०) अ. ३ सू. है न्धस्य नित्यत्वात् । अत एवाहुः-(27) ' यत्तदोनित्यमभिसंबन्धः' [ ] इति । स चायमनयोरुपक्रमो द्विविधः-शाब्दश्चार्थश्चेति । तत्रोभयोरुपादाने सति शाब्दः, यथा यदुवाच न तन्मिथ्या यद्वदौ न जहार तत् ।३५२। [ ] ५ यथा च स दुर्मतिः श्रेयसि यस्य नादरः स पूज्यकर्मा सुहृदां शृणोति यः ।३५३। इति ।[ ] एकतरस्योपादाने सत्यार्थस्तदितरस्यार्थसामर्थेनाक्षेपात् । तत्र तदः केवलस्योपादाने आर्थः प्रसिद्धानुभूतप्रक्रान्तविषयतया त्रिविधः । तत्र प्रसिद्धार्थविषयः, यथा-'द्वयं गतम्' इत्यादि । अनुभूतविषयः, यथा- ते लोचने प्रतिदिशं विधुरे क्षिपन्ती' इति । प्रक्रान्तविषयः, यथा--- कातर्य केवला नीतिः शौर्य श्वापदचेष्टितम् । अतः सिद्धिं सेमताभ्यामुभाभ्यामन्वियेष सः ॥३५४॥ [र. वं. स. १७. ४७] यदः पुनरुत्तरवाक्यार्थगतत्वेनैवोपात्तस्वार्थः संबन्धः संभवति, पूर्ववाक्यगतस्य तच्छब्दस्यार्थादाक्षेपात् । यथा साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताधिके । उद्यता जयिनि कामिनीमुखे तेन साहसमनुष्ठितं पुनः ॥३५५॥ १० प्रागुपात्तस्य तु यच्छब्दस्य तच्छब्दोपादानं विना साका तैव । यथात्रैव श्लोके आद्यपादयोर्विपर्यये । कचिदनुपात्तमपि द्वयं सामर्थ्याद्गम्यते । यथाये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्ति ते किमपि तान्प्रति नैष यत्नः । ये नाम केचिदिति । नामशब्दोऽक्षमायाम् । यदुक्तम्(79) नाम कुत्साप्रश्नविषादामर्षप्रीतिसंख्यानृतानयसंभावनासु । [ ] Page #264 -------------------------------------------------------------------------- ________________ २४७ ९०) अ. ३ सू. ६] काव्यानुशासनम् उत्पत्स्यते तु मम कोऽपि समानधर्मा कालो ह्ययं निरवधिविपुला च पृथ्वी ॥ ३५६ ॥ [मा. मा. अं. १. श्लो. ८ ] अत्र स कोऽप्युत्पत्स्यते ये प्रति यत्नो मे सफलो भविष्यतोत्युभयोरपि अर्थादाक्षेपः । एवं च स्थिते तच्छब्दानुपादानेऽत्र साकाङत्वम् । न चासावित्यस्य तच्छब्दार्थत्वं युक्तम् । यथा--- असौ मरुच्चुम्बितचारुकेसरः प्रसन्नताराधिपमण्डलाग्रणीः । वियुक्तरामातुरदृष्टिवीक्षितो वसन्तकालो हनुमानिवागतः।३५७। [ ह. ना. अं. ६. ] १. अत्र हि न तच्छब्दार्थप्रतीतिः । प्रतीतौ वायस्य प्रकोपशिखिना परिदीपितोऽभू दुत्फुल्लकिंशुकतरुप्रतिमो मनोभूः । योऽसौ जगत्रयलयस्थितिसर्गहेतुः पायात् स वः शशिकलाकलितावतसः॥३५८॥ [ ] १५ अत्र स इति पौनरुक्त्यं स्यात् । ये केचिदिह प्रबन्धे देशे काले वास्माकमवज्ञां कुर्वन्ति, ते किमपि स्वल्पं न किञ्चिल्लोकोत्तरं वा जानन्ति, तान् प्रति नैष प्रकरणनिर्माणविषयो यत्नः, तेषां स्तोकदर्शित्वात् । लोकोत्तरं यज्जानन्तीति व्याख्यातं तत्तेषामुपहासाय । कान् प्रति तहीत्याह-उत्पत्स्यते विति । सारेतरविभागज्ञ. उत्पत्स्यते कश्चिदिति २० संभाव्यते । एवमिति । तथा हि-सर्वेषामेव तावत्समासानां प्रायेण विशेषणविशेध्याभिधायिपदोपरचितशरीरत्वं नाम सामान्य लक्षणमाचक्षते । इतरथा तेषां समर्थतानुपपत्तेः स च विशेषणविशेष्यभावो द्विधैव संभवति-सामानाधिकरणो व्यधिकरणश्चति । तत्राद्यः कर्मधारयस्य विषयः । यत्र तु द्वे बहूनि वा २५ पदान्यन्यस्य पदस्यार्थे विशेषणभावं भजन्ते सा बहुव्रीहेः सरणिः । तत्रैव 1. A. B drop पदान्यन्यस्य. Page #265 -------------------------------------------------------------------------- ________________ २४८ काव्यानुशासनम् [९०) अ. ३ सू. ६ यदा संख्यायाः प्रतिषेधस्य च विशेषणभावो भवेत्तदा द्विगोर्नसमासस्य च गोचरः । द्वितीयः प्रकारः कारकाणां संबन्धस्य च विशेषणत्वाद्बहुविधः स तत्पुरुषस्य पन्थाः । तत्रापि यदा व्ययार्थस्य विशेष्यता स्यात्तदाव्ययीभावस्य परामर्शः । तदेवं समासानां विशेषणविशेष्योभयांशसंस्पर्शित्वेऽपि यदा विशेषणांशः स्वाश्रयोत्कर्षाधान मुखेन वाक्यार्थचमत्कारकारणतया प्राधान्येन विवक्षितो विधेयधुरामधिरोहेदितरस्त्वनूद्यमानकल्पतया न्यग्भावमिव भजते तदासौ न वृत्तेविषयो भवितुमर्हति । तस्यां हि स प्रधानेतरभावस्तयोरस्तमियात् । तच्चैतद्विशेषणमेकमनेकं वास्तु नानयोविशेषः कश्चित् । ननु च विशेषणत्वमवच्छेदकत्वाद्गुणभावो विधेयत्वं च विवक्षितत्वाप्राधान्य तत्कथं तयोर्भावाभावयोरिवान्योन्यविरोधादेकत्र समावेश उपपद्यते येनैकत्र नियमेन समासो निषिध्येतान्यत्र च विकल्प्येत । नैष दोषः । विरोधस्योभयवस्तुनिष्ठत्वात् शीतोष्णादिवत् । न चेह वस्तुत्वमुभयोः संभवति । एकस्यैव वास्तवत्वादन्यस्य वैवक्षिकत्वेन विपर्ययात् । न च वस्त्ववस्तुनोविरोधः । न हि सत्यहस्तिनः कल्पनाकेसरिणश्च कश्चिदन्योन्यं विरोधमवगच्छति । फलभेदस्त्वनयोनिर्विवाद एव । एकस्य हि सकलजगद्गम्यं शाब्दिकैकविषयः पदार्थसंबन्धमात्रम् । अपरस्य पुनः कतिपयसहृदयसंवेदनीयः सत्कवीनामेव गोचरो वाक्यार्थचमत्कारातिशय इति । अत्र क्रमेणोदाहरणानि । तत्र कर्मधारये यथाउत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभारमंसं वहन्त्याः । भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिङ्गय नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु ॥३५५॥ [वे. सं. अं. १. श्लो. ३ ] अत्र विगलितकबरीभारत्वमलसलसद्बाहुत्वं चांसवपुषोविशेषणे रतेरुदीपन२५ विभावतापादनेन वाक्यार्थस्य कामपि कमनीयतामावहत इति प्राधान्येन वि वक्षितत्वान्न ताभ्यां सह समासे कविना न्याभावं गमितो यथा चात्रैव तत्कालकान्तिद्विगुणितसुरतप्रीतित्वं हेतुभावगर्भ विशेषणं शोरे रुचिराचरणलक्षणमतिशयमादद्विधेयतया प्राधान्येन विवक्षितमिति न तेन सह समासे निमीलितम् । (80) पदमेकमनेकं वा यद्विधेयार्थतां गतम् । न तत्समासमन्येन न चाप्यन्योन्यमईति ॥ [ 1. N. विशेषणता 2. A. B. drops स 3. A. B. निषेध्येत C. निषिध्यत 4. N. रुचिताचरण Page #266 -------------------------------------------------------------------------- ________________ ९०) अ. ३. स. ६] काव्यानुशासनम् २४९ तत्रैकमुदाहृतमेव । अनेक यथाभवन्तिनाथोऽयमुदप्रबाहुविशालवक्षास्तनुवृत्तमध्यः । आरोप्य चक्रनममुष्णतेजास्त्वष्ट्रेव यत्नोल्लिखितो विभाति ॥३५६॥ यथा चधिद्वान् दारसखः परं परिणतो नीवारमुष्टिंपचः सत्यज्ञाननिधिर्दधत्प्रहरणं होमार्जुनीहेतुतः । रे दुःक्षत्रिय किं त्वया मम पिता शान्तं मया पुत्रवान् नीतः कीर्त्यवशेषतां तदिह ते धिक् धिक् सहस्रं भुजान् ॥३५७॥ ] १० यथा वा राज्ञो मानधनस्य कार्मुकमृतो दुर्योधनस्याग्रतः प्रत्यक्षं कुरुबान्धवस्य मिषत: कर्णस्य शल्यस्य च । पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः कोणं जीवत एव तीक्ष्णकरजक्षुण्णादसग्वक्षसः ॥ ३५८ ॥ इति १५ [ वे. सं. अं. ४. श्लो. १ ] यथा चहे हस्त दक्षिण मृतस्य शिशोद्विजस्य जीवातवे विसृज शूद्रमुनौ कृपाणम् । रामस्य पाणिरसि निर्भरगर्भखिन्नदेवीप्रवासनपटोः करुणा कुतस्ते ॥३५९॥ [उ. रा. च. अं. २. श्लो. १० ] एवम्'अङ्गराज सेनापते राजवल्लभ द्रोणापहासिन्, रक्ष भीमाद् दुःशासनम्॥३६०॥ [ वे. सं. अ. ३. पृ. ८.] २५ इत्यादौ द्रष्टव्यम् । विध्यनुवादोऽपि विशेषणविशेष्यभावतुल्यफल' इति । तत्रापि तद्वदेव समासाभावोऽवगन्तव्यः । यथा-' चापाचार्यस्त्रिपुरविजयी' इति । प्रत्युदाहरणं त्वेतेषामेव कृतसमासवैशसानां कल्पनीयम् । बहुव्रीहौ यथा_1. N. drops इति 2. N. भो रामपाणि° Page #267 -------------------------------------------------------------------------- ________________ २५० १० १५ २० २५ ३० काव्यानुशासनम् [९०) अ. ३. सू. ६ येन स्थलीकृतो विन्ध्यो येनाचान्तः पयोनिधिः । वातापिस्तापितो येन स मुनिः श्रेयसेऽस्तु वः ॥ ३६१॥ [ } अत्रापि विन्ध्यादिविषयत्वेन स्थलीकरणादि यद्विशेषणतयोपात्तं तत्कर्तुर्मुरतिदुष्करकारितया कमपि तपःप्रभावप्रकर्षमवद्योतयति । विन्ध्यस्य प्रतिदिवसमुच्छ्रायाच्छादितार्कप्रकाशस्य जगदान्ध्यविधायित्वात्पयोनिधेरगाधत्वादपारत्वाच्च वातापेश्च मायापरिग्रहग्रस्तसमस्त लोकत्वात् ततस्तत्प्राधान्येन विवक्षितमिति न तैः सह समासे निर्जीवीकृतम् । प्रत्युदाहरणं यथा यः स्थलीकृतविन्ध्याद्रिराचान्तापारवारिधिः । यश्व तापितवातापिः स मुनिः श्रेयसेऽस्तु वः ।। ३६२ ।। [ ] " केचित्पुनरनयोरुदाहरणप्रत्युदाहरणयोरर्थस्योत्कर्षापकर्षप्रतीतिभेदो न कश्चिदुपलभ्यत इति मन्यन्ते । ते इदं प्रष्टव्याः - किं भोः, सर्वेष्वेव समासेषु इयं तदप्रतीतिरुत बहुव्रीहावेवायं शापः इति । तत्र यदि सर्वेष्वेवेत्यभ्युपगमस्तर्हि सहृदयाः साक्षिणः पृच्छयन्ताम् । वयं तावन्महदन्तरमेतयोः प्रतीत्योः पश्यामः । अथ बहुव्रीहावेवेत्युच्यते, तदयुक्तम् । न हि प्रतीतिभेदहेतौ प्रतीतसामर्थ्य सत्यकस्मात्तदसंभवो भवितुं न्याय्यः । एवं हि क्षित्यादिसामग्र्यामविकलायामङ्कुरादिकार्योत्पादाभावाभ्युपगमोऽपि प्रसज्येतेति । सर्वत्रैवायं प्रतीतिभेदोऽभ्युपगन्तव्यो नैव वा कुत्रचित् न पुनरिदमर्धजरतीयं लभ्यते । इह वा प्रतीतिवैचित्र्यं स्पष्टमवधारयतु मतिमान् । यत्र विध्यनुवादभावामिधित्सयेव पदार्थानामुपनिबन्धस्तत्रापि हि प्रधानेतरभावविवक्षानिबन्धनौ समासस्य भावाभावावुपगतावेव । यथा > सूर्याचन्द्रमसौ यस्य मातामहपितामहौ । स्वयं वृतः पतिर्द्वाभ्यामुर्वश्या च भुवा च यः ॥ ३६३ ॥ [ विक्रमोर्व. अं. ४, श्लो. १९] अत्र हि त्रैलोक्यालङ्कारभूतौ चराचरस्य जगतो जीवितायमानौ भगवन्तौ सूर्याचन्द्रमसौ प्रसिद्धावनूद्य यन्मातामहपितामहभावो विहितस्तत् तस्य पुरूरवसस्तौ लोकोत्तरोभयाभिजनजनितमभिमानं कामपि काष्ठामधिरोपयतो विशेषणविशेष्यभावाभिहितेनैव नयेनात्राप्यनूद्यमानगतोऽतिशयो विधीयमानाकारसंक्रमणक्रमेण तत्संबन्धिनः पर्यवस्यति । तयोर्हि स्वरूपमात्रं भिन्नं फलं पुनः पारम्पर्येण वाक्यार्थोत्कर्षलक्षणमेकमेवेति प्राधान्येन विवक्षितत्वान्न तौ ताभ्यां सह समासे म्लानिमानीत । इह च - Page #268 -------------------------------------------------------------------------- ________________ ९०) अ. ३ सू. ६ ] काव्यानुशासनम् १० . जनको जनको यस्या याता तस्योचिता वधूः । आर्यस्य गृहिणी या च स्तुतिस्तस्यास्त्रपास्पदम् ॥३६४॥ इति । द्विगौ यथा उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे । दैवीनां मानुषीणां च प्रतिकर्ता त्वमापदाम् ॥ ३६५ ॥ [र. व. स. १. श्लो. ६०. ] इत्यत्र हि संख्यायाः संख्येयेष्वङ्गेषु निरवशेषताप्रतिपत्तिफलमतिशयमादधानायाः प्राधान्येन विवक्षा । तत एव हि तेषु द्विविधापत्प्रतीकारेण राज्ञः शिवोपपत्तिः परिपुष्यतीति तस्यास्तैः सह समासो न विहितः । यथा च निग्रहात्स्वसुराप्तानां वधाच्च धनदानुजः । रामेण निहितं मेने पदं दशसु मूर्धसु ॥३६६॥ [र. वं. स. १२, श्लो. ५२] प्रत्युदाहरणमेतदेवोदाहरणं कृतसमासवैशसं द्रष्टव्यम् । नसमासविषयस्तु पूर्वमेव वितत्योपदर्शित उपपादितश्च । तत्पुरुषे कर्तुर्यथा देशः सोऽयमरातिशोणितजलैर्यस्मिन्हदाः पूरिताः क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः । । तान्येवाहितशस्त्रघस्मरगुरुण्यस्त्राणि भास्वन्ति नो यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः ॥ ३६७ ॥ 1 [वे. सं. अं. ३. श्लो. ३३ ] अत्र रामेणेति रामस्य कर्तृभावेन करणं प्रति यद्विशेषणत्वं तत्तस्य दारुणतातिरेकात्मकमुत्कर्ष रौद्ररसपरिपोषपर्यवसायिनं समर्पयति । तस्य निर- २० तिशयशौर्यशौण्डीर्यशालित्वेन घोरतरनैर्घण्यनिघ्नतया च प्रसिद्धेः। तेन तत्प्राधान्यान्न विशेष्येण सह समासे गुणतां नीतं, कर्नादेः कारकस्यानेकस्य समशीर्षिकया विशेषणभावेन यदुपादानं स द्वन्द्वस्य विषय इति तत्स्वरूपनिरूपणावसर एव तस्य प्राधान्यमप्राधान्यं चामिधास्यत इति न तदुदाहरणमिहोपदर्शितम् । नापि विध्यनुवादभावोदाहरणं तस्य विशेषणविशेष्यभावतुल्यफलतया तत्समान- २५ वृत्तान्तत्वोपपादनात् । प्रत्युदाहरणं यथा--- यस्यावमत्य गुरुदत्तमिमं कुठारं डिम्भोऽपि राम इति नाम पदस्य हन्ता ॥३६८॥ इति । कर्मणो यथाकृतककुपितैर्बाप्पाम्भोभिः सदैन्यविलोकितें र्वनमसि गता यस्य प्रीत्या धृतापि तथाऽम्बया । 1. A. B. omit तर Page #269 -------------------------------------------------------------------------- ________________ २५२ : १० १५ २० २५ काव्यानुशासनम् नवजलधरश्यामाः पश्यन्दिशो भवतीं विना कठिनहृदयो जीवत्येव प्रिये स तव प्रियः ॥ ३६९ ॥ [ (९०) अ. ३. सू. ६ 1 अत्र वनमिति यद्गमनक्रियायाः सीताविशेषणभूतायाः कर्मभावेन विशेषण तत्तस्या रामप्रीतिप्रकर्षयुक्ताया अन्यकुलमहेला दुर्लभं दुष्करकारित्वं नामोत्कर्षमर्पयति वनवासदुःखस्यातिकष्टत्वात् । स चोत्कर्षो रामस्य रतेरुद्दीपनतां प्रतिपद्यत इति प्रधानं न गतेत्यनेन सह समासे कविना तिरस्कृतम् । यथा चगुर्वर्थमर्थी श्रुतपारदृश्वा रघोः सकाशादनवाप्य कामम् ॥ ३७० ॥ [ र. वै. स. ५. लो. २४ ] इत्यत्र गुर्वर्थमित्यर्थिनोऽर्थनक्रियामुखेण यद्विशेषणं तत्तस्य श्वाध्यतातिशयाधानद्वारेण रघोरुत्साहपरिपोषे पर्यवस्यतीति प्राधान्येन विवक्षितत्वान्नार्थिना सहसमासे सताममतामवमतां गमितमिति । यथा च- संवर्धितानां सुतनिर्विशेषम् || ३७१ ॥ इति । [ प्रत्युदाहरणं यथा प्रदक्षिणक्रियातीतस्तस्याः कोपमजीजनत् ॥ ३७२ ॥ इति । [ तमभ्यनन्दत्प्रथमं प्रबोधितः प्रजेश्वरः शासनहारिणा हरेः | ३७३ | [ र. वं. स. ३. लो. ६८ ] इति । arratमार्चितार्थिनाम् । ३७४ | [ र. वं. स. १ श्लो. ६ ] इति । यथाकालप्रबोधिनाम् । ३७५ | [ र. वं. स. १ श्लो. ६ इति च । करणस्य यथाआलोकमार्ग सहसा १३७६| [ र. वं. स. ७, श्लो. ६ ] इति । ] अत्र करणेति यत्केशहस्तकर्मकस्य संभावितस्य रोधनस्य करणभावेन विशेषणं तत्तस्याः कस्याश्चिद्रभ सौत्सुक्यप्रहर्ष प्रकर्षरूपमतिशयं प्रतिपादयद्वधूवरयो रूपसंपदमसाधारणीमभिव्यनक्ति । यदवलोकनावधानव्यवधानाधायिनी सावती I 2 यथा च- af armasi विनायमानां मन्यमानयानया सततस्वाधीनेनैकेन करकमलेन रोधोऽप्यस्य न कृतस्तेन तत्प्रधानमिति न रुद्र इत्यनेन समासेऽस्तमुपनीतम् । कर्तुमक्षमया मानं प्राणेशः प्रत्यभेदि यत् । सोऽयं सखि स्वहस्तेन समाकृष्टस्त्वयानलः ॥ ३७७ ॥ इति । ] 1 1. A. drops. व्यवधाना B. नाव्यवधायिनीं N. लोकनाधानव्य ० 2. A. drops मन्यमानयान B. drops मन्यमानः N. 'मम्यमानयासततं Page #270 -------------------------------------------------------------------------- ________________ ९०) अ. ३. सू. ६] काव्यानुशासनम् २५३ प्रत्युदाहरणं यथाधात्रा स्वहस्तलिखितानि ललाटपट्टे को वाक्षराणि परिमार्जयितुं समर्थः ॥३७८॥इति। संप्रदानस्य यथापौलस्त्यः स्वयमेव याचत इति श्रुत्वा मनो मोदते देयो नैष हरप्रसादपरशुस्तेनाधिकं ताम्यति । तद्वाच्यः स दशाननो मम गिरा दत्वा द्विजेभ्यो महीं तुभ्यं ब्रूहि रसातलत्रिदिवयोनिर्जित्य किं दीयताम् ॥३७९॥ [ बा. रा. अं. २ श्लो. २० ] अत्र द्विजेभ्य इति निर्जयपूर्वकस्य भार्गवकर्तृफस्य महींदानस्य संप्रदानत्वेन यद्विशेषणं तन्मयाः पात्रसात्करणेनोत्कर्षमादधद भार्गवशौर्यातिरेकाभिव्यञ्जनेन दशा- १० ननस्य क्रोधोद्दीपनपर्यवसायि भवतीति प्राधान्येन विवक्षितत्वान दत्तेत्यनेन सह समासे कविना विच्छायीकृतम् । प्रत्युदाहरणमेतदेव पूर्ववद् द्रष्टव्यम् । अपादानस्य यथा-- ताताजन्म वपुर्विलचितवियत् क्रौर्य कृतान्ताधिक शक्तिः कृत्स्नसुरासुरोष्मशमनी नीता तथोच्चैः पदम् । सर्व वत्स तवातिशायि निधन क्षुद्रात्तु यत्तापसात् तेनाहं त्रपया शुचा च विवशः कष्टां दशामागतः ॥३०॥ १५ अत्र तातादिति क्षुद्रात्तु यत्तापसादिति च ये जन्मनिधनयोरपादानभावेन विशेषणे ते तातस्य पितामहपितामहतया महामुनिपुलस्त्यापत्यतया च क्षुद्रतापसस्य च गणनानर्हतया तयोरुत्कर्षापर्षद्वारेण तद्वतः कुम्भकर्णस्य कामपि कुलीनतां शौर्यापकर्ष चादधाने भ्रातुर्दशाननस्य शोकत्रपापावकेन्धनत्वभावेन परिणमत इति प्राधान्येन विवक्षितेन ताभ्यां सह समासे गुणतां गमिते । प्रत्युदाहरणं यथा-अत्रैव ' क्रौर्य कृतान्ताधिकम् ' ३८१। [ ] इति । यथा च 'आसमुद्रक्षितीशानाम् ।३८२। [ र. वं. स. १. श्लो. ५ ] इति । अधिकरणस्य यथा1. A. drops करणेनो 2. A. drops one पितामह. C. पिता. महस्य पिता २५ - - - - Page #271 -------------------------------------------------------------------------- ________________ २५४ काव्यानुशासनम् [९०) अ. ३ सू. ६ शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् । वार्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥ ३८३ ॥ [ र. व. स. १. लो. ८ ] अत्र शैशव इत्यादीनि यान्यभ्यस्तविद्यत्वादीनामधिकरणभावेन विशेषणानि ५ तानि तेषामितरान्वयवैलक्षण्यलक्षणमतिशयमादधानानि रघूणां यथौचित्य नय विनयादिसंपदमुन्मीलयन्तीति प्राधान्येन विवक्षितत्वान्न तैः सह समासे समशीर्षिकां नीतानि । प्रत्युदाहरणं यथा रेणुरक्तविलिप्ताङ्गो विकृतो व्रणभूषितः । कदा दुष्प्रत्यभिज्ञातो भवेयं रणभूषितः ॥३८४॥ संबन्धस्य यथाद्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः ॥३८५। इति । अत्र कपालिन इति यत्समागमप्रार्थनायाः शोचनीयतागतौ हेतुत्वेनोपातायाः संबन्धिद्वारेण विशेषणं तत्तस्यास्तत्र यत्सामर्थ्य तत्सुतरामुपबंहयति । तस्य सकलामङ्गलनिलयतयानिन्दिताचारनिरतया च दर्शनस्पर्शनसंभाषणादीनामपि प्रतिषिद्धत्वात् । अतो विधेयार्थतया प्राधान्येन विवक्षितं न विशेष्येण सह समासे प्रत्यधरीकृतम् । यथा च 'स्कन्दस्य मातुः पयसां रसज्ञः' ।३८६। [र. वं. स. २. श्लो. ३६] इति । 'कः क्षमेत तवानुजः' १३८७ [ ] इति। प्रत्युदाहरणं तु 'किं लोभेन विलडितः-' इति दर्शितमेव । यथा च जयाशा यत्रास्माकं प्रतिघातोत्थितार्चिषा । हरिचक्रेण तेनास्य कण्ठे निष्क इवार्पितः ॥३८८॥ इति । [ कु. सं. स. २. लो. ४९ ] अत्र हि हरेः संबन्धित्वेन चक्रस्य जयाशास्पदत्वमिति हरेरेव प्राधान्यविषक्षा न चक्रमात्रस्य । तच्च तस्य समासेऽस्तमुपगतम् । विभक्त्यन्वयव्यतिरेकानुविधायिनी हि विशेषणानां विधेयतावगतिः । तत एव चैषां विशेष्ये प्रमाणान्तरसिद्धस्वोत्कर्षापकर्षाधायिनां शाब्दे गुणभावेऽप्यार्थ प्राधान्यम् । विशे 1. N. निरततया. 2. A. B. drop च 3. A. B. विषयतत्वगतिः 4. N, सिद्धत्वोत्कर्ष Page #272 -------------------------------------------------------------------------- ________________ ९०) अ. ३ सू. ६] काव्यानुशासनम् २५५ ष्याणां च शाब्दे प्राधान्येऽप्यार्थों गुणभावोऽप्यनूद्यमानत्वात् , समासे च विभक्तिलोपान्नोत्कर्षापकर्षावगतिरिति न तन्निबन्धना रसाभिव्यक्तिरिति तदात्मनः काव्यस्येदमविमृष्टविधेयांशत्वं दोषतयोक्तमिति । अव्ययीभावे यथा सा दयितस्य समीपे नावस्थातुं न चलितुमुत्सहते । ह्रीसाध्वसरसविवशा स्पृशति दशां कामपि नवोढा ॥३८९॥ 1 इत्यत्र दयितस्येति संबन्धितया यत्समीपस्य विशेषण तत्तस्य सुकृतशतलभ्यतालक्षणमुत्कर्षमादधद्रतेरुद्दीपने पर्यवस्यतीति प्राधान्येन विवक्षितत्वानोपदयितमितिवत् समीपार्थे नाव्ययेन सह समासेऽवसादं गमितम् । प्रत्युदाहरणं तु 'मध्येव्योम' इत्यादि प्रदर्शितमेव । अनेनैव न्यायेन कृत्तद्धितवृत्त्योरपि प्रतिषेधोऽवगन्तव्यः । तत्राप्युक्तक्रमेण प्राधान्येतरभावविवक्षाविशेषात् । तयोरुदाहरणं यथा यः सर्व कषति खलो बिभर्ति य: कुक्षिमेव सत्यतिथौ । यस्तु विधुं तुदति सदा शीर्षच्छेदं त्रयोऽपि तेऽर्हन्ति ॥३९०॥ इत्यत्र सर्वादीनां कषणादिषु कर्मभावेन विशेषणतयोपात्तानामुत्कर्षाधायितया प्राधान्येन विवक्षितत्वान्न तैः सह वृत्तौ न्यग्भावो विहितः । सर्वार्थस्य भुवनाभयदानदीक्षाबद्धकक्षाणां बोधिसत्त्वानामपि चरितस्य तदन्तःपातित्वात् । खलाः खलु दम्भादिदोषरोपणेन तदपि तेषां कषन्त्येव । कायोपलक्षणस्य कुक्षेः कायस्य सर्वाशुचिनिधानत्वाद्विनश्वरत्वाच्च । विधोश्च सकलजगदानन्दहेतुत्वात्कषणादिकर्तृष्वकार्यकारितयापराधातिरेकलक्षणमुत्कर्षमादधतां प्राधान्येन विवक्षा । शीर्षच्छेदस्य च शारीरेषु निग्रहेषु तदतिरिक्तस्यान्यस्यासंभवात् । यथा च'रामोऽस्मि सर्व सहे' इति । उचितकारित्वं प्रति किमुच्यते रामभद्रस्य । दशरथस्य हि प्रसूतिरसाविति च । प्रत्ययोत्पत्तौ पुनर्यग्भूतसर्वादिकर्मभावः २५ कषणादिषु कत्रंश एवोन्ममतया प्रकाशेत न कौशस्तत्रैव प्रत्ययोत्पत्तः । वाक्ये तु यद्यपि शब्दवृत्तेन क्रियायाः प्रधानभावेन प्रतीतिः, तथापि तत्रान्यो विवक्षाकृतः साधनानामपि स प्रतीयत एव । न चैकस्मिन्नेव वाक्ये द्वयोः साध्यसाधनयोर्युगपत्प्रधानभावोऽनुपपन्न इति शक्यं वक्तुम् । शब्दार्थसामर्थ्यविवक्षा 1. A. drops सु 2. A. कक्षाबद्भकक्षाणां C. कक्षाबद्धकक्षायाणां 3. B. 'रोपणन. C. रोरोणने. N. °रोपण Page #273 -------------------------------------------------------------------------- ________________ २५६ काव्यानुशासनम् [९०) अ. ३ सू. ६ कृतानां त्रयाणामप्येकस्यैव विवक्षाकृतस्य प्राधान्यस्य बलीयस्तया तयोः समशीषिकाभावात् । तदिदमत्र तात्पर्यम् । यत्कथञ्चिदपि प्रधानतया विवक्षितं न तनियमेनेतरेण सह समासमर्हतीति । इतरच विशेष्यमन्यद्वास्तु न तत्र नियमः, तेन द्वन्द्वपदानां सरूपाणां च पदार्थानामर्थस्यान्योन्यं विशेषणविशेष्यभावाभावेऽपि यदा प्रत्येक क्रियाभिसम्बन्धोपगमलक्षणं प्राधान्य विवक्ष्येत तदा तेषामपि समास एकशेषश्च नेष्यत एव । यथा किमजनेनायतलोचनाया हारेण कि पीनपयोधरायाः । पर्याप्तमेतन्ननु मण्डनं ते रूपं च कान्तिश्च विदग्धता च । ३९१ । [ ] अत्र रूपादीनां प्रत्येकं मण्डन क्रियाभिसम्बन्धकृतं प्राधान्य रत्युद्दीपनपर्यव१. सायि विवक्षितमिति न तत्तेषां समासेऽवसादितम् । यथा च यान्त्या मुहुर्वलितकन्धरमाननं तद् आवृत्तवृन्तशतपत्त्रनिभं वहन्त्या । दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाद निखात इव मे हृदये कटाक्षः ॥३९२ ॥ इति ।। [ मा. मा. अं. १. श्लो. ३२ ] एकशेषे यथा प्राप्तावेकरथारूढी पृच्छन्तौ वामितस्ततः । कश्च कश्च स कर्णारिः स च करो वृकोदरः ॥३९३॥ इति । [वे. सं. अं. ५. श्लो. २५ ] प्रत्युदाहरणमेतदेव कृतैकशेषमवगन्तव्यम् । यत्र पुनरेष प्रधानेतरभावो न विवक्षितः स्वरूपमात्रप्रतिपत्तिफलश्च विशेषणविशेष्यभावस्तत्र समासासमासयोः कामचारः । यथा स्तनयुगमश्रुस्नातं समीपतरवर्तिहृदयशोकानेः । चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम् ॥३९४॥ [ काद. श्लो. २१. पृ. २६ ] - इत्यत्र भवत इति रिपुस्त्रीणामिति च रिपुस्त्रीणां स्तनयुगस्य च संबन्धित्वेन यद्विशेषणं न ततस्तेषामुत्कर्षयोगः कश्चिद्विवक्षितः, अपि तु तत्संबन्धप्रतीतिमानं तच व्रतमिव भवदरिवधूस्तनद्वयमित्यतः समासादपि तुल्यमेव । यथा चात्रैव रिपुस्त्रीणामिति रिपुसंबन्धमात्रप्रतीतिः स्त्रीणामिति । (81) विनोत्कर्षापकर्षाभ्यां स्वदन्तेऽर्था न जातुचित् । . तदर्थमेव कवयोऽलङ्कारान् पर्युपासते । [ 1. N. °लंकारं Page #274 -------------------------------------------------------------------------- ________________ ९०) अ. ३ सू. ६] काव्यानुशासनम् . तो विधेयानुवाद्यत्वविवक्षेकनिबन्धनौ । सा समासेऽस्तमायातीत्यसकृत्प्रतिपादितम् ॥ अत एव हि वैदर्भी रीतिरेकैव शस्यते । यतः समाससंस्पर्शस्तत्र नैवोपपद्यते ॥ संबन्धमात्रमर्थानां समासो यवबोधयेत् । नोत्कर्षमपकर्ष वा ॥ यथासाक्षितापगलितेन्दुसुधालवाक्त जीवत्कपालचयमुक्तमहाट्टहासम् । संत्रस्तमुग्धगिरिजावलिताङ्गसङ्ग हृष्टं वपुर्जयति हारि पिनाकपाणेः ॥ ३९५ ॥ वाक्यात्तभयमप्यदः । यथा न्यकारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सोऽप्यत्रैव निहन्ति राक्षसबलं जीवत्यहो रावणः । धिग् धिक् शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्गप्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ॥३९६॥ इति । . [ हनुमन्नाटक. अं. १४ ] तथा हि-मम अरय इति बहुवचनेन शत्रुशत्रुमद्भावो ममानुचित इति संवन्धानौचित्यं क्रोधविभावो व्यज्यते । तपो विद्यते यस्येति पौरुषकथाहीनत्वं २० तद्भितेन मत्वर्थीयेनाभिव्यक्तम् । तत्रापिशब्देन निपातसमुदायेन तापसस्य सतः शत्रुताया अत्यन्तासंभाव्यमानत्वमभिव्यक्तम् । मत्कर्तृका यदि जीवनक्रिया तदा हननक्रिया तावदनुचिता तस्यां च स कर्ता। अपिशब्देन मानुषमात्रकः । अत्रैवेति मदधिष्ठितो देशोऽधिकरणम् । निःशेषेण हन्यमानतया राक्षसबलं च कर्मेति । तदिदमसंभाव्यमुपनतमिति पुरुषकारासंपत्तिह्मन्यते । रावण इति येन इन्द्रपुरविमर्दनादि किं किं न कृतमिति । धिग्धिगिति निपातेन शक्रजितमित्युपपदसमासेन सह कृता च शक्र जितवानित्याख्यायिकेयमिति व्यज्यते । स्वर्गेत्यादिसमासस्य स्वपौरुषानुस्मरणं प्रति व्यजकत्वम् । ग्रामटिकेति स्वार्थिकतद्भितप्रयोगेण स्त्रीप्रत्ययसहितेनाबहुमानास्पदत्वं व्यज्यते। विलुण्ठनशब्दे विशम्दस्योपसर्गस्य निर्दयावस्कन्दव्यजकत्वम् । वृथाशब्देन स्वात्मपौरुषनिन्दा व्यज्यते। ३० 1. N. ऊर्धा 2. A. drops सङ्ग 3. A. drops one शत्रु Page #275 -------------------------------------------------------------------------- ________________ २५८ १० १५ २० २५ ३० काव्यानुशासमम् [९०) अ. ३. सू. ६ भुरिति बहुवचनेन प्रत्युत भारमात्रमेतदिति व्यज्यत इति । किं तु प्रवृत्तिरेतस्य रसामिव्यक्त्यपेक्षया शान्तशृङ्गारकरुणानन्तरेण प्रशस्यते । ( 82 ) यतः समासो वृत्तं च वृत्तयः काकवस्तथा । वाचिकामिनयात्मत्वाद्रसाभिव्यक्ति हेतवः ॥ स चान्तावधि: कार्यो नाधिको गवताप्तितः । ये हि वृत्तवैकल्याच्यूना तद्वयक्तिहेतुता ॥ [ यथानन्तरोक्त उदाहरणे । (83) तस्याभिन्नः पदार्थानां संबन्धवेत्परस्परम् । न विच्छेदोऽन्तरा कार्यों रसभङ्गकरो हि सः ॥ [ यथा मायद्दिग्गजगण्डभित्तिकषणैर्भ प्रस्रवञ्चन्दनः ॥ ३९७ ॥ इति । [ अत्र हि 'क्षुण्णस्रवञ्चन्दनः' इति युक्तः पाठः । बिभ्राणः शक्तिमाशु प्रशमितबलवत्तारकौ जित्यगुर्वी कुर्वाणो लीलयाधः शिखिनमपि लसचन्द्रकान्तावभासम् । आधेयादन्धकारे रतिमतिशयिनीमावहन्वीक्षणानां विधेयत्वं चैतत्प्राधान्योपलक्षणमव्यभिचारात् । ततच प्रधानाविमर्शोऽपि दोषतयावगन्तव्यः । यथा स्नेहं समापिबति कज्जलमादधाति सर्वान् गुणान् दहति पात्रमधः करोति । योऽयं कृशानुकणसंचयसंमृतात्मा दीपः प्रकाशयति तत्तमसो महत्त्वम् ॥ ३९८ ॥ [ 1 बालो लक्ष्मीमपारामपर इव गुहोऽहर्पतेरातपो वः ॥ ३९९ ॥ [ सू. श. लो. २५ अत्र हि प्रकाशनक्रियाया एव प्राधान्यविवक्षा नान्यासामिति तासां तत्समशीर्षिकया निर्देशो दोष एव । स हि तत्र शत्रादिभिरेव वक्तुं न्याय्यो नाख्यातेन । यथा इत्यादौ । सर्वासां पुनः प्राधान्यविवक्षायां नाख्यातवाच्यत्वं दोषः । यथासौधादुद्विजते त्यजत्युपवनं द्वेष्टि प्रभामैन्दवी द्वारान्नश्यति चित्रकेलिसदसो वेषं विषं मन्यते । आस्ते केवलमब्जिनी किसलयप्रस्तारशय्यातले संकल्पोपनतत्व दाकृतिरसायत्तेन चित्तेन सा ॥४०० ॥ [ ] ] 1 · 1 J Page #276 -------------------------------------------------------------------------- ________________ ९०) अ. ३ सू. ६ ] अथ- काव्यानुशासनम् योऽविकल्पमिदमर्थमण्डलं पश्यतीश निखिलं भवद्वपुः । स्वात्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम् ॥ ३५९ ॥ [ 1 इत्यादौ इदमदः प्रभृतयः शब्दास्तच्छन्दार्थमभिदधतीत्युच्यते । तर्हि यथादर्शनं व्यवहितानामेवोपादानं युज्यते । अव्यवहितत्वे हि प्रत्युत तदितराकाङ्का भवत्येव । यथा Grand 'यदेतच्चन्द्रान्तर्जलदलवलीलां प्रकुरुते । " तदाचष्टे लोक: । ३६० । इत्यत्र, 'सोऽयं वटः श्यामः' इति प्रसिद्धस्त्वया पुरस्तादुपयाचितो १० य इत्यादौ च । अथ 'स्मृतिभूः स्मृतिभूर्विहितो येनासौ रक्षता क्षतायुष्मान् ' । ३६१ । [ 1 २५९ इत्यादावव्यहितत्वेऽपि दृश्यते । तर्हि, अत्रैव भिन्नविभक्तिकानां सोऽस्त्वित्यलम् । यथा वाकिं लोभेन विलङ्घितः स भरतो येनैतदेवं कृतं मात्रा स्त्रीलघुतां गता किमथवा मातैव मे मध्यमा । मिथ्यैतन्मम चिन्तितं द्वितयमध्यार्यानुजोऽसौ गुरुः माता तातकलत्रमित्यनुचितं मन्ये विधात्रा कृतम् ॥३६२॥ अत्रार्यस्येति तातस्येति च वाच्यम् । न त्वनयोः समासे गुणीभावः कार्यः । एवं समासान्तरेष्वप्युदाहर्यम् । विरुद्धबुद्धिकृत्त्वं पदस्य, यथा- 1 (84) यत्रैककर्तृकानेका प्राधान्येतरभाक्किया । तत्राख्यातेन वाच्याया शत्राद्यैरपरा पुनः ॥ [ इत्यन्तरश्लोकः । 1 अयं च समासासमासविषयः सूक्तरत्नपरीक्षाव्यसनैकरसिकतया पदवाक्यविवेकानवधारणेन प्रदर्शितोऽपि सहृदयैः स्वयमेव तद्विवेकेन परामर्शनीयः ॥ १५ २० Page #277 -------------------------------------------------------------------------- ________________ २६० ܙ १५ २० २५ गौरपि यद्वाहनां प्राप्तवतः सोऽपि गिरिसुता सिंहः । सविधे निरहङ्कारः पायाद्वः सोऽम्बिकारमणः || ३६३॥ अत्राम्बिकाया गौर्या रमण इति विवक्षितं मातृरमण इति तु विरुद्धां धियमुत्पादयति । तथा सहस्राक्षैरङ्गैर्नमसितरि नीलोत्पलमयी काव्यानुशासनम् (९०) अ. ३ सू. ६ 1 तथा मिवात्मानं मालामुपनयति पत्यौ दिविषदाम् । जिघृक्षौ च क्रीडारभसिनि कुमारे सहगणैहसन् वो भद्राणि द्रढयतु मृडानीपरिवृढः ॥ ३६४ ॥ अत्र मृडानीपरिवृढ इति मृडान्याः पत्यन्तरे प्रतीतिं करोति । -¿ चिरकालपरिप्राप्तिलोचनानन्ददायिनः । कान्ता कान्तस्य सहसा विदधाति गलग्रहम् || ३६५|| [ वाक्यस्य, यथा अत्र कण्ठग्रहमिति वाच्यम् । अनुत्तमानुभावस्य परैरपिहितौजसः । अकार्यसुहृदो ऽस्माकमपूर्वास्तव कीर्तयः || ३६६ ॥ [ 1 अत्रापकृष्टश्छादितमकार्येषु मित्रम् । अः पूर्वो यासां ता अकीर्तय इति विरुद्धा प्रतीतिः । कचिद्गुणः, यथा - ] अभिधाय तदातदप्रियं शिशुपालोऽनुशयं परं गतः । भवतोऽभिमनाः समीहते सरुषाः कर्तुमुपेत्य माननाम् ॥३६७॥ [ शि. व. स. १६. २. ] अत्रानुशयमिति पश्चात्तापं कोपं च । अभिमना इति प्रसन्नमना निर्भयचित्तश्च । माननामिति पूजां निबर्हणं च । अत्र विपरीतार्थ 1. I. drops तथा 2. P. शिशुपाल blotted out and a lacuna left 3. P. L. drop अत्र. Page #278 -------------------------------------------------------------------------- ________________ ९१) अ. ३ सू. ७ ] काव्यानुशासनम् २६१ कल्पनाद विरुद्धत्वेऽपि सन्ध्यर्थविग्रहार्थयोः स्फुटभिन्नार्थत्वेनाभिधानाद् गुणत्वम् । अथार्थदोषाः ९१) कष्टापुष्टव्याहतग्राम्याश्लीलसाकाङ्क्षसन्दिग्धाक्रमपुनरुक्तसहचरभिन्नविरुद्धव्यङ्गयप्रसिद्धिविद्याविरुद्धत्यक्तपुनरात्तपरिवृत्तनियमानियमविशेषसामान्यविध्यनुवादत्वान्यर्थस्य ॥७॥ दोषा इति वर्तते । कष्टावगम्यत्वात्कष्टत्वमर्थस्य, यथा सदामध्ये यासाममृतरसनिष्पन्दसरसं सरस्वत्युद्दामा वहति बहुमायां परिमलम् । प्रसादं ता एता घनपरिचयाः केन महतां महाकाव्यव्योम्नि स्फुरितरुचिरायां तु रुचयः ॥३६८॥ यासां कविरुचीनां प्रतिभारूपाणां प्रभाणां मध्ये बहुमार्गा सुकुमारविचित्रमध्यमात्मकत्रिमार्गा सरस्वती भारती परिमलं चमत्कारं वहति, ताः कविरुचयो महाकाव्यव्योम्नि सर्गबन्धलक्षणे परिचयमागताः । कथमभिनेयकाव्यवत्प्रसादं यान्तु । तथा यासामादित्यप्रभाणां मध्ये १५ त्रिपथगा वहति, ता मेघपरिचिताः कथं प्रसन्ना भवन्तीति संक्षेपार्थः । प्रकृतानुपयोगोऽपुष्टार्थत्वम् , यथा तमालश्यामलं क्षारमत्यच्छमतिफेनिलम् । फालेन लश्यामास हनुमानेष सागरम् ॥३६९॥ [ ] अत्र तमालश्यामलत्वादयोऽनुपादानेऽपि प्रकृतमर्थ न बाधन्त २० इत्यपुष्टाः। यथा वानुप्रासे-- भण तरुणि रमण मन्दिरमानन्दस्यन्दिसुन्दरेन्दुमुखि । यदि सल्लीलोल्लापिनि गच्छसि तत्किं त्वदीयं मे ॥३७०॥ 1. P. L. दोष 2. L. विद्यते 3. P. L. घनपरिचया 4. I. मलादयो L तमालत्वानुपादाने Page #279 -------------------------------------------------------------------------- ________________ २६२ काव्यानुशासनम् [९१) अ. ३. सू. ७ अनणुरणन्मणिमेखलमविरतसिञ्जानम मञ्जीरम् । परिसरणमरुणचरणे रणरणकमकारणं कुरुते ॥३७१॥ [रुद्रट का. लं. अ. २. श्लो. २२-२३] अत्र वर्णसावर्ण्यमानं न पुनर्वाच्यवैचित्र्यकणिका काचिदस्तीत्य५ पुष्टार्थत्वम् । पूर्वापरण्याघातो व्याहतत्वं यथा जहि शत्रुकूलं कृत्स्नं जय विश्वंभरामिमाम् । न च ते कोऽपि विद्वेष्टा सर्वभूतानुकम्पिनः ॥३७२॥ अत्र शत्रुवधो विद्वेष्यभावेन व्याहतः । भवैदग्ध्यं ग्राम्यत्वं यथास्वपिति यावदयं निकटो जनः स्वपिमि तावदहं किमपैति ते । इति निगद्य शनैरनुमेखलं मम करं स्वकरेण रुरोध सा ॥३७३॥ व्रीडादिव्यञ्जकत्वमश्लीलत्वं यथाहन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः । यथाशु जायते पातो न तथा पुनरुनतिः ।। ३७४ ॥ एतद्वाक्यं खलेषु प्रयुज्यमानं सेपसि प्रतीतिं जनयति । इहान्वयव्यतिरेकाभ्यामर्थस्यैवाश्लीलत्वं पूर्वत्र तु पदवाक्ययोरिति विवेकः । साकाङ्गत्वम् , यथा अर्थित्वे प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोः प्रत्युत द्रुह्यन् दाशरथिविरुद्धचरितो युक्तस्तया कन्यया । उत्कर्ष च परस्य मानयशसोर्विश्रेसनं चात्मनः स्त्रीरत्नं च जगत्पतिर्दशमुखो देवः कथं मृष्यते ॥३७५॥ [म. च. अं. २. श्लो. ९. ] स्वपितीति । निद्राति । स्वपिमीति कामये । 1. I. सेफसि. शे is written over से - : Page #280 -------------------------------------------------------------------------- ________________ ९१) अ. ३. सू. ७] काव्यानुशासनम् २६३ ___ अत्र स्त्रीरत्नमुपेक्षितुमित्याकाङति। न हि परस्येत्यनेन संबन्धो योग्यः । यथा च -- गृहीतं येनासीः परिभवभयानोचितमपि प्रभावावस्याभून्न खलु तव कश्चिन्न विषयः । परित्यक्तं तेन त्वमसि सुतशोकान तु भयाद् विमोक्ष्ये शस्त्र त्वामहमपि यतः स्वस्ति भवते ॥३७६॥ 1 [वे. सं. अं. ३. श्लो. १९] यत इति तत इत्यत्रार्थे । अत्र शस्त्रमोचनं हेतुमाकाइति । यत्र त्वाकाड़ा नास्ति तत्र न दोषः । यथा चन्द्रं गता पद्मगुणान्न मुड़े पमाश्रिता चान्द्रमसीमभिख्याम् । १० उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ॥३७७॥ [कु. सं. स. १ श्लो. ४३] अत्र रात्रौ पद्मस्य संकोचो दिवा चन्द्रमसश्च निष्प्रभत्वं लोकप्रसिद्धमिति न भुङ इति हेतुं नापेक्षते । संशयहेतुत्वं सन्दिग्धत्वं यथामात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमुदाहरन्तु । . रम्या नितम्बाः किमु भूधराणामुत स्मरस्मेरविलासिनीनाम् । [भ. शृ. श. श्लो. ३६] अत्र प्रकरणान्यभावे सन्देहः । शान्तशृङ्गारयोरन्यतराभिधाने तु निश्चयः । प्रधानस्यार्थस्य पूर्व निर्देशः क्रमस्तदभावोऽक्रमत्वम् , यथाहेतुमाकाइतीति । तेन निर्हेतुः पृथग् न वाच्यः साकङ्क एवान्तर्भावादिति । १५ 1. येनानीः Page #281 -------------------------------------------------------------------------- ________________ २६४ काव्यानुशासनम् [९१) अ. ३ सू. ७ 'तुरगमथवा मातङ्गं मे प्रयच्छ मदालसम् ' । ३७८ । अत्र मातङ्गस्य प्राग् निर्देशो न्याय्यः । यदा तूदारसत्त्वो गुर्वादिबलाद् ग्राह्यमाणस्तुरगमित्यादि वक्ति तदा न दोषः । क्रमानुष्ठानाभावो वाक्रमत्वम्, यथा काराविऊण खउरं गामउडो मजिऊण जिमिऊण । नक्खत्तं तिहिवारे जोइसिरं पुच्छिउं चलिओ ॥३७९॥ कचिदतिशयोक्तौ गुणो यथा पश्चात्पर्यस्य किरणानुदीर्ण चन्द्रमण्डलम् । प्रागेव हरिणाक्षीणामुदीर्णो रागसागरः॥३८०॥ [का. द. परि. २. श्लो. २५७ ] यत्तूदेशिनामनदेशिनां च क्रमभ्रंशोऽक्रमत्वम् , यथा'कीर्तिप्रतापौ भवतः सूर्याचन्द्रमसोः समौ' ।३८१॥ इति । तत्र पदरचनाविपरीतेति भग्नप्रक्रमत्वलक्षणो वाक्यस्यैव दोषो न वाक्यार्थस्येति । द्विरभिधानं पुनरुक्तम् , यथाप्रसाधितस्याथ मधुद्विषोऽभूदन्यैव लक्ष्मीरीति युक्तमेतत् । वपुष्यशेषेऽखिललोककान्ता सानन्यकाम्या घुरसीतरा तु ।३८२। [शि. व. स. ३. श्लो. १२.] इत्युक्त्वैकार्थमेवाह - कपाटविस्तीर्णमनोरमोरःस्थलस्थितश्रीललनस्य तस्य । आनन्दिताशेषजना बभूव सर्वाङ्गसङ्गिन्यपरैव लक्ष्मीः ॥३८३॥ [शि. व. स. ३ श्लो. १३ ] यथा वा-'अश्वीयसंहतिभिरुद्धतमुद्धराभिः' । ३८४ ।। 2. I. मनुद्देशिनां, L मन्ददेधिनां. ___1. I. यत्र L यत्र देशि 3. P. °तिनिरुद्भत Page #282 -------------------------------------------------------------------------- ________________ २६५ ९०) अ. ३. सू. ६ ] काव्यानुशासनम् अत्राश्वीयेति समूहार्थायाः प्रकृतेः संहतेश्च पौनरुक्त्यम् । तथाछायामपास्य महतीमपि वर्तमानामागामिनी जगृहिरे जनतास्तरूणाम्।३८५ [शि. व. स. ५. श्लो. १४ ] अत्र जनता इति तद्धितार्थस्य बहुवचनार्थस्य । तथा ___ 'पायात्स शीतकिरणाभरणो भवो वः' ।३८६। अत्र विशेषणाद्विशेष्यप्रतिपत्तौ भव इत्यस्य । यत्र तु विशेषणान्न विशेध्यमात्रस्य प्रतीतिरपि तु तद्विशेषस्य । तत्र पौनरुक्त्यमेव नास्ति । यथा तव प्रसादात्कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा । कुर्या हरस्यापि पिनाकपाणेधैर्यच्युतिं किं मम धन्विनोऽन्ये ।३८७१ . [कु. सं. स. ३. श्लो. १०] अत्र हरशब्दस्य । अथ यथात्र कुसुमायुधोऽपीत्यस्माद्विशेष्योपादानमन्तरेणाप्युभयार्थप्रतिपत्तिस्तद्वदत्रापि भविष्यति । नैवम् । सप्तम्युत्तमनिर्देशेनैवास्मदर्थस्य विशेष्यस्य प्रतिपादितत्वात् । एवं धनुादिपदेष्वपि विशेषप्रतिपत्तौ न पौनरुक्त्यम् । यदाह-(28) 'धनुर्ध्याशब्दे धनुःश्रुतिरारुढेः प्रतिपत्त्यै' [ ] इत्यादि । यथा'धनुर्व्याकिणचिडून दोष्णा विस्फुरितं तव' ।३८८ अत्र धनुःशब्दादारूढेः प्रतिपत्तिः । दोलाविलासेषु विलासिनीनां कर्णावतंसाः कलयन्ति कम्पम् ।३८९। ] २. धनुःशब्दादिति । अन्यथा ज्याकिणचिडून दोणेत्युक्तेऽनवरतहडाकर्षणाहितकिणमण्डितत्वं दोष्णो न प्रतीयते । वेष्टयमानेऽप्यनया ज्यया कृतकिणचिह्नत्वस्य संभवात् । 1. I. drops अत्र 2. L drops from बहुवचनार्थस्य to इत्यस्य 3. I. adds बहुवचनार्यस्य. 4. I. विशेषस्य 5. C. प्रतीयत For Private &Personal.Use Only Page #283 -------------------------------------------------------------------------- ________________ २६६ 1 काव्यानुशासनम् [९१) अ. ३ स. ७ 'लीलाचलच्छवणकुण्डलमापतन्ति ' ३९० [ ] अपूर्वमधुरामोदप्रमोदितदिशस्ततः । आययुभङ्गमुखराः शिरःशेखरशालिनः ॥३९॥ [ ] एषु कर्णश्रवणशिरःशब्देभ्यः सन्निधानस्य प्रतिपत्तिः । ५ प्राणेश्वरपरिवङ्ग- विभ्रमप्रतिपत्तिभिः । मुक्ताहारेण लसता हसतीव स्तनद्वयम् ॥३९२॥ [- ] अत्र मुक्ताशब्दाच्छुद्धिप्रतीतिः । प्रायशः पुष्पमालेव कन्यका कं न लोभयेत् ॥३९॥ [ ] अत्र पुष्पशब्दादुत्कर्षप्रतीतिः। 'त्यज करिकलभ प्रेमबन्धं करिण्याः' ।३९५। [ अत्र करिशब्दात्ताप्यावगतिः । यत्र तु न विशेषप्रतिपत्तिर्यथा-- 'ज्याबन्धनिष्पन्दभुजेन यस्य' ३९५। [ ] इति । 'अदादिन्द्राय कुण्डले' । ३९१ ।। 1 इति । ' पाण्डयोऽयमंसार्पितलम्बहारः ' ।३९७ [ ] इति । 'मालाकार इवारामः' ।३९८। इति 'लब्धेषु वर्त्मसु सुखं कलभाः प्रयान्ति ।३९९। [ ] इति च तत्र केवला एव ज्यादिशब्दाः, । न च नितम्बकाञ्च्युष्टकरभादिषु तथा प्रसङ्गः । तेषां कविभिरप्रयुक्तत्वात् । (29) संकेतव्यवहाराभ्यां हि शब्दार्थनिश्चयः । ] इति । कर्णेति विलासनिर्वाहाथै प्रतिनियतस्वदेशसंनिहितैराभरणैः प्रयोजनमिति तदर्थ प्रयुक्तेभ्य इत्यर्थः । मुक्ताशब्दादिति । उत्प्रेक्ष्यमाणस्य स्तनद्वयकर्तृकस्य हासस्य सातिशयधवलताप्रतिपत्तये साधकतमस्य हारस्य केवलमुक्कालतावेष्टितत्वप्रतीत्यर्थ प्रयुक्तात् । पुष्पशब्दादिति । विदग्धजनमनोविलोभनक्षमकन्यारत्नोपमानभावेन २५ मालाया उपादानादुत्कृष्टपुष्पग्रथितत्वावगमाय प्रयुक्तादित्यर्थः । 1. I. प्राणेश्वरः 2. I. L हसता 3. I. °शब्दत्वात्तादू. 4. N. °वगमनाय Page #284 -------------------------------------------------------------------------- ________________ ९१) अ. ३ स. ७] काव्यानुशासनम् क्वचिद्गणः, यथा प्राप्ताः श्रियः सकलकामदुधास्ततः किं दत्तं पदं शिरसि विद्विषतां ततः किम् । संप्रीणिताः प्रणयिनो विभवैस्ततः किं कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ॥४०॥ [भ. वै. श. श्लो. ६७] अत्र हि निर्वेदपारवश्येन वक्तुरियमुक्तिः प्रत्युत शान्तरसपोषाय । यदाह(30) वक्ता हर्षभयादिभिराक्षिप्तमनास्तथा स्तुवन्निन्दन् । यत्पदमसकृते तस्पुनरुक्तं न दोषाय ॥ इति उचितसहचारिभेदो भिन्नसहचरत्वम् , यथाश्रतेन बुद्धिर्व्यसनेन मूर्खता मदेन नारी सलिलेन निम्नगा। निशा शशाङ्केन धृतिः समाधिना नयेन वालक्रियते नरेन्द्रता।।४०१ अत्र श्रुतबुद्धयादिभिरुत्कृष्टैः सहचरैर्व्यसनमूर्खतयोनिकृष्टयोर्भिनत्वम् । विरुद्धं व्यङ्गचं यस्य तद्भावो विरुद्धव्यङ्गयत्वम् , यथा-- लग्नं रागावृताङ्गयः । ४०२ । [ ] इति । अत्र विदितं तेऽस्त्वित्यनेन श्रीस्तस्मादपसरतीति विरुद्धं व्यज्यते। २० प्रसिद्धया विद्याभिश्च विरुद्धत्वम् । तत्र प्रसिद्धिविरुद्धत्वं यथाइदं ते केनोक्तं कथय कमलातङ्कवदने यदेतस्मिन् हेम्नः कटकमिति धत्से खलु धियम् । इदं तदुःसाध्यक्रमणपरमास्त्रं स्मृतिभुवा तव प्रीत्या चक्रं करकमलमूले विनिहितम् ॥४०३॥ 1. L. तामयेऽपि Page #285 -------------------------------------------------------------------------- ________________ २६८ . २० अत्र कामस्य चक्रं लोकेऽप्रसिद्धम् । उपपरिसरं गोदावर्याः परित्यजताध्वगाः सरणिमपरो मार्गस्तावद्भवद्भिरिक्ष्यताम् । इह हि विहितो रक्ताशोकः कयापि हताशया नक्ष नक्षत्रनाथोऽरुणमपि वरुणः कूबराग्रं कुबेरः । रंहः सङ्घः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुचेः सोऽवतात्स्यन्दनो वः ॥४०५॥ [ सू. श. श्लो. ७१ ] अत्र कर्तृकर्मप्रतिनियमेन स्तुतिरनुप्रासानुरोधेनैव कृता न पुराणादिषु तथा प्रतीता । कदाचिच्चक्रिणश्वकारप्रियत्वं संभाव्येताप्यु१५ तराणि तु न तथा संगच्छन्त इति प्रसिद्धिविरोधः । चरणनलिनन्यासोदश्चन्नवाङ्कुरकश्चकः ॥ ४०४॥ [ ] इति । अत्र पादाघातेनाशोकस्य पुष्पोद्गम एव कविषु प्रसिद्धो नाङ्कुरोगमः । यथा वानुप्रासे चक्री चक्रारपङ्किं हरिरपि च हरीन् धूर्जटिधूर्ध्वजान्ता काव्यानुशासनम् [ ९१) अ. ३ सू. ७ यथा वा उपमायाम् प्रामि काव्यशशिनं विततार्थरश्मिम् ॥ ४०६ | [ J अत्र काव्यस्य शशिना, अर्थानां च रश्मिभिः साधर्म्य न प्रसि दम् । तथा— 2 चकास्ति वदनस्यान्तः स्मितच्छाया विकाशिनः । उन्निद्रस्यारविन्दस्य मध्यगा चन्द्रिका यथा ॥ ४०७॥ [ ] अत्र मध्यगतचन्द्रिकयारविन्दस्योनिद्रत्वमसंभवीति प्रसिद्धिविरु द्धत्वम् । 1. P. नलिजन्यासो 2. I. विकासिनः Page #286 -------------------------------------------------------------------------- ________________ ९१) अ. ३ सू. ७ ] काव्यानुशासनम् कलाचतुर्वर्गशास्त्राणि विद्या । कलाश्च गीतनृत्तचित्रकर्मादिकाः । तत्र गीतविरुद्धत्वं यथा श्रुतिसमधिकमुचैः पञ्चमं पीडयन्तः 1 सततमृषभहीनं भिन्नकीकृत्य षड्जम् । 2 प्रणिजगदुरकाकुश्रावक स्निग्धकण्ठाः परिणतिमिति रात्रेर्मागधा माधवाय ॥ ४०८ ॥ [ शि. व. स. ११. श्लो. १ ] श्रुतिसमधिकमिति श्रुत्या समधिकं पञ्चश्रुतिकमित्यर्थः ! पीडयन्त इति । श्रुतिहू|सेनाल्पीकुर्वन्त इत्यर्थः । भिन्नकीकृत्यषड्जमिति । भिन्नषड्जं कृत्वेत्यर्थः । प्रातःकाले भिन्नषड्जो गेय इत्याम्नायात्। अत्र भिन्नषड्जेन मागधी गीतिरुपनिबद्धा । तस्यां च पञ्चमस्य ऋषभवदसंभव एव । दूरे पुनः श्रुतिसमधिकत्वम् । यतो भिन्नषड्जस्येदं लक्षणम् ( 31 ) धांशस्तु धैवतन्यासः पञ्चमर्षभवर्जितः । घडोदीच्यवतीजातेर्भिन्नपड्डु उदाहृतः ॥ [ २६९ ] १५ धांश इति धैवतांश इत्यर्थः । षड्जोदीच्यवतीजातेरिति । जातयो ष्टादश । तथा हि मुनिः (85) षाड्जी चैवार्षभी चैव धैवत्यथ निषादिनी । षड्जोदीच्यवती चैव तथा स्यात्षड्ज कैशिकी ॥ स्यात् षड्जमध्यमा चैव षड्जग्रामसमाश्रयाः । अत ऊर्ध्व प्रवक्ष्यामि मध्यमग्रामसंश्रयाः ॥ गान्धारी मध्यमा चैव गान्धारोदीच्यवा तथा । पञ्चमी रक्तगान्धारी तथा गान्धारपश्चमी ॥ 1P. षड्. In the lines that follow P has every where एड्ग for षड्ज. 2. P. I.LN. °रकाकि. As this makes no meaning I have . q. N. S. taken this reading from ܪ २० Page #287 -------------------------------------------------------------------------- ________________ २७० काव्यानुशासनम् [९१) अ. ३. सू. ७ एवं कलान्तरेष्वप्युदाहार्यम् । चतुर्वर्गे धर्मशास्त्रविरुद्धत्वम् , यथा सततं स राजसथैरीजे विप्रोऽश्वमेधैश्च ।४०९। [ अत्र विप्र इति । क्षत्रियस्य हि तत्राधिकारः । अर्थशास्त्रविरुद्धत्वम् , यथा ___ अहंकारेण जीयन्ते द्विषन्तः किं नयश्रिया ।४१०। [ ] द्विषज्जयस्य हि नयमूलत्वं स्थितं दण्डनीतौ । कामशास्त्रविरुद्धत्वम् , यथा तवोत्तरौष्ठे बिम्बोष्ठि दशनाङ्को विराजते ।४११॥ [ ] उत्तरौष्ठमन्तर्मुखं नयनान्तं च मुक्त्वा चुम्बनवद्दशनरदनस्थानानीति हि कामशास्त्रे स्थितम् । मोक्षशास्त्रविरुद्धत्वम् , यथा'देवताभक्तितो मुक्तिर्न तत्त्वज्ञानसम्पदः' ।४१२। [ ] मध्यमोदीच्यवा चैव नन्दयन्ती तथैव च । कार्मीरवी च विज्ञेया तथान्ध्री कैशिकी मता ॥ [ना. शा. अ. २८ लो. ४२-४५ (नि. सा.); लो. ३८-४१. (चो. से).. इत्येतासां मध्याद् या षड्जोदीच्चवती जातिस्तस्याः सकाशादित्यर्थः । कलान्तरेष्वप्युदाहार्यमिति । तत्र चित्रकलाविरोधो यथा कालिङ्ग लिखितमिदं वयस्य पत्रं __ पत्रज्ञैरपतितकोटिकण्टकधि ॥ ४०१ ॥ 'कालिङ्गं पतितारकण्टकम्' इति पत्रविदामाम्रायः । एवं कलान्तरेवभ्यूह्यम् । क्षत्रियस्य हीति । तथा च स्मृतिः(86) राजा राजसूयेन स्वाराज्यकामो यजेत । राजा सर्वतो विजीती अश्वमेधेन यजेत ॥ . [ ] इति । देवताभक्तित इति । (87) चतुर्विधा भजन्ते मां जनाः सुकृतिनः सदा । आतों जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ॥ [ भ. गी. अ. ७ श्लो. १६-१७ ] Page #288 -------------------------------------------------------------------------- ________________ ९१) अ. ३. सू. ७ ] काव्यानुशासनम् २७१ एतस्यार्थस्य मोक्षशास्त्रेऽस्थितत्वाद्विरुद्धत्वम् । त्यक्तपुनरात्तत्वम् , यथा--. 'लग्नं रागावृताङ्गयः । ४१३ । [ ] इति । अत्र विदितं तेऽस्त्वित्युपसंहृतोऽपि तेनेत्यादिना पुनरुपात्तः । क्वचिद्गणः शीतांशोरमृतच्छटा यदि कराः कस्मान्मनो मे भृशं संप्लुष्यन्त्यथ कालकूटपटलीसंवाससं दूषिताः । किं प्राणान हरन्त्युत प्रियतमा संजल्पमन्त्राक्षरैरक्ष्यन्ते किमु मोहमेमि हहहा नो वेनि कामे गतिः ॥४१४॥ 1 १० अत्र ससन्देहालङ्कारस्त्यक्त्वा त्यक्त्वा पुनरुपात्तो रसपरिपोषाय । परिवृत्तौ विनिमयितौ नियमानियमौ सामान्यविशेषौ विध्यनुवादौ च यत्र । तद्भावस्तत्त्वम् । तत्र परिवृत्तो नियमोऽनियमेन, यथा यत्रानुल्लिखिताक्षमेव निखिलं निर्माणमेतद्विधेरुत्कर्षप्रतियोगिकल्पनमपि न्यक्कारकोटिः परा । याताः प्राणभृतां मनोरथगतीरुल्लङ्घय यत्सम्पदस्तस्याभासमणीकृताश्मसु मणेरश्मत्वमेवोचितम् ॥४१५॥ [ ] अत्रच्छायामात्रमणीकृताश्मसु मणेस्तस्याश्मतैवोचिता इति नियमे वाच्ये तस्याभास इत्यनियम उक्तः । परिवृत्तोऽनियमो नियमेन यथा- २. वक्त्राम्भोजं सरस्वत्यधिवसति सदा शोण एवाधरस्ते बाहुः काकुत्स्थवीर्यस्मृतिकरणपटुदक्षिणस्ते समुद्रः । इत्युक्तनीत्या ज्ञानित्वेन यका भक्तिः सा नात्र विवक्षिता। भपि त्वार्तखादिभिस्त्रिरूपा । अनुल्लिखिताक्षमिति । अनभिव्यक्तारम् । .. इति ॥ आचार्यश्रीहेमचन्द्रविरचिते विवेके तृतीयोऽध्यायः॥ . 1. संश्लिष्यन्त्यथ 2. N. एका २५ Page #289 -------------------------------------------------------------------------- ________________ २७२ S १५ && २५ [ ९१) अ. ३ काव्यानुशासनम् वाहिन्यः पार्श्वमेताः क्षणमपि भवतो नैव मुञ्चन्त्यभीक्ष्णं स्वच्छेऽन्तर्मान से ऽस्मिन्कथमवनिपते तेऽम्बुपानाभिलाषः |४१६ । [ भोजप्रबन्ध. लो. २३० ] अत्र शोण इत्यनियमे वाच्ये शोण एवेति नियम उक्तः । परिवृत्तं सामान्यं विशेषेण यथा कल्लोलवेल्लितदृषत्परुषप्रहारै रत्नान्यमूनि मकराकर मावमंस्थाः । किं कौस्तुभेन विहितो भवतो न नाम याच्ञाप्रसारितकरः पुरुषोत्तमोऽपि ॥ ४१७ ॥ [ भलट. श. लो. ६२ ] अत्र 'एकेन किं न विहितो भवतः स नाम ' इति सामान्ये वाच्ये कौस्तुमेनेति विशेष उक्तः । परिवृत्तो विशेषः सामान्येन यथा - श्यामां श्यामलिमानमानयत भोः सान्द्रैर्मषीकूर्चकैः मन्त्रं तन्त्रमथ प्रयुज्य हरत श्वेतोत्पलानां स्मितम् । चन्द्रं चूर्णयत क्षणाच्च कणशः कृत्वा शिलापट्टके येन द्रष्टुमहं क्षमे दश दिशस्तद्वक्त्रमुद्राङ्किताः ॥ ४१८ ॥ [ वि. मं. अ. ३. लो. १] अत्र ज्योत्स्नामिति विशेषे वाच्ये श्यामामिति सामान्यमुक्तम् । परिवृत्तो विधिरनुवादेन यथाअरे रामाहस्ताभरण मधुपश्रेणिशरण स्मरक्रीडाव्रीडाशमन विरहिप्राणदमन । सरोहंसोत्तंस प्रचलदल नीलोत्पल सखे सखेदोsहं मोहं लथ कथय क्वेन्दुवदना ॥ ४१९ ॥ [ अत्र विधौ वाच्ये विरहिप्राणदमनेति-अनुवाद उक्तः । ७ ] Page #290 -------------------------------------------------------------------------- ________________ २७३ ९२-९३-९४)अ. ३ स. ८-९-१०] काव्यानुशासनम् परिवृत्तोऽनुवादो विधिना यथाप्रयत्नपरिबोधितः स्तुतिभिरथ शेषे निशां अकेशवमपाण्डवं भुवनमद्य निःसोमकम् । इयं परिसमाप्यते रणकथाध दोःशालिनां अपैतु रिपुकाननातिगुरुरद्य भारो भुवः ॥४२०॥ 1 [वे. सं. अं. ३. श्लो. ३४ ] अत्र शयित इत्यनुवादे वाच्ये शेषे इति विधिरक्तः । प्रयत्नेन परिबोध्य स इति विधौ वाच्ये परिबोधित इत्युक्तमिति परिवृत्तविधित्वमपि । अत्र चान्वर्थबलादेवाधिगतेः पदादिदोषाणां विशेषलक्षणं न प्रतीतम् । अथापवादानाह ९२) नानुकरणे ॥८॥ दोषा इत्यनुवर्तते। अनुकरणविषये निरर्थकादयः शब्दार्थदोषा न भवन्ति । उदाहरणं प्रागेव दर्शितम् । ९३) वाद्यौचित्ये च ॥ ९ ॥ वक्तृप्रतिपाद्यव्यङ्ग्यवाच्यप्रकरणादीनां महिना न दोषो न गुणः। तथोदाहृतम्। ९४) क्वचिद् गुणः ॥१०॥ वक्त्रायौचित्ये क्वचिद्गुण एव । तथैवोदाहृतम् ॥ इति । आचार्यश्री हेमचन्द्रविरचितायामलङ्कारचूडामणिसंज्ञस्वोपन काव्यानुशासनवृत्तौ दोषविवेचनस्तृतीयोऽध्यायः ॥ २० 1. L मिति 2. प्रणीतं ३५ Page #291 -------------------------------------------------------------------------- ________________ चतुर्थोऽध्यायः सगुणौ शब्दार्थों काव्यमित्युक्तम् । गुणानां च रसोत्कर्षहेतुत्वं सामान्यलक्षणं प्रतिपादितम् । इदानीं तद्भेदानाह ९५) माधुर्योजःप्रसादास्त्रयो गुणाः ॥१॥ ___त्रयो न तु दश पञ्च वा । लक्षणव्यभिचारादुच्यमानगुणेष्वन्तर्भावात् । दोषपरिहारेण स्वीकृतत्वाच्च । गुणा इति रसस्य गुणाः, शब्दार्थयोऽस्तु भक्त्या-इत्युक्तमेव ।। न तु दश पञ्च वेति । अयं भावः-माधुयौंजःप्रसादा एव गुणाः, ते च मुख्यवृत्त्या रसस्यैवेति प्राक् सामान्यगुणलक्षणे निर्णीतम् । ततश्चैते शब्दार्थाश्रयत्वेनान्ये च गुणा यत्कैश्चन प्रतिपाद्यन्ते तन्न युक्तमिति । तथा हि(88) 'ओजःप्रसादश्लेषसमतासमाधिमाधुर्यसौकुमार्योदारतार्थव्यक्तिकान्तयो बन्धगुणाः' दश इति केचित् । [ का. लं. सू. अधि. ३. अ. १. सू. ४. ] तत्र (89) ' अवगीतस्य हीनस्य वा वस्तुनः शब्दार्यसम्पदा यदुदात्तत्वं १५ निषिञ्चन्ति कवयस्तदोजः' इति भरतः। [ यथागोमायवः शकुनयोऽत्र शुनां गणोऽत्र लुण्ठन्ति कीटकृमयः परितस्तथैते । त्वं सम्पदं सकलसत्त्वकृतोपकारां नो दृष्टवान् यदपि तच्छव बञ्चितोऽसि ॥ ४०२ ॥ [ (90) अनवगीतस्याहीनस्य वा वस्तुनः शब्दार्थयोरर्यसम्पदा यदनुदात्तत्व निषिञ्चन्ति कवयस्तर्हि तदनोजः स्यादिति मङ्गलः [ + In the texts of ना. शा. (C. S. S. & N. S.) ओजः is described as follows: अविगीताविहीनोऽपि स्यादुदात्तावभावकः । यत्र शब्दार्थसम्पत्तिस्तदोजः परिकिर्तितम् ॥ ___ अ. १७. लो. १०३ (C. S. S. ) समासवद्भिर्विविधैर्विचित्रैश्च पदैर्युतम् । सा तु स्वरैरुदारैव तदोज: परिकीर्त्यते ॥ भ. १६. लो. ९९ ( N. S.) Page #292 -------------------------------------------------------------------------- ________________ ९५) अ. ४ सू. १] काव्यानुशासनम् यथाये सन्तोषसुखप्रबुद्धमनसस्तेषां न भिन्ना मुदो येऽप्येते धनलोभसंकुलधियस्तेषां तु दूरे नृणाम् । धिक् तं कस्य कृते कृतः स विधिना तादृक्पदं सम्पदा स्वात्मन्येव समाप्तहेममहिमा मेरुन मे रोचते ॥४०३॥ [ सुभा. १०२७. लुलसूनोविद्याधरस्य ] (91) कवीनामभिधेयं प्रति त्रयः पन्थानः। एते यदुत न्यूनमुत्कर्षन्ति, अधिकमपकर्षन्ति, यथार्थ वस्तु स्थापयन्ति, तत्कथमिवायं गुण इति दण्डी। (92) तस्मात्समासभूयस्त्वमोजः । [ का. द. परि. १. श्लो. ८० ] १० तच्च गद्यविभूषणं प्रायेण, वृत्तवर्त्मन्यपि गौडास्तदाद्रियन्ते । प्रथममाख्यायिकादिषूपलभ्यते । द्वितीयं यथा दूरोद्दण्डतडित्करालतरलज्योति छटाडम्बर स्फारस्फूर्जितदुर्जयास्त्रसचिवज्याघोषघूत्कारिणाम् । यस्यैकस्य शतानि पश्च धनुषां दैत्याहवेषु व्यधु लोलीभावगभीरघोरमखिलब्रह्माण्डकोलाहलम् ॥ ४०४ ॥ (93) रीतित्रयेऽप्योजसः साधारणत्वाद्गौडीयानिर्देशो न युक्तिमानिति वामनो मङ्गलव । तस्माद — गाढत्वमोजः ' [ का. लं. सू. अधि. ३. अ. १. सू. ५, २० भस्मवर्म फणिनः पतिर्गवामस्थिपङ्किरिति ते परिग्रहः । ईश इत्ययमनन्यचुम्बितश्चन्द्रचूड तदपि त्वयि ध्वनिः ॥४०५॥ यथा २५ । एवं रीत्यन्तरेऽपि । ओजसि हेत्वन्तरमवमृश्यतां, न पुनर्गाढत्वम् । तद्भि शुद्धमोजसः प्रत्युत हानिहेतुः । यथा-- : The correct reading is तेषाममिनो मृदो. See सुभा. ( B. S. S.) notes p. 33. 1 A. B. समासे + गाढबन्धत्वमोजः । that is how the sutra stands. Page #293 -------------------------------------------------------------------------- ________________ २७६ काव्यानुशासमम् [९५) अ. ४. सू. १ वघेणान्तर्भु वजिन् जहि बहुविशतं वासुके शेष घोणां दन्तैर्दिग्दन्तिनोऽक्ष्णो विघटयत पुटान लीहिं त्रिशूलैः । दध्वन्यध्वं श्रवःस्थाः प्रलयजलमुचः कूर्म आकम्पयोर्वी मैनाकक्षुद्विवक्षस्तटमटतु रणे कुम्भकणोंऽस्तनिद्रः ॥४०६॥ तस्मान गाढत्वमोजः । अर्थगुणस्तु (94) 'अर्थस्य प्रौढिरोजः' इति वामनः । [ का. लं. सू. अधि. ३. भ. २. सू. २ ] (95) पदार्थे वाक्यवचनं वाक्यार्थे च पदाभिधा । प्रौढिाससमासौ च ॥ [ का. लं. सू. अधि. ३. अ. २. सू. २. ] इति या प्रौढिरोजस्तद्वैचित्र्यमात्रम् । साभिप्रायत्वरूपं चौजोऽपुष्टार्थत्वदोषाभावमात्रं न गुणः । किं च । भोः सहृदया अथों जडस्तस्याभिप्राय इति केयं भाषा । वक्तृश्रोत्रोः स इति चेत्तद्गतोऽर्थस्य गुण इति कथम् । अथ वस्त्वन्तराक्षेपकत्वमेव तस्य गुण इत्युच्यते । तद्वस्त्वन्तरमाक्षेप्यं वक्त्रभिप्रायरूपमेवमाक्षेपकत्वमपि कविव्यापारबलादेव, तथाविनिवेशनाप्रकारयोगे तथाभावात् । अत एव प्रौढिर्वस्तुतो वक्तृगतैव, सा त्वर्थे काममुपचर्यतामित्यलं बहुना । (96) 'विभक्तिवाच्यवाचकयोगादनुक्तयोरपि शब्दार्थयोः प्रतिपत्तिः प्रसादः' इति भरतः । [ पदपूर्विका तदर्थावगतिरिति शब्दार्थयोर्ग्रहणम् । यथायस्याहुरतिगम्भीरजलदप्रतिम गलम् । स वः करोतु निःसनमुदयं प्रति मङ्गलम् ॥४०७॥ 1A. B. द्विशूलैः 2 A. B. C. do not give the fourth pāda which is as follows: साभिप्रायत्वमस्य च ॥ + ना. शा. (C. S. S.) reads as follows: अप्यनुक्तो बुधैर्यत्र शब्दोऽथों वा प्रतीयते । सुखशब्दार्थसंबोधात् प्रसादः परिकीर्त्यते ॥ अ. १७ श्लो. ९९ बहुशो यत्कृतं काव्यमुक्तं वापि पुनः पुनः । नोद्वेजयति तस्माद्धि तन्माधुर्यमुदाहृतम् ॥ भ.१६.श्लो. ९४ना.शा.(N. S.) Page #294 -------------------------------------------------------------------------- ________________ ९५) अ. ४. सू. १ ] काव्यानुशासनम् ( 97 ) ज्ञेयं विशेषणाधारा विशेष्याणामुक्तिरिति वामनीयाः । तस्मात्, शैथिल्यं प्रसादः [ का. लं. सू. अधि. ३. अ. १. सू. ६ ] ओजो विपर्ययात्मा दोषोऽसौ कथं गुण इति । गाढत्वसंप्लुतं शैथिल्यमेव गुण इति चेत् । परस्परविरोधित्वाद्गाढत्वशैथिल्ययोः कथमेकत्र सन्निवेशः संभवतीति । अनुभवादेव विरोधप्रतिषेध इति चेत् । यदाह (98) करुणप्रेक्षणीयेषु संप्लवः सुखदुःखयोः । यथानुभवतः सिद्धस्तथैवौजः प्रसादयोः ॥ 1 [ का. लं. सू. अधि. ३. अ. १. सू. ८ ] सेयं दृष्टान्तस्यैव तावदसिद्धिः । दृष्टान्तविघातच दाष्टन्तिकमपि प्रतिइन्ति । तथा हि- सामाजिकजनो नाट्यकर्मणि करुणरसवासितचेताः प्रथमं दुख्यति पात्रप्रयोगवैशारद्येन च पश्चात्सुख्यति । ओजः प्रसादयोः पुनर्युगपदेवानुभवप्रतिज्ञा । यदि च तत्त्वं विवेच्यते तदा सर्वेषामपि रसानां प्रतीतिश्चमत्कारसारत्वात्सुखरूपै वेति दृष्टान्त एव न संगच्छते । तस्माद्विकासहेतुः सर्वत्र प्रसाद इति। अर्थगुणस्तु (99) वैमल्यं प्रसाद:' [का. लं. सू. अधि. ३. अ. २. सु. ३] इति । प्रयोजकपदपरिग्रहो हि वैमल्यम् । तच्चाधिकपदत्वदोषनिराकरणास्वीकृतमेव । (100) ' स्वभावस्पष्टं विचारगहनं वचः श्लिष्टम्' इति भरतः । [ 1. C. दु ÷ अर्थवैमल्यं प्रसादः ॥ x ना. शा. (C. s. S. ) विचार्यग्रहणं वृत्त्या स्फुटं चैव स्वभावतः । स्वतः सुप्रतिबन्धश्च श्लिष्टं तत्परिकीर्त्यते ॥ ईप्सितेनार्थजातेन संबद्धानुपरस्परम् । श्लिष्टता या पदानां हि श्लेष इत्यभिधीयते ना. शा. ( N. S.) does not give the first second verse is identical. यथा क्षणं स्थिताः पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः । वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभि प्रथमोदबिन्दवः ||४०८ ॥ [ कु. सं. स. ५. श्रो. २४. ] अ. १७ श्लो. २७७ x verse. ९७ श्लो. ९८ The १० १५ २५ Page #295 -------------------------------------------------------------------------- ________________ २७८ १० १५ २० काव्यानुशासनम् [ ९५) अ. ४. सू. १ सेयमभिधानाभिधेयव्यवहारे वैदग्धी, न पुनः सन्दर्भधर्मः । रचनारूपता हि गुणस्य स्वरूपमिति वामनीयाः । तस्मात् । ( 101 ) 'मसृणत्वं श्वषः । तदाह -- यस्मिन् सति बहून्यपि पदानि एकपदवद्भासन्ते स श्लेषः । [ का. लं. सू. अधि. ३. अ. १. सू. १०. ] यथा अस्त्युत्तरस्यां दिशि देवतात्मा' इति ॥ ४०९॥ [ कु. सं. स. १ श्लो. १] मसृणमदन्तुरतायां हि रीतिवैशसोपनिपातः । न चान्यतररसनिर्वाहे निषवन्ते | तस्मात् (102) 'अशिथिलं श्लिष्टम्' इति दण्डी । [का. द. परि. १ श्लो. ४३ ] प्रेक्षामृदङ्गनिनदानुपकर्ण्य तूर्णमम्भोदनादरभसान्ननृते मयूरैः । + यन्मन्दिरे सरलकण्ठमकण्ठकूजमुन्मण्डलीकृत शिखण्डमकाण्ड एव ॥ ४१०॥ [ 1 सोऽयमोजः प्रकार एव | अदृष्टगौडसन्दर्भस्य वा दर्शनमित्युपेक्षणीयम् । गौडा हि शिथिलमाद्रियन्ते । यथा— C लीलाविलोलललनाललितालकलासकाः । विलुप्तमालतीमाला जलकालानिला ववुः ॥ ४११ ॥ इति । [ ] अर्थगुणस्तु (103) 'घटना श्लेषः' । क्रमकौटिल्यानुल्बणत्वोपपत्तियोगो हि घटना । [ का. लं. सू. अधि. ३. अ. २ सू. ४ ] यथा- < — इति । संविधानकभवं वैचित्र्यमात्रमिदं न गुणः । (104) परस्परविभूषणो गुणालङ्कारप्रामः समम्' इति भरतः । [ ८ 1 A. B. निषेधन्ते + श्लिष्टमस्पृष्टशेथिलयम् । 2 A. B, drops. इदं + अन्योन्यसदृशं यत्र तथान्योन्यभूषणम् । अलङ्कारगुणाचैव समासात् समता यथा ॥ ना. शा. अ. १७ श्लो. १०० (C. s. S.) नातिचूर्ण पदैर्युक्ता न च व्यर्थाभिधायिभिः । न दुर्बोधा तैश्च कृता समत्वात् समता मता ॥ अ. १६. वो ९६ (N. Page #296 -------------------------------------------------------------------------- ________________ ९५) अ. ४ सू. १] काव्यानुशासनम् २७९ यथा'स्मरनवनदी' ॥४१२॥ इति । (105) भिन्नाधिकरणा हि गुणालङ्कारास्तत्कथमन्योन्य भूषयेयुरिति दण्डी। लेषयमकचित्राणि हि प्रायेण गुणान् विगृह्य वर्तन्ते । अनुप्रासोऽपि प्रचुरं प्रयुक्तस्तद्वदेव । तस्मात् (106) प्रबन्धेष्वविषमं समम् । [का. द.परि.१ श्लो.४७] वे च प्रौढो मृदुर्मध्यश्चेति त्रयः । प्रौढमृदुमध्यवर्णविन्यासयोनित्वात् । प्रौढो ५ यथा १. आहतं कुचतटेन तरुण्याः साधु सोढममुनेति पपात । त्रुटयतः प्रियतमोरसि हारात्पुष्पवृष्टिरिव मौक्तिकवृष्टिः ॥४१३॥ [शि. व. स. १०, श्लो. ७४ ] मूदुर्यथाललितमङ्गमपाङ्गविलोकितं स्मितसुधालवपल्लवितोऽधरः । इति मनो जयतः प्रमादाजने मनसिजस्य जयन्ति शिलीमुखाः ॥४१४॥ मध्यो यथा-- ईदृशस्य भवतः कथमेतल्लाघवं मुहुरितीव रतेषु ।। क्षिप्तमायतमदर्शयदुया काञ्चिदाम जघनस्य महत्त्वम् ॥४१५ [शि. व. स. १० श्लो. ४७ ] तदिदं वृत्तिभ्यो न पृथग्भवतीति वामनीयाः। (107) तस्माद्येन रीतिविशेदेणोपक्रमस्तस्यापरित्याग आ समाप्तेरिति समताया रूपम् । तन्मुक्तके प्रवन्धे च। २० [ का. लं. सू. अधि. ३. अ. १. सू. ११] वैदर्भमार्गनिर्वाहो यथा' किं व्यापारैः-' ॥४१६॥ इति । गौडमार्गनिर्वाहो यथाक्षुद्रः क्वायं तपस्वी क्व च वदनवनच्छेदनिष्ठयूतमन्न २५ व्याजाज्यस्फारधाराहुतिहुतहुतभुक्पच्यमानैः कपालैः । जातास्थिस्फोटभीतिप्रविघटितवलद्वामपार्श्वप्रवेश क्लाम्यत्सव्येतरार्धाकुलितहरहठाकृष्टखनो दशास्यः ॥४१७॥ 1. A. B. drop प्रचुर सम बन्धेष्वविषमम् । Page #297 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [९५) भ. ४ सू. १ पञ्चालमार्गनिर्वाहो यथाते काकुत्स्थपृषत्कजर्जरजरत्तालद्रुमस्थाणव स्ते विच्छिन्नमहेन्द्रकन्दरकणत्कर्णेषु टाङ्किताः । ते लीलाशबरेन्दुशेखरशरल्याक्षेपवीथीभुवो दुर्गाहा अपि गाहिताः शशिरुचा की. वनान्तास्तव ॥४१८॥ एवं प्रबन्धेऽपि । प्रयोगमार्ग प्रति च सन्तः प्रमाणम् । ते च न सर्वत्र समतां वैचित्र्याय संगिरन्ते । तथा हि अज्ञानाद्यदि वाधिपत्यरभसादस्मत्परोक्षे हृता सीतेयं प्रतिमुच्यतामिति वचो गत्वा दशास्यं वद । नो चेल्लक्ष्मणमुक्तमार्गणगणच्छेदोच्छलच्छोणितच्छत्रच्छन्नदिगन्तमन्तकपुरं पुत्रैर्वृतो यास्यसि ॥४१९॥ [ ह. ना. अं. ७. लो. ४४ ] इत्यादौ मसृणमार्गत्यागो गुणः । (108) तस्मात्समता न वक्तव्या । अर्थगुणस्तु ‘अवैषम्यं समता' [ का. लं. सू. अधि. ३. अ. २. सू. ५ ] प्रक्रमभेदो यथा च्युतसुमनसः कुन्दाः पुष्पोद्गमेष्वलसा द्रुमाः । मनसि च गिरं प्रश्नन्तीमे किरन्ति न कोकिलाः ॥४२०॥ [ औ. वि. च. श्लो. २६. पृ. १४६ मालवकुवलय. ] प्रक्रमाभेदो एवैषम्यं यथा च्युतसुमनसः कुन्दाः पुष्पोद्गमेष्वलसा द्रुमाः । मलयमरुतः सर्पन्तीमे वियोगिधृतिच्छिदः ॥४२१॥ इति । मधुप्रीष्मर्तुप्रतिपादनपरेऽत्र द्वितीयपादे प्रक्रमभेदः । मलयमस्तामसाधा२५ रणत्वात् । ततश्चापदोषत्वमेतन्न गुण इति । (109) अर्थस्य गुणान्तरसमाधानात्समाधिरिति भरतः। 1 A. B. ररुणत् + उपमास्वियहिष्ठनां (2) अर्थानां यत्नतस्तथा । प्राप्तानां चातिसयोगः समाधि: परिकीर्त्यते ॥ ना. शा. अ. १. लो. १.१ (C. S. S.) Page #298 -------------------------------------------------------------------------- ________________ ९५) अ. ४ सू. १] काव्यानुशासनम् यथा परिणतशरकाण्डच्छायमच्छाच्छया यत् किसलयितमिवासीच्चारुलावण्यलक्ष्म्या । तदनुदिवसमस्यास्तोयविच्छेदसीदन् नवकुवलयदामश्यामलं जातमङ्गम् ॥४२२॥ [ सोऽयमतिशयोक्तिविशेष इति वामनीयाः। तस्मात् (110) आरोहावरोहक्रमः समाधिः'। [का. लं. सू. अधि. ३. भ. १. सू. १२ ] तत्रारोहपूर्वोऽवरोहो यथाशङ्गोत्खातभुवः कृतान्तमहिषादुरस्त उच्चैःश्रवाः श्रुत्वैरावणकण्ठगजितमय क्रुद्धोऽम्बिकाकेसरी । संगीतागतकम्बलाश्वतरयोः प्रेक्षागृहद्वारि च प्रेक्ष्य स्कन्दशिखण्डिनं चकितयोः कस्मान्मुखं म्लायति ॥४२३॥ अवरोहपूर्व आरोहो यथायद्वाभिर्जगाहे गुरुशकुलकुलास्फालनत्रासहासव्यस्तोरुस्तम्भिकाभिर्दिशि दिशि सरितां दिग्जयप्रक्रमेषु । अम्भो गम्भीरनाभीकुहरकवलनोन्मुक्तिपर्यायलोलत्कल्लोलाबद्धमुग्धध्वनिचकितकणत्कुङ्कुमै कामिनीमिः ॥४२४॥ (111) तदिदं गुरुलघुसंचययोरन्योन्यान्तरणमिति दण्डी । तस्मादन्य- २० धर्मस्यान्यत्र समाधानात्समाधिः । [ का. द. परि. १. श्लो. ९३ ]+ यथा प्रतीच्छत्याशोकी किसलयपरावृत्तिमधरः कपोलः पाण्डुत्वादवतरति ताडीपरिणतिम् । परिम्लानप्रायामनुवदति दृष्टिः कमलिनीमितीयं माधुर्य स्पृशति च तनुत्वं च भजते ॥४२५॥ [ अभियुक्त विशेषस्तु योऽर्थस्यैवोपलभ्यते । तेन चार्थेन संपन्नः समाधिः परिकीर्त्यते ॥ ना. शा. अ. १६ लो. ९७ (N. S.) + अन्यधर्मस्ततोऽन्यत्र लोकसीमानुरोधिना । सम्यगाधीयते यत्र स समाधिः स्मृतो यथा ॥ 1. C. परिणति; A. drops परिणति Page #299 -------------------------------------------------------------------------- ________________ २८२ १० १५ २० काव्यानुशासनम् [ ९५) अ. ४ सू. १ सेयमुपचरिता वृत्तिरिति चेद्गुणः, योगवृत्त्या किमपराद्धमिति । अर्थगुणस्तु (112) अर्थदृष्टिः समाधिः ' [ का. लं. सू. अधि. ३. अ. २. सू. ६ ] 6 यथा- अग्रादपि मध्यादपि मूलादपि सर्वतोऽप्यशोकस्य । पिशुनस्थमिव रहस्य यतस्ततो निर्गतं कुसुमम् ॥ ४२६॥ [ } अर्थस्यायोनेरन्यच्छायायोनेर्वा यदि न भवति दर्शनं तत्कथं काव्यं स्यात् । ततश्च सकलसत्कविदृष्टः काव्यार्थः समाधिः स्यादिति नार्थगुणः समाधिः । (113) बहुशो यच्छ्रुतमभिहितं वा वाक्यमनुद्वेजकं मनसः तन्मधुरमिति भरतः । [ दयितजनरूक्षाक्षराक्षेपवचनेऽपि तत्समानमिति वामनीयाः । तस्मात् (114) पृथक्पदत्वं माधुर्यम् ' [ का. लं. सू. अधि. ३. अ. १. सू. २० ] ( 115 ) तदिदमनुभवविरुद्धमिति दण्डी । समासेऽपि माधुर्यस्य दर्शनात् । यथा → < अनवरतनयनजललवनिपतनपरिमुषित पत्रलेखान्तम् । करतलनिषण्णमबले वदनमिदं किं न तापयति ॥ ४२७|| इति । [ ] , तस्माद (116) 'रसवन्मधुरम् । [ का. द. परि. १ श्लो. ५१ रस द्विधा - वाग्वस्तुविषयत्वेन । तयोः श्रुतिवर्णानुप्रासाभ्यां वाग् रसः । अनुप्रासो ह्यलङ्कारः । कथं तस्य गुणत्वम् । अग्राम्याभिधेयता तु वस्तुरसः । असभ्यार्थनिबन्धनं हि ग्राम्यता । यथा ब्रह्मचर्योपतप्तोऽहं त्वं च क्षीणा बुभुक्षया । भद्रे भजस्व मां तूर्ण तव दास्याम्यहं पणम् ॥ ४२८ ॥ [ : अर्थों द्विविधोऽयोनिरन्यच्छायायोनिश्च ॥ + बहुशो यच्छुतं वाक्यमुक्तं वापि पुनः पुनः । नोद्वेजयति यस्माद्धि तन्माधुर्यमिति स्मृतम् ॥ का. लं. सू. अधि. ३. अ. २ सू. ७ बहुशो यत्कृतं काव्यमुक्तं वापि पुनः पुनः । नोद्वेजयति तस्माद्धि तन्माधुर्यमुदाहृतम् ॥ 1 ना. शा. अ. १७. लो. १०२ (C. S. S.) ना. शा अ. १६. लो. ९८ ( N. S.) Page #300 -------------------------------------------------------------------------- ________________ २८३ ९५) अ. ४ सू. १] काव्यानुशासनम् सोऽयं दोषभावो न गुणः एतेनोक्तिवैचित्र्यरूपं माधुर्य वामनोक्तोऽप्यर्थगुणो निरस्त एव । तस्मादाह्लादकत्वं माधुर्यमिति । (117) सुखशब्दार्थ सुकुमारमिति भरतः । [ यथाअङ्गानि चन्दनरजःपरिधूसराणि ताम्बूलरामसुभगोऽधरपल्लवश्च । अच्छाजने च नयने वसनं तनीयः कान्तासुभूषणमिदं विभवावशेषः ।४२९॥ २० (118) 'सुखशब्दमेव' इति वामनः । [ यथाहरेः कुमारोऽपि कुमारविक्रमः सुरद्विपास्फालनकर्कशालौ । भुजे सचीपत्रलताक्रियोचिते स्वनामचिहं निचखान सायकम् ॥४३०॥ . [र. वं. स. ३. श्लो. ५५ ] सोऽयं श्रुतिकटुत्वदोषभावो न गुणः । माधुर्यप्रकार एवायम् । अर्थगुणस्तु (119) ' अपारुष्यं सौकुमार्यम्' । [का. लं. सू. अधि. ३. अ. २, सू. ११] यथास किलेन्द्रप्रयुक्तेन शौरिणा भूमिनन्दनः । चक्रघातोपदिष्टाध्वा नीतोऽत्यन्तप्रवासताम् ॥४३१॥ सोऽयममङ्गलरूपाश्लीलत्वदोषाभावो न गुणः । यदि वा उक्तिविशेषः पर्यायोक्तालंकारविषय एवासौ । (120) बहुभिः सूक्ष्मैश्च विशेषैः समेतमुदारमिति भरतः [ ] 1. A. B. हादत्व + सुखप्रयोज्यैर्यच्छन्दैर्युक्तं सुश्लिष्टसन्धिमिः । सुकुमारार्थसंयुक्तं सौकुमार्य तदुच्यते ॥ ना.शा. अ. १७. *लो, १०४ (C. S. S.) मुख्यप्रयोज्यैर्यच्छन्दैर्युक्तं सुश्लिष्टसंधिभिः । सुकुमारार्थसंयुक्तं सुकुमारं तदुच्यते ॥ ना, शा. अ. १६ श्लो. १०९ (N. S.) 2. A. B. सुलभो x अजरठत्वं सौकुमार्यम् ॥ का. लं. सू. अधि. ३. अ. १ सू. २१ 3. N. दिग्धावा. : अनेकार्थविशेषैर्यत् सूक्तैः सौष्ठवसंयुतैः । उपेतमतिचित्रार्थेः उदात्तं तच्च कीर्त्यते ॥ ना. शा.अ.१७ श्लो. १०६ (C.s. S.) दिव्यभावपरीतं यच्छृङ्गाराद्भुतयोजितम् । अनेकभावसंयुक्तमुदारं तत्प्रकीर्तितम् ॥ ना. शा. अ. १६ *लो. १०२. (N. S.) Page #301 -------------------------------------------------------------------------- ________________ २८४ १० १५ २० २५ काव्यानुशासनम् यथा- ये पूर्व यवसूचि सूत्रसुहृदो ये केतकाग्रच्छदच्छायाधाम पुनर्मृणाललतिकालावण्यभाजोऽत्र ये । धाराम्बुविडम्बिनः क्षणमथो ये तारहारश्रियस्तेऽमी स्फाटिकदण्डडम्बर जितो जाताः सुधांशो करा: ॥ ४३२ ॥ 1 ] उल्लेखवानयमर्थः कथं गुण इति वामनीयाः । तस्माद् (121) 'विकट - स्वमुदारता ' यस्मिन् सति नृत्यन्तीव पदानीति वर्णना भवति [ का . लं. सू. अधि. ३ अ. १ सू. २२ ] । यथाअत्रान्तरे रणितहारलतानितम्ब - संवाहनस्खलितवेगतरङ्गिताङ्गी । देवी व्यपास्य शयनं धृतमानतन्तुरन्तःपुरं गतवती सह सौविदः ॥ ४३३॥ [ वि. शा. भं. अं. १ श्लो. ३९ ] सोऽयमीषदमसृणोऽनुप्रासप्रभावो न गुणः । ओजः प्रकार एव चायम् । अर्थगुणस्तु - (122) ' अग्राम्यत्वमुदारता' [का. लं. सू. अधि. ३.अ. १ सू.१२] यथा--- त्वमेवं सौन्दर्या स च रुचिरतायाः परिचितः कलानां सीमान्तं परमिह युवामेव भजथः । अयि द्वन्द्वं दिष्टया तदिह सुभगे संवदति वा मतः शेषं चेत् स्याज्जितमथ तदानीं गुणितया ॥ ४३४ ॥ [ सोऽयं दोषाभावो न गुणः । (123) यस्मिन्न तथास्थितोऽपि सोऽर्थव्यक्तिर्गुण इति भरतः । यथा [ ९५) अ. ४ सू. १ च्युतामिन्दोर्लेखां रतिकलहभग्नं च वलयं द्वयं कृत्य प्रहसितमुखी शैलतनया । x यस्यार्थानुप्रवेशेन मनसा परिकल्प्यते । अनन्तरं प्रयोगस्य सार्थव्यक्तिरुदाहृता ॥ } तथास्थित एवार्थः प्रतिभाति [ ना. शा. अ. १७ श्लो. १०५ (C. S. S.) सुप्रसिद्धा धातुना तु लोककर्मव्यवस्थिता । या क्रिया क्रियते काव्ये सार्थव्यक्तिः प्रकीर्त्यते ॥ ना. शा. अ. १६ श्लो. १०१ (N. S.) Page #302 -------------------------------------------------------------------------- ________________ ९५) अ. ४. सू. १] काव्यानुशासनम् २८५ अवोचद्यं पश्येत्यवतु स शिवः सा च गिरिजा स च क्रीडाचन्द्रो दशनकिरणापूरिततनुः ॥४३५॥ [सुभा, लो. ६६ चन्द्रकस्य ] सोऽयं प्रसादादभिन्न इति वामनीयाः । तस्माद्यत्र पुरस्तादिव वस्तुनोऽवगतिः पश्चादिव वाचां सार्थव्यक्तिः । यथा महेश्वरे वा जगतां महेश्वरे जनार्दने वा जगदन्तरात्मनि । न वस्तुभेदप्रतिपत्तिरस्ति मे तथापि भक्तिस्तरुणेन्दुशेखरे ॥४३६॥ (124) सोऽयमुक्त्यन्तराभिहितः प्रसाद एवेति दण्डी। तस्मादनेयार्थत्वमर्थस्यार्थव्यक्तिः । [ का. द. परि. १ 'लो. ७३ ] तत्र चास्तोकमुदाहरणम् । दोषाभावोऽयं कथमिव गुणः । तथा चेद्बहुत्वाद्दोषाणां शतं गुणाः' . स्युः । अर्थगुणस्तु (125) वस्तुनः स्फुटत्वमर्थव्यक्तिः । [ का. लं. सू. अधि.. ३ अ. २. सू. १३ । यथापृष्ठेषु शङ्खशकलच्छविषु च्छदानां राजीभिरङ्कितमलतकलोहिनीभिः । गोरोचनाहरितबभ्रु बहिः पलाशमामोदते कुमुदमम्भसि पल्वलस्य ॥४३॥ १५ - १० x कविवचनवैशारद्यतो वस्तुनः स्फुटत्वं न निसर्गतः । तदुक्तम्(126) निवेशयति हृद्यान्न तथापि तथेति वा । महाकवीनां विकटा वाणी विजयतामसौ ॥ [ अपि च । जाति मायमलङ्कार इति । (127) श्रोत्रमनःप्रह्लादजनकं कान्तमिति भरतः । [ x अर्थव्यक्तिरनेयत्वम् ॥ + वस्तुस्वभावस्फुटत्वमर्थव्यक्तिः । 1. A. drops महाकवी० x यो मनःश्रोत्रविषयः प्रसादजनको भवेत् । शब्दवन्धः प्रयोगेण स कान्त इति भण्यते ॥ ना. शा. अ. १७ श्लो. १०७ ( C. S. S. ) यन्मनःश्रोत्रविषयमाहादयति हीन्दुवत् । लीलाद्यर्थोपपन्नां वा तां कान्ति कवयो विदुः ।। ना. शा. अ. १६. लो. १०३ (N. S.) Page #303 -------------------------------------------------------------------------- ________________ २८६ काव्यानुशासनम् [९५) अ. ४ सू. १ यथाददृशुरिदेशस्थां सीतां वल्कलधारिणीम् । अङ्गदाहादनङ्गस्य रतिं प्रव्रजितामिव ॥४३८॥ [ तदिदं माधुर्यसाधारणमिति वामनीयाः । तस्मात(128) 'औज्ज्वल्य कान्तिः ' [का. लं सू. अधि. ३. अ. १ सू. २५ ] यदभावे पुराणी बन्धच्छायेयमिति व्यपदिशन्ति । यथा - स्त्रीणां केतकगर्भपाण्डुसुभगच्छेदावदातप्रभे मन्दं कुड्मलिताः कपोलफलके लावण्यनिष्यन्दिनी । अन्यां कामपि कामनीयककलामातन्वते नूतनां शीतांशोबिंसकन्दकन्दलशिखामुग्धत्रियो रश्मयः ॥४३९॥ [ ] ओजोऽप्योज्ज्वल्ययोगात्तर्हि कान्तिः । (129) तस्मालोकसीमानतिक्रमः कान्तिरिति दण्डो । [ *] सा च द्विधा वार्तावर्णनयोः । तत्रोपचारवचनं वार्ता । प्रशंसावचनं वर्णना । वार्ता यथा एते वयममी दाराः कन्येयं कुलजीवितम् । ब्रत येनात्र वः कार्यमनास्था बाह्यवस्तुषु ॥४४०॥ [ कु. सं. स. ६. *लो ६३ ] वर्णना यथातदाननं निर्जितचन्द्रकान्त कंदर्पदेवायतनं मनोज्ञम् । प्रदक्षिणीकर्तुमितः प्रवृत्ते विलोचने मुग्धविलोचनायाः ॥४४१॥ लोकसीमातिक्रमः पुनरकान्तिः । तत्र वार्ता यथामम दृष्टस्य राजेन्द्र तव दीर्पण चक्षुषा ।। चरणद्वितयस्याग्रे नित्यं लुठति चन्द्रमाः ॥४४२॥ x कान्तं सर्वजगत्कान्तं लौकिकार्थानतिक्रमात् । तञ्च वार्ताभिधानेषु वर्णनास्वपि दृश्यते ॥ का. द. परि. १. 'लो. ८५. 1. A. B. द्विधा Page #304 -------------------------------------------------------------------------- ________________ ९५) अ. ४ स. १] काव्यानुशासनम् २८७ ५ वर्णना यथा वदनस्य तवैणाक्षि लक्ष्यते पुरतः शशी । पिण्डीकृतेन बहुना कज्जलेनेव निर्मितः ॥४४३॥ [ सेयमतिशयोक्तेर्यन्त्रणा न पुनर्गुणान्तरमिति । अर्थगुणस्तु (130) 'दीप्तरसत्वं कान्तिः ' इति वामनः । [का. लं. सू. अधि. ३. अ. २ सू. १४] यथा-- प्रेयान्सोऽयमपाकृतः सशपथं पादानतः कान्तया द्वित्राण्येव पदानि वासभवनाद्यावन यात्युन्मनाः । तावत्प्रत्युत पाणिसंपुटलसन्नीवीनिबन्धं धृतो धावित्वैव कृतप्रणामकमहो प्रेम्णो विचित्रा गतिः ।।४४४॥ १० रौद्रादयो हि दीप्ता रसास्ततोऽन्ये तु शृङ्गारादयस्तद्विपरीतास्तनिषन्धनमकान्तिस्तर्हि स्यात् । अथवा व्यङ्गयरसादिस्वरूपनिरूपणेनैव कान्तिः स्वीकृतेति । ___ ओजःप्रसादमधुरिमाणः साम्यमौदार्य च पञ्चेत्यपरे । तथा हि-यददर्शितविच्छेदं पठतामोजः, विच्छिद्य पदानि पठतां प्रसादः, आरोहावरोहतरङ्गिाणि पाठे माधुर्यम् , ससौष्ठवमेव स्थानं पठतामौदार्यम् , अनुच्चनीचं पठतां साम्यमिति । तदिदमलीकं कल्पनातन्त्रम् । यद्विषयविभागेन पाठनियमः स कथं गुणनिमित्तमिति । छन्दोविशेषनिवेश्या गुणसंपत्तिरिति केचित् । तथा हि । स्रग्धरादिष्वोजः । यथा ताम्यत्यामजमज्जन्मणिमसृणफणाचक्रवाले फणीन्द्रे यत्सेनोद्दामहेलाभरचलितमहाशैलकीलां बभार । कृच्छ्रात्पातालमूलाविलहलनिरालम्बजम्बालनिष्टः पृष्ठाष्ठीलप्रतिष्ठामवनिमवनमत्कर्परः कूर्मराजः ॥४४५॥ [ इन्द्रवज्रोपेन्द्रवज्रादिषु प्रसादो यथायथा यथा स्याः पदमङ्गकेषु प्रमोदलक्षम्या निदधे मदस्य । तथा तथा कार्मुकमाततज्य प्रसूनधन्वाकलयांचकार ॥४४६॥ मन्दाक्रान्तादिषु माधुर्य यथा' किं व्यापारैः' ।४४४॥ इति । 1. N. ० लील Page #305 -------------------------------------------------------------------------- ________________ २८८ काव्यानुशासनम् [९१) अ. ४. सू. १ शार्दलादिषु समता यथागाहन्तां महिषा निपानसलिलं शुजैर्मुहुस्ताडितं छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु । विस्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले विश्रान्ति लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ॥४४८॥ [शा. भं. २. श्लो. ६ ] विषमवृत्तेष्वौदार्य यथा‘निरवधि च निराश्रयं च-' ॥४४९॥ [ ] इति । सोऽयमनवगाहितप्रयोगाणां विभागक्रमः । तथा हि-स्रग्धरादिष्वनोजोऽपि १० यथा शंभो केयं स्थिता ते शिरसि शशिकला किं नु नामैतदस्या नामैवास्यास्तदेतत्परिचितमपि ते विस्मृतं कस्य हेतोः । नारी पृच्छामि नेन्दु कथयतु विजया न प्रमाणं यदीन्दुदेव्या निहोतुमिच्छोरिति सुरसरितं शाठ्यमव्याद्विभोर्वः ॥४५०॥ [मु. रा. अं. १. लो. १ ] इन्द्रवज्रादिष्वप्रसादो यथाविविच्छ बाधाः प्रभवन्ति यत्र न तत्र मिथ्यामतयश्चरन्ति । संसारमोहस्त्वयमन्य एव दिङ्मोहवत् तत्त्वधिया सहास्ते ॥४५१॥ मन्दाक्रान्तादिष्वमाधुर्य यथासर्वप्राणप्रगुणमघवन्मुक्तमाहत्य वक्षस् तत्संघटाद्विघटितबृहत्खण्डमुम्चण्डरोचिः । एवं वेगात्कुलिशमकरोद्योमविद्युत्सहस्रेभर्तुर्वक्त्रज्वलनकपिशास्ते च रोषाट्टहासाः ॥४५२॥ [म. च. अं. १ *लो. ४५ ] शार्दूलादिष्वसाम्यं यथा'अज्ञानाद्यदि वाधिपत्यरभसात् ' ॥४५३॥ [ ] इति विषमवृत्तेष्वनौदार्य यथाअयमहिमरुचिर्भजन्प्रतीची कुपितबलीमुखतुण्डताम्रबिम्बः । जलनिधिमकरीभिरीक्ष्यते दाग नवरुधिरारुणमांसपिण्डलोभात् ॥४५४॥ Page #306 -------------------------------------------------------------------------- ________________ ९६-९८) अ. ४. सू. २-४ ] काव्यानुशासनम् २८९ तत्र माधुर्यस्य लक्षणमाह९६) द्रुतिहेतु माधुर्य शृङ्गारे ॥२॥ द्रतिरार्द्रता गलितत्वमिव चेतसः । शृङ्गारेऽर्थात्संभोगे । शृङ्गारस्य च ये हास्याद्भुतादयो रसा अङ्गानि तेषामपि माधुर्यं गुणः । ९७) शान्तकरुणविमलम्भेषु सातिशयम् ॥३॥ सातिशयमिति । अत्यन्तद्रुतिहेतुत्वात् । एतद्यञ्जकानाह ९८) तत्र निजान्त्याक्रान्ता अटवर्गा वर्गा हस्वान्तरितौ रणावसमासो मृदुरचना च ॥४॥ निजेन निजवर्गसम्बन्धिनान्त्येन जणनमलक्षणेन शिरस्याक्रान्ता १० अ-टवर्गाः टठडढरहिता वर्गा हस्वान्तरितौ च रेफणकारौ । असमास इति । समासाभावोऽल्पसमासता वा, मृद्वी च रचना । तत्र माधुर्ये माधुर्यस्य व्यञ्जिकेत्यर्थः । यथा शिञ्जानम मञ्जीराश्चारुकाञ्चनकाञ्चयः । कङ्कणाङ्कभुजा भान्ति जितानङ्ग तवाङ्गनाः ॥४२१॥ तदेवं यथान्यैर्गुणानां लक्षणमभिहितं तथा न वाच्यम् । यथायोग लक्षणव्यभिचाराद्विवक्षितगुणेष्वन्तर्भावाद्दोषपरिहारेण स्वीकृतत्वाच्चेति । __ द्रुतिरिति । द्रुतिहेतुत्वं माधुर्यस्य लक्षणं न तु श्रव्यत्वम् । ओजःप्रसादयोरपि श्रव्यत्वात् । तेन (131) ' श्रव्यं नातिसमस्तार्थशब्दं मधुरमिष्यते' [ का. लं. परि. २. श्लो. २ ] इति माधुर्यलक्षणत्वेन श्रव्यत्वं यद्भामहेनोक्तं तन्न युक्तमित्यर्थः । ___ अर्थादिति । यद्यपि संभोगविप्रलम्भोभयरूपः शृङ्गारस्तथापि गोबलीवर्दन्यायेनानन्तरविप्रलम्भप्रयोगसामर्थ्याच्छृङ्गारः संभोग इत्युक्तः । अङ्गानीति । यद्यपि हास्याद्भुतयोविकासहेतुतया ओजोऽप्यस्ति तथापि शृङ्गाराङ्गतया माधुर्यमेव प्रकृष्टं प्रतीयत इत्यर्थः । 1. P. omtis ण 2. P. drops यथा Page #307 -------------------------------------------------------------------------- ________________ २९० काव्यानुशासनम् [९९) अ. ४. सू. ५ दारुणरणे रणन्तं करिदारणकारणं कृपाणं ते । रमणकृते रणरणकी पश्यति तरुणीजनो दिव्यः ॥४२२॥ [ न पुनरेवं यथा अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठि माम् । कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर ॥४२३।। १५ अत्र शृङ्गारप्रतिकूला वर्णाः । बाले मालेयमुच्चैनं भवति गगनव्यापिनी नीरदानां किं त्वं पक्षान्तवान्तैर्मलिनयसि मुधा वक्त्रमथुप्रवाहैः । एषा प्रोत्तमत्तद्विपकटकषणक्षुण्णविन्ध्योपलाभा दावाग्नेोम्नि लग्ना मलिनयति दिशां मण्डलं धूमलेखा ॥४२४॥ [सुभा. १७१६. धाराकदम्बस्य ] अत्र दीर्घसमासः परुषरचना च विप्रलम्भशृङ्गारे विरुद्धा । ओजसो लक्षणमाह ९९) दीप्तिहेतुरोजो वीरबीभत्सरौद्रेषुक्रमेणाधिकम् ॥५॥ दीप्तिरुज्ज्वलता, चित्तस्य विस्तार इति यावत् । क्रमेणेति वीराद बीभत्से ततोऽपि रौद्रे, तेषामङ्गेऽद्भुते च सातिशयमोजः । ___एतद्यञ्जकानाह न पुनरेवमिति । अयं भाव:-यथान्यैः प्रतिकूलवर्णलक्षणो दोष उक्तस्तथा न वाच्च एतद्गुणविपर्ययेणैव स्वीकृतत्वात् तस्य । वर्णा इति । समासरचनयोरुपलक्षणमिदम् । माधुर्योजःप्रसादव्यञ्जकेषु च वर्णादिध्वभिहितेषु वृत्तयो रीतयश्चाभिहिता एव । तदव्यतिरिक्तस्वरूपत्वात्तासाम् । 1. I. करिदारुणकारणं 2. I. कलिकण्ठि Page #308 -------------------------------------------------------------------------- ________________ १००--१०२) अ. ४ सू. ६-८] काव्यानुशासनम् २९१ १००) आयतृतीयाक्रान्तौ द्वितीयतुर्यौ युक्तो रेफस्तुल्यश्च टवर्गशषा वृत्तिदैर्घ्यमुद्धतो गुम्फश्चात्र ॥६॥ ___आयेन द्वितीयस्तृतीयेन चतुर्थ आक्रान्तो वर्णस्तथाध उपरि उभयत्र वा येन केनचित्संयुक्तो रेफस्तुल्यश्च वर्णो वर्णेन युक्तस्तथा टवर्गोऽर्थाण्णकारवर्जः, शषौ च । दीर्घः समासः, कठोरा रचना च। ५ अत्रौजसि । ओजसो व्यक्षिकेत्यर्थः । यथा मूर्धामुत्तकृत्ताविरलगलगलद्रक्तसंसक्तधारा धौतेशांहिप्रसादोपनतजयजगज्जातमिथ्यामहिम्नाम् । कैलासोल्लासनेच्छाव्यतिकरपिशुनोत्सर्पिदर्पोद्भुराणां दोष्णां चैषां किमेतत्फलमिह नगरीरक्षणे यत्प्रयासः ॥४२५॥ न पुनरेवं यथा देशः सोयमरातिशोणितजलैर्यस्मिन्हदाः पूरिताः क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः । तान्येवाहितशत्रघस्मरगुरूण्यस्त्राणि भावन्ति नो यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः ॥४२६॥ 1 [वे. सं. अं. ३. श्लो. ३३ ] अत्र च यथोक्तवर्णाभावोऽनुद्धता रचना असमासश्च विरुद्धः । अथ प्रसादलक्षणमाह-- १०१) विकासहेतुः प्रसादः सर्वत्र ॥७॥ विकासः शुष्कन्धनाग्निवत्स्वच्छजलवच्च सहसैव चेतसो व्याप्तिः। सर्वत्रेति सर्वेषु रसेषु । एतब्यञ्जकानाह १०२) इह श्रुतिमात्रेणार्थप्रत्यायका वर्णवृत्तिगुम्फाः ॥८॥ श्रुत्यैवार्थप्रतीतिहेतवो वर्णसमासरचनाः । इह प्रसादे । प्रसादस्य व्यञ्जका इत्यर्थः । यथा Page #309 -------------------------------------------------------------------------- ________________ २९२ काव्यानुशासनम् [१०३) अ. ४ सू. ९ दातारो यदि कल्पशाखिभिरलं यद्यर्थिनः किं तृणैः सन्तश्चेदमृतेन किं यदि खलास्तत्कालकूटेन किम् । किं कर्पूरशलाकया यदि दृशोः पन्थानमेति प्रिया संसारेऽपि सतीन्द्रजालमपरं यद्यस्ति तेनापि किम् ॥४२॥ माधुर्योजःप्रसादव्यञ्जकाश्च वर्णा उपनागरिका परुषा कोमला च वृत्तिरित्याचक्षते। वैदर्भी गौडीया पाञ्चाली चेति रीतय इत्यन्ये । यदाह(32) माधुर्यव्यञ्जकैर्वर्णैरुपनागरिकेष्यते । ओजःप्रकाशकैस्तेऽस्तु परुषा कोमला परैः ॥ ____ केषाञ्चिदेता वैदर्भाप्रमुखा रीतयो मताः ॥ [ ] यद्यपि गुणेषु नियता वर्णादयस्तथापि--- १०३) वक्तृवाच्यप्रबन्धौचित्याद्वर्णादीनामन्यथात्वमपि।९। तत्र वाच्यप्रबन्धानपेक्षया वक्त्रौचित्यादेव वर्णादयः । यथामन्थायस्तार्णवाम्भःप्रतिकुहरवलन्मन्दरध्वानधीरः कोणाघातेषु गर्जप्रलयघनघटाऽन्योन्यसंघट्टचण्डः । कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः केनास्मात्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितोऽयम् ।४२८। [वे. सं. अं. १. श्लो. २२ ] अत्र यद्यपि न वाच्यं क्रोधादिव्यञ्जकं काव्यं चाभिनेयार्थ, तथापि भीमसेनस्य वक्तुरौचित्यादुद्धता वर्णादयः । __ अत्रेति । यदि हि क्रोधादिव्यञ्जकं वाच्यं भवेत्तत उपपद्येरन्नुद्धता रचनादयः । न चैतदनभिनेयार्थ, येन स्वेच्छाप्यनुमन्येत रचनादीनाम् । किं त्वभिनेयार्थमिदम् । न च तत्र रौद्रादावप्युद्धता रचनादय उपपन्नाः । अतो वक्रौचित्यादेव रघनादीनामप्यन्यथात्वमत्रेत्यर्थः । 1. A. B. ०नामन्यथा० Page #310 -------------------------------------------------------------------------- ________________ १०३) अ. ४ सू. ९] काव्यानुशासनम् २९३ कचिद्वक्तृप्रबन्धानपेक्षया वाच्यौचित्यादेव । यथा प्रौढच्छेदानुरूपोच्छलनरयभवत्सैंहिकेयोपघातत्रासाकृष्टाश्वतिर्यग्वलितरविरथेनारुणेनेक्ष्यमाणम् । कुर्वत्काकुत्स्थवीर्यस्तुतिमिव मरुतां कन्धरारन्ध्रभाजां भाङ्कारैर्भीममेतन्निपतति वियतः कुम्भकर्णोत्तमाङ्गम् ॥४२९॥ [छ. रा. क्वचिद्वक्तृवाच्यानपेक्षाः प्रबन्धोचिता एव । यथा-आख्यायिकायां शृङ्गारेऽपि न मसृणा वर्णादयः । कथायां रौद्रेऽपि नात्यन्तमुद्धताः । नाटकादौ रौद्रेऽपि न दीर्घसमासादयः । __ न ममृणा इति । गद्यस्य विकटनिबन्धाश्रयेण च्छायावत्त्वात् । १० नाटकादो रौद्रेऽपीति । न केवलं करुणविप्रलम्भयोः । रौद्रेऽपि न दीर्घसमासादयो निबन्धनीयाः । कथमिति चेत् , उच्यते-रसो यदा प्राधान्येन प्रतिपाद्यस्तदा तत्प्रतीतो व्यवधायका विरोधिनश्च सर्वात्मनैव परिहार्याः । एवं च दीर्घसमासः । समासानामनेकप्रकारसंभावनया रसप्रतीतिं कदाचिद् व्यवदधातीति तस्मिन्नात्यन्तिकमभिनिवेशः शोभते, विशेषतोऽभिनेयार्थे काव्ये । १५ तत्रापि करुणविप्रलम्भशृङ्गारयोः। तयोहि सुकुमारत्वात् स्वल्पायामप्यस्वच्छतायां शब्दार्थयोः प्रतीतिर्मन्थरीभवति । रसान्तरे पुनः प्रतिपाये रौद्रादौ मध्यमसमासोऽपि, कदाचिद्धीरोद्भतनायकसम्बव्यापाराश्रयेण दीर्घसमासोऽपि वा तदाक्षेपाविनाभावि रसोचितवाच्यापेक्षया न विगुणो भवतीति सोऽपि नात्यन्तं परिहार्यः । सर्वत्र च प्रसादाख्यो गुणो व्यापी। स हि सर्वरससाधारण इत्यु- २० क्तम् । प्रसादातिकमे यसमासोऽपि करुणविप्रलम्भशृङ्गारौ न व्यनक्ति । तदपस्त्यिागे मध्यमसमासोऽपि प्रकाशयति । तस्मात्सर्वत्र प्रसादोऽनुसर्तव्यः । अत एव च यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदं पाण्डवीनां चमूनां यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा । यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रती क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोऽहम् ॥४५५।। [वे. सं. अं. ३. श्लो. ३२ ] 1. P. काकुस्थ°2. N °मदात् Page #311 -------------------------------------------------------------------------- ________________ २९४ काव्यानुशासनम् [१०३) अ. ४. सू. ९ एवमन्यदप्यौचित्यमनुसतव्यम् ॥ इति । आचार्यश्रीहेमचन्द्रविरचितायामलङ्कारचूडामणिसंज्ञस्वोपज्ञ काव्यानुशासनवृत्तौ गुणविवेचनश्चतुथोंऽध्यायः ॥ १० इत्यादौ प्रसादाख्य एव गुणो न माधुर्य नाप्योजः समासाभावात् । न चाचारुत्वम् , अभिप्रेतरसप्रकाशनात् ।। एवमन्यदपीति । मुक्तकेषु रसबन्धाश्रयेण न दीर्घसमासा रचना । अन्यथा तु कामचारः । संदानितकादिषु विकटनिबन्धौचित्यान्मध्यमसमासादीर्घसमासे एव रचने । प्रबन्धाश्रितेषु तु मुक्तका दिषु यथोक्तप्रबन्धविशेषौचित्यमेवानुसतव्यम् । पर्याबन्धेषु पुनरसमासामध्यमसमासे एव । कदाचिद्रौद्रादिविषये दीर्घसमासायामपि संघटनायां परुषा प्राम्या च वृत्तिः परिहर्तन्या । परिकथायां कामचारः । ततिवृत्तमात्रोपन्यासेनात्यन्तं रसबन्धानभिनिवेशात् । खण्डकथासकलकथयोस्तु प्राकृतप्रसिद्धयोः कुलकादिनिबन्धनभूयस्त्वादीर्घसमासाया अपि न विरोधः । वृत्तौचित्यं च यथारसमनुसतव्यम् । सर्गबन्धे तु रसतात्पर्ये १५ यथारसमौचित्यम् । अन्यथा तु कामचारः । द्वयोरपि मार्गयोः सर्गबन्धविधायिनां दर्शनादसतात्पर्य साधीय इति ॥ इति । आचार्यश्रीहेमचन्द्रविरचिते विवेके चतुर्थोऽध्यायः॥ 1. A. B. शुलका 2. A. B. सबन्ध. Page #312 -------------------------------------------------------------------------- ________________ पञ्चमोऽध्यायः ' शब्दार्थौ सालङ्कारौ काव्यम्' इत्युक्तम् । तत्रालङ्काराणाम् 'अङ्गाश्रिता अलङ्काराः' इति सामान्यलक्षणमुक्तम् । अथ विशेषलक्षणस्यावसरस्तत्रापि शब्दालङ्काराणां षण्णां तावदाह १०४) व्यञ्जनस्यावृत्तिरनुप्रासः ॥ १ ॥ व्यञ्जनस्येति जातावेकवचनम् । तेनैकस्यानेकस्य वा व्यञ्जनस्यावृत्तिः पुनः पुनर्निबन्धो रसाद्यनुगतः प्रकृष्टोऽदूरान्तरितो न्यासोऽनुप्रासः । तत्रैकस्य सकृदावृत्तौ न किञ्चिद्वैचित्र्यमर्थादसकृदावृत्तिर्लभ्यते । अनेकस्य तु सकृदसकृच्च । तत्रैकस्यासकृदावृत्तिर्यथा- अनङ्गरङ्गप्रतिमं तदङ्गं भङ्गीभिरङ्गीकृतमानताङ्गयाः । कुर्वन्ति यूनां सहसा यथैताः स्वान्तानि शान्तापरचिन्तनानि । ४३० । [ ] अनेकस्य सकृदावृत्तिर्यथाततोऽरुणपरिस्पन्दमन्दीकृतवपुः शशी । दधे कामपरिक्षाम कामिनीगण्डपाण्डुताम् ॥ ४३१ ॥ [ सुभा. २१५३. भगवद्वालमीकिमुनेः ] अत्र ‘रु-रि-द-न्दि’-इत्यादेरनेकस्य सकृदावृत्तिः । यथा वानितम्बगुर्वी गुरुणा प्रयुक्ता वधूर्विधातृप्रतिमेन तेन । चकार सा मत्तचकोरनेत्रा लज्जावती लाजविसर्गमनौ ॥ ४३२ ॥ [ र. वं. स. ७. श्लो. २५] अत्र द्वयोर्द्वयोस्त्रयाणां त्रयाणां च व्यञ्जनानां सकृदावृत्तिः । यथा वा ― 'धूसरितसरिति' । ४३३ । इति । षष्णामिति । अनुप्रासयमकचित्रश्लेषवक्रोक्तिपुनरुक्ताभासानाम् । 1. N. षडिति १० १५ २० Page #313 -------------------------------------------------------------------------- ________________ २९६ काव्यानुशासनम् [१०५) अ. ५. सू. १ अनेकस्यासकदावृत्तिर्यथा-- सर्वाशारुधि दग्धवीरुधि सदा सारङ्गबद्धक्रुधि क्षामक्ष्मारुहि मन्दमुन्मधुलिहि स्वच्छन्दकुन्दद्रुहि । शुष्यत्स्रोतसि तप्तभूरिरजसि ज्वालायमानाम्भसि ग्रीष्मे मासि ततार्कतेजसि कथं पान्थ व्रजञ्जीवसि ॥४३४॥ [ सुभा. १७०८ भट्टबाणस्य ] अत्र 'रुधि' इत्यादेः। १०५) तात्पर्यमात्रभेदिनो नाम्नः पदस्य वा लाटानाम्।। शब्दार्थयोरभेदेऽपि अन्वयमात्रभेदिनो नाम्नः पदस्य वा एकस्योनकस्य वा सकृदसकृच्चावृत्तिाटानां संबन्धी लाटजनवल्लभोऽनुप्रासः । तत्रैकस्य नाम्नः सकृदावृत्तिः, यथा स एष भुवनत्रयप्रथितसंयमः शङ्करो बिभर्ति वपुषाधुना विरहकातरः कामिनीम् । अनेन किल निर्जिता वयमिति प्रियायोः करं करेण परिताडयञ् जयति जातहासः स्मरः ॥४३५॥ १. अत्र करेति नाम्नः । असकृद्यथा-- दशरश्मिशतोपमद्युति यशसा दिक्षु दशस्वपि श्रुतम् । दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं विदुर्बुधाः ॥४३६॥ [ र. वं. स. ८. श्लो. २९ ] अत्र दशेति नाम्नः । अनेकस्य सकृद्यथा-- 'जयति क्षुण्णतिमिरः' । ४३७ । इति । असकृयथावस्त्रायन्ते नदीनां सितकुसुमधराः शक्रसंकाश काशाः काशाभा भान्ति तासां नवपुलिनगताः स्त्रोनदीहंस हंसाः । 1. L. drops from स एव भुवनत्रय to यथा Page #314 -------------------------------------------------------------------------- ________________ १०५) अ. ५ सू. १] काव्यानुशासनम् २९७ हंसाभाम्भोदमुक्तस्फुरदमलवपुर्मेदिनीचन्द्र चन्द्रश्चन्द्राङ्कः शारदस्ते जयकृदुपनतो विद्विषां काल कालः ॥४३८।। पदैकस्य सकृद्यथा वदनं वरवर्णिन्यास्तस्याः सत्यं सुधाकरः । सुधाकरः क नु पुनः कलङ्कविकलो भवेत् ॥४३९॥ [ ] असकृयथा न भवति भवति च न चिरं भवति चिरं चेत्फले विसंवदति । कोपः सत्पुरुषाणां तुल्यः स्नेहेन नीचानाम् ॥४४०॥ [ सुभा. २३६. रविगुप्तस्य. ] अनेकस्य सकृद्ययथा यस्य न सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य । यस्य च सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य ॥४४१॥ १० असकृद्यथा किश्चिद्वच्मि न वच्मि वच्मि यदि वा किं वच्मि वच्मीदृशम् दृश्यन्ते न भवादृशेषु पतिषु स्वेषामदोषे दमाः। __ यस्य म सविधे इति । अत्र यत्पूर्वार्धे दवदहनत्वै विधेय तुहिनदीधितित्वं चानुवाद्यम् । तदुभयमप्युत्तरार्धे विपरीतं ज्ञेयमिति । किश्चिद्रक्ष्मीति । भवादृशेषु पतिषु सत्सु स्वेषामात्मीयानामदोषे दमा २० दोष विना सर्वस्वापहारिणः केऽपि न दृश्यन्ते केवलं त्वदीया एव गुणा ईदशाः सन्ति । एतदेव सवितर्कमाह-ते किं सन्तीति । हृदयं हि सर्वस्य सर्वस्वभूतमेवेति । 1. I. drops असकृद्यथा 2. A. चायम् 3. A, B. drop न Page #315 -------------------------------------------------------------------------- ________________ २९८ काव्यानुशासनम् [१०६) अ. ५ सू २ ते किं सन्ति न सन्ति सन्ति यदि वा के सन्ति सन्तीदृशाः । सर्वस्तेऽद्य गुणैगृहीतहृदयो लोकः कृतो वर्तते ॥४४२॥ १०६) सत्यर्थेऽन्यार्थानां वर्णानां श्रतिक्रमैक्ये यमकम् ।२। आवृत्तिरिति वर्तते । सत्यर्थे भिन्नार्थानां वर्णानां स्वरसहित. व्यञ्जनानामुपलक्षणाच्च वर्णस्य वर्णयोश्चावृत्तिः श्रुत्यैक्ये क्रमैक्ये च यमौ वर्णस्येति । वर्णस्य पादान्तरगतत्वेनावृत्तिर्न वैचित्र्यमादधातीति तस्मिश्रेव पादे आवृत्त्यन्तरविचित्रतायां नैरन्तर्येणावृत्तौ यमकता ज्ञेया । यथा नानाकारेण कान्तभ्रराराधितमनोभुवा । . विविक्तेन विलासेन ततक्ष हृदयं नृणाम् ॥४५६॥ [ मध्यान्तयोरपि उदाररचनारोचिर्भासुरा राजते कथा ।४५७। इति । अकलङ्कय शङ्काकामिन्दुमौले मतिं मम ॥४५८॥ यथा वाविविधधववना नागमर्धर्धनानाविविततगगनानाममज्जज्जनाना । शशरुरुललना नावबन्धुं धुनाना मम हि हिततनानाननस्वस्वनाना ॥४५९॥ [ का. लं. सू. ४. १. २. हरिप्रबोधादुद्धतः ] विविधानि धववनानि यस्याम् । नागान् हस्तिनो गृध्यन्ति अभिलषन्ति ऋद्धाश्चतुरा महान्तो वा नानाप्रकारा ये वयः पक्षिणो व्याडादयस्तैप्तिं गगनं यस्याम् । अविद्यमानो नामो नमनं यत्र तथाभूतं कृत्वा मज्जन्तो जना यत्र । अनितीत्यना संस्फुरेति यावत् । स्त्रीरूपिणी वा । शशानां रुरूणां च ललनं यस्याम् । नौ आवयोः । अबन्धु शत्रु धुनाना । मम यस्माद्धितं तनोति । अमुख आत्मीयः स्वन एव आनः प्राणो यस्याः सा । एवं समुद्रभूहरिणा हलधरं प्रत्यभिधीयते । वर्णयोर्यथा भ्रमर दुमपुष्पाणि भ्रम प्रीत्यै पिबन्मधु । का कुन्दकुसुमे प्रीतिः काकुं कृत्वा विरौषि यत् ॥४६०॥ [ ] तस्मिन्नेव पादे यथा हन्तहन्तररातीनां धीर धीरीता तव । काम कामन्दके नीतिरस्याऽऽरस्या दिवानिशम् ॥४६१॥ इति । १५ Page #316 -------------------------------------------------------------------------- ________________ १०६) अ. ५. सू. २] काव्यानुशासनम् २९९ द्वौ समजातौ तत्प्रतिकृतिर्यमकम् । तेनैकस्याक्षरस्य द्वयोर्बहूनां वा द्वितीयं सदृशं निरन्तरं सान्तरं वा शोभाजनकमलङ्कारः । मधुपराजिपराजितमानिनी इत्यादावुभयेषामनर्थकत्वे २] स्फुटपरागपरागतपङ्कजम् । ४४३ । [ शि. व. स. ६. श्लो. इत्यादावेकेषामर्थवत्त्वेऽन्येषामनर्थकत्वेऽन्यार्थानामिति न युज्यते वक्तुमिति सत्यर्थे - इत्युक्तम् । न च तदर्थस्यैव शब्दस्य पुनः शक्यमुच्चारणं पौनरुक्त्यप्रसक्तेरिति सामर्थ्यलब्धेऽपि भिन्नार्थत्वे यत्र स एवार्थः प्रसङ्गेन पुनः प्रतिपिपादयिषितो भवति बन्धुबन्धुरत्वादिना च प्रयुक्त एव शब्दः पुनः प्रयुज्यते उदेति सविताताम्रस्ताम्र एवास्तमेति च । ४४४ । [सुभा. २२० ] इत्यादौ तत्र पौनरुक्त्यदोषाभावाद्यमकत्वं केन निवार्येतेत्यन्यार्थीनामित्युपात्तम् । श्रुत्यैक्यग्रहणं लोकप्रतीतितुल्यत्वपरिग्रहार्थम् । तेन दन्त्यौष्ठौष्ठव कारवकारादिवर्णभेदे लघुप्रयत्नतरालघुप्रयत्नतरकृते च भेदे, संयोगस्थयोः सजातीययोर्व्यञ्जनयोर्वास्तवे विशेषे यमकबन्धो न विरुध्यते । यथा तस्यारिजातं नृपते - रपश्यदवलम्बनम् । ययौ निर्झरसंभोगैर परश्यदबलं वनम् ||४४५॥ अवलम्बनं पाणिग्राहाक्रन्दासारादि । प्रपातपानीयास्वादैः पानीयानि तनूकुर्वत् । अबलं सैन्यरहितं वनं काननं । अत्रैकत्र वबौदन्त्योष्ठयौष्ठयौ । अपरत्र ओष्ठयदन्त्यौष्ठ्यौ । अपश्यदित्येकत्रैकः शकारोऽपरत्र द्रौ । तथा भवानि ये निरन्तरं तव प्रणामलालसाः । - मनस्तमोमलालसा भवन्ति नैव ते क्वचित् ॥ ४४६ ॥ [ दे. श. श्लो. ५९ 1. P. बन्धबन्धुरत्वादिना ] १० १५ २० २५ Page #317 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [१०७) अ. ५. सू. ५ चित्तमोहमलेन जडाः । अत्र लालसेति प्रथमलकारोऽलघुप्रयत्नतरः। मलालसेत्यत्र तु लघुप्रयत्नतरः । तथा नकार-णाकारयोरस्वरमकारनकारयोर्विसर्जनीयस्य भावाभावयोरपि न विरोध इति केचित् । यथा वेगं हे तुरगाणां जयन्नसावेति भङ्गहेतुरगानाम् ॥४४७॥ १० क्रमक्या पातयाशु रथं धीर समीरसमरंहसम् । द्विषतां जहि निःशेषं पृतनाः समरं हसन् ॥४४८॥ [ ] द्विषतां मूलमुच्छेत्तुं राजवंशादजायथाः । द्विषद्भयत्रस्यसि कथं वृकयूथादजा यथा ॥४४९॥ [ ] क्रमैक्यग्रहणात् 'सरो रसः' इत्यादौ । प्रवणः प्रणवो यत्र प्रथमः प्रमथेषु यः। रणवान् वारणमुखः स वः पातु विनायकः ॥४५०॥ [ ] इत्यादो च यमकत्वं मा भूत् । १०७) तत्पादे भागे वा ॥३॥ तधमकं पादे तस्य च भागे भवति । तत्र पादजं पञ्चदशधा । तथा हि-प्रथमो द्वितीयादावर्तते द्वितीयस्तृतीयादौ। तृतीयश्चतुर्थ इति षट् । प्रथमो द्वितोयतृतीययोर्द्वितीयचतुर्थयोस्तृतीयचतुर्थयोर्द्वितीयस्तृतीयचतुर्थयोरिति चत्वारः। प्रथमस्त्रिज्वपीत्येकः। प्रथमो द्वितीये तृतीयश्चतुर्थे इति। प्रथमश्चतुर्थे द्वितीयस्तृतीय इति द्वौ। अर्धावृत्तिः श्लोकावृत्तिश्चेति । द्वे इति । यथा चक्रं दहतारं चक्रन्दहतारं । खड़ेन तवाजौ राजनरिनारी ॥४५१॥ [ रु. का. ३. ४. ] कश्चिद्राजानमाह-समूहम् , नता, अरिसंबन्धि, रुरोद भग्नाशा, अत्यर्थम् । 1. P. ताप १० Page #318 -------------------------------------------------------------------------- ________________ १०७) अ. ५ सू. ३ ] कांव्यानुशासनम् संयतं याचमानेन यस्याः प्रापि द्विषा वधः । 1 संयतं याच मानेन युनक्ति प्रणतं जनम् ॥४५२॥ रणं, देव्याः, जितेन्द्रियं पूजया, ज्ञानेन वा । [ दे. श. श्लो. १४ J प्रभावतोनामन वासवस्य प्रभावतोऽ नाम नवासवस्य । 2 प्रभावतो नाम नवा सवस्य विच्छित्तिरासीत्त्वयि विष्टपस्य ॥४५३॥ [ ] प्रभावात् । शक्रस्य । तेजस्विनः । नामन नतेः कारक । अनाम नमनरहित । अतश्च विष्टपस्य प्रभौ स्वामिनि त्वयि नवसोमरसस्य सवस्य यज्ञस्य नवा विच्छेद आसीत् । नवा- इत्येक एव निपातः प्रतिषेधार्थः । नामेत्यभ्युपगमे निपातः । इत्यादि । अर्घावृत्ति:, यथासा रक्षतादपारा ते रसकृद्गौरबाधिका । 3 5 सारक्षतादपारातेरसकृद्गौरवाधिका ॥४५४ ॥ [ दे. श. लो. १६] सा देवी, त्रायताम्, अनन्ता, तव, रागकृदभिमतं वस्त्वित्यर्थः । वाप्रपा, पालनी, उत्कृष्टक्षतेः, अपगत विपक्षात्, अविरतम्, गौरवेणाधिका सर्वेषां गुरुरित्यर्थः । श्लोकावृत्तिः, यथा - 6 सत्वरं भरतो वश्यमबलं विततारवम् । सर्वदा रणमानैषीदवानलसमस्थितः ॥४५५ ॥ सत्त्वारम्भरतोऽवश्यमवलम्बिततारवम् । सर्वदारणमानैषी दवानल समस्थितः ॥४५६॥ 7 ३०१ [ रु. का. अ. ३.१८ ] [ रु. का. अ. ३. १९ 1. I. प्रणती 4. I. वाधिका 7. I. drops from सत्त्वारम्भ to स्थितः 2. 1. ० राशीत्त्वयि 3. I. रक्षतो 6. रम्भवतो 5. I. बाधिका ] १० १५ Page #319 -------------------------------------------------------------------------- ________________ ३०२ काव्यानुशासनम् [१०७) अ. ५. ३ महापुरुषः, पुनः, शत्रुसमूहम् , भरात् , वशे वर्तमानम् । बलरहितं, दीर्घाक्रन्द, सर्वकालं संग्रामं प्रापयामास । अवानलसं अपि तु त्वरितं गच्छन् । अस्थीनि तस्यात्युपक्षिणोति । सत्त्वेन ये आरम्भास्तेषु रतः । सर्वथा आश्रितं तरुत्वग् वसनं येन शत्रुसमूहेन । सर्वेषां दारणो यो मानस्तमिच्छति । दवाग्निना समं स्थितं यस्य । तथा भागजस्य द्विधा विभक्ते पादे प्रथमपादादिभागः पूर्ववद्वि तीयादिपादादिभागेषु । अन्तभागोऽन्तभागेष्वित्यष्टाविंशतिर्भेदाः । श्लोकान्तरे हि न भागावृत्तिः संभवति । यथा सरस्वति पदं चित्तसरस्वति विधेहि मे । त्वां विना हि न शोभन्ते नराः काया इवासुभिः ॥४५७।। करेण ते रणेष्वन्तकरेण द्विषतां हताः । करेणवः क्षरद्रक्ता भान्ति सन्ध्या घना इव ॥४५८॥ [का. द. परि. ३. श्लो. २६] भवानि शं विधेहि मे भवानिशं कृपापरा । उपासनानि यजनोऽभवानि शंसति त्वयि ॥४५९॥ चित्तसरस्वतीति । चितसमुद्रे । अन्तकरणेति । द्विषतामन्तविधायिना । भवानीति । हे गौरि, शं सुखम् । अनिशमनवरतम् । न विद्यते जन्म येभ्यस्तान्यभवानि ॥ 1. P. ०क्षणोति +In A. B. C. N. this pratika comes after परागत. But . the order of verses adopted in the original according to P. and. L. require it to precede परागत. It seems that A. B. C. follow the original of I. Page #320 -------------------------------------------------------------------------- ________________ १०७) अ. ५. सू. ३] काव्यानुशासनम् ३०३ परागतरुराजीव वातैर्ध्वस्ता भटैश्चमूः । परागतमिव क्वापि परागततमम्बरम् ॥४६०॥ [का. द. परि. ३. श्लो. २७ ] पातु वो भगवान् विष्णुः सदा नवघनद्युतिः । स दानवकुलध्वंसी सदानवरदन्तिहा ॥४६१॥ [ का. द. परि. ३. श्लो. २८ ] पदद्वयं कपालिनः पुनातु लोकपालिनः । अलीयते नतो हरिः स यत्र पङ्कजप्रभे ॥४६२॥ [ ] एवमन्यान्यप्युदाहार्याणि । परागतेति । परा प्रतिपक्षभूता पर्वते तरुपङ्किरिव । अत्र च व्यतिकरे १० परागेण रणरेणुना व्याप्तं गगनं परागतमिव न जाने क्व गतमित्यर्थः । सदेति । सर्वदा । स इति विष्णुः । समदस्य कुवलयापीडाख्यस्य वरदन्तिनो हन्ता । तत्र पादद्वयगतत्वेन 'सरस्वति' इत्याद्युदाहरणमेकमेव प्रदर्शितम् । पादत्रयगतत्वेन च यमकं केषांचिन्नाभिमतमिति, लक्ष्यव्याप्तिदर्शनाय 'करण' १५ इत्याद्युदाहरणचतुष्टयं दर्शितम् । एतेषु च प्रथमपादाद्यभागस्य द्वितीयपादाद्यभागेष्वावृत्तिर्दर्शिता । पादान्त्यभागस्य द्वितीयपादान्त्यभागेनावृत्तिप्रदर्शनार्थ तु पदद्वयमित्यायुदाहृतम् । अन्यान्यपीति । तत्रोदाहृतशेषाण्याद्यभागजानि यथासरस्वति यथा रत्नान्यनन्तानि स्फुरन्ति हि । सरस्वति तथा चित्ते शब्दार्थाः संस्फुरन्तु मे ॥४६२॥ परमा या समृद्धिः स्यात्सुखदुःखविवर्जिता । तस्या हेतुं नमामीशं परमायाविनाशनम् ॥४६३॥ योगिगम्यं गुणातीतं मधुकेतुं विभुं हरिम् । मधु केतुं नमाम्याचे दृप्तदैत्यविनाशनम् ॥४६४॥ [ 1. I puts this verse before भवानि शं etc. 2. A. drops शं परमा 3. C. °विनाशनाम् 4. A. drops from म्यायं to शनम्. Page #321 -------------------------------------------------------------------------- ________________ ३०४ १० १५ २० S काव्यानुशासनम् [ १०७) अ. ५ सू. ३ 1 त्रिधा विभक्ते द्वाचत्वारिंशत् । चतुर्धा विभक्ते षट्पञ्चाशत् । प्रथमपादादिगतान्त्यार्घादिभागा द्वितीयपादादिगताद्यार्घादिभागे यम्यन्त इत्याद्यन्वर्थतानुसरणेनानेक भेदमन्तादिकादिकम् । अन्तादिकमाद्यन्तकं मधोः केतुरिव । मधु ब्रह्म केतुं ज्ञातुम् 'कि कित ज्ञाने' इत्यस्य । प्रणमामि सुरारिघ्नं शिवं सोमं भवान्तकम् । यो बिभर्ति प्रपनेषु शिवं सोमं च मूर्धनि || ४६५॥ [ सह उमया । सुरासुरशिरोरत्न- घृष्टपादनखांशवे । शंकराय नमस्तस्मै शंकराय जगत्रये ॥ ४६६॥ [ सुखकराय । पयोधरारषाः खराः पयोधरा जवान्विताः । पयोधरान्सरन्त्यतोऽ पयोधरान्नियोगिनः ॥४६७॥ [ ] 4 जलधारी भारवो येषाम् । दुःसहाः । मेघाः । कुचान् । असेजातस्तन्यान् । माधवाय नमस्तस्मै धेनुकान्तविधायिने । धेनुकान्तवृषस्थायोमाधवाय नमोऽस्तु ते ॥ ४६८ ॥ [ ] ] 6 धेनुको नाम खररूपधारी विष्णुघाताय कंसप्रयुको दैत्यः । गोवल्लभवृष भासीनाय । 1. I. drops ●दिका 2. N. विपन्नेषु 3. सरन्त्येते 4. A. B. स्तनान् 5. N. विघाताय 6. A. चतुर्दशे: B. चतुर्दशे. J जगदेकगुरुयों हि जगदे कमलोद्भुवा । भवतः पातु देवोऽसौ भवतः पार्वतीप्रियः || ४६९ || [ जगदेकगुरुरिति ब्रह्मणा यः कथितः । युष्मान् । संसारात् । देवि त्वा ये गिराजस्रं सत्यसन्धेत्युपासते । देवित्वाssये भजन्ते ते सत्यसंधेयसम्पदाम् ॥ ४७० ॥ एतानि वृत्त्युदाहरणपश्ञ्चकेन सहायभागजानि चतुर्दश । एवमन्त्यभागजान्यप्युदाहरणीयानि । अन्तादिकमिति । दिचात्रम् । यथा— ] Page #322 -------------------------------------------------------------------------- ________________ १०७) अ. ५ सू. ३ ] काव्यानुशासनम् ३०५ तत्समुच्चयः । मध्यादिकमादिमध्यमन्तमध्यं मध्यान्तकं तेषां समुच्चयाः। तथा तस्मिन्नेव पादे आद्यादिभागानां मध्यादिभागेष्वनियतेऽवस्थान आवृत्तिरिति प्रभूततमभेदं यमकम् । नारीणामलसं नाभि लसन्नामि कदम्बकम् । परमास्त्रमनङ्गस्य कस्य नो रमेयन्मनः ॥४७१॥ [ रुद्रट का. लं. अ. ३. श्लो. २४ ] अलस क्रियासु सविलासम् । न अभि अपि तु सभयम् । आद्यन्तकं यथापिनाकिने नमस्त्रातदैत्यभीवेपिनाकिने । नीलकण्ठमपीक्षन्ते योगिनो हंसमेव यम् ॥४७२॥ [ . भीवेपिनो भयकम्प्राः । तत्समुच्चय इति । आद्यन्तकान्तादिकयोयोगः । यथाससार साकं दर्पण कन्दर्पण ससारसा । शरं नवाना बिभ्राणा नाविभ्राणा शरनवा ॥४७३॥ प्रववृते । सार्धम् । दर्पण कामेन च । लक्ष्मणाख्यपक्षियुक्ता । काण्डम् । नूतनशकटा । धारयन्ती। न अविभ्राणा अपि तु पक्षिशब्दयुक्ता। ऋतुविशेषः। १५ नूतना। एवं मध्यादिक-आदिमध्य-अन्तमध्य-मध्यान्तकतत्समुच्चयानामुदाहरणान्यभ्यूह्यानि । मध्यादिकादयो भेदाः संभविनोऽपि न हृद्या इति नोदाह्रियन्त इति केचित् । तस्मिन्नेव पादे इति । न तु पादान्तरे। तत्रादिभागस्य मध्यभागेनावृत्तिर्यथा स रणे सरणेन नृपो पलितावलितारिजनः । पदमाप दमात्स्वमतेरुचितं रुचितं च निजम् ॥४७४॥ [ रु. का. लं. अ. ३. श्लो. ५३ ] स संग्रामे । प्रयाणेन हेतुना । बलवत्त्वेन वेष्टितारिजनः । पदं राज्यलक्षणम् । उपशमाद्धेतोः । अनुरूपमभीष्टं च । आदिभागस्यान्तभागेन यथा- २५ घनाघ नाय न नभा घनाघनानुदीरयन्नेति मनोऽनुदीरयन् ।। सखेऽदयं तामविलासखेदयन्त्रहीयसे गोरथवा न हीयसे ॥४७५॥ Page #323 -------------------------------------------------------------------------- ________________ 3 काव्यानुशासनम् [१०७) अ. ५ सू. ३ एतत्पथिकस्य प्राकृषि सुहृदोच्यते -बहुपाप । श्रावणो मासो वाघुकमेघान विस्तारयन्न नायमेति । मनोऽर्थाद्विरहिणाम् । पश्चात् स्फोटयन् । निर्दयं तां कान्ताम् । निलील । उद्वेजयन् । सर्पवदाचरसि । यद्वा कियत्तवैतद्बलीवदन्यूिनो न भवसि ।। मध्यस्यान्तेन यथा असतामहितो महितो युधि सारतया रतया ।। स तयोरुरुचे रुरुचे परमेभवते भवते ॥४७६॥ [ अननुकूलः । अत एव पूजितः । उत्कृष्टतया बलवत्तया वा । तदेकसक्तया । स कश्चिद्वीरः । प्रसिद्भया । विस्तीर्णकान्तये । प्रीतिमुत्पादितवान् १० प्रकृष्टगजयुक्ताय । तुभ्यम् । आदेर्मध्यान्ताभ्यां यथास्तनतास्तेनतास्ते नता मानवामा नवा मानवाः । दानवादानवा दानवा वा नरावाऽनरा वानराः ॥४७७॥ [ ] चिरंतनस्य कस्यचिदनुचरस्य तत्कालीनानामनुजीविनामात्मसमर्पणेन केन१५ चिन्नरपतिनापमानितस्य तमेव प्रतीयमुक्ति:-हे नराव नप । तव प्रणताः । नूतनाः । पुरुषाः। स्तेनतया चौर्येण क्षिप्तस्वामिलक्ष्मीकाः । दर्पण प्रतिकूलाः। दानकथायामस्तुतिपराः । दानवा एव । न नये' इत्यस्य नरो न्यायस्तदहिता वानरा एवं चेति । अनियते स्थाने आवृत्तिर्यथाकमलिनीमलिनी दयितं विना न सहते सह तेन निषेविताम् । तमधुना मधुना निहितं हृदि स्मरति सा रतिसारमहर्निशम् ॥४७८॥ [ रु. का. अलं. अ. ३. श्लो. ५७ ] पद्मिनीम् । भ्रमरी । न क्षमते । तां दृष्ट्वा तप्यत इत्यर्थः । सार्धम् । तं प्रियम् । इदानीम् । वसन्तेन । क्रीडाप्रधानम् । प प्रभूततमभेदमिति । महाकविमिराहतस्यानियतदेशावयवस्य यमकस्यासंख्यत्वात् , इत्यर्थः ।। 1. C. interpolates Oashfatraf between met and 2271 2. C. omits the last स्ते न ता. 3. C. B. omit the last दानवा 4. B. omits one वानरा. 5. A. B एव चेति Page #324 -------------------------------------------------------------------------- ________________ ३०७ ५ १०८) अ. ५ सू. ४] काव्यानुशासनम् एतस्य च कविशक्तिख्यापनमात्रफलत्वेन पुरुषार्थोपदेशानुपायत्वात्काव्यगडुभूततेति भेदलक्षणं न कृतम् । काव्यं हि महाकवयः सुकुमारमतीनां पुरुषार्थेषु प्रवर्तनाय विरचयन्ति । न च पृथग्यत्ननिवर्त्ययमकादिनिरुद्धरसं तत्तथा सुखोपायः । सरित्पर्वतसागरादिवर्णनमपि वस्तुवृत्त्या रसभङ्गहेतुरेव, किमङ्ग न कष्टकाव्यम् । तथा च लोळटः । (33) यस्तु सरिदद्रिसागरनगतुरगपुरारिवर्णने यत्नः । कविशक्तिख्यातिफलो विततधियां नो मतः प्रबन्धेषु ॥ यमकानुलोमतदितरचक्रादिभिदोऽतिरसविरोधिन्यः । अभिमानमात्रमेतद्गड्डरिकादिप्रवाहो वा ॥ इति । १०८) स्वरव्यञ्जनस्थानगत्याकारनियमच्युतगूढादि चित्रम् ।४। स्वरादीनां नियमच्युतं गूढादिश्च चित्रसादृश्यादाश्चर्यहेतुत्वाद्वा चित्रम् । तत्र स्वरचित्रं यथा--- जय मदनगजदमन वरकलभगतगमन । गत जनन गदमरण भवभयगनरशरण ॥४६३।। [ ] हूस्वैकस्वरम् । एवं दीर्धेकस्वरद्वित्र्यादिस्वरनियम उदाहार्यम् । न च पृथग्यत्ननिर्वत्येति । यदाह ध्वनिकारः(110) रसाक्षिप्ततया यस्य बन्धः शक्यक्रिया भवेत् । अपृथग्यत्ननिर्वर्त्यः सोऽलङ्कारो ध्वनौ मतः ॥ इति ॥ 1 [ध्व लो. उ. २. का. १७ ] दीर्धकस्वरद्वियादिस्वरनियमे इति । दी(कस्वरनियमे यथा वैधेरैनैरैशैन्ट्रैरैजैरैलै नैः सैद्धैः । मैत्रै कर्वे धैर्यैः स्वै रैदैः स्वैधै दैवैस्तैस्तैः ॥४७९॥ [ ] 1. I. L. ० च्युतगूढादि २० Page #325 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [१०८) अ. ५. सू. ४ व्यञ्जनचित्रं यथा न नोननुनो नुन्नोनो नाना नानानना ननु । नुन्नोऽनुनो ननुनेनो नानेना नुन्ननुन्ननुत् ॥४७९॥ [ कि. स. १५. श्लो. १४ ] रणपरामखा गणाः कुमारेण जगदिरे इति प्रक्रमः । हे नानानना अनेकरूपवदनाः, स न ना, न पुरुषो, य ऊनेन हीनेन जितः। विजितहीनोऽपि पुरुषोऽपुरुषः । ननु सम्बोधने । जितोऽप्यजित एव यो न जितप्रभुः । सोऽपि पाप एव, यो जितं जितं नुदतीति । __ एकव्यञ्जनम् । एवं द्वित्र्यादि व्यञ्जननियमे उदाहार्यम् । विधिविरञ्चिः । ईर्लक्ष्मीस्तस्या इनो भर्ता विष्णुः । ईशः शिवः । इन्द्रो हरिः । ईजः कन्दर्पः । इला भूः। जिनोऽर्हन् । सिद्धा देवविशेषा. । मित्रो रविः । रैदो धनदः । देवाः सुराः । तेषां सम्बन्धिभिः तैस्तैः । अनेकैधयः स्वैर्वित्तैश्च वै स्फुटं सुष्टु । समन्तादधै समृद्धो भवान्यहम् । द्विस्वरनियमे यथाक्षितिस्थितिमितिक्षिप्ति-विधिविन्निधिसिद्भिलिट् । मम त्र्यक्ष नमदक्ष हर स्मरहर स्मर ॥४८॥ [. पृथिव्याः पालनपरिच्छेदं प्रेरणसृष्टीर्वेत्ति निधिसिद्धी लेढि चेति क्विपि संबोधने मां स्मरेति । त्रिस्वरनियमे यथा क्षितिविजितिस्थिति-विहितिव्रतरतयः परगतयः । उरु रुरुधुर्गुरु दुधुवुर्युधि कुरवः स्वमरिकुलम् ॥४८१॥ भूमेर्विजयस्य मर्यादायाश्च विधाने नियमपराः । विस्तीर्णम् । रुद्धवन्तः । दुःसहम् । विक्षिप्तवन्तश्च । युधिष्ठिरादयः । आदिग्रहणाचतुःस्वरादिनियमे. ऽप्यभ्यूह्यम् । वित्र्यादिव्यञ्जननियमे इति । द्विव्यजननियमे यथा भूरिभि रिभिर्भीराभूभारैरभिरेभिरे । भेरीरेभिभिरभ्राभैरभीरुभिरिभैरिभाः ॥४८२॥ [ 1. I. नाननानना ननु 2. A. मा 3. C. भिरेभेरेवीरेभिभिरिभ्रार Page #326 -------------------------------------------------------------------------- ________________ १०८) अ. ५ स. ४ ] काव्यानुशासनम् स्थानमुरःकण्ठादि । तच्चित्रं यथा अगा गां गाङ्गकाकाकगाहकाधककाकहा । .अहाहाङ्गखगाङ्कागकङ्कागखगकाककः ॥४८०॥ [ ] कश्चित्पुरुषः स्तूयते-हे गाङ्ग काकाकगाहक गङ्गासम्बन्धीषजलकुटिलगतिविलोडक । त्वं कुत्सितपापान्येव वायसास्तेषां हन्ता । जिहीतेः क्विपि हानं हाः । न हां गतिं जहाति यत्तथाविधमङ्गं यस्य सं खगः । सूर्यश्चिद्रं यस्य स गिरिरर्थान्मेरुस्तत्र ककाख्याः पर्वतपतत्रिणः काककाः शब्दकारिणो यस्य । स त्वं पापहा मेरुनिवासिभिः पक्षिभिरपि प्रख्याप्यमानकीर्तिमगाः स्वर्ग गतोऽसीत्याशंसायां भूत. वन्निर्देशः । कायति अर्थमभिधत्त इति काकः । शब्द ऊणादिके के १० तं करोतीति णिचि तदन्तात् णके च काककः । कण्ठस्थानम् । एवं द्वित्र्यादिस्थाननियम उदाहार्यम् । बहुभिः । कङ्कटपताकादिभारयुक्तैः । भयप्रदाः । भुवो भारभूतैः । डुढौकिरे । संजग्मिरे इति यावत् । दुन्दुभिवन्नदनशीलैः । मेघश्यामैः । निर्भयैर्गजैः । गजाः । त्रिव्यजननियमे यथा देवानां नन्दनो देवो नोदनो देवनिन्दिनः ।। दिवं दुदाव नादेन दाने दानवनन्दिनः ॥४८३॥ [ का. द. परि ३. श्लो. ९३ ] देवो विष्णुः । स्वर्गमुपतापयामास किमिदमित्युपजातशङ्कमकरोत् । नादेन वक्षोस्थिशब्देन । दाने विदारणे । दानवनन्दिनो हिरण्यकशिपोः । आदिग्रह- २० णाच्चतुळजनादिनियमेऽप्यभ्यूह्यम् । द्वियादिस्थाननियम इति । द्विस्थाननियमे यथाअनकलनालमनानातङ्का सदङ्गना । सदानघ सदानन्दिन् नताशासङ्गसंगत ॥४८४॥[ का. द. परि. ३. लो. ९०] 1. I. तदंतादकेणि च. 2. A. B. किमित्युप 3. A. gives सदानघ twice, C. drops सदानघ Page #327 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [१०८) अ. ५ सू. ४ कश्चित्कामिनमन्यासक्तं निजवधूनिमित्तं सानुनयं काचिदाह-हे सततमपाप, सतामानन्दकारिन्, प्रणताङ्गेष्वनुरागयुक्त सा सल्ललना कामाक्रमणविलग्नानेकपीडा वर्तते । तत्तां रक्षेत्यर्थः ।। दन्तकण्ठलक्षणं स्थानद्वयमत्र । त्रिस्थाननियमे यथा अलिनीलालकलतं कं न हन्ति घनस्तनि । आननं नलिनच्छायनयनं शशिकान्ति ते ॥४८५॥ [ का. द. परि ३. श्लो. ८१] अलिवन्नीला अलका एव चञ्चलत्वादिना लता यत्र अदन्ततालुकण्ठलक्षणं स्थानत्रयमत्र । एवं चतुःस्थानादिनियमेऽप्युदाहार्यम् । अर्धगतप्रत्यागतेत्यादि । अर्धगतप्रत्यागतं यथावेदापन्ने स शक्ले रचितनिजरुगुच्छेदयत्नेऽरमेरे देवासक्तेऽमुदक्षो बलदमनयदस्तोददुर्गासवासे । सेवासर्गादुदस्तोऽदयनमदलवक्षोदमुक्ते सवादे रेमे रत्नेऽयदच्छे गुरुजनितचिरक्लेशसन्नेऽपदावे ॥४८६॥ [ ] स कश्चित्कस्मिन् रत्ने रत्नभूते पुरुषे रेमे निवृतोऽभवत् । वेदान् आपने । प्रियंवदे । कृतः सहजाया अविद्याख्यरुज उच्छेदे यलो येन । न रमन्ते सुजनेषु धर्मे चेत्यरमान् । दुर्जनानीरयति यः । देवभक्ते । अविद्यमानहर्षाण्यक्षाणि यस्य सः । जितेन्द्रिय इत्यर्थः । शक्त्युपशमनीतीनां दाता । व्यथायाः परकृताया दुर्गा इव दुर्गाः । शूरा इत्यर्थः । तानपि क्षिपन्ति ये तेषां स्थाने । राजप्रणतिकरणानिवृत्तः । अदयया दपाशेन हिंसया च त्यक्ते प्रमाणशास्त्रकुशले । अयमनुकूलं दैवं ये द्यन्ति खण्डयन्ति तान् व्यति छिनत्ति यः । यदि वा अयन् अगच्छन् अच्छो नैर्मल्यं नाम गुणो यस्य तस्मिन् शुद्धचरिते। गुरुभिः शुश्रूष्यमाणैः जनितो यश्चिरं क्लेशस्तेन श्रान्ते तत्र वा सक्ते । पदरहितानवति यः । श्लोकगतप्रत्यागतं यथानिशितासिरतोऽभीको न्येजतेऽमरणा रुचा। सारतो न विरोधी न स्वाभासो भरवानुत ॥४८७॥ [ कि. स. १५ श्लो. २२ ] तनुवारभसो भास्वानधीरोऽविनतोरसा । चारुणा रमते. जन्ये को भीतो रसिताशिनि ॥४८८॥ [कि. स. १५ श्लो. २३. ] 1. N. 2. A. drops प्रत्यागतं Page #328 -------------------------------------------------------------------------- ________________ १०८) अ. ५ सू. ४] काव्यानुशासनम् कुमारेण गणा जगदिरे इति प्रक्रान्तम् । हे अविद्यमानमरणाः । तीक्ष्णखडप्रसक्तः । भीरहितः । बलात् । न न विरोधी । सुष्ठु आभासत इति स्वाभासो दर्शनीयः । धुर्यश्च । उतः चार्थे । वर्मणा बभस्ति । तेजस्वी । रुचा तेजसा हेतुना न्येजते न कम्पते। निशब्दः प्रतिषेधार्थः । कः पुनरधीरो भयवान् । सिंहनादे नादनशीले समरे कमनीयेनोन्नतवक्षसा । क्रीडतीति । ५ सर्वतोभद्रं यथा जितानया या नयाजितारसाततसारता । न सावना नावसानयातनारिरिना तया ॥४८९॥ [दे. श. लो. २५.] जिता अनीतयोऽननुकूलदैवं वा यया । प्रणतानां रणात्तारणे आतननमाततं सह तेनेति सविस्तरा दृढता । बहुतरं दाढर्थमित्यर्थः । न न सरक्षणा । अर्थाद्भक्तानाम् । अन्तकालदुष्कृतः विपाकताडनाया वैरिणी स्वामिनी तयेत्युतरणे संबन्धः । अत्र न केवलमधोधः क्रमेण स्थितानां पादानां प्रातिलोम्येन स्थितिविदर्धभ्रमस्यापि । तत्र हि प्रथमादिपादानां प्रथमेश्चतुर्थतृतीयद्वितीयप्रथमपादानामष्टमैश्चाक्षरैः प्रथमः पादः । एवं द्वितीयसप्तमैस्तृतीयषष्टैश्चतुर्थपञ्चमैश्च द्वितीयतृतीयचतुर्थपादाः । इह च सर्व तदेवोपलभ्यत इत्यर्धभ्रमस्याप्य. १५ वस्थानात्सर्वतोभद्रम् । अर्धभ्रमं यथा ससत्त्वरतिदे नित्यं सदरामर्षनाशिनि । त्वराधिककसन्नादे रमकत्वमकर्षति ॥४९०॥ [कि. स. १५. श्लो. २७] सपौरुषाणां रागप्रदे । सभयानां कोपापहारिणि । त्वरयाधिकप्रसरत्सिंहनादे २० रणरसिकत्वमपनयति । तुरङ्गपदागतं यथा सेना लीलीलीना नाली लीनाना नानालीलीली । नालीनालीले नालीना लीलीली नानानानाली ॥४९१॥ [ रुद्रट. का. लं. श्लो. १५.] २५ 1. A.. B. बतस्ति 2. A. B. °त्युत्तरेण; C° the reading is unintelligible. 3. N. एवं च 4. A. B. C. all have some unnecessary additional letters A. 55 b: a figure to represent the verse is drawn on the margin; B. through mistake the figure is drawn on a previous page (56 b), C. has no figure. Page #329 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् १०८) अ. ५. सू. ४ ] सेना अहं ना पुरुषो लड (डल)योरेकत्वस्मरणमिति ईले स्तौमि । लीला विद्यन्ते येषां तान् लीलिनः ईहे स्तोतीत्येवंशीलो यः स स्वामी यासाम् । युद्धविषये सविलासान् नरानर्चयति यासां प्रभुरित्यर्थः । आलमनों विद्यते यस्य स नाहम् । लीनानि अनांसि रथादौ यस्य सः । नानाप्रकारा या आल्यो व्यूहरचनास्तासु या लीनयम लेषस्तां लान्ति गृह्णान्ति ये ते विद्यन्ते यस्य । न आलीनानामाश्रितानामली भृङ्गः उपजीवकः आलीनाः श्लिष्टाः । लीलिनी लीलावती इला भूर्येषां ते नपा विद्यन्ते यस्येति मत्वर्थीयः । नानाप्रकारा नरो ___ यस्य । आलवान् मूर्खः । न आली अनाली अमूर्खः । अनेन तुरगः खेल्यते। तथा हि१० (111) खाद्यो यग्निविधुशरः स्तनाश्वः सागराष्टमः । त्रिपृष्ठोऽब्ध्यम्बुधिस्त्यङिः खाग्निीषुः खसप्तमः ॥ [ त्र्यन्तोऽब्धिषष्ठस्यम्भोधिस्तुर्याक्षिस्तनचन्द्रमाः । त्र्यग्निरब्धिखायः खाम्भोधिर्व हिसायकः ॥ [ ] वेदाश्वो द्विवसुः खर्तुत्यश्वः खान्तोऽड्डिषष्ठकः । तुर्येषुद्रर्यब्धिराद्याविख्याद्योऽब्ध्यग्निर्ययोर्गमः ॥ [ खादिमिरेकादीनि लक्ष्यन्ते । अत्र च समासस्य पूर्वपद पढेरुत्तरपदं तु कोष्टकस्य ग्राहकम् । ययोरश्वस्य गमः संचारपदमिति यावत् । एवमेव च तुरङ्गफलकस्यापरेऽप्यधैं खेलनीयः । गोमूत्रिका यथाकाङ्कन्पुलोमतनयास्तनताडनानि वक्षःस्थलोथितरयाश्चनपीडनानि । पायादपायभयतो नमुचिप्रहारी मायामपास्य भवतोऽम्बुमुचा प्रसारी ॥४९२॥ २५ पादगोमुत्रिकेयम् । अर्धगोमुत्रिका यथाचूडाप्रोतेन्दुभागद्युतिदलिततमःकन्दलोचकवालो देवो देयादुदारं शममरजनतानन्दनोऽनन्यधामा । क्रीडाधूतेशभामा द्युसदनतनिमच्छेदनीव ध्रुवा नो देहे देवी दुरीरं दममरतनतानन्दिनोमाऽन्यधामा ॥४९३॥ शं सुखम् । असाधारणस्थानः क्रीडया अपनीतः शिवक्रोधो यया । ध्रुवा भ्रक्षेपेण अस्माकं शरीरे दुःप्रसार्यमुपशमं सन्ततप्रणता प्रतीहारेण । उमा च अपूर्वद्युतिः । Page #330 -------------------------------------------------------------------------- ________________ १०८) अ. ५ सू. ४ काव्यानुशासनम् गतिर्गतप्रत्यागतादिका । तच्चित्रं यथावारणागगभीरा सा साराऽभीगगणारवा । कारितारिवधा सेनाऽनासेधा वरितारिका ॥४६६॥ [शि. व. स. १९. श्लो. ४४ ] करिगिरिदुर्विगाहा । उत्कृष्टा । अभीगानामप्राप्तभयानां भटसमू- ५ हानां जयध्वनिना युक्ता। विहितशत्रुक्षया । स्वार्थे णिग् । अविद्यमान आसेधो यस्याः। मया सह युध्यध्वमिति वरिताः प्रार्थिता अरयो यया सा यदूनां सेना । द्विषतां बलं प्रयातेति पूर्वेण सम्बन्धः । अत्रायुपादयोर्गतिर्युक्पादयोः प्रत्यागतिरित्यर्धे ते एवेति पादगतप्रत्यागतम् । ___ एवमर्धगतप्रत्यागतश्लोकगतप्रत्यागतसर्वतोभद्रार्धभ्रमतुरङ्गपदगो- १० मूत्रिकादीन्युदाहार्याणि ।। आकारः खड़मुरजबन्धाद्याकृतिः, तच्चित्रं यथा मारारिशक्ररामेभमुखैरासाररंहसा । सारारब्धस्तवा नित्यं तदर्तिहरणक्षमा ॥४६७॥ [ ] लोकगोमूत्रिका यथापायावश्चन्द्रधारी सकलसुरशिरोलीढपादारविन्दो देव्या रुद्धाङ्गभागः पुरदनुजदवः स्त्यानसंविन्निधानम् । कन्दर्पक्षोददक्षः सरससुरवधूमण्डलीगीतगों दैत्याधीशान्धकेनानतचरणनखः शङ्करो भव्यभाव्यः ॥४९॥ [ ] घनज्ञाननिधिः । भव्यैर्येयः । देयानश्चण्डधामा सलिलहरकरो रूढकन्दाभबिम्बो देहे रुग्भङ्गरागः सुरमनुजदमस्त्यागसम्पनिधानम् । भन्दं दिक्क्षोभदश्री: सदसदरवधूखण्डनागीरंगम्योऽ दैन्यैधी बन्धहानावततरसनयः शंपुरो दिव्यसेव्यः ॥४९५॥ [ ] तिग्मांशुः । रुजां विनाशे आसक्तः । भन्दं कल्याणम् । दिशा क्षोभदा २५ श्रीर्यस्य । सत्योऽत एव निर्भया था वध्वस्तन्निर्भर्त्सनवचसामविषयः । न देन्यमेधयत इत्येवंशीलः । कर्मबन्धपरित्यागे विस्तीर्णरसो नयो यस्य । शं पिपतिं पूरयति । आदिग्रहणाद्गजपदरथपदादीनि ज्ञातव्यानि । 1. C. drops दिग्. 2. C. रवध्यो गम्यो. 3. C. धीर्व. 4. A drops from सत्यो to स्थ. Page #331 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [१०८) अ. ५. सू. ४ माता नतानां संघट्टः श्रियां बाधितसंभ्रमा । मान्याथ सीमा रामाणां शं मे दिश्यादुमादिजा ॥४६८॥ [रु. का. ५. ६-७ ] मारारिः शिवः । रामो मुसली । आसारतुल्यवेगेन सर्वेषामाद्या। खडः । तथा च द्राढिकान्तरे साधारणो मा-शब्दः । तस्य दक्षिणतोऽध:क्रमेण वर्णाश्चतुर्दश । शिखायां साधारणः साशब्दः । ऊर्ध्वक्रमेण । वामतस्तावन्त एव यावन्माशब्दः साधारणः । एतत्फलम् ! तस्यैव माशब्दस्य दक्षिणतो निःसरणक्रमेण वामतश्च प्रवेशक्रमेण वर्णाः सप्तसप्त । एषा द्राढिका । ततो माशब्दादूर्ध्वक्रमेण गण्डिकायां वर्णत्रयम् । उपरि माशब्दः साधारणः । तस्य दक्षिणतो वामतश्च तथैव चत्वारश्चत्वारो वर्णाः । एतच्च कूलकम् । ततस्तस्य माशब्दस्योपरि वर्णद्वयम् । एतन्मस्तकम् । सामामाशब्दा द्विःपञ्चकृत्वो द्विरावृत्ताः । या दमानवमानन्द-पदमाननमानदा । दानमानक्षमा नित्यधनमानवमानितां ॥४६९ ।। [ दे. श. श्लो. १५] या इन्द्रियजयेन उत्तमो य आनन्दस्तस्य पदम् । विद्यया हि शमं सुखलाभः । मुखस्य पूजां ददाति । निरपभ्रंशभाषणाद्धि मुखं पूज्यं भवति । दानमानक्षमा एव शाश्वतं धनं येषां तैः पुरुषैः पूजिता । मानं ज्ञानम् । २० मुरजबन्धः। तथा हि पादचतुष्टयेन पङ्किचतुष्टये कृते प्रथ मादिपादेभ्यः प्रथमाद्यक्षराणि चत्वारि। चतुर्थादिपादेभ्यः पञ्चमादीनि च चत्वारि गृहीत्वा प्रथमः पादः। द्वितीयात्प्रथमं प्रथमाद् द्वितीयतृतीये द्वितीयतृतीयाभ्यां चतुर्थे चतुर्थात्तृतीयद्वितीये । तृतीयात्पादात्प्रथमम. क्षरं गृहीत्वा द्वितीयः पादः । द्वितीयादष्टमं, प्रथमात्सप्तमषष्ठे, द्वितीय२५ तृतीयाभ्यां पञ्चमे चतुर्थात्षष्ठसप्तमे तृतीयादष्टमं च गृहीत्वा तृतीयः Page #332 -------------------------------------------------------------------------- ________________ १०८) अ. ५. सू. ४ ] काव्यानुशासनम् पादः । चतुर्थादिभ्यः प्रथमादीनि प्रथमादिभ्यः पञ्चमादीनि पादेभ्योऽक्षराणि गृहीत्वा चतुर्थः पादः। एवं मुसलधनुर्बाणचकपमादय उदाहार्याः । च्युतं मात्रार्धमात्राबिन्दुवर्णगतत्वेन चतुर्धा । तत्र मात्राच्युतकं यथाभूतियोजितभर्तव्यः कृपणाक्रान्तमण्डलः । महापदशुभावास त्वत्समः कुपतिः कुतः ॥४७॥ [ ] अत्र कृपणेति विभूतिभस्म च । महापदेति शुभावासेति संबोधने पदद्वयम् । महापदोऽशुभस्यावासेति पदमेकं च । अर्धमात्राच्युतं यथापयोधरभराक्रान्ते विद्युल्लेखाविराजिते । कान्तः सर्वजनाभीष्टो बाले दुःखेन लभ्यते ॥४७१॥ [ ] मुसलेत्यादि । मुसलधनुषी यथा मायाविनं महाहावा रसायातं लसद्भुजा । जातलीलाऽयथासारवाचं महिषमावधीः ॥४९६॥ [ रु. का. लं. अ. ५ श्लो. ८ ] १५ मामभीदा शरण्या मुत् सदैवारुक्प्रदा च धीः । धीरा पवित्रा संत्रासाबासीष्ठा मातरारम ॥४९७॥ [रु. का. लं. अ. ५ लो. ९. ] संदानितकमिदम् । महान् हावश्चेष्टालङ्कारो यस्याः । वीररसेनागतम् । सारादनपेतं यथासारं न यथासारं वाग्यस्य । प्रतिज्ञाभ्रष्ट्रमित्यर्थः । हे मातः, २० हतवती त्वम् । एवंभूता या सा त्वमारम व्यापारान्तरानिवर्तस्व । मां भयाभासीष्ठाः रक्ष्याः । अभियं ददाति या मुत् :हर्षरूपा । धीः संविद्रपा । मुसलस्य न्यासो यथा-मा इत्यतःप्रमृत्यधोध:कमेण वर्णसप्तकम् । ततो वर्णदेशमात्रं दक्षिणपार्श्व प्रसृत्याधोधःक्रमेण हस्तग्राह्यस्थानार्थ वर्णत्रयम् । ततो वामपार्श्व प्रसृत्य वर्णपश्चकम् । ततो मध्ये 'जा' शब्दः साधारणः । २५ __ 1. A. B. C. मावभीदा Page #333 -------------------------------------------------------------------------- ________________ ३१६ १५ २० २५ काव्यानुशासनम् [ १०८) अ. ५. सू. ४ तदुपरि दक्षिणपार्श्वे प्रसृत्योर्ध्वक्रमेण वर्णपञ्चकम् । तदुपरि वामपार्श्वे प्रसृत्य साधारणं वर्णत्रयम् । ततो दक्षिणपार्श्वे प्रसृत्य वर्णसप्तकम् । 3. 2 धनुषो न्यासो यथा- -' मा ' शब्दः शिखा, ततो माकारात् प्रभृत्याद्यम कुटिलमधःक्रमेण विन्यास्यम् । ततो 'धी' शब्दात्साधारणात्प्रभृति 'त्रा शब्दान्तमूर्धक्रमेण न्यासः । ततः 'सं 'शब्दः । पार्श्वे ततः 'त्रा' इति साधा. णः । ततोऽपरपार्श्वे 'सा' इति । ततः 'त्रा' शब्द: साधारण: । ततोऽक्षरषट्कमूर्ध्वक्रमेण न्यास्यम् । ततो 'म' शब्दः साधारणः । 1 1 बाणो यथा माननापरुष लोकदेव सद्रस संनम | मनसा सादरं गत्वा सर्वदा दास्यमङ्ग ताम् ||४९८ || [ रु. का. लं. अ. ५. हो. १० ] पूजयापगतो रोषो यस्यास्ताम् । त्रिभुवनदेवीम् । हे शोभनभक्तिरस । सम्यक् प्रणम । मनसा दास्यं गत्वा । तां देवीम् । अति प्रियाह्वाने | न्यासो यथा - अधोधः क्रमेण वर्णचतुर्दशकम् । ततोऽक्षरद्वयं फलकार्थं साधारणम् । तत ऊर्ध्वक्रमेणाक्षरचतुर्दशकम् । यथा च - प्रथमपादेन ऊर्ध्वक्रमेण शरः । तत ऊर्ध्वं फलस्यादौ 'दे' तदूर्ध्वं च वामभागे 'वीम् । मध्ये 'सः' । दक्षिणतो ' द्र: ' । ततो मध्यसकार एव द्विः । तदुपरि फलाये 'नमो' । अटनेर्वामत ऊर्ध्वक्रमेण 'मनौ' । मूले 'सा' साधारणः । दक्षिणतोऽधः क्रमेण 'दरम्' । 3 दक्षिणवाजे ऊर्ध्वक्रमेण ' गत्वा सर्व ' । ततः शरे 'सामा' वर्णयोरन्तरे 'दा' साधारण: वामवाजेऽधः क्रमेण ' स्यमङ्गताम 1 " चक्रं यथा त्वं वादे शास्त्रसङ्गिन्यां भासि वाचि दिवौकसः । तवादेशास्त्र संस्काराज्जयन्ति वरदे द्विषः || ४९९ ॥ [ दे. श. श्लो. ८० ] हे अभिलषितदायिन, वादे स्वपक्षपरपक्षपरिग्रहे शास्त्रसक्तायां भारत्यां त्वम् । शोभसे । तथा देवा रिपूनभिभवन्ति । कुतः तवाज्ञैवास्त्रं विना शायाभिमन्त्रितं द्रव्यं तद्भावनाया हेतोः । 1. A. B. साधार 3. A. सोमा 2. C. का फलसाधारम् 4. A. B. वनाय Page #334 -------------------------------------------------------------------------- ________________ १०८) अ. ५ सू. ४] काव्यानुशासनम् अत्र पञ्चाक्षरयमनेऽप्यप्रत्यभिज्ञानादप्रत्यभिज्ञायमकम् । सदाव्याजवशिध्याता: सदात्तजपशिक्षिताः । ददास्यजस्रं शिवताः सूदात्ताजदिशि स्थिताः ॥५००॥ [दे. श. 'लो. ८१] सर्वदा अव्याज जितेन्द्रियैर्ध्याताः। शोभनं कृत्वा गृहीतमन्त्रावर्तनैरभ्यस्ताः । श्रेयस्त्वानि सुष्ठजितं विष्णुस्थानं परं ब्रह्म तत्र स्थिताः । गोमूत्रिका धेनुरियं क्रमव्युत्क्रमाभ्यां चतुर्विशतिप्रकाराः । तथा हि-चतुर्ध्वपि पादेषु पति शो लिखितेषु प्रथमद्वितीययोस्तृतीयचतुर्थयोश्च यदि वा द्वितीयप्रथमयोस्तृतीयचतुर्थयोश्च यदि वा प्रथमद्वितीययोश्चतुर्थतृतीययोश्च यदि वा द्वितीयप्रथमयोश्चतुर्थतृतीययोश्चति । प्रथमद्वितीययोस्तृतीयचतुर्थयोश्च क्रमवैपरीत्याभ्यां प्रकाराश्चत्वारः । एवं प्रथमतृतीययोः शिष्टयोश्च प्रथमचतुर्थयोः शिष्टयोश्च द्वितीयतृतीययोः शिष्टयोश्च १. द्वितीयचतुर्थयोः शिष्टयोश्च तृतीयचतुर्थयो: शिष्टयोश्च चत्वारश्चत्वार इति साकल्येन षट्चतुष्का इति । हरेः स्वसारं देवि त्वा जनताश्रित्य तत्त्वतः । वेत्ति स्वसारं देवि त्वा योगेन क्षपिताशुभा ॥५०१॥ [दे. श. श्लो. ८२] हे देवि, भवतीं गोविन्दस्य भगिनीमुपास्य जनसमूहो निजमुत्कर्ष पर. मार्थतो जानाति । कथम् । चित्तवृत्तिनिरोधेन व्यवहृत्य । कोहग्जनता । विनाशितकिल्बिषा । तथा च मनु:(134) प्राणायामैर्दहेदोषान् प्रत्याहारेण संगतिम् । ध्यानेनानीश्वरान्भावान्धारणाभिश्च किल्बिषम् ॥५०२॥ म. स्मृ. अ. ६ *लो. ७२] २. अनियतावयवं यमकमेतत् । सदानोति यतिज्योतिस्तादृशं तवत्प्रभावतः प्रभावतः समो येन कल्पते मोहनुत्तितः ॥५०३॥ [ दे. श. 'लो. ८३ ] शोभनम् । आदित्यस्य तुल्यः । मोहविनाशात् । एतेन ज्योतिःस्वरूपा भगवतीति प्रतिपादितम् । यदुक्तम २५ (135) यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यचन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥५०४॥ [ भ. गी. अ. १५ 'लो. १३] 1. C. drops तत्त्व + M. S. (N. S. P.) reads °दोषान् धारणाभिश्च किल्बिषम् । प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान्गुणान । Page #335 -------------------------------------------------------------------------- ________________ -३१८ १० १५ २० २५ काव्यानुशासनम् [१०८) अ. १. सू. ४ मध्ययमक मन्तादिकमिदम् । त्वं सद्गतिः सितापारा पराविद्योतितीर्षतः । 1 संसारादत्र चाम् त्वं सत्त्वं पासि विपत्तितः ॥ ५०५॥ [ दे. श. लो. ८४ ] . स्वं शोभना गतिः । निर्मला अनन्ता प्रकृष्टं तत्वज्ञानम् । अत्र भवे । हे मातः । प्राणिनमापदः । गूढचतुर्थः । परमा या तपोवृत्तिरार्यायास्तां स्मृतिं जना: । परमायात पोषाय धियां शरणमादृताः ॥ ५०६ ॥ [ दे. श. श्लो. ८५] हे जना: अत्यर्थ सादराः सन्तः देव्यास्तां स्मृतिं स्मरणमागच्छत । किंविधा । या स्मृतिः प्रकृष्टा तपोवृत्तिः । देवीस्मरणमेव परमं तप इत्यर्थः । अनियतावयवं यमकमिदम् । प्रवादिमतभेदेषु दृशस्ते महिमाश्रयः । भान्ति वशिखस्येव शिखानामसमाश्रयः ॥ ५०७ ॥ [ दे. श. को. ८६. ] दर्शनानि महिनामाश्रयः । यानि प्रवादिनां भिन्नानि ज्ञानानि तास्त्वदीया दृष्ट इति तात्पर्यम् । भवत्रिशूलस्य कोटीनां विषमधारा इव । अन्तयमकम् । यचेष्टया तव स्फीतमुदारवसु धामतः । तच्चेतो यात्यवहितं मुदा रवसुधामतः ॥५०८॥ [दे. श. लो. ८७ ] यच्चेतस्तव श्रवणचिन्तनाध्ययनादिव्यापारेण विकसित सावधानं च । अत एव शाश्वतधनरूपम् । तच्चेतो हर्षेणोपलक्षितं धामतोऽतो मोक्षलक्षणात् । वसुधां शब्दामृतं शब्दब्रह्मोदयं याति । गोमूत्रिकाबन्धो यमकं च । सुरदेशस्य ते कीर्ति मण्डनत्वं नयन्ति यैः । वरदे शस्यते धीरैर्भवती भुवि देवता ||५०९ ॥ [ दे. श. लो. ८८. ] स्वर्गस्य । ते पुमांसः । हे वरदे । धीरैरविकृतचित्तैः । तेषां कीर्तिः स्वर्गे यातीति भावः । अनियतावयवं यमकम् । पादपरावृत्त्या गोमूत्रिकापि । तत्त्वं वीतावततत्तत्त्वं ततवती ततः । 3 वित्तं वित्तव वित्तत्वं वीतावीतवतां बत ॥५१०॥ [ दे. श. लो. ८९] यतस्त्वं भवती तत्तत्वं परब्रह्मस्वरूपम् । वीतावतततुत् विगत विस्तीर्णब्यथम् । विस्तारितवती । सांख्यानां त्वमेव यस्मात्सर्वत्र प्रधानमित्यर्थः । ततो 2 A drops रम तप 1. A. drops त्वं, B ' म्बत्वे 3 A. C. have some unnecessary additional letters. Page #336 -------------------------------------------------------------------------- ________________ १०८) अ. ५ सू. ४] काव्यानुशासनम् ३१९ हेतोहे वित् विद्ये, वीतसंज्ञा अवीतसंज्ञाश्च सांख्यानां प्रधानपुरुषसद्भावका दश हेतवस्तद्वतां सांख्यानां तव वित्तत्वं वित्तं भवत्या धनत्वं प्रतीतम् । त्वं धनं प्रसिद्धमित्यर्थः । बतेत्याश्चर्ये । यक्षरः ।। तारे शरणमुद्यन्ती सुरेशरणमुद्यमैः । त्वं दोषापासिनोदप्रस्वदोषा पासि नोदने ॥५११॥ [दे. श. श्लो. ९०] ५ हे ताराख्ये देवी विमले वा, त्वं शरणं सती आश्रितत्राणायोत्तिष्ठमाना । शक्रस्य संग्रामम् । व्यापारैः । दोषक्षेपिणा उद्भटनिजबाहुना रक्षसि । प्रेरणकाले पलायितारो देवा भवतीं शरणमेत्य पुनः संग्रामसमर्थाः सम्पद्यन्त इति वाक्यार्थः । उद्यन्तीत्यत्रान्तादेशश्चिन्त्यः । अनियतावयवं यमकम् । पादगोमूत्रिकापि प्रागुक्तेन सुरदेशस्य ते कीर्तिम् ॥५१२॥ [ इत्यनेन पादपरावृत्तिगोमूत्रिकाबन्धेन सह अमुना पादगोमूत्रिकाबन्धेन तूणबन्धोऽयम् । तथा हि-प्राक्तनश्लोकस्य प्रथमतृतीयपादाक्षरैरधोध:क्रमेण पट्टि द्वये कृते गोमूत्रिकया नालिरुत्पद्यते । अनावृत्त्यान्त्यवर्णाभ्यां तु बुधम् । तदुपरिष्टाच 'तारे' इत्यादिश्लोकपादैर्ध्वक्रमेण पङि चतुष्टये कृते पादगोमूत्रि- १५ कया मुखम् । अन्त्यानां वर्णानामनावृत्त्या शराकर्षणार्थ द्वारप्रदेशदर्शनम्। इति । सुमातरक्षयालोक रक्षयात्तमहामनाः । त्वं धैर्यजननी पासि जननीतिगुणस्थितीः ॥५१३॥ [ दे. श. श्लो. ९१] अक्षयज्ञानरक्षणेन । गृहीतं महन्मनो यया । धैर्योत्पादिका । अनियताबयवं मध्यादियमकम ख्यातिकल्पनदका त्वं सामय॑जुषामितः । सदा सरक्षसां मुख्यदानवानामसुस्थितिः ॥५१४॥ [दे. श. लो. ९२.] ख्यातिरेकत्र वेदानामन्यत्र दानवानां कल्पन छेदनमपि । अद्वितीया । त्रयाणां वेदानां परिपूर्णत्वभाजामपि । इतोऽस्मिल्लोके । अस्माजगतश्च । सरक्षणाभिमुख्यप्रदा । अकृतकानां वेदविशेषणमिदम् । जीवितरूपा सती । २५ सराक्षसानां प्रधानदैत्यानां दुःखासिका सत्यपि । रेफविवर्तकोऽयम । 'पर्य' इत्यत्र रेफ उपरिष्टादधश्व परिवृत्तः । सिता संसत्सु सत्तास्ते स्तुतेस्ते सततं सतः । ततास्तितैति तस्तेति सूतिः सूतिस्ततोऽसि सा ॥५१५॥ [ दे. श. श्लो. ९३ ] १० 1 A. B. सुरादेशस्य २० Page #337 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [१०८) अ. ५ सू. ४ हे देवि, यतो निर्मला । सभासु । शोभनता । तिष्ठति । स्तवात् । तव । सदा साधोः । तथा विस्तीर्णा । विद्यमानता । एति दीर्घायुर्भवतीत्यर्थः । क्षिप्ता ईतिसूतिरुपद्रवप्रभवो यस्यामस्तितायाम् । ततो हेतोः शोभना ऊतिः सुरक्षा | सा प्रसिद्धा भवसि त्वम् । यक्षरः । खदाज्ञया जगत्सर्व भासितं मलनुद्यतः । सदा त्वया सगन्धर्वससिद्धमरिनुत्तितः ॥५१६॥ [ दे. श. श्लो. ९४ ] हे मलनुत् आवरणनिवारिणि, त्वच्छासनेन त्रैलोक्य वर्तते । यतो रिपुक्षेपणात्त्वया प्रकाशितम् । अर्धगोमूत्रिकाबन्धः । यतो याति ततोऽत्येति यया ता तायतां यतेः ।। मातामितोत्तमतमा तमोतीतां मतिं मम ॥५१॥ [दे. श. श्लो. ९५.] यया मत्या यतो निवर्तते ततो विमुच्यते तां मम मतिं विगततमस्कां तायतां पालयताम् । भवतीत्यर्थः । या मतिश्चतुर्थाश्रमस्थस्य जननी। अपरिच्छिन्ना । अत एव प्रकृष्टतमा । त्र्यक्षरः । एते षोडश श्लोकाश्चके नेमेरारभ्य नाभिं यावत् अनुलोमतो लिखिताः षोडशाराः । अत एव च नाभेरारभ्य १५ पुनरनुलोमतो लिखिता अन्ये षोडश । इत्थं द्वात्रिंशदराः । महत्तां त्वं श्रिता दासजनं मोहच्छिदावस । यः शुद्धत्वं गतः पापमन्यस्य प्रसभं जय ॥५१८॥ [दे. श. 'लो. ९६] माहात्म्यम् । हे मोहच्छिदज्ञाननाशिनि । आवस अधितिष्ठ । इति द्विविधो हि जनः, अपापः सपापश्च । अटवर्ग: त्वं साक्षासु जगन्मातः स्पष्टज्ञाता सुवर्त्मसु । प्रज्ञा मुख्या समुद्भासि तत्पृथुत्वं प्रदर्शय ॥५१९॥ दे. श. श्लो. ९७] हे जगन्मातर, विविक्तं विदिता सती त्वं शोभनवर्त्मसु सन्मार्गेषु विषये आज्ञासु निरूपणासु सा मुख्या प्रज्ञा वर्तते । तस्याः प्रज्ञायाः पृथुत्वं समुद्रासनशीलं प्रकटीकुरु । अस्मादेव चेयमार्या प्रादुर्भवति आज्ञासु जगन्मातः स्पष्टज्ञाता सुवत्मसु प्रज्ञा । भासि त्वं सा मुख्या समुत्पृथुत्वं प्रदर्शय तत् ॥५२०॥ [दे. श. *लो. ९८] शोभनं वर्त्म येषां तद्विषयासु राजसे । स्पष्टं समुत्प्रकटमानन्दरूपं महिमानं तस्मात् । शेषं तथैव । हन्यो रुषः क्षमा एताः सदक्षोभास्त्वमुन्नतः । सतेहितः सेवते ताः सततं यः स ते हितः ॥५२१॥ दे. श. लो. ९९] 1. C. °ससिद्धिम° 2 A. drops अत 3. A. drops वमसु Page #338 -------------------------------------------------------------------------- ________________ १०८) अ. ५ सू. ४] काव्यानुशासनम् ३२१ ____ क्रोधस्य विनाशिन्य एताः क्षमाः शोभना अविकाराश्च त्वमसि । अतो हेतोर्य उन्नतः प्रकृष्टः सता शोभनेन मार्गेण ईहितो व्यापारितः सततं ताः सेवते स तेऽनुकूलः । करोषि तास्त्वमुत्खातमोहस्थाने स्थिरा मतीः । पदं यतिः सुतपसा लभतेऽतः सशुक्लिम ॥५२२॥ [दे. श. श्लो. १००] ५ हे उन्मूलिताज्ञानपदे यतस्ता मतीमैत्रीप्रमुदितादिका अचलास्त्वं करोषि, अतो हेतोः यतिर्मुमुक्षुः सह शुक्लिम्ना वर्तते यत्तत्पदम् । तमोमलहीनमित्यर्थः। अचटवर्गः । चत्वार एते नेमिश्लोकाः । एभ्यश्च प्रथमं प्रथम त्रीणि त्रीण्यक्षराणि लिख्यन्ते । चतुर्थ चारश्लोकप्रारम्भाक्षरं भवति । इत्थं नेम्यनिमौलनम् । पुनरनुलोमलिखितार लोकषोडशकाच्चैवमेवान्त्यमक्षरं त्रिषु त्रिषु १० लिखितेषु चतुर्थ भवतीति नेमेद्वितीयमधे मीलितं भवति । एवमेव चान्तलिखितैस्तैरेव नेमिश्लोकै भिनिमीलनं भवति । अत एव चारद्वात्रिंशते । नेमिस्थानान्नाभितो वा तृतीयं तृतीयं चाक्षरमादाय वर्णद्वात्रिंशतः श्लोकोऽयमुत्पाद्यते । देव्या स्वप्नोद्गमादिष्टदेवीशतकसंज्ञया । देशितानुपमामाधादेतां नोणसुतो नुतिम् ॥५२३॥ [दे. श. १०१] १५ देव्या वागीश्वर्या स्वप्नाविर्भाव आदिष्टा या देवीशतकमिति संज्ञा तया देशो निर्देशो विद्यतेऽस्यास्तस्या भावो देशिता तयानुपमां देवीस्तोत्रतया सर्वातिशायिनी नोणसुतः श्रीमानानन्दवर्धननामा स्तुतिमिमामकार्षीदिति । पद्मं यथाभासते प्रतिभासार रसाभाताहताविभा । भावितात्मा शुभा वादे देवाभा बत ते सभा ॥५२४॥ [ ] हे प्रज्ञातिशयोत्कृष्ट, वादे रसेन समन्ताद् दीप्ता हता अशोभा यया । एकाग्रीकृतहृदया वादे एव । देवैर्विजिगीषुभिः पण्डितैराभा यस्याः । बते. त्याश्चर्ये निपातः । एषोऽष्टदलपद्मबन्धः । तथा हि-भाशब्दः कर्णिकास्थाने । ततोऽक्षरद्वयेनैकं दिग्दलं निःसरणक्रमेण विदिग्दलं चाक्षरद्वयेन प्रवेशक्रमेण । २५ ततः स एव भाशब्दः । ततोऽक्षरद्वयेन दिग्दलं निर्गमप्रवेशाभ्यां भाशब्द यावत् । ततोऽक्षरद्वयेन विदिग्दलं निर्गमेण तावतैव दिग्दलं प्रवेशेन भाशब्द यावत् । पुनर्भाशब्दो निर्गमेण च तदेवाक्षरद्वयमित्यादिना क्रमेण दलाष्टकमुत्पाद्यमिति दिग्दलवर्णानां द्विर्भाशब्दस्य चाकृष्टत्व आवृत्तिः ।। आदिग्रहणात् हल -शक्ति-स्थूल-स्वस्तिक-नागपाशादयो ज्ञेयाः । ___ 1. A. °र्भात्सानो 2. A. drops निर्गमेण च तदेवा and repeats दिग्दलनिर्गम etc ४१ Page #339 -------------------------------------------------------------------------- ________________ ३२२ काव्यानुशासनम् [१०८) अ. ५ सू. ४ अत्र 'इन्दु' इत्यत्र नकारो व्यञ्जनं च्युतम् । बिन्दुच्युतं यथा सहसा नलिनी ताराशारिता गगनावनिः । शोभते भूमिपालानां सभा च विबुधाश्रिता ॥४७२॥ सह हसेन विकासेनेत्यपि । वर्णच्युतं यथासितनृशिरःस्रजा रचितमौलिशिरोमणिमौक्तिकैस्तथा शिखिरुचिरोर्ध्वदृक् पृथुललाटतटे तिलकक्रिया च सा । स्फुटविकटाहासललितं वदनं स्मितपेशलं च तद् अभिनवमीश्वरो वहति वेषमहो तुहिनाद्रिजार्धयुक् ॥४७३॥ अत्र गौरीश्वरवर्णने सिद्धिच्छन्दसि प्रतिपादमाद्याक्षरद्वयपातेऽन्त्याक्षरसप्तकच्युतौ चेश्वररूपवर्णनमेव प्रमिताक्षरावृत्तेन । यदि वा आद्याक्षरसप्तकच्युतौ अन्त्याक्षरद्वयपाते च गौरीवर्णनं द्रुतविलम्बितवृत्तेन । गूढं क्रियाकारकसंबन्धपादविषयत्वेन चतुर्धा । क्रियागूढं यथा स्तनगुरुजघनाभिराममन्दं गमनमिदं मदिरारुणेक्षणायाः । कथमिव सहसा विलोकयन्तो मदनशरज्वरजर्जरा युवानः ॥४७४ ॥ हे युवानः कथमिव यूयं न स्त इति क्रियागूढम् । कारकगूढं यथा-- केनेमो दुर्विदग्धेन हृदये विनिवेशितौ । पिबतस्ते शरावेण वारिकल्हारशीतलम् ॥४७५॥ [ 1. I. सबन्धपाद ] Page #340 -------------------------------------------------------------------------- ________________ १०८) अ. ५ सू. ४ ] काव्यानुशासनम् ३५३ अत्र 'शरौ' इति कर्मणो गूढत्वम् । संबन्धगूढं यथान मया गोरसाभिज्ञं चेतः कस्मात्प्रकुप्यसि । अस्थानरुदितैरेभिरलमालोहितेक्षणे ॥४७६॥ [ का. द. परि. ३. श्लो. १०८ ] अत्र न मे चेत आगोरसाभिज्ञमिति संबन्धगूढम् । पादगूढं यथाद्युवियद्गामिनीतारसंरावविहतश्रुतिः। हैमेषुमाला शुशुभे ॥४७७॥ अत्र - विद्युतामिव संहतिः' इत्यस्य गूढत्वाद् गूढत्वम् । गूढादीत्यादिपदेन प्रश्नोत्तरप्रहेलिकादुर्वचकादिग्रहः। एतच कष्टकाव्य- १० त्वात्क्रीडामात्रफलत्वाच्च न काव्यरूपतां दधातीति न प्रतन्यते । प्रश्नोत्तरेति । तथा चाह(136) यस्तु पर्यनुयोगस्य निर्भेदः क्रियते बुधैः । विदग्धगोष्ठयां वाक्यैर्वा तद्धि प्रश्नोत्तरं विदुः ॥ [ सरस्वतीकण्ठाभरण परि. २. श्लो. १४८] १५ यथा काहमस्मि गुहा वक्ति प्रश्नेऽमुष्मिन् किमुत्तरम् । कथमुक्तं न जानासि कदर्थयसि यत्सखे ॥५२५॥ अत्र कदर्थयसीत्येतत् कथवर्णाभ्यां मुक्तं दर्यसीत्युत्तरम् । एतच्च अन्तःप्रश्नबहिःप्रश्नजातिप्रश्नादिभेदैरनेकप्रकारं प्रकृतानुपयोगात्कविशक्तिख्यापनफलत्वान्न २. प्रतन्यते । प्रहेलिका यथापयस्विनीनां धेनूनां ब्राह्मणः प्राप्य विंशतिम् । ताभ्योऽष्टादश विक्रीय गृहीत्वैकां गृहं गतः ॥५२६॥ [ 1. I °गूढत्वं 2. I drops न 3. I चेतसा गो०, L चे सा गो #. A. drops जातिप्रश्ना 5 A. B. गृहे Page #341 -------------------------------------------------------------------------- ________________ ३२४ ५ १० १५ २० श्लेषः ||५|| काव्यानुशासनम् [१०९) अ. ५ सू. ५ 2 १०९) अर्थभेदभिन्नानां शब्दानां भङ्गाभङ्गाभ्यां युगपदुक्तिः 1 ' अर्थभेदाच्छन्द भेदः' इति नये वाच्यभेदेन भिन्नानामपि शब्दानां तन्त्रेण युगपदुच्चारणं भिन्नस्वरूपापह्वनम् । श्लिष्यन्ति शब्दा अत्रेति श्लेषः । स च वर्णपदलिङ्गभाषाप्रकृतिप्रत्ययविभक्तिवचनरूपाणां शब्दानां भङ्गादभङ्गाच्च द्वेधा भवति । यथा अलङ्कारः शङ्काकरनरकपालं परिजनो विशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः । अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनरमी || ४७८ || अत्र विधुर्विधिश्चेति उकार - इकारयोर्वर्णयोर्भङ्गः । ते गच्छन्ति महापदं भुवि परा भूतिः समुत्पद्यते तेषां तैः समलङ्कृतं निजकुलं तैरेव लब्धा क्षितिः । तेषां द्वारि नदन्ति वाजिनिवहास्ते भूषिता नित्यशो ये दृष्टाः परमेश्वरेण भवता तुष्टेन रुष्टेन वा ॥४७९॥ [ सुभा. लो. २५८७ ] अत्र महतीमापदं महत्पदं चेत्यादिपदानां भङ्गः । भक्तिप्रह्नविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्बनतां समाधिनिरतैर्नीते हितप्राप्तये । - धेन्वा ऊनाम् । एवमन्येऽपि प्रहेलिकाप्रकारा अभ्यूयाः । तथा दुर्वचं दुःश्र दुर्बोधमपि क्रीडायां न विरुध्यते । यथा नास्त्वारिराष्ट्रे न भ्राष्ट्रे नादंष्ट्रिणो जनाः । धार्तराष्ट्राः सुराष्ट्रे न महाराष्ट्रे तु नोष्ट्रिणः ॥५२७॥ नांष्ट्रा राक्षसाः । त्वष्टुरपत्यमिति त्वाष्ट्रो वृत्रस्तस्यारिरिन्द्रस्तस्य राष्ट्रे स्वर्गे । 1. भिन्नांग 2. I. drops शब्दानां 3. I नयेन 4. I. वचनविभक्ति Page #342 -------------------------------------------------------------------------- ________________ १० १०९) अ.५ स. ५] काव्यानुशासनम् ३२५ लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती युष्माकं कुरुतां भवार्तियमनं नेत्रे तनुर्वा हरेः ॥४८०॥ [सुभा. श्लो. ४३ अमृतदत्तस्य ] - अत्र नीता ईहितप्राप्तये इति च स्त्रीनपुंसकलिङ्गयोः श्लेषः । कुरु लालसभूलेहे महिमोहहरे तुहारिविच्छिन्ने । हरिणारिसारदेहे वरे वरं हर उमे भावम् ॥४८॥ [ ] कश्चिद्युयुत्सुानानीतां भवानी स्वकान्तां च संस्कृतप्राकृतया वाचा तुष्टुवे । हे उमे, हरे रुद्रे भावं श्रद्धां विधेहि । अर्थान्मम । . कीदृशे हरे ? लालसमर्थान्मनस्तद्भवं कामं लेढि स्म यस्तत्र । महिम्नैव वितर्कहर्तरि हरसन्निधौ हि सर्वाज्ञानाभिभव इति श्रुतिः। तोहन्त्यर्दन्ति येऽरयस्तैर्विरहिते सिंहबलशरीरे परिणेतरि श्रेष्ठम् । उमाया एव वा इमानि संबोधनपदानि । प्राकृते तु-हे वरे कान्ते तु तव सम्बन्धिनि । कुरु लालसभ्रलेखे महोमोहगृहे हारिणि विच्छिन्ने च तनुमध्यत्वात् । हरिप्रियाप्रधानवपुषि यद्वरं नयनाननस्तनजघनादि तन्मेऽभिलाषं हरतु कामं पूरयतु । एवं भाषान्तरभङ्गेऽप्युदाहार्यम् । भाषान्तरभङ्गेऽपीति । संस्कृतभाषाया मागध्या समावेशो यथाकुललालिलावलोले शलिलेशे शालशालिलवशूले । कमलाशवलालिबलेऽमाले दिशमन्तकेऽविशमे ॥५२४॥ [रु. का. लं. अ. ४ श्लो. १२ ] कश्चिजातसंसारभयो वक्ति-कुललालिनो महापुरुषान् लुनातीति । कर्मण्यण। २० से चासौ लम्पटश्च तस्मिन् । शलं वध्रः तदुपलक्षितः खडो येषां तान् लिशत्यल्पीकरोति यस्तस्मिन् । गृहशालिनां छेदनशले । लक्ष्म्याः शवानि अस्पृष्टतया दरिखास्तल्लालनशीलं बलं यस्य । क्षमारहिते। मलन मालो धारणं क्षमेति यावत् । यमे एवंभूते सति ए विष्णौ दिशमविशम् विष्णुविषय मार्गमहमास्थित इत्यर्थः । अपरोऽथों मागध्याम् । कुररपङ्किरलोल व्याप्तम् । रवशब्दस्य ५५ - - - - - - - -- - -- 1. A. drops facut Page #343 -------------------------------------------------------------------------- ________________ ३२६ १० १५ २० २५ काव्यानुशासनम् १०९ ) अ. ५. सू. ५ ] प्राकृते दीर्घः । सलिलं तत् । सारसश्रेणिकूजितेन शूरं विरहिणां मारणसमर्थ - त्वात् । कमलमधुग्राहकैरलिभिः श्रेष्ठम् | मारयति शाम्यतो मुनीनपीत्यर्थः । विषमं वियोगिभीषणम् । अनेकपक्षिसंकुलं सलिलं दृष्ट्वा मुनयोऽपि क्षुभ्यन्ति किमु विरहिण इत्यर्थः । संस्कृतस्य पैशाच्या यथा कमनेकतमादानं सुरतनरजतु च्छलं तदासीनम् । अप्पतिमानं खमते सोऽगनिकानं नरं जेतुम् ॥ ५२९॥ [ रु. का. लं. अ. ४. लो. १३ ] कस्यचित्केनचित्पौरुषे स्तुतेऽन्योऽसहमान आह- हे सुरते प्रधानपुरुष, न तु रणे । खमते शून्यबुद्धे स त्वया वर्ण्यमानो राजादिः कं नरं जेतुमजतु गच्छतु । नास्त्येवासौ यं सोऽभिभवति । कीदृशं बहुतमोत्पत्तिस्थानम् । मायां प्रसिद्धामाश्रयमाणम् । अर्थान्तरवृत्तित्वेन सकर्मकता । यद्वा मूर्तच्छद्मरूपं लब्धपदं च । अपां पत्युर्वरुणस्येव मानो यस्य । पर्वतस्येव निकानः कान्तियस्य । ( 137 ) ' कनी दीप्तिकान्तिगतिषु ' इति हि पठ्यते । अथवा न गच्छतीत्यगोऽनश्वरः । अभ्रष्टकान्तिमित्यर्थः । एवंविधा यदा नराः सन्ति तदा स त्वदुक्तः कमिव जयत्विति वाक्यार्थः । अथवा एवंविधा यदा न सन्ति सर्वे तेन यतो जितमतः स कं नरं जेतुमजत्विति । स्तुतिरेवात्रापरोऽर्थः पिशाचभाषायाः । कामे कृतमदाः सुरत्नरजतोच्छलद्दासीः । अप्रतिमाः क्षमते स गणिका न रञ्जयितुम् ||५३०॥ [ 1 अत्र हि द्वितीयार्थे षष्ठी । केनचिद्वेश्यानामुपचारः कृतः, ताभिस्तु तस्य न कृत इति सोऽत्र वर्ण्यते । " संस्कृतस्य शौरसेन्या यथासंवादिसारसम्पत्ती सदागोरिजयेऽसुदे । 3 तवसतीरदे सत्ते संसारे सुसमानदे ॥ ५३१ ॥ [ दे. श. श्लो. ७८ ] हे देवि प्राणदायिनि तव सम्बन्धिन्यौ सत्ते सतो विद्यमानस्य शोभनस्य च भाव इति द्वौ भावौ विद्यमानतोज्ज्वलतालक्षणौ विद्यमानापराधरिपुजयविषये विज्ञायमाना बलस्य समृद्धिर्ययोः ते तथाविधे वर्तत इत्यर्थः । अरिविजये जनस्य तव सान्निध्यमौज्ज्वल्यं च लक्ष्यत इति भावः । अन्यत्ते सत्ते भवसागरे 1. A. B. °तिरिव 2. A. B. शूरसेन्या 3. A. B. विजये Page #344 -------------------------------------------------------------------------- ________________ १०९) अ. ५ सू. ५] काव्यानुशासनम् आत्मनश्च परेषां च प्रतापस्तव कीर्तिनुत् । भयकृद्भूपते बाहुर्द्विषां च सुहृर्दा च ते ॥ ४८२ ॥ अत्रनौति नुदत्योः करोतिकृन्तत्योश्च प्रकृत्योर्भङ्गः । त्वदुद्धतामयस्थानरूढवणकिणाकृतिः । विभाति हरिणीभूता शशिनो लाञ्छनच्छविः ॥ ४८३॥ [ ] हरिणीभूतेति मृगीभूता, श्यामा संपन्नेति च । अत्र च्विडीप्रत्यययोर्भङ्गः । शोभनपारदे त्वयि सत्यां त्वत्प्रभावेन संसारसागरादुत्तीर्यत इत्यर्थः । तथा सुसममनपभ्रंशमानं शब्दं यदि वा ब्रह्मस्तम्बपर्यन्तचतुर्दशविधभूतसर्गे नित्योदिततया सुसमं साधारणत्वेनावस्थितं शब्दब्रह्म दत्तो ये ते तादृश्यौ । अपरोऽर्थः शूरसेन्याः - ' हे गौरि, जगत्सु सर्वदा दे तव तपः शक्तिर्वज्रवदतिदृढलब्धिः । अनपायिनी वर्तत इत्यर्थः । कीदृशि । रदे आसते । क्व । संसारे । सत्ते श्रेयःप्रधाने सत्त्वे सुशमैश्चित्तोद्रे कजयिभिर्मुमुक्षुभिः प्रणते चित्तजय एव हि मोक्षः । तथा च - (138) चित्तमेव हि संसारो रागादिक्लेशदूषितम् । तदेव तद्विनिर्मुक्तं मोक्ष इत्यभिधीयते ॥ [ संस्कृतस्यापभ्रंशेन यथा--- आगममणिसुदम हिमसमसंमदकृदपरजस्तु । किर सविभयवदितोसमय उज्जलभावसहस्सु ॥५-३२॥ [ दे. श. श्लो. ७९] हे देवि, अपरजस्सु विगलितमोहेषु उत्क्रान्तजडतायां सत्यां बलं येषां तेषु पुरुषेष्वनवसरे आगमा एव प्रकाशकत्वान्मणयस्तथा शोभनो दमश्चित्तोपशम एव निर्वापकत्वात् हिमं तयोः संबन्धी योऽसौ समोऽनाकुलो हर्षस्तं कृन्तति यत् तदर्थादज्ञानम् । इतः संसारात् किर क्षिप । सविभयवत् यज्विनां भयं यथा किरसि तद्वदज्ञानं किरेत्यर्थः । परोऽर्थः जस्सु पर यस्य केवलमागमाचेतसि तथाश्रुतमहिमा शास्त्रावबोधशमादिविषयनिग्रहाः एते च सर्वे साम्यमनाकुलत्वं ददानाः कृताः । किल सापि भगवती तोषमय निर्मलपदार्थसहस्रं सहस्रशब्दो बाहुल्यार्थे । देवीप्रसादविलसितं तत्तस्येति वाक्यार्थः । 1 2 1. A. B. धस्तथासमावि. C. धस्तथासमाधि In C. the readings in the whole line are very corrupt. 2. A. B. C. सो ] ३२७ १० १५ २० २५ Page #345 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [१०९) अ. ५. सू. ५ विषं निजगले येन बभ्रे च भुजगप्रभुः । देहे येनाङ्गजो दधे जाया च स जयत्यजः ॥४८४॥ [ ] अत्र गिलितं, निजे गले च दग्धो वपुषि चेति स्यादित्यादिविभक्त्योर्भङ्गः। प्राज्यप्रभावः प्रभवो धर्मस्यास्तरजस्तमाः । ददतां निर्वतात्मान आयोऽन्येऽपि मुदं जिनाः ॥४८५॥ . [ति. मं. श्लो. २.] अत्रैकवचनबहुवचनयोर्भङ्गः । एषामेव वर्णादीनामभङ्गाद्यथाअसावुदयमारूढः कान्तिमान् रक्तमण्डलः । राजा हरति लोकस्य हृदयं मृदुभिः करैः ॥४८६॥ [का. द. परि. २. श्लो. ३११] उदयः शक्त्युपचयो गिरिविशेषश्च । रक्तमण्डलोऽनुरक्तप्रकृतिररुणबिम्बश्च । राजा नृपतिश्चन्द्रश्च । मृदुभिरखेदावहैः करैर्दण्डादिभिः किरणैश्चेत्यभङ्गः शब्दश्लेषः । अत्र प्रकरणादिनियमाभावाद् द्वावप्यर्थी वाच्यौ। न चायमर्थालङ्कार इति वाच्यम् । अन्वयव्यतिरेकाभ्यां शब्दगतत्वेन प्रतीयमानत्वात् । तथा हि उदयादिशब्दप्रयोगेऽलङ्कारस्तदर्थशक्त्युपचयगिर्यादिप्रयोगे तु नेति तद्भावतदभावानुविधायित्वाच्छब्दालङ्कार एवायम् । स्वयं च पल्लवाताम्रभास्वत्करविराजिनी । प्रभातसंध्येवास्वापफललुब्धेहितप्रदा ॥४८७॥ [उद्भटालंकार पृ. ५५] ननु स्वरितादिगुणभेदाद्भिन्नप्रयत्नोचार्याणां तदभेदादभिन्नप्रयत्नोच्चार्याणां च शब्दानां बन्धोऽलङ्कारान्तरप्रतिभोत्पत्तिहेतुः शब्दश्लेषोऽर्थ लेषश्चेति द्विविधोऽ. प्ययमर्थालङ्कारमध्ये गणितोऽन्यैरित्याशङ्कयाह-न चायमर्थालङ्कार इति । स्वयं चेति । गौरीपक्षे-किसलयवद्दीप्यमानाभ्यां कराभ्यां शोभते । २० २५ 1. A. B. put after RTOGTETI Page #346 -------------------------------------------------------------------------- ________________ ३२९ १०९) अ. १ सू. ५] काव्यानुशासनम् इत्यादौ तु सङ्करत्वमेव युक्तम् । अथवा न्यायपरीक्षायामुपमात्वमेव । तथा हि-यथा गुणक्रियासाम्य उपमा, तथा शब्दमात्रसाम्येऽपि दृश्यते । ' सकलकलं पुरमेतजातं संप्रति सितांशुबिम्बमिव' इत्यादौ । न च तत्र श्लेषत्वं वक्तुंयुक्तम् । पूर्णोपमाया निर्विषयत्वापत्तेः। गुणक्रियासाम्ये सा भविष्यतीति चेत्, न । अर्थश्लेषस्य निर्विषयत्वप्रसङ्गात् । अथ 'दिशः प्रसादयन्नेषः' इत्यादौ वक्ष्यमाण उपमाविरहितोऽर्थश्लेषस्य विषयः कल्प्यते । तद् द्वयोरप्यन्यत्र लब्धसत्ताकयोरकत्र संनिपाते संकरतैव प्रामोति । गुणक्रियासाम्यमुपमा शब्दसाम्यं तु श्लेष इति विशेषस्यानभिधानाच्छब्दसाम्यमप्युपमाया विषयः। श्लेषस्य तूपमया विरहित इति 'स्वयं च पल्लवा-'. इत्यादावुपमैव न्याय्या । १० एवं च-'अबिन्दुसुन्दरी नित्यं गलल्लावण्यबिन्दुका' इत्यादौ न विरोधप्रतिभोत्पत्तिहेतुः श्लषोऽपि तु श्लेषप्रतिभोत्पत्तिहेतुर्विरोध एव । अत्र हि श्लेषस्य प्रतिभामात्रं न तु प्ररोहः। न च विरोधाभास इव विरोधः श्लेषाभासः श्लेषः । तस्मादेवमादिषु वाक्येषु श्लेषप्रतिभोत्पत्तिहेतुरलङ्कारान्तरमेव । 4 सुखेनाप्तुं यन्न शक्यं फलं तत्र लुब्धानामीहितं प्रददाति । सन्ध्यापशे-उज्ज्वलसूर्यमरीचिभिः शोभिता, स्वापफले विश्रान्तो यो न लुब्धस्तद्विषये हित प्रददाति । अलकारान्तरमिति । समासोक्त्यादिरूपम् , न तु श्वेष इत्यर्थः । तथा च-- अनुरागवती सन्ध्या दिवसस्तत्पुरःसरः । महो दैवगतिश्चित्रा तथापि न समागमः ॥५३३॥ [ 1. I drops वक्तुं 2. I. drops वाक्येषु, र पोषु 3. I. drops हेतु 4. A. B. फलैः Page #347 -------------------------------------------------------------------------- ________________ - ३३० , काव्यानुशासनम् [११०) अ. ५ सः । ११०) अर्थैक्ये ब्यादिभाषाणां च ॥६॥ द्वित्रिचतुष्पञ्चषण्णां भाषाणामर्थाभेदे युगपदुक्तिचादिभाषाश्लेषः । तत्र संस्कृतप्राकृतमागधपिशाचसूरसेनापभ्रंशभाषाणां द्वियोगे पश्चदश, त्रियोगे विंशतिः, चतुर्योगे पञ्चदश, पञ्चयोगे षट्, षड्योगे एकः । इत्यत्र समासोक्तित्वम् । तत्पुरःसर इति आगच्छन्त्या इव सन्ध्यायाः कामुकवद् दिवसः पुरःसरः संमुखं सरतीति व्याख्येयम् । न तु पदातिन्यायेनाग्रे दिवसी गच्छति सन्ध्या च पश्चादिति । एवं हि वर्षशतैरपि समागमो न भवतीति किं चित्रम् । 'नालस्य प्रसरः' इत्यादौ अन्योक्तित्वम् । यो गोपीजनवल्लभः स्तनतटव्यासङ्गालब्धास्पद- . श्छायावानवरक्तको बहुगणश्चित्रश्चतुर्हस्तकः ।। कृष्णः सोऽपि हताशया व्यपहृतः कान्तः कयाप्यद्य मै किं राधे मधुसूदनो न हि न हि प्राणाधिकश्चोलकः ।।५३॥ [ ] इत्यत्र ससन्देहत्वम् । यदि वान्योक्तेः सारूप्यादिः, ससन्देहस्य च १५ सादृश्यादिः, श्लेषव्यतिरेकेण विविक्तोऽप्यस्ति विषयस्तदात्रापि श्लेषस्यान्योक्तिससन्देहानुप्राहकत्वेन प्रवृत्तत्वात्संकरत्वं भवतु, न तु लेषत्वमिति । अलौकिकमहालोक-प्रकाशितजगत्रय । स्तूयते देव सद्वंशमुक्तारलं न कैर्भवान् ॥५३५॥ [ आदाय चापमचलं कृत्वा हीनं गुणं विषमदृष्टिः ।। २० यश्चित्रमाच्युतशरो लक्ष्यमभाहीन्नमस्तस्मै ॥५३६॥ [ . ] अचल पर्वतं निश्चलं च । अहीनां सर्पाणामिनं स्वामिन हीन च । विषमा त्रिरूपा अस्थिरा च । अच्युतः कृष्णः गतिशून्यत्र । __ अखण्डमण्डल: श्रीमान् पश्यैष पृथिवीपतिः । न निशाकरवजातु कलावैकल्यमागतः ॥५३७॥ इत्यादौ च एकविषयरूपकविरोधव्यतिरेकानुप्राहकः श्लेष इति सकर एवायम् । एवमन्यत्राप्यूयमिति ।। 1. A. B. दिवसपुरःसरः C. N. drop सरः 2. A. drops विषयरूपक Page #348 -------------------------------------------------------------------------- ________________ ११०) अ. ५. सू. ६] काव्यानुशासनम् ३३१ सर्वमीलने भाषाश्लेषस्य सप्तपञ्चाशद्भेदाः । एते च पूर्वोक्तभाषाश्लेषभेदे भिन्नार्थत्वेऽपि द्रष्टव्याः । संस्कृतप्राकृतयोोंगे यथा सरले साहसरागं परिहर रम्भोरु मुश्च संरम्भम् । विरसं विरहायास वोढुं तव चित्तमसहं मे ॥४८॥ [मा. मा. अं. ६. श्लो १० ] ५ संस्कृतमागध्योर्यथाशूलं शलन्तु शं वा विशन्तु शवला वशं विशङ्का वा। . अशमदशं दुःशीला दिशन्ति काले खला अशिवम् ॥४८९॥ [ रुद्रट काव्यालंकार अ. ४ श्लो. १८ ] शलन्तु गच्छन्त्वधिरोहन्वित्यर्थः। शं शुभं वा यान्तु । संकीर्णाः १. पापकारिण इति यावत् । विशङ्काः सन्तो वशं बन्धनं वा विशन्तु । यतोऽविद्यमानोपशमावस्थं यथा भवत्येवमेते खला अकल्याणं दिशन्त्येव । संस्कृतपैशाच्योर्यथाचम्पककलिकाकोमल-कान्तिकलापाथ दीपिकानङ्गी । इच्छति गजपतिगमनाचपलायतलोचना लपितुम् ॥४९॥ १५ [रुद्रट का. लं. अ. ४. श्लो. १९] संस्कृतसौरसेन्योर्यथाअधरदलं ते तरुणा मदिरामदमधुरवाणि सामोदम् । साधु पिबन्तु सुपीवरपरिणाहिपयोधरारम्भे ॥४९१॥ . - [रुद्रट. का. लं. अ. ४ श्लो. १०] २० सुपीवरेत्याधपि संबोधनपदम् । संस्कृतापभ्रंशयोर्यथा1. I. शबला 2. I. सूरसेन्यो. L शूरसैन्यो । 3. I. परिणाह Page #349 -------------------------------------------------------------------------- ________________ ३३२ १० १५ काव्यानुशासनम् [ १११) अ. ५ सू. ७. क्रीडन्ति प्रसरन्ति मधु कमलप्रणयि लिहन्ति । भ्रमरा मित्रसुविभ्रमा मत्ता भूरि रसन्ति ॥ ४९२ ॥ [ रुद्रट. का. लं. अ. ४ सू. २१ ] एवं द्वियोगान्तरे त्रिचतुः पञ्च योगेषु चोदाहर्यम् । षड्योगे यथा अलोलकमले चित्तललामकमलालये । पाहि चण्डि महामोहभङ्गभीमबलामले ||४९३ ॥ किं गौरि मां प्रतिरुषा ननु गौरहं किं 1 हे चण्डि देवि, रक्ष । अचपललक्ष्मि, मनःप्रधानपद्मालये । महामोहस्य जन्मलक्षाभ्यस्ताया अविषाया भञ्जने उग्रं यद् बलं तेन अकलङ्के । १११) उक्तस्यान्येनान्यथा श्लेषादुक्तिर्वक्रोक्तिः ||७|| अन्येन वक्त्रान्यथोक्तस्यान्येन प्रतिवक्त्रा लेषाद्भङ्गाभङ्गरूपादन्यथाभिधानं वक्रोक्तिः । भङ्गाद्यथा [ दे. श. श्लो. ७४. कुप्यामि कां प्रति मयीत्यनुमानतोऽहम् । जानाम्यतस्त्वमनुमानत एव सत्य मित्थं गिरो गिरिभुवः कुटिला जयन्ति ॥ ४९४ ॥ ----- अभङ्गाद्यथा कोऽयं द्वारि, हरिः प्रयाह्युपवनं शाखामृगस्यात्र किं कृष्णोऽहं दयिते विभेमि सुतरां कृष्णादहं वानरात् । .] [ रुद्रट का. लं. अ. २. श्लो. १५ ] 1. I. हरः अत इति । अस्मादनुमानात् । न उमा अनुमा अर्थात्सन्ध्या तस्या नत इत्यपि 1. I. मनः प्रसाधन Page #350 -------------------------------------------------------------------------- ________________ - १११) अ. ५. सू. ७ ] काव्यानुशासनम् कान्तेऽहं मधुसूदनो व्रज लतां तामेव मध्वन्विता-.. मित्थं निर्वचनीकृतो दयितया हीतो हरिः पातु वः ॥४९५॥ [ सु. श्लो. १०४ ] काकुवक्रोक्तिस्त्वलङ्कारत्वेन न वाच्या । पाठधर्मत्वात् ! तथा च (34) · अभिप्रायवान् पाठधर्मः काकुः स कथमलकारीस्यादिति यायावरीयः।' [का. मी. अ. ७ पृ. ३१] गुणीभूतव्याचप्रभेद एव चायं। शब्दस्पृष्टत्वेनार्थान्तरप्रतीतिहेतुत्वात् । यदाह ध्वनिकारः (35) अन्तरगतिः काक्वा या चैषा परिदृश्यते । सा व्यङ्गयस्य गुणीभावे प्रकारमिममाश्रिता ॥ - [ध्वन्या. उ. ३. का. ३९ ] काकुवक्रोक्तिरिति । 'कफि लौल्ये' इत्यस्य धातोः काकुशब्दः। तत्र हि साकांकनिराकाझ्यादिकमेण पठ्यमानोऽसौ शब्दः प्रकृतार्थातिरिक्तमपि वाञ्छतीति लौल्यमस्याभिधीयते । यदि वा ईषदर्थे कुशब्दस्तस्य कादेशः, तेन हृदयस्थवस्तुप्रतीतेरीषभूमिः काकु: । काकुळ जिह्वा तद्व्यापारसम्पाद्यत्वात्काकुः। १५ तद्रपा वक्रोक्तिः काकुवक्रोक्तिरिति । पाठधर्मत्वादिति । तथा च भरतः (139) सप्त स्वरास्त्रीणि स्थानानि चत्वारो वर्णा द्विविधा काकुः षडमहाराः षडझानीति पाठ्यगुणाः। [ना. शा. अ. १९ श्लो. ३७ अनन्तरं (c. S. S.) २० अ. १७ श्लो. ९९ अनन्तरं (N. S.)] तत्र काको स्वरा एव वस्तुत उपकारिणः । तत्परिकरभूतं तु स्थानादि । स्वरेषु प्रकृतिभूतेषु काकुरूपता जन्यते । तत्र स्थानशब्देनैषां स्वरूपनिष्पत्तेराश्रयो दर्शितः । उदात्तानुदात्तस्वरितकम्पितरूपतया स्वराणां यद्रक्तिप्रधानत्वमनुरणनमय तत्त्यागेनोच्चनीचमध्यमस्थानस्पर्शित्वमात्रं पाठयोपयोगीति दर्शितम् । २५ यदि हि स्वरगता रक्तिः पाठये प्राधान्येनावलम्ब्येत तदा गानक्रियासो 1. A. B. drop निराकाङ्क्षा 2 A. drops अनुदात्त 3. A. B. यद्वयक्ति 4. N. °वलम्ब्यते Page #351 -------------------------------------------------------------------------- ________________ ३३४ काव्यानुशासनम् [१११) अ. ५ सूं. ७ स्यात्, न पाठः । अत एव गानवैलक्षण्ये सम्पन्ने बाह्यार्थसमर्पणेन चित्तवृत्तिसमर्पणया वाभिनयानुभावरूपतालाभाय काकुरर्थरसभेदेनाभिधीयते । तत एव काकुरूपत्वमेव सर्वत्रानुयायि, अमिनयत्वे तु मुख्योपयोगात् । तथा चोथ्ववीप्ता लङ्कारेष्वपि काकुशब्देनैव मुनिर्व्यवहरति । काकोरेव हि प्रकारसंपादकाः ५ परिपूर्णताधायिनोऽलङ्काराः । अलमिति पर्याप्त्यर्थ इह, न भूषणार्थः । अङ्गानि तु विच्छेदादीनि रसमर्थ शोभादिकं च पोषयितुं काकोरेवोपकारीणीत्येवं परमार्थतः काकुरेक्यं पञ्चभी रूपान्तरैः पूर्णीक्रियते । काक्वा च पच्यमानस्य स्वोचितचिज्जडरूपार्थाभिमुख्यनयनेनाभिनयतादीयत इति काकुरेवात्र प्रधानमिति । 2 १० १५ २० २५ तत्र च सप्त स्वरा: षड्जऋषभगान्धारमध्यमपश्च मधैवतनिषादवन्तः । एते रसेषूपपाद्याः [ ना. शा. अ. १९. श्लो. ३७ अनन्तर (CS. ) अ. १७ श्लो. ९९ अनन्तरम् ( N. S.) ] (140) हास्यशृङ्गारयोः काया स्वरौ मध्यमपञ्चमौ । षड्जर्षभौ तु कर्तव्यौ वीररौद्राद्भुतेष्वथ ॥ (141) निषादवान् सगान्धारः करुणे संविधीयते । धैवतचापि कर्तव्यो बीभत्से सभयानके ॥ [ ना. शा. अ. १९. श्लो. ३८-३९. (C. S.). भ. १७ 27.900-909 ] (N. S.) 3 ( 142 ) त्रीणि स्थानानि -उरः कण्ठः शिर इति । अयमर्थः --- शारीर्ये वीणार्या केवलमुरः शिरः कण्ठलक्षणेभ्यस्त्रिभ्यः एव स्थानेभ्यो न तु षडुष्टेः ?) स्वरः परित्यक्तरञ्जनात्मकगानो पयोगित्वब्यापारः काकुभूतः संप्रवर्तते । बाह्यायां हि वीणायां प्रतिबिम्बात्मिकायां रञ्जनात्मकस्वस्वररूपव्यतिरेकेण न काकुसंपत्तिः । यदाह (143) शारीर्यामथ वीणायां त्रिभ्यः स्थानेभ्य एव तु । उरसः शिरसः कण्ठात्स्वरः काकुः प्रवर्तते ॥ [ } [ ना. शा. अ. १९ श्लो. ४० (C. S.), अ. १७ श्लो. १०२ ( N. S ) ] तत्र उरोनिष्पन्ने मन्द्रनादेन समीपस्थानां कण्ठनिष्पन्नेन मध्यनादेन नातिदूरस्थानां शिरोनिष्पन्नेन तारेण दूरस्थानामाभाषणविधिः कार्यः । यद्वा मन्द्र2. A. B omit काकुरेवेय; C. रेवायं 1. N. समर्थ 3. N. षड्जष्टः Page #352 -------------------------------------------------------------------------- ________________ १११) अ. ५ सू. ७ ] काव्यानुशासनम् स्वरेण पाठमारभ्य क्रमेण तारं गत्वा मध्येन परिसमाप्नुयादित्यभिप्रायः । उदातानुदात्तस्वरितकम्पिता वर्णाः । तत्र हास्यशृङ्गारयोः स्वरितोदात्तैर्वर्णैः पाठ्यमुपपाद्यम् । वीररौद्राद्भुतेषूदात्तकम्पितैः करुणबीभत्सभयानकेष्वनुदात्तस्वरितकम्पितैरिति । द्विविधा तु काकुः साक्षादत्रैव प्रतिपादयिष्यते । (144) उच्च दीप्तश्च मन्द्रश्च नीचो द्रुतविलम्बितौ । पाठयस्यैते अलङ्काराः - इति । [ ना. शा. अ. १९. श्लो. ४५ (C. S.) अ. ३७ वो. १०७ ( N. S.) ] 1 3 उम्चो नाम शिरः स्थानगतस्तारः स्वरः । स च दूरस्थाभाषणविस्मयोतरोत्तरसंजल्पबाधा त्रासनाद्येषु । दीप्तो नाम शिरः स्थानगतस्तारतरः । स चाक्षेपकलहविवादामर्षोत्कुष्टा धर्षणको धशौर्यदर्प तीक्ष्णरुक्षाभिधाननिर्भर्त्सनाक्रन्दादिषु । मन्द्रो नामोरःस्थानस्थः । निर्वेदग्लानचिन्तौत्सुक्य दैन्यव्याधिगाढशस्त्रक्षतमूर्छामदादिषु । नीचो नामोरः स्थानस्थो मन्द्रतरः । स स्वभावाभाषणव्याधितयःशान्तत्रस्तपतितमूर्च्छितादिषु । द्रुतो नाम कण्ठगतस्त्वरितः लल्लमन्मनभयशीत. ज्वरार्त त्रस्तायस्तात्ययिककार्यावेदनादिषु । [ ना. शा. अ. १९. श्लो. ४५ अनन्तरम् (C. S.), अ. ३७ श्रो. १०७ अनन्तरम् ] लल्ल सविलासम् । मन्मनमव्यक्तम् । अहमेव मनो मन्ता यत्रेत्यनेनाश्रूयमाणम् । ललसम्मनौ नायिका तावेव बालविनोदन सान्त्वनादौ । मुञ्च मुश्चेत्येवंप्रायपराभियोमानङ्गीकरणादौ वेति । आत्ययिकं शीघ्रसम्पाद्यं यत्कार्य तस्यावेदनम् । विलम्बितो नाम कण्ठस्थानस्थो मन्द्रः । शृङ्गारवित कविचारामर्षा सूयितान्यकार्थप्रवादयाचिन्ता तर्जितविस्मितदीर्घरोगनिपीडनादिषु । • [ना. शा. अ. १९ श्लो. ४५ अनन्तरम् (C. S.) अ. १७ श्लो. १०७ अनन्तरम् ( N. S.) ] हास्यशृङ्गारकरुणेष्विष्टा काकुर्विलम्बिता । रौद्राद्भुतेषूम्बा दीसा चापि प्रशस्यते ॥ ३३५ भयानके सबीभत्से द्रुता नीचा च कीर्तिता । एवं भावरसोपेता काकुः कार्या प्रयोक्तृभिः ॥ [ना.शा. अ. १९. श्रो. ५७-५८ ( C. S.) अ. १७ श्लो. ११६-११७ ( N. S.)] अङ्गानि विच्छेदोsर्पणं विसर्गोऽनुबन्धों दीपनं प्रशमनमिति । तत्र वि च्छेदो नाम विरामकृतः । अर्पण नाम लीलायमानमधुरवल्गुस्वरेण पूरयतेक र 1. Bharata has दूराह्वान after संजल्प - 2. C. दैन्याव्याधिः Bharata has दैन्यानेशव्यांधि 3 - Bhatata has लज्जित १० १५ २० २५ Page #353 -------------------------------------------------------------------------- ________________ ३३६ ५ काव्यानुशासनम् [१११) अ. ५ सू: ७ सा च काकुर्द्विविधा-साकाङ्का निराकाडा च । वाक्यस्य साकानिराकाकत्वात् । यस्माद्वाक्याद्यादृशः सङ्केतबलेनार्थः प्रतीयते, न तादृश एव किन्तु न्यूनाधिकः प्रमाणबलेन निर्णययोग्यस्तद्वाक्यं साकाङ्कम् । तद्विपरीतं निराकाम् । वक्तृगता ह्याकाङ्क्षा वाक्य उपचर्यते । सा च प्रकरणबलान्निश्चीयते । विशिष्टविषयत्वं च तस्यास्तत एवावसीयते । विषयोऽपि त्रिविधोऽर्थान्तरम्, तदर्थगत एव विशेषः, तदर्थाभावो वा । यथा-'देशः सोऽयमरातिशोणितजलैः' इति । अत्र साकाङकाकुप्रभावात् 'ततोऽभ्यधिकं कुरुते' इत्यर्थान्तरे गतिः । यत्पठ्यते । विसों नाम वाक्यन्यासः । अनुबन्धो नाम पदान्तरेष्वविच्छेदोऽनुच्छ्रसनम् । दीपनं नाम त्रिस्थानशोभि वर्धमानस्वरं च । प्रशमनं नाम तारगतानां स्वराणामवैस्वर्येणावतरणम् । तत्र हास्यशृङ्गारयोरर्पणविच्छेददीपनप्रशमनसंयुक्तं पाठयं कार्य विच्छेदप्रशमनयुक्तं करुणे । विच्छेदप्रशमनार्पणदीपनानुबन्धबहुलं वीररौद्राद्भुतेषु । विसर्गविच्छेदार्पणयुक्तं बीभत्समयानकयोरिति । सर्वेषामप्येतेषां मन्दमध्यतारकृतः प्रयोगत्रिस्थानस्थो भवति । तत्र दूरस्थाभाषणे तारं रिसा, नातिदूरे मध्य कण्ठेन, पार्श्वतो मन्त्रमुरसा प्रयोजयेत्पाठयमिति । मन्द्रात्तारं गच्छेत्ताराद्वा मन्द्रमिति । [ना. शा. अ. १९. श्लो. ५८ अनन्तरम् (C. S. S.) अ. १७. *लो. ११७ अनन्तरम् (N. S.)] तदेवं ध्वनिधर्मविशषस्य काकोः पाठधर्मत्वमवस्थितम् । साकामिति । मन्द्रादितारान्तमपरिसमाप्तवर्णालङ्कारं कण्ठोरःस्थानगत यथा भवति तथैतत्पठनीयम् । तद्विपरीतमिति । यादृशो वाक्यात्संकेतबलेनार्यः प्रतीयते तादृश एव यत्रान्यूनाधिकः प्रमाणबलेन निर्णययोग्यस्तदिति । निराकाडुमिति । मन्द्रादितारान्त परिसमाप्तवर्णालङ्कार शिरःस्थानगतं यथा भवति तथेदं पठनीयमित्यर्थः । काकुप्रभाषादिति । उदात्तकम्पितवर्णस्योचवीप्तालद्वारस्य वासमाप्त्या २० Page #354 -------------------------------------------------------------------------- ________________ ३३७ १११) अ. ५ सू. ७ ] काव्यानुशासनम् स यस्य दशकन्धरं कृतवतोऽपि कक्षान्तरे गतः स्फुटमवन्ध्यतामधिपयोधि सान्ध्यो विधिः। तदात्मज इहाङ्गदः प्रहित एष सौमित्रिणा । क्व स क्व स दशाननो ननु निवेद्यतां राक्षसाः ॥४९६॥ अत्र 'तदात्मज इहाङ्गद' इति साकाङ्या काक्वा स्वगता वालिपुत्रोचिता विशेषा अर्घ्यन्ते । 'निर्वाणवैरिदहनाः 'इति । अत्र भवन्तीति साकाका काकुर्भवनाभावमाह-भवन्त्विति । वचनोच्चारणं त्वर्थेऽसंभावनां विदधदभावस्य निषेधात्मनो विषयं भवन- १० लक्षणमर्पयन्ति । न भवन्त्येवेत्यर्थः । या काकुपठितिस्तत्प्रभावादित्यर्थः । एवमुत्तरत्रापि साकाङ्ककाकूदाहरणद्वये व्याख्येयम् । ननु श्रुतमर्थमनादृत्य कथं काकुरर्थान्तरं प्रतिपादयेत् । तत्रोक्तमन्यैःवस्तुस्वभावोऽत्र द्रष्टव्यः, न हि दृष्टेऽनुपपन्न नाम' इति । वयं तु ब्रूमः-इह १५ येय प्रथमेन संवित्स्यन्देन प्राणोल्लासनया वर्णादिविशेषरूपहीना वाग्जन्यते सा नादरूपा सती हर्षोत्कादिचित्तवृत्ति विधिनिषेधाद्यभिप्राय वा तत्कार्यलिङ्गतया वा तादात्म्येन वा गमयतीति तावस्थितम् । तथा च प्राण्यन्तरस्य मृगसारमेयादेरपि नादमाकण्ये भयरोषशोकादि प्रतिपद्यते तदयं नादाच्चित्तवृत्त्याद्यवगमोऽ. नुमान तावत् । ये त्वेते वर्णविशेषास्ते तन्नादरूपसामान्यात्मकवाक्तन्तुप्रन्थिमया २० इव प्राच्यप्रयत्नातिरिक्तनिमित्तान्तरापेक्षस्तत एवान्यत्राप्यभिप्रेतेऽन्यथापि प्रयोक्तुं शक्याः । अत एव दृष्टव्यभिचाराः । नादस्तु झटित्युद्भिनमुखरागपुलकस्थानीयो नान्यथाकर्तुं पार्यत इत्यनन्यथासिद्धोऽन्यथासिद्धं शब्दार्थ बाधत एव वा यथोक्तं भीरुन मे भयमिति । अन्यप्रकारतां वा वाक्यार्थस्य विशेषार्पणेन विधत्ते । वचनोचारणमिति । वचनस्य भवन्तीति रूपस्य ॥ इति । आचार्यश्रीहेमचन्द्रविरचिते विवेके पश्चमोऽध्यायः॥ 1. A. B. दृष्टिव्य Page #355 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [११२) अ. ५ सू. ८ ११२) भिन्नाकृतेः शब्दस्यैकार्थतेव पुनरुक्ताभासः॥८॥ भिन्नरूपाणां सार्थकानर्थकानां शब्दानां एकार्थत्वमिवामुखे, न पुनः परमार्थतः, पुनरुक्तवदाभासनं पुनरुक्ताभासः । यथा सत्त्वं सम्यक्समुन्मील्य हृदि भासि विराजसे। द्विषामरीणां त्वं सेनां वाहिनीमुदकम्पयः ॥४९७॥ [दे. श. श्लो. ५५] हे देवि विगतरजोविकारे हृदि सत्त्वाख्यं गुणं प्रकाश्य शोभसे। अरीणामखिन्नां सनायकां चमूमुत्कम्पितवती । अत्र 'भासि विराजसे' इत्यादयः शब्दाः सार्थकाः । उदकंपयःशब्दौ निरर्थको। इति । आचार्यश्रीहेमचन्द्रविरचितायामलङ्कारचूडामणिसंशस्वोपक्ष काव्यानुशासनवृत्तौ शब्दालङ्कारवर्णमः पञ्चमोऽध्यायः ॥५॥ Page #356 -------------------------------------------------------------------------- ________________ षष्ठोऽध्यायः अर्थालङ्काराणामेकोनत्रिंशतमाह १९३) हृधं साधर्म्यमुपमा ॥१॥ कार्यकारणादिकयोरसंभावादुपमानोपमेययोरेव साधर्म्य भवतीति तयोरेव समानेन धर्मेण सम्बन्ध उपमा । हृद्यं सहृदयहृदयाह्लादकारि। ५ बेन सत्त्वज्ञेयत्वप्रमेयत्वादिसाधम्र्थे नोपमा, तथा — कुम्भ इव मुखम् ' इत्यादि शङ्गारादौ च । हास्यादौ तु न दोषः । हृद्यग्रहणं च प्रत्यलङ्कारमुपतिष्ठते । साधयं च देशादिभिर्मिनानां गुणाक्रियाद्विसाधारणधर्मत्वम् । अभेदे टेकत्वमेव स्यात् । तेन 'पुरुष इव पुरुषः' इति सत्यपि पुरुषद्वयस्य पुरुषत्वानुगमलक्षणे साम्ये नोपमा...यदा तु, द्वितीयः पुरुषशब्दः शब्दशक्तिमूलव्यङ्ग्यपरतयाक्दातकर्मवचनस्तदानीं भिन्नत्वाद्भवत्येव । यथा निघ्नन्नभिमुखः शूरोऽनेकशो बहुशः परान् ।' सङ्कामे विचरत्येष पुरुषः पुरुषो यथा ॥४९८॥ [ ] एवं यत्रासाधारणताप्रतिपादनार्थमेकस्यापि भेदः कल्प्यते तत्रा. १५ प्युपमा भवति, यथा एकोनत्रियतमिति । उपमोत्प्रेक्षारूपकनिदर्शनदीपुकान्योक्तिपूर्यायोक्तातिशयोक्त्याक्षेपविरोधसहोक्तिसमासोषितजातिव्याजस्ततिव्यतिकशान्तर न्यासससन्देहापडतिपरिवृत्त्यनुमानस्मृतिभ्रान्तिविषमसमसमुच्चयपरिसंख्याकारणमालासंकराणाम् । असाधारणताप्रतिपादनार्थमिति । एतत्सदृशमन्यद् नास्तीत्यसाधारणता तत्प्रतिपादनार्थमित्यर्थः । यथा 'उभौ यदि व्योम्नि पृथक्प्रवाहो' 1. I. कार्यकारणयोरसं° 2. I. drops हृदय 3. I. पुरुषत्वानुगमनलक्षणे 4 I. drops शब्द - द्वितीयपुरुषशब्दशक्तिः 5. P. L रानेक.. 6. P. drops यथा 7. A. drops थैमित्य Page #357 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् ११३) अ. ६. सू. १] न केवलं भाति नितान्तकान्तिर्नितम्बिनी सैव नितम्बिनीव । यावद्विलासायुधलासवासास्ते तद्विलासा इव तद्विलासाः ॥४९९॥ ५ तत्र देशेनोपमानोपमेययोर्भेदः, यथा-'मथुरेव पाटलिपुत्रमाढयजनपदम्। कालेन, यथा- 'वसन्त इव हेमन्तः कामिना सुखहेतुः'। क्रियया, यथा-'नृत्तमिव गमनमस्याः सविलासम्' । गुणेन, यथा‘गौरीव श्यामा सुभगा'। जात्या, यथा-'विप्र इव क्षत्रियः श्रोत्रियः। द्रव्येण, यथा-'तीर्थकर इव गणधरः पूज्यः' । समवायेन, यथा‘विषाणित्वमिव दंष्टित्वं हिन्नम्' । अभावेन, यथा-'मेक्षि इव समाधौ दुःखाभावः' । इत्यादौ कल्पितोपमायामन्यैरुत्पाद्योपमेत्यपरैरतिशयोक्तिरिति च व्यपदेश्यायां वर्णनीयस्य वस्तुनः प्राप्तोत्कर्षस्य धर्मस्य च साम्यसमन्वयसमुद्भवसातिशयत्वविरहात्सर्वेषां पुराणानां सद्भतानां पदार्थानां नूतनमसद्भतं किमपि काल्पनिकमुपमानं धर्मान्तरं वा विवक्षितसातिशयत्वसंपत्तये कवयः समुल्लिखन्ति । तथानन्वयेऽपि वर्ण्यमानसौकुमार्यमाहात्म्यात् काल्पनिकमप्युपमानमुपपन्नम् । . ननु वास्तवस्य द्वित्वस्याविद्यमानत्वात् , उभयनिष्ठत्वाच्चोपमानोपमेयभावव्यवस्थितरुपमया सह लक्षणानन्यत्वमनन्वयस्य न संभवतीत्याशङ्कयाहपकस्यापि भेदः कल्प्यत इति । अयमभिप्रायः-समारोपितरूपस्य द्वित्वस्याभ्युपगमायुपमानोपमेयभावसंबन्धनिबन्धनत्वमुपमाया लक्षणं विद्यत एवेति नानन्वयः पृथगलकारत्वेन वाच्य इति । विलासायुधः कामः । अत्र सैव नितम्बिनीवेत्येतत्तद्विलासा इवेत्येतचोपमानतया विश्रान्तिमलभमानमन्यव्यावृत्तौ लक्षणयावतिष्ठते ।। विषाणित्वमिव दंष्ट्रित्वमिति । अत्र (145) 'समासकृत्तद्धितेषु संबन्धाभिधानम्' इति वचनात्संयोगस्य चाभावादर्थात्समवायस्य संभवाद्यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने (146) त्वतलो' इति त्वप्रत्ययेन समवायस्याभिधानम् । तस्य च सत्यप्येकत्वे उपाधिनिबन्धनं भेद. कल्पनै नान्याय्यम् । ततश्च विषाणोपाधिकः समवाय उपमान दंष्ट्रोपाधिकस्तूपमेय इति । मोक्ष इवेति । मोक्षे दुःखाभाव इव समाधौ दुःखाभाव इत्यर्थः । 1. I. कामिनीसुख° 2 A. B. drop हि २० Page #358 -------------------------------------------------------------------------- ________________ ११४) अ. ६ सू. २ ] काव्यानुशासनम् ११४) सोपमानोपमेयधर्मोपमावाचकानामुपादाने पूर्णा वाक्ये वृत्तौ च ॥२॥ सेत्युपमा। प्रसिद्धमुपमानमप्रसिद्धमुपमेयम् । प्रसिद्धयप्रसिद्धी च कविविवक्षावशादेव । धर्मो मनोज्ञत्वादिः । उपमावाचका इव-वायथा-शब्दाः सदृशसन्निभादयश्च । अमीषामुपादाने पूर्णा । सा च वाक्ये वृत्तौ च भवति । वाक्ये, यथा क्षणं कामज्वरोच्छित्त्यै भूयः सन्तापवृद्धये । वियोगिनामभूच्चान्द्री चन्द्रिका चन्दनं यथा ॥५००॥ ५ - प्रसिद्धमिति । इन्दुमुखी कन्या इत्यादी प्रसिद्धं चन्द्रायुपमानम्, १० अप्रसिद्धं तु मुखाद्युपमेयम् । ननु ततः कुमुदनाथेन कामिनीगण्डपाण्डुना । नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलङ्कृता ॥५३८॥ [म. भा. द्रो. प. अ. ८ श्लो. ४०८] इत्यादी कामिनीगण्डादेरुपमानत्वं चन्द्रादेश्वोपमेयत्वमुपलभ्यते, तत्कथमुच्यते १५ प्रसिद्धमुपमानमप्रसिद्धमुपमेयमित्याशङ्कयाह प्रसिद्धयप्रसिद्धी चेति । तथा हि स्त्रीमात्रस्य गण्डपाण्डुतायाः कल्पनानुपपत्तेः । कामयते प्रियतममिति यौगिकत्वाश्रयणे कामिनीशब्दात्प्रतीयमानहृदयस्थितदुर्लभमनोहारिप्रियतमाया गण्डचन्द्रादप्यधिकचमत्कारदायित्वेन प्रधानतया प्रसिद्ध इति कविविवक्षावशादेव प्रसिद्धयप्रसिद्धी अङ्गीक्रियेते । न सर्वलोकप्रसिद्धयेत्यर्थः । यैरपि प्राकरणिकमुपमेयमप्राकरणिकमुपमानमिति पक्षः समाश्रियते, तैरपि कविप्रसिद्धिरवश्यमङ्गीकर्तव्यैव । तथा हि-चन्द्रकामिनीगण्डादिना प्रसिद्धगुणेनाप्राकरणिकेन प्राकरणिकं मुखचन्द्राद्यप्रसिद्धगुणमुपमीयते । उप समीपे मीयते क्षिप्यते स्वसादृश्यपरिप्रापणादुपमेयं येन तदुपमानम् । यत्तु तेन समीपे क्षिप्यते सौन्दर्यादिगुणयोगित्वेन तत्र प्राकरणिकेऽप्रसिद्धं वदनचन्द्रादि २५ तदुपमेयम् । 1. I. प्रसिद्धाप्रसिद्धी 2 A. B. तत्र प्रकरणे C. तत्र प्रकरणो Page #359 -------------------------------------------------------------------------- ________________ काव्यानुशासनमें [११५) अ. ६. सू. ३ परार्थाभिधानं वृत्तिः। सा च यद्यपि समास-तद्धित-नामधातुभेदेन त्रिविधा लुप्तायामुदाहरिष्यते तथापीह समासतद्धितयोरेव संभवति । यथा नेरिवोत्पलैः पौर्मुखैरिव सर:श्रियः । तरुण्यइव भान्ति स्म चक्रवाकैः स्तनैरिव ॥५०१॥ [ ] अत्र इवेन नित्यसमासः । गाम्भीर्यमहिमा तस्य सत्यं गङ्गा भुजङ्गवत् । दुरालोकः स समरे निदाघाम्बररत्नवत् ॥५०२॥ [ ] अत्रेवार्थे तुल्यार्थे च वतिस्तद्धितः । ११५) एकद्वित्रिलोपे लुप्ता ॥३॥ उपमानादीनां मध्यादेकस्य द्वयोस्त्रयाणां वा यथासंभवं लोपे लुप्तोपमा । सा च वाक्ये वृत्तौ च । एकलोपे वाक्यगता यथा-- .. अनाधिव्याधिसंबाधममन्दानन्दकारणम् । न किश्चिदन्यदस्तीह समाधेः सदृशं सखे ॥६०३॥ [ ] अत्र यद्यपि सदृशशब्दाभिधेयस्योत्कृष्टतरगुणत्वेनाप्राप्यताप्रतिपादनादुपमानत्वं बलादायातम् , तथापि तस्य साक्षादनिर्देशादुपमानस्य लोपः । तथा धन्यस्यानन्यसामान्यसौजन्योत्कर्षशालिनः । करणीयं वचश्चेतः सत्यं तस्यामृतं यथा ॥५०४॥ [ ] अत्राह्लादकत्वादिधर्मलोपः । उपमेयोपमावाचकयोस्तु वाक्ये लोपो न संभवति । द्विलोपे, यथा नित्यसमास इति । ये तु इवेन समास नेच्छन्ति, तन्मते वाक्योपमायामिदमुदाहरणम् । समासोपमायां तु अवितथमनोरथपथप्रथनेषु प्रगुणगरिमगीतश्रीः । सुरतरुतदृशः स भवानमिलषणीयः क्षितीश्वर न कस्य ॥५३९॥ [ ] इत्युदाहार्यम् । २५ Page #360 -------------------------------------------------------------------------- ________________ ११५) अ. ६ सू. ३ ] काव्यानुशासनम् दुहि कंटक आई के अवणाई । कुसुमेण समं भभर भमतो न पाविहिसि ||५०५ || अत्र धर्मोपमानयोर्लोपः । वृत्तौ एकलोपे, यथा अनाधिव्याधिसंबाधममन्दानन्दकारणम् । न किञ्चिदन्यदस्तीह समाधिसदृशं सखे || ५०६ ॥ [ ] ५ अत्र समासे उपमानस्यानिर्देशः । तथा- राजीवमिव ते वक्त्रं नेत्रे नीलोत्पले इव । रम्भास्तभाविवोरू च करिकुम्भाविव स्तनौ ||५०७ ॥ [ अत्रेवेन नित्यसमासे धर्मलोपः । तथा शरदिन्दुसुन्दरमुखी कुवलयदलदीर्घलोचना सा मे । दहति मनः कथमनिशं रम्भागर्भाभिरामोरूः ॥ ५०८॥ [ अत्र बहुव्रीहा उपमावाचकलोपः । तथामृधे निदाघधर्माशुं दर्श पश्यन्ति ते परे । स पुनः पार्थसंचारं संचरत्यवनीपतिः ॥ १०९ ॥ [ अत्र नित्यसमासे 'कर्मकत्रर्णमि' हवलोपः । तथाहंसो ध्वाङ्कविरावी स्यादुष्ट्रक्रोशी च कोकिलः । १४३ ] 1 tr खरनादी मयूरोऽपि त्वं चेदसि वाग्मिनि ॥ ११० ॥ अत्र नित्यसमासे कर्तरि णिनि चोपमावाचकलोपः । यथापूर्णेन्दुकल्पवदना मृणाली देश्यदोलता । चक्रदेशीयजघना सा स्वप्नेऽपि न दृश्यते ॥ १११ ॥ [ ] 3 अत्र तद्धितवृत्तौ धर्मलोपः । इवार्थश्च कल्पबादिभिः साक्षादभिहितः ईषदपरिसमाप्तः । पूर्णेन्दुरिति पूर्णेन्दुसदृशमित्यर्थो न तु 1. I. मरीहिसि 4. I. त्वां 3. P. कल्पत्वादिः ] १५ १० २० Page #361 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [११५) अ. ६ सू. ३ पूर्णेन्दुरेवेति ईषदपरिसमाप्तिविशिष्टेऽर्थे कल्पबादीनां स्मरणात् । ईषदपरिसमाप्तः पूर्णेन्दुरिति वचनवृत्त्या यद्यपि रूपकच्छाया भजते तथापि प्रातीतिकेन रूपेणोपमैव । तथा ह्यत्र पूर्णेन्दुसदृशं वदनमित्ययमर्थः प्रतीयते, न त्वीषदपरिसमाप्तः पूर्णेन्दुरिति । यथा वा सूर्यायति सुधारश्मिमनाथति मृतायते । मृतस्तु कान्ताविरहे स्वर्गेऽपि नरकीयति ॥५१२॥ [ ] अत्र नामधातुवृत्तौ कर्माधाराभ्यां क्यनिकर्तुः किपिक्यडि च इवलोप: । द्विलोपे, यथा ढंढुल्लिंतु मरीहसि कंटयकलिआई केअइवणाई । मालइकुसुमसरिच्छं भमर भमंतो न पाविहिसि ॥५१३॥ अत्र कुसुमसदृक्षमिति समासे धर्मस्योपमानस्य च लोपः । तथापरिपन्थिमनोराज्यशतैरपि दुराक्रमः। संपरायप्रवृत्तोऽसौ राजते राजकुञ्जरः ॥५१४॥[ ] वचनवृत्त्येति । सामानाधिकरण्यरूपया । ननु कथमीषदपरिसमाप्तिर्घटते यावता पूर्णेन्दुशब्देन पूर्णेन्दुजातिरुच्यते तदाधारो वा द्रव्यम् । तत्र जातिस्तावदेका निरवयवा चेति सर्वस्मिन्नाश्रये समाप्ता । द्रव्यमपि यत्तया संबद्धं तत्सर्वतः संपूर्णत्वात्समाप्तमेव । तस्मादसंभव एवास्याः । सामानाधि. करण्यमपि पूर्णेन्दुकल्पं वदनर्मिति वदनशब्देन प्राप्नोति तस्यार्थान्तरवाचित्वा. भैष दोषः । इह शब्दादुचरिताद् द्वयं प्रतीयते । शब्दाथों जातिव्यं वा । अभिधेयसंबन्धेन वा अशब्दार्थभूता अपि गुणाः । यत्र चैतदुभयमस्ति तत्र परिसमाप्तिः । यत्र त्वन्यतरनास्ति तत्रेषदपरिसमाप्तिः। तत्रेह पूर्णेन्दुजातिहीने आह्वादनादिगुणहीने वा द्रव्ये वर्तत इत्युपपद्यते । ईषदपरिसमाप्तिः । सामानाधिकरण्यमुपपद्यत एव कयं यदा तावत्पूर्णेन्दुजातिहीने केनचित्साधयेण वदनशब्दाभिधेयेऽर्थे वर्तित्वात्पूर्णेन्दुशब्दः कल्पप्रत्ययमुत्पादयति तदा वदनशब्देन सामानाधिकरण्यं भवति । उभयोरेकार्थवृत्तित्वात् । यदा तु गुणहीने पूर्णेन्दुजातीय एष पूर्णेन्दुशब्दस्तदापि यथा गौर्वाहीक इति । सामानाधिकरण्यं तथा भविष्यति । गुणहीनो हि पूर्णेन्दुः पूर्णेन्दुकल्पशब्देनोच्यते तेन च तुल्यं वदनमिति तदपि पूर्णेन्दुकल्पशब्देनाभिधायिष्यते । 1. I कर्मधारयोः 2. I. मरीहिसि 3. P. मालय L मालई 4. A. drops agafalat १५ Page #362 -------------------------------------------------------------------------- ________________ ११५) अ. ६ सू. ३ ] काव्यानुशासनम् अत्र समासे धर्मस्येवस्य च लोपः । यथा वाअरातिविक्रमालोक-विकस्वरविलोचनः । कृपाणोदग्रदोर्दण्डः स सहस्रायुधीयति ॥५१५॥ अत्र नामधातुवृत्तौ सहस्रायुधमिवात्मानमाचरतीत्यात्मा-उपमेयः। स चेवादिश्च लुप्तः । आचारलक्षणश्च धर्मः। क्यन्प्रत्ययेन साक्षादभि- ५ हितः । तथा सविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्यः । यामिनयन्ति दिनान्यपि सुखदुःखवशीकृते मनसि ॥५१६॥ अत्र नामधातुवृत्तौ धर्मस्योपमावाचकस्य च लोपः। त्रिलोपे १० यथा-मृगनयनेति । मृगस्य नयने इति प्रथमं तत्पुरुषस्ततो मृगनयने इव नयने यस्या इति-उष्टमुखादित्वाद् बहुव्रीहिः । अत्र गुणधोतकोपमानशब्दानां लोपः । यदा तु मृगशब्द एव लक्षणया मृगनयनवृत्तिस्तदा मृग एव नयने यस्या इति रूपकसमासस्यैष विषयो न त्वस्योपमासमासस्येति नास्ति स्थानमुपमायास्त्रिलोपिन्याः । केचित्तु १५.. अयःशूलेनान्विच्छत्यायःशूलिक इत्यादौ क्रूराचारोपमेये तैष्ण्यधर्मे वा-आदीनां लोपे त्रिलोपिनीमुपमामुदाहरन्ति,तन युक्तम्! क्रूरस्याचारस्यार्थान्वेषणोपायादेरयाशूलतयाध्यवसानादतिशयोक्तिरेवेयम् । एवं दाण्डा- .. जिनिक इत्यादिष्वपि द्रष्टव्यम् । कराचारोपमेयेति । तथा यत्रायःशूलमुपमानम् , अर्थान्वेषणोपायः २० कश्चिदुपमेयः, तीक्ष्णत्वादिः साधारणो धर्मः, उपमानोपमेयभावश्चेति चतुष्टयमव- . गम्यते । तन्मध्याच शब्दस्पृष्टमुपमानमयःशूलेनेति शिष्टस्य तु त्रितयस्यार्थसामादवगतिरिति । दाण्डानिनिक इत्यादिष्वपीति । तथा हि दम्भस्य दण्डाजिन. तयाध्यवतितस्य जीवनक्रियाकरणत्वं दण्डाजिनेनार्थानन्विच्छति. दम्भेन जीवतीति .. दाण्डाजिनिकः । दाम्भिक इत्यर्थः । एवं पावेनार्थानन्विच्छति-अज़पायेन .. 1.I..कयप्रत्ययः 2. I,. रेवायम् Page #363 -------------------------------------------------------------------------- ________________ कान्यानुसासनम् [११५) अ. ६ सू ३ . मालोपमादयस्तूपमाया नातिरिच्यन्त इति व पृथग लक्षिताः। तथा हि सोहव्वलक्खणमुहं वणमाल व्व विझडं हरिवहस्स उरं । कित्ति व्व पवणतणयं आण व्व बलाइ से वलागए दिट्ठी॥५१७॥ इयमभिन्ने साधारणे धर्मे। ज्योत्स्नेव नयनानन्दः सुरेव मदकारणम् । प्रभुतेव समाकृष्टसर्वलोका नितस्बिली ॥५१८|| [ ] इति भिन्ने वा । तस्मिन्नेकस्यैव बहूपमानोपादाने मालोपमा। तथायाम इव याति दिवसो दिनमिव मासोऽथ मासवर्षम् । वर्ष इव यौवनमिदं यौवनमिव जीवितं जगतः ॥१९॥ नभ इव विमलं सलिलं मलिलमिवानन्दकारि शशिबिम्बम् । शशिबिम्बमिव लसद्युति तरुणीवद्वनं शरत्कुरुते ॥५२०॥ [रु. का. ८-२८] जीवतीति पार्श्वकः । कौसृतिको जालिक इत्यर्थः । तथा शीतक उष्णक इत्यत्राप्यलसत्वशीघ्रत्वयोः शीतोष्णत्वाभ्यामध्यवसितयोः करणक्रियां प्रति विशेषणत्वं कर्मत्वं च । शीतं करोति शीतकोऽलसः। जड़ इत्यर्थः । एवमुष्णकः शीघ्रकारी दक्ष इत्यर्थः । तथैव च ‘श्वा मुमूर्षति', 'अश्मा लुलुठिषति ', 'कूलं पिपतिषति' इत्यादि । भाष्यकारस्यापि चैवमादावतिशयोक्तिभेदत्वमेवेष्टम् । यदाह-(147) न तिइन्तेनोपानमस्ति । आत्यातं नोपमानं भवतीत्यर्थः । एवं वर्तमानसामीप्यादावतिशयोक्तिभेदत्वं यथाप्रतीति योजयम् । तथा च-1148) सत्सामीप्ये सदद्वा' (सि०. ५-४-१) इति वर्तमानसमीपे भूते भविष्यति च वर्त, मानवत्प्रत्यया भवन्ति । कदा देवदत्त आगतोऽसि, अयमामच्छामि, आगच्छन्तमेव मां विद्धि, अयमागमम् , एषो ऽस्म्यागतः, कदा देवदत्त गमिष्यसि, एष गच्छामि, गच्छन्तमेव मां विद्धि, एष गमिष्यामि, एष गन्तास्मि । एवमन्यदपि । हरिपतेः सुप्रीवस्य । से इति, समस्य । २५ Page #364 -------------------------------------------------------------------------- ________________ ११५) अं. ६ सू. ३] काव्यानुशासनम् अत्र यथोत्तरमुपमेयस्योपमानत्वै पूर्ववदभिन्नभिन्नधर्मत्वे रसनोपमा। यथा अलिवलयैरलकैरिव कुसुमस्तबकैः स्तनैरिव वसन्ते । भान्ति लता ललना इव पाणिभिरिव किसलयैः सपदि ॥५२१॥ [ रु. का. ८-३०] ५ तथाकमलदलैरधरिव दशनैरिव केसरैर्विराजन्ते । अलिवलयैरलकैरिव कमलैर्वदनैरिव नलिन्यः ॥५२२॥ [रु. का. ८-३१] - अत्रोपमानोपमेययोरवयविनोः समस्तविषया। अवयवानां चैक- १० देशविषया । तवाननमिवाम्भोजमम्भोजमिव ते मुखम् । निलीनां नलिनीषण्डे कथं नु त्वां लभेमहि ॥५२३।। अत्रोभयोरुपमेयत्वे उपमानत्वे चोपमेयोपमा । . त्वन्मुखं त्वन्मुखमिव त्वदृशौ त्वदृशाविव । १५ त्वन्मूर्तिरिव मूर्तिस्ते त्वमिव त्वं कृशोदरि ॥५२४॥ अत्रैकस्यैवोपमानत्वोंपमेयत्वेऽनन्वयः । उभौ यदि व्योम्नि पृथक्प्रवाहा-वाकाशगङ्गापयसः पतेताम् । तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥५२५॥ [शि: व. स. ३. श्लो. ८ ] . अत्रासद्भूतस्योपमानसम्भावनादुत्पाधोपमा । ता तु पश्चात्कनकप्रभाणों काली कपालाभरणी चकाशे । बलाकिनी नीलपयोदराजिः पुरःपरिक्षिप्तशतहदेव ॥१२६॥ . [कु. सं. स. ७. श्लो. ३९ ] 1. P. L. drop था 2. I. तु 3. 1. पमोनोपमयत्वे Page #365 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [११६) अ. ६. सू. ४ अत्र यथेष्टं विशेषणैरुपमेयं परिकल्प्य तादृशमेव सिद्धमुपमानमुपात्तमिति कल्पितोपमेत्यादौ । आसां हि प्रथल्लक्षणकरण एवंविध. वैचित्र्यसहस्रसंभवादतिप्रसङ्गः स्यादिति । ११६) असद्धर्मसंभावनमिवादिद्योत्योत्प्रेक्षा ॥४॥ प्राकरणिकेऽर्थेऽसन्तो ये धर्मा गुणक्रियालक्षणास्तदभावलक्षणा वा तेषां सम्भावनं तद्योगोत्प्रेक्षणमुत्प्रेक्षा । सा च इव-मन्ये-शङ्के-ध्रुवं प्रायो नूनम् , इत्यादिभिः शन्दैोत्यते । यथा बलं जगद्धंसनरक्षणक्षम क्षमा च किं संगमके कृतागसि । इतीव संचित्य विमुच्य मानसं रुषेवरोषस्तव नाथ निर्ययो ।५२७ ] अत्र रोषलक्षणस्य गुणस्योत्प्रेक्षा । असन्तोषादिवाकृष्टकर्णयोः प्राप्तशासनः । स्वधाम कामिनोनेत्रे प्रसारयति मन्मथः ॥५२८॥ [ अत्र संतोषगुणाभावस्य । वियति विसर्पतीव कुमुदेषु बहूभवतीव योषिताम् । प्रतिफलतीव जरठशरकाण्डविपाण्डुषु गण्डभित्तिषु ॥ अम्भसि विकसतीव हसतीव सुधाधवलेषु धामसु ध्वजपटपल्लवेषु ललतीव समीरचलेषु चन्द्रिका ॥५२९॥ अत्र क्रियायाः । तदभावलक्षणा इति । गुणक्रियाभावलक्षणाः । - तद्योगोत्प्रेक्षणमिति । अन्यधर्माणां स्वधर्मीभूताद्वस्तुन उत्कलितानां रसभावाद्यमिव्यक्त्यनुमुणतया वस्त्वन्तराध्यस्तत्वेन लब्धप्रकर्षाणामीक्षणमित्यर्थः । हृद्यग्रहणानुवृत्तेलोंकातिक्रान्तगोचरत्वमस्या अभ्यनुज्ञातमेव । तेन यत्र कुतश्चिनिमित्ताल्लौकिक्येव धर्माणां संभावना, न तत्रोत्प्रेक्षा । न हि 'भारं वहतीव पुंगवः', 'पयो ददातीव स्त्रीगवी' इत्युत्प्रेक्षा प्रवर्तते, लोकातिक्रान्तगोचराया एव संभावनाया उत्प्रेक्षागोचरत्वात् । - 1. I. °मेत्यादि 2. I. omits असन्तः २५ Page #366 -------------------------------------------------------------------------- ________________ ११७) अं. ६. सू. ५] काव्यानुशासनम् कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ । अपश्यन्ताविवान्योन्यमीदृक्षां क्षामतां गतौ ॥ ५३०॥ अत्र दर्शन क्रियाभावस्य । एवं च - हिरण्मयी साललतेव जङ्गमा च्युता दिवः स्थास्नुरिवाचिरप्रभा । शशाङ्ककान्तेरधिदेवताकृतिः सुता ददे तस्य सुताय मैथिली ।१३१। [ भ. का. स. २. श्लो. ४७ ] तथा- ' अकालसन्ध्यामिव धातुमत्ताम् ॥५३२ | [ उ. लं. ल. वृ. वर्ग ३. ] --- तथा आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् । सुजातपुष्पस्तबकावनम्रा संचारिणी पल्लविनी लतेव ॥५३३॥ [ कु. सं. स. ३. लो. ५४ ] तथा Page #367 -------------------------------------------------------------------------- ________________ ३५० काव्यानुशासनम् [११७) अ. ६ स. ५ ऽतथाभूतेऽपि तथात्वेनाध्यवसायों रूपयत्येकतां नयतीति रूपकम् । आरोप्यमाणरूपेणारोपविषयस्य रूपवतः क्रियमाणत्वात् । सादृश्यग्रहण कार्यकारणभावादिनिमित्तान्तरव्युदासार्थम् । तेनायुश्रुतमित्यादौ न रूपकम् । भेदग्रहणमभेदारोपनिरासार्थम् । तत्र ह्यतिशयोक्तिर्वक्ष्यते । तच्च-एकमनेकं चारोपस्य विषयो यत्र तत्तथा । तत्रैकविषयम् , यथाकुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु यत् सखीः कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति यत् । तथात्वेनाध्यवसाय इति । 'मुखं चन्द्रः' इत्यादौ गौणीवृत्तिविषय. १० तयेत्यर्थः । तथा हि-उपमेयशब्दो धर्मिवाची । द्वितीयेनोपमानशब्देन तथाभूते नानुपपद्यमानसामानाधिकरण्यस्तस्यैवोपमानपदस्य स्वामिधेयाविनाभूतगुणवृत्तिता नियमयति । ततश्च सामानाधिकरण्यमप्युपपद्यते । अत एव च भेदेऽप्यभेदप्रतीतिरिय नापन्यायः । तथा यज्ञाते भेदे किलाभेदप्रतीतिरेव यत्र, तन्मिथ्या ज्ञानम् । यथा शुक्तिकायां रजतप्रतीतिः । तथा भेदे ज्ञातेऽपि यत्राभेदप्रती५ तिरिव सोपमा । भेदे ज्ञातेऽप्यामुखे किलांभेदप्रतीतो संजातायामपि पश्चाद् यत्रैवंविधे विशिष्टे सादृश्ये विश्रान्तिस्तद्रपकम् । अन्यथा भेदेऽप्यमेदप्रतीतावन्याय एव स्यात् । ततश्च मिथ्याज्ञानस्यालक्षाररूपत्वं कथमुच्येत । अत्र च केचिच्छन्दारोपपूर्वकमारोपं ब्रुवते । अपरे विपर्ययम् । अन्ये योगपर्छनोभयम् । एष एव च युक्तः पक्ष इत्याहुः । तथा हि(149) शब्दोपचारात्ताद्रप्यं रूपके कैश्चिदुच्यते । ताप्यारोपतस्त्वन्यैः शब्दारोपोऽत्र कथ्यते ॥ [ ] (150) उपमानगुणैस्तुल्यानुपमेयगतान् गुणान् । पश्यतां युगपद्भाति तत्र तच्छब्दरूपता ॥ [ तत्रेत्युपमैये । तच्छब्देति । उपमानशब्दारोप उपमानरूपारोपश्च । 1. N. स्त्वन्यानु 2. N. गुणान् 3. A. drops मानशब्दारोप Page #368 -------------------------------------------------------------------------- ________________ ११७) अ. ६. सू.] कामावलसतम् ३५१ विनिद्रं यच्चान्तः स्वपिति तदहो वेत्यभिनवां प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम् ॥५३६॥ यत्र चैकस्मिन् विषयेऽनेकान्यारोप्याणि, तदप्येकविषयम् । यथा-- सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्गमः कान्तेः कार्मणकर्म तर्सरहसामुल्लासनावासभूः । प्रेमलतिकेति । प्रेमैव लतिकेति । मयूरव्यंसकादित्वाद् एक्शन्दलोपी समासः । ननु व्याघ्रादिद्वारेण इक्शन्द्रलोकी समासो लुप्तोपमायां दृश्यते । ततयोभयप्राप्तेरवश्यं भावित्वाद्वक्ष्यमाणसन्देहसङ्करः प्राप्नोति । उच्यते यत्रान्यतर- १. परिग्रहे साधकप्रमाणाभावस्तदितरस्य वा परिहारे न स्याद्वाधकं प्रमाण तत्रैवोभयप्रसक्तिरनिवार्येति स एव सन्देहसंकरालङ्कारस्य विषयो वक्ष्यते । इह तु लतायाः सेचनमानुकूल्यादारोपितधर्म एवेति रूपकपरिग्रहे साधकमस्ति तत्संकराशङ्का न कार्या । एवं बाधकेनापि प्रमाणेन सन्देहांशापर्वतनादपरांशप्रतिष्ठायां निरवकाशतैव सन्देहस्य । यथा मधुसुरभिणि षट्पदेन पुष्पे मुख इव साललतावधूचुचुम्बे। ५४० [ ] अत्र साललता वधूरिव, मुख इव पुष्पे मधुकरेण चुम्ब्यते स्म, इति विवक्षायामिवशब्दद्वयेन वाक्यार्थासंगतिर्बाधकं प्रमाणं समासे लुप्तोपमायाः, न तु साललता वधूगुणयोगिनी मुख इव षट्पदेन चुचुम्बे इति रूपकस्य । तथा हि मुख इव पुष्प इत्यत्र सदृशस्य पुष्पस्य प्रतिपत्तौ मुखाधीयमानविशेषता २० पुष्पाश्रिता पूर्वमेव प्रतीतो रस्यतयोपारोहति । तेन मुखसामर्थ्याक्षिप्तया वध्वा कयापि भवितव्यमिति । सात्र लतामिधीयते। तस्मालतैव वधूरित्याजसी रूपके प्रतिपत्तिः । उपमाप्रतिपत्तेस्त्वनाजसत्वं मुखोपमितिसामर्थ्याक्षिप्तपुष्पगतरूपविशेषानुपयोगित्वात् । तथा चात्रोपमेये पुष्पविशेष मुखोपमितिसामर्थ्याक्षिप्ते चुम्बनाधारत्वादौ न साललताया उपयोगोऽस्ति, वध्वा एव तत्रोपयोगित्वात् । तेन वधूरत्र प्रधानम्, तदुपयोगिनी तु साललतैव वधूरित्यनया रूपकच्छायया संगतिः प्रतिपद्यत इति । तस्माद्यत्र विशेषावसाये निमित्तमस्ति, तत्र रूपर्क समासाभिहितोपसा वान्यत्र संकर इति । ___ सौन्दर्यस्येति । अत्र तरङ्गिण्यादेरारोप्यस्य प्रियलक्षण एक एव विषयः । रहसामिति हास्थानाम् । ____ 1. A, drops मस्ति तत् 2. A. drops न तु सा २५ . Page #369 -------------------------------------------------------------------------- ________________ ३५२ काव्यानुशासनम् [१९७) अ. ६ सः ५. विद्या वगिरां विधेरनवधिप्रावीण्यसाक्षात्क्रिया प्राणाः पञ्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया ॥५३७॥ ५ . यत्र चैकत्रविषये आरोप्यं श्रौतं विषयान्तरे तु गम्यं तदप्येकविषयम् । यथा जस्स रणंतेउरए करे कुणंतस्स मंडलागलयं । रससंमुही वि सहसा परम्मुही होइ रिउसेणा ॥५३८॥ अत्र रणस्यान्तःपुरत्वारोपः श्रौतः, मण्डलामलताया नायिकात्वं रिपुसेनायाश्च प्रतिनायिकात्वमर्थसामर्थ्यादवसीयते । अनेकविषयम् , यथा-- यस्या बीजमहंकृतिर्गुरुतरो मूलं ममेति ग्रहो नित्यत्वस्मृतिरकुरः सुतसुदृज्जात्यादयः पल्लवाः । स्कन्धो दारपरिग्रहः परिभवः पुष्पं फलं दुर्गतिः सा मे त्वच्चरणार्हणापरशुना तृष्णालता ल्यताम् ॥५३९॥ १० यथा वाइन्द्रस्त्वं तव बाहू जयलक्ष्मीद्वारतोरणस्तम्भौ । खड्डः कृतान्तरसना रसना च सरस्वती राजन् ॥५४०॥ एवं च येऽन्ये रूपकप्रभेदा वर्ण्यन्ते । यथाललना: सरोरुहिण्यः कमलानि मुखानि केसरैर्दशनैः । अधरदैलैश्च तासां नवबिसनालानि बाहुलताः ॥५४१॥ [रु. का. ८-४३] इदं सहजावयवं रूपकम् । गजो नगः कुथा मेघाः शृङ्खलाः पन्नगा अपि । यन्ता सिंहोऽभिशोभन्ते भ्रमरा हरिणास्तथा ॥५४२॥ [ वा . ] इदमाहार्यावयवम् । 1. I. पि 2. I. adds च २५ Page #370 -------------------------------------------------------------------------- ________________ ११८) भ. ६ सू. ६] काव्यानुशासनम् ३५३ अलिकुलकुन्तलभाराः सरसिजवदनाश्च चक्रवाककुचाः । राजन्ति हंसवसनाः सम्प्रति वापीविलासिन्यः ॥५४३॥ [रु. ८-४५.] इदमुभयावयवमित्यादि । ते न लक्षिताः। उक्तलक्षणेनैव संगृहीतत्वात् । एवंविधवैचित्र्यसहस्रसंभवाच्चातिप्रसङ्गः स्यात् । यदाह(36) न पर्यन्तो विकल्पानां रूपकोपमयोरतः । दिडानं दर्शितं धीरैरनुक्तमनुमीयतामिति ॥ [का. द. परि. २. श्लो. ९६] ११८) इष्टार्थसिद्धयै दृष्टान्तो निदर्शनम् ॥६॥ इष्टस्य सामान्यरूपस्य विशेषरूपस्य वा प्राकरणिकस्यार्थस्य १० सिद्धयै यो दृष्टान्तः स निदर्श्यते । प्राकरणिकोऽर्थोऽत्रेति निदर्शनम् । यथा होइ न गुणाणुराओ जडाण णवरं पसिद्धिसरणाण । किर पण्हुवइ ससिमणी चंदे ण पियामुहे दिवे ॥५४४॥ 3 ... इष्टस्येति । उत्तरत्र विशेषस्य सामान्येन समर्थनेऽर्थान्तरन्यासत्वं वक्ष्यत इत्यत्रार्थादर्थस्य सामान्यरूपस्य विशेषरूपस्य चेति लभ्यते । ननु चार्थान्तरन्यासोऽपि निदर्शनलक्षणेन संग्रहीष्यते । किं तस्य पृथग्लक्षणकरणेनेत्याशङ्कयाह-यो दृष्टान्त इति । दृष्टोऽन्तो निश्चयो यत्र स दृष्टान्तः । निश्चयश्च विशेषादेव संभवतीति विशेषरूप एवासौ । तेन (151) २० 'यत्र सामान्यस्य विशेषस्य वा विशेषेण समर्थनं तनिदर्शनम् । यत्र तु विशेषस्य सामान्येन समर्थनं सोऽर्थान्तरन्यासः' इति विवेक उपपद्यते । होइ न गुणाणुराओ इति । अत्र सामान्य विशेषेण साध्यते । I. I.. ग्रहणेनैव 2. L. ण 3. L. °वई 4. N. उत्पद्यते Page #371 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [११८) अ. ६ सू. ६ यथा वाउपरि घनं घनपटलं दूरे दयिता तदेतदापतितम् । हिमवति दिव्यौषधयः कोपाविष्टः फणी शिरसि ॥५४५॥ १५ यथा वादेवीभावं गमिता परिवारपदं कथं भजत्येषा । न खलु परिभोगयोग्यं दैवतरूपाङ्कितं रत्नम् ॥५४६॥ [ रत्नावली ? ] यथा वा क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीर्घर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥५४७॥ [ र. वं. स. १. श्लो. २] यथा वा अत्युच्चपदाध्यासः पतनायेत्यर्थशालिनां शंसत् । आपाण्डु पतति पत्रं तरोरिदं बन्धनग्रन्थेः ॥५४८॥ [ ] उपरीति । अत्र विशेषो विशेषेण साध्यते । देवीभावमिति , क्व सूर्येति, अत्युच्चपदाध्यास इति। उदाहरणत्रयस्यायमभिप्रायः । यथा कैश्चित्प्रतिवस्तूपमा, प्रकारद्वयेन निदर्शना च पथग लक्षिता तथा न लक्ष्यत इत्यर्थः । निदर्शनलक्षणे नैव व्याप्तत्वात् । तथा हि — देवीभावं'-इति 'क्व सूर्य'-इत्युदाहरणद्वये विशेष एव दृष्टान्तेन साध्यमान उपलभ्यते । ननु प्रतिवस्तूपमान्तर्भवतु निदर्शने। निदर्शनाविशेषस्तु कथमन्तर्भविष्यति । तस्य 'अभवद्वस्तुसम्बन्ध उपमापरिकल्पकः' [ का. प्र. उ. १०. का. १७] +Compare-उवरि घणं घणरडिअं, दूरे दइदा किमेददावडिअम् । हिमवदि दिव्वोसहिओ सीसे सप्पो समाविट्रो ॥ [मु. रा. अं. १. श्लो. २२ ] 1. A. drops °नाविशे० २० Page #372 -------------------------------------------------------------------------- ________________ ३५५ ११९) अ. ६ स. ७] काव्यानुशासनम् एते साधर्येण निदर्शनप्रकाराः । वैवर्येण यथागुणानामेव दौरात्म्याधुरि धुर्यो नियुज्यते ।। असंजातकिणस्कन्धः सुखं जीवति गौर्गलिः ॥५४९॥ [ ] तवाहवे साहसकर्मनर्मणः पाणिं कृपाणान्तिकमानिनीषतः । ५ भटाः परेषां विशरारुतामगुर्दधत्यवाते स्थिरतां हि पासवः।।५५०॥ इति । ११९) प्रकृतापकृतानां धर्मैक्यं दीपकम् ॥७॥ बहुवचनं समस्तव्यस्तपरिग्रहार्थम् । तेन प्रकृताप्रकृतानां प्राकरणिकाप्राकरणिकानामर्थादुपमानोपमेयत्वेन प्रकृतानामप्रकृतानां च १० केवलानां धर्मक्रियादिर्यदैक एव प्रयुज्यते तदा दीपवदेकस्थानस्थमनेकदीपनाद्दीपकम् । यथा चंदमऊहेहिं निसा णलिणी कमलेहिं कुसुमगुच्छेहिं लया । हंसेहिं सरयसोहा कव्वकहा सज्जणेहिं कोरई गरुई ॥५५१॥ ] १५ इत्येवं लक्षणत्वात् । अत्रोच्यते-क्व सूर्येत्यादौ दार्टान्तिके वस्तुसंबन्धस्य असंभवः दृष्टान्ते वा, अल्पविषयमत्या सूर्यवंशस्य वर्णनमसंभवदिति दान्तिके वस्तुसंबन्धस्यासंभव इति चेत्, न यत्र वाक्येऽसंभनेवार्थः प्रतिपाद्यते, तत्र कथमभवद्वस्तुसंबन्धता। स्यादेवं यदि प्रतिपाद्यमानस्यार्थस्य वाक्ये कश्चिदसंबन्धः स्यात् । तस्मान दान्तिके वस्तुसंबन्धस्यासंभवः दार्टान्तिकप्रतिबिम्बरूपत्वाच दृष्टान्तस्य दृष्टान्तेऽप्ययमेव न्यायः । 'उदयति विततोलरश्मिरज्जौ'इत्यादौ तु अतिशयोक्तिभेदत्वं वक्ष्यते । 'अत्युच्चपदाध्यासः' इत्यत्र तु सामान्य दृष्टान्तेन समर्थ्यते । साक्षाक्रियापि तदर्थान्वयख्यापनं कुर्वती न दृष्टान्तात्प्रच्यवत इति । चन्दमऊहेहिं इति । चन्द्रमयूखादीनामपि न निशादिना विना कोऽपि २५ परभागलाभः । ततः सज्जनानामपि काव्यका विना कीदशी साधुजनता। चन्द्र1. I. यदेक 2. I. L. °मऊएहिं 3. L नलिनीकम 4. A. drops. दार्शन्तिके वस्तुसंवन्धस्याभावः Page #373 -------------------------------------------------------------------------- ________________ ३५६ ५ १० १५ २५ काव्यानुशासनम् ११९) अ. ६. सू. ७ ] अत्र काव्यकथा प्रकृता शेषाण्यप्रकृतानि । गुरुकीकरणमेका क्रिया । यथा वा मयूखैश्च निशाया गुरुकीकरणं भास्वरत्वसेव्यतादि यत्क्रियते, कमलैर्नलिन्याः शोभा परिमललक्ष्म्यादि, कुसुमगुच्छैर्लताया अभिगम्यत्वमनोहरत्वादि, हंसैः शारदशोभायाः श्रुतिसुखकरत्वमनोहरत्वादि, तत्सर्व काव्यकथायाः सज्जनैरत्येतावानयमथ गुरुकीक्रियते इत्येतदीपकबलाच्चकास्ति । कथाशब्द इदमाह - आसतां तावत्काव्यस्य केचन सूक्ष्मा विशेषाः, सज्जनैर्विना काव्यकथा काव्यमित्येष शब्दोऽपि विध्वंसते | तेषु तु सत्सु आस्तां सुभगं काव्य काव्यशब्दस्य व्यपदेशभागपि शब्दसन्दर्भमात्रं तथा तथा तैः क्रियते यथादरणीयतां प्रतिपद्यते । ननु यदि क्रियापदोपनिबन्धो दीपकम् तर्हि न तदलङ्कारः । क्रियापदे हि सति वाक्यपरिसमाप्तिः प्रतीयते, न पुनरर्थातिशयः, विना क्रियापदं वाक्यमेव किंचिन्नास्ति यदवोचाम ' सविशेषणमाख्यातं वाक्यम्' इति । आख्यातशब्देन चात्राख्यातान्तं पदमुच्यते, तस्यैव क्रियावाचकत्वात् । तेनात्र कुतः कस्यातिशयः शास्त्रारम्भवैयर्थ्याच्च । तथा हि-अलङ्कारशून्यं काव्यं मा भूदिति कवीनामलङ्कारव्युत्पत्तिः क्रियते । क्रियापदस्य च दीपकत्वे सर्व काव्यं सालङ्कारमिति नार्थोऽनेन ग्रन्थेन । अलङ्कारभेदप्रज्ञापनार्थोऽयं ग्रन्थ इति चेत्, तेनैव तावज्ज्ञापितेन को ऽर्थः सर्वथा सालङ्कारं काव्यं विधेयम् । तत्र यद्य - लङ्कारान्तरं काकतालीयेन भवति तदा शोभनमेव, नो चेद्दीपकमचस्थितमेव । किं व संकरस्योच्छेदप्रसङ्गान्न क्रियापदं दीपकालङ्कारः । पृथक् पृथग् लब्धात्मनामलङ्काराणामेकवाक्यसंसर्गे संकरः । न च क्रियापदस्य दीपकत्वे रूपकादयोSलङ्कारा दीपकात्पृथगात्मानं लब्धुमुत्सहते । तस्मान्न क्रियापदं दीपकम् । सत्यम् । न क्रियापदमात्रमस्माकं दीपकम् । किं तु बहुभिः समानजातीयैः कारकविशेषैर मिसंबध्यमानम् । तस्य चानेकेष्वर्थेष्वभिसंबध्यमानस्यार्थादन्वयिरूपं यत्तत्साम्यमुच्यते । प्राकरणिकाप्राकारणिकत्वाभ्यां च तेषामर्थानामुपमानोपमेयभावो गम्यमानो न श्रौतः अत एव च दीपकमुपमातो भिद्यते । यत्रापि प्राकरणिका एव अप्राकरणिका एव वा पदार्था एकधर्मानुगता वर्ण्यन्ते, तत्रापि तेषां परस्परं किञ्चित्साम्यं विज्ञेयमेव । 3 1 1. A. B. संकरो छेद 2. A. B. drop from दीपकालंकार to क्रियापदं Page #374 -------------------------------------------------------------------------- ________________ ३५७ ११९) अ. ६ सू. ७ ] काव्यानुशासनम् मदो जनयति प्रीतिं सानङ्गं मानभङ्गुरम् । स प्रियासङ्गमोत्कण्ठां सासह्यां मनसः शुचम् ॥५५२॥ अत्र मदादौ यत्प्राकरणिकतया विवक्ष्यते तदुपमेयं शेषाण्युपमानानि । न च क्रमिकत्वमुपमा रुणद्धीति वाच्यम् । राम इव दशरथोऽभूदशरथ इव रघुरजोऽपि रघुसदृशः । अज इव दिलीपवंशश्चित्रं रामस्य कीर्तिरियम् ॥५५३॥ १० इत्यादौ ऋमिकत्वेऽप्युपमादर्शनात् । प्रकृतानां धर्मैक्यं यथा'पाण्डुक्षामं वदनम्' इति । यथा वा हंसाण सरेहिं सिरी सारिजइ अह सराण हंसेहिं । अण्णोण्णं चिअ एए अप्पाणं नवर गरुएत्ति ॥५५४॥ [स. श. ९५३ ] ननु रुद्रटप्रभृतिभिर्वास्तवभेदतयापि दीपकं प्रतिपादितम् , तत्र च कथमौपम्यं स्यादित्याशङ्कथ निदर्शयति-मद इति । मदः सुरादिपानविकार- १५ विशेषः । मानभर मानभजनशीलम् । यद्वा मानो भङ्गुरो यत्रेति समासः । क्रियादेर्धर्मस्यैकस्यैव वाक्यार्थेष्वनेकेष्वपि साधारणतयोपादीयमानत्वादत्रौपम्य बलादापतति । तत्रापि यद्विवक्षितं तदुपमेयमित्तरत्तपमानमिति । अत एव रुद्रटोक्त औपम्यसमुच्चयोऽपि दीपकमेव तुल्यस्वभावत्वादिति । हंसाणेति । अत्र हंसानां श्रीः सरोभिः सरसां च हंसैः सार्यत इति २० सारणक्रियया एकयैव हंससरसोः प्राकरणिकयोः संबन्ध इति अन्योन्यनामालवारो न दीपकतामतिकामति । यथा वा कण्ठस्थ तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्त्य । अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूष्यभावः ॥५४१॥ इति । [ कु. सं. स. १. लो. ४२ ] २५ अत्र कण्ठमुक्ताकलापयोः प्राकरणिकयोरन्योन्यं भूष्यभूषणभाव इति । 1. I. क्रमैकत्वं 2. I. गरुअन्ति Page #375 -------------------------------------------------------------------------- ________________ ३५८ काव्यानुशासनम् [१२०) अ. ६ सू. ८ अप्रकृतानां यथाकुमुदकमलनीलनीरजालिललितविलासजुषोदृशोः पुरः का। अमृतममृतरश्मिरम्बुजन्मप्रतिहतमेकपदे त्वदाननस्य ॥५५५॥ स्विद्यति कूणति वेल्लति विचलति निमिषति विलोकयति तिर्यक् । अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणया वधूः शयने ॥५७३। इत्यादौ तु जातेरेव चमत्कारो न दीपकस्येति कारकदीपकं न लक्ष्यते। १२०) सामान्यविशेष कार्ये कारणे प्रस्तुते तदन्यस्य १० तुल्ये तुल्यस्य चोक्तिरन्योक्तिः ॥८॥ ___सामान्ये प्रस्तुते तदन्यस्य विशेषस्य, विशेषे सामान्यस्य, कार्ये कारणस्य, कारणे कार्यस्थ, सदृशे सदृशस्य चान्यस्याप्रस्तुतस्योक्तिरभिधानमन्योक्तिः । अप्राकरणिकस्याभिधानेन प्राकरणिकस्याक्षेप इत्यर्थः । यथा कुमुदेति । अत्र कुमुदादीनि अमृतादीनि चाप्राकरणिकानि दृशोराननस्य च प्रकृतस्य वर्ण्यमानत्वात् । यथा वा दृष्टा सा नवा दृष्टा मुषिताः सममेव ते ।। हृतं हृदयमेकेषामन्येषां जन्मनः फलम् ॥५४२॥ [ अत्र प्रियतमा प्राकरणिकी प्रति अवलोकयितॄणामनवलोकयितृणां चाप्राक२. रणिकानां मुषितत्वमेको धर्म इति । एवं च तुल्ययोगिता पृथङ न वाच्या इति । ननु च कारकदीपकमन्यैरुक्तं तत्कि नोच्यते-इत्याशङ्कयाह-स्विद्यतीत्यादि । अप्रस्तुतस्येति । उपमानस्य वर्णनावसरादपेतत्वादप्राकरणिकस्येत्यर्थः । अभिधानमिति । स्तुतिनिन्दोभयानुभयरूपम् । ___ ननु चाप्रस्तुतपदार्थस्वरूपोक्तावसंबद्धभाषिता नालङ्कारगन्धोऽपि । तथा हिपर्वतोपवर्णनायां कः समुद्रस्वरूपमुपवर्णयेत् । उपवर्णने वा शिष्टविगर्हणमवश्यं भावीत्याशय, अन्योक्तिशब्दार्थ प्रकटीचिकीर्षुराह-अप्राकरणिकस्याभि 1. A. drops हृतं 2. N. च प्रा. Page #376 -------------------------------------------------------------------------- ________________ १२०) अ. ६ सू. ८ ] काव्यानुशासनम् धानेनेत्यादि । सान्तरेण शब्दव्यापारेण गोचरीक्रियमाणः प्राकरणिको योऽर्थस्तेन सहाप्रस्तुतस्य कार्यकारणभावादौ सबन्धे सति सहृदयहृदयावर्जकमलङ्काररूपत्वमेतस्या इत्यर्थः । तुल्ये प्रस्तुते यत्र तुल्यस्याप्रस्तुतस्याभिधानं तत्र विशेषो विशेषेण प्रतीयत इति पूर्वाभ्यो भेदः । अन्योक्तौ च यदाच्यं तस्य । कदाचिद्विवक्षितत्वं कदाचिदविवक्षितत्वं कदाचिद्विवक्षिताविवक्षितत्वमिति त्रयी ५ बन्धच्छाया । तत्र विवक्षितत्वं यथा परार्थे यः पीडामनुभवति भजेऽपि मधुरो यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः । न संप्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः किमिक्षोदोषोऽसौ न पुनरगुणाया मरुभुषः ॥५४३।। १० [ भालटशतक. श्लो. ५६ ] इक्षौ पीडनं पीडा, सत्पुरुषे तु पराथोंद्यते तदर्थ क्लेशः । भङ्गोऽपीक्षी प्रन्थित्रोटनम् , सत्पुरुषे तु धनाभावनिमित्तो विप्लवः । इक्षोर्माधुर्यमास्वाधलक्षणो गुणः, सत्पुरुषे त्वनुल्बणत्वम् । इक्षोर्विकारः शर्करागुडखण्डादि सत्पुरुषे तु चित्तविक्रिया । न हि सत्पुरुषा विकृत्यवस्थायामप्यसेव्याः। उल्बणत्वाभावात् । १५ इक्षारक्षेत्रमूषरम्, सत्पुरुषे निर्विवेकस्वाम्यादिस्थानम् । यथा वा अमी ये दृश्यन्ते ननु सुभगरूपाः सफलता भवत्येषां यस्य क्षणमुपगतानां विषयताम् । निरालोके देने कथमिदमहो चक्षुरघुना समं जातं सर्वैर्न सममथवान्यैरवयवैः ॥५४॥ [ ] २० नन्विति । यैर्जगदिदं भूषितमित्यर्थः । यस्य चक्षुषो विषयतां क्षणं गतानामेषां सफलता भवति तदिदं चक्षुरिति सम्बन्धः । आलोको विवेकोऽपि । न सममिति । हस्तो हि वरं स्पर्शादानादावप्युपयोगी। अवयवैरिति । अतितुच्छप्रायरित्यर्थः । अत्र अविचारकजनाकुले काले कश्चिन्महापुरुषः कुस्वामिभिरितरजनसमसत्कारतया ततोऽपि चाप्रयोजनतया न्यूनसत्कारतया खलीक्रियमाणः २५ प्रस्तुतः । यथा च प्राणा येन समर्पितास्तव बलायेन त्वमुत्थापितः। स्कन्धे यस्य चिरं स्थितोऽसि विदधे यस्ते सपा पुरः ।। I. A. B. drop शब्दव्यापारेण 2. A. drops one हृदय 3. A. अन्योभेदः after भेदः Only : Page #377 -------------------------------------------------------------------------- ________________ ३६० १० १५ २० २५ काव्यानुशासनम् [ १२०) अ. ६. सू. ८ तस्यास्य स्मितमात्रकेण जनयजीवापहारक्रियां भ्रातः प्रत्युपकारिणां धुरि परं वेताल लीलायसे ॥५४५ ॥ [ भल्लटश छो. १०२ ] अत्र यद्यपि सारूप्यवशेन कृतघ्नः कश्चिदन्यः प्रस्तुत आक्षिप्यते, तथाप्यप्रस्तुतस्य वेतालवृत्तान्तस्यापि चमत्कारकारित्वं न ह्यचेतनोपालम्भवदसंभाव्यमानोऽयमर्थ इति । एषु वाच्ये विवक्षितस्वरूपमेव, न च प्रस्तुतम् । यत आद्ययोर्द्वयोर्महा गुणस्याविषयपतितत्वादप्राप्तपरभागस्य तृतीये च कृतघ्नस्य कस्यचित्स्वरूपं वर्णयितुं तात्पर्येण प्रस्तुतमिति । अविवक्षितत्वं यथा— 1 " श्रय कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते । वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते न च्छायापि परोपकारकरणे मार्गस्थितस्यापि मे ॥ ५४६॥ [ कथयामीत्यादि प्रत्युक्तिः । अनेन पदेनेदमाह - 'अकथनीयमेतत्, माणं हि निर्वेदाय भवति, तथापि तु यद्यनुबन्धस्तत्कथयामि । वैराग्यादिति । काववा दैवहतकमित्यादिना च सूचितं ते वैराग्यमिति यावत् । साधु विदितमित्युत्तरम् । कस्मादिति वैराग्ये हेतुप्रश्नः । इदं कथ्यत इत्यादि सनिर्वेदस्मरणोपक्रमं कथं कथमपि निरूपणीयतयोत्तरम् । वामेनेति । अनुचितेन कुलादिनोपलक्षित इत्यर्थः । वट इति । छायामात्रकरणादेव फलदानशून्यादुदुरकन्धर इत्यर्थः । छायापीति । शाखोटको हि श्मशानाग्निज्वालालीढलतापल्लवादितरुविशेषः । न हि वृक्षविशेषेण सहोक्तिप्रत्युक्ती संभवत इति अविवक्षिताभिधेयेनैवानेन श्लोकेन समृद्धासत्पुरुषसमीपवासिनो निर्धनस्य कस्यचिन्मनस्विनः परिदेवितं तात्पर्येण वाक्यार्थीकृतमिति प्रतीयते । विवक्षितत्वं यथाउपजायाऍ असोहिरीऍ फलकुसुमपत्तरहिआए । बोरीएँ वई देन्तो पामर हो हो हसिज्जिहसि ॥५४७॥ [ 1 3 अत्र वाच्योऽर्थो नात्यन्तं संभवी न चासंभवीति वा वक्तुं शक्यम्, व्यङ्गयस्यापि भावात् । तथा हि-उत्पथजाताया इति न तथा कुलोद्गतायाः । अशोभनाया इति लावण्यरहितायाः । फलकुसुमपत्ररहिताया इति । एवंभूतापि काचित्पुत्रिणी वा भ्रात्रादिपक्षपरिपूर्णतया संबन्धिवर्गपोषिका वा परिरक्ष्यते । बदर्या वृत्तिं ददत्पामर भो भो हसिष्यसे । सकललोकैरिति भावः । यथा वा 1. C. drops च 24. N. समीपे वा 3. N. वा न वक्तुं 1 Page #378 -------------------------------------------------------------------------- ________________ १२०) अ. ६. सू. ८] काव्यानुशासनम् ३६१ सोऽपूर्वो रसनाविपर्ययविधिस्तत्कर्णयोश्चापलं दृष्टिः सा मदविस्मृतस्वपरदिक् किं भूयसोक्तेन वा । सर्व विस्मृतवानसि भ्रमर हे यद्वारणोऽद्याप्यसावन्तःशून्यकरो निषेव्यत इति भ्रातः क एष ग्रहः ॥५४८॥ [ भल्लटशतक. 'लो. १८ ] ५ रसनाविपर्ययोऽसत्यभाषित्वमपि । चापलमश्रोतव्यश्रवणमपि । मदो गोंऽपि । शून्यकरत्वमपि । अत्र रसनाविपर्यासः शून्यकरत्वं च भ्रमरस्यासेवने न हेतुः कर्णचापलं तु हेतुः, मदः प्रत्युत सेवने निमित्तमिति ।। ननु यत्राप्रस्तुतं वस्तु प्रस्तुतार्थानुबन्धि कथ्यते, तत्र यद्यन्योक्तित्वमभिधीयते, तदा सहस्रमायप्रयाणे भटीनां प्रियविरहोत्कण्ठितानामनेकविधव्यापारोप- १० वर्णने भूतकालसंबन्धिनि प्रस्तुते औत्सुक्यगर्भा भ्रमतीव दृष्टिः पर्याकुला क्वापि मतिः प्रयाति । निरत्ययप्रेमनिबन्धनं च वियोगकाले द्रवतीव चेतः ॥ ५४९ ॥ [ ] इत्यप्रस्तुतार्थाभिधायिनि श्लोकान्तरे। तथा समुद्रेण राम प्रति त्वयैव मत्यमिय स्थितिर्दत्ता । यामनुपालयता मया भवान्विष्णुरारोषितः। १५ इति प्रस्तुत्योपन्यस्तेविअसन्तरअक्खउरं मअरन्दरसुद्धमायमुहलमहुअरम् । उउणा दुमाण दिज्जइ हीरइ न उणाइ अप्पण च्चिअ कुसुमम् ॥५५०॥ ] २० इत्यप्रस्तुतार्थप्रतिपादके छन्दोन्तरे च अन्योक्तित्वप्रसङ्गः । अत्र हि वृत्तद्वये उपवर्ण्यमानेनाप्रस्तुतेनार्थेन वृत्तान्तरोपनिबद्धः प्रस्तुतोऽर्थोऽनुसंबध्यते । नैवम् । यत्र हि तस्मिन्नैव वाक्येऽभिधीयमानेनाप्रस्तुतेनार्थेन शब्दानुरूपारूढस्यापि प्रस्तुतस्यार्थस्य सारूप्यादिमिराक्षेपः सोऽन्योक्तेविषयः, यत्र त्वेकस्मिन्नेव वाक्ये वाक्यद्वये वा समर्थ्यसमर्थकतया बिम्बप्रतिबिम्बभावेन वा प्रस्तुताप्रस्तुतयोरभिधयैव संस्पर्शों वाक्यैकवाक्यता च सोऽर्थान्तरन्यासस्य निदर्शनस्य वा विषयः । एवं च औत्सुक्यगर्भा '-इत्यादौ, यद्यपि श्लोकान्तरे समर्थ्यस्य वस्तुन उपक्रान्तत्वाच्छोकान्तरेण तथाभूतमप्रस्तुतमेव प्रस्तुतार्थाभिसंबन्धि वस्तूपनिबध्यते, तथापि नान्योक्तिरिति वक्तव्यम् । अपि त्वर्थान्तरन्यास एवासौ। अत्र हि वृत्तान्तरेणोपक्षिप्तो योऽसौ भटीनां वियोगजनितो व्यापारो भूतकालसंबन्धी ३० 1. A. B. drop. प्रिय २५ Page #379 -------------------------------------------------------------------------- ________________ ३६२ १० १५ २५ काव्यानुशासनम् [ १२० ) अ. ६. सू. ८ विशेषभूतः स कालमात्र संबन्धिना सकलवियोगिनीव्यापारेण सामान्यरूपेण समर्थितः । यद्यप्युत्प्रेक्षाप्यत्रास्ते, तथापि ' प्रधानेन व्यपदेशा भवन्ति ' इति न्यायोऽत्रानुसर्तव्यः । यद्वा संकर एवास्तु न तावदन्योक्तिरियम् । तथा विअसन्तरअक्खउरं ' इत्यत्रापि वृत्तान्तरोपनिबन्धनोपस्थितेऽर्थे रामसमुद्रव्यापाररूपे वृत्तान्तरेण ऋतुमव्यापारात्मनस्तत्प्रतिबिम्बस्य निदर्शितत्वान्निदर्शनालङ्कारव । ८ विकसद्रजः कर्बुरं मकरन्दरसमितमुखरमधुकरम् । 1 ऋतुना द्रुमाणां दीयते ह्रियते न पुनरात्मनैव कुसुमम् ॥५५१॥ [ इत्यर्थः । ऋतुरत्र वसन्तः । कुसुममिति जातावेकवचनम् । अथात्र कोऽलङ्कारः लावण्यद्रविणव्ययो न गणितः क्लेशो महान्स्वीकृत: स्वच्छन्दस्य सुखं जनस्य वसतश्चिन्तानलो दीपितः । एषापि स्वयमेव तुल्यरमणाभावाद्वरा की हता atsafe वेधसा विनिहितस्तन्न्यास्तनुं तन्वता ॥ ५५२ ॥ [ सुभा श्लो. १४७२ धर्मकीर्तेः ] द्रविणशब्देन सर्वस्वप्रायत्वमनेकस्वकृत्योपयोगित्वमुक्तम् । गणित इति । चिरेण हि यो व्ययः संपद्यते न तु विद्युदिव झटिति तत्रावश्यं गणनया भवितव्यम् । अनन्तकालनिर्माणकारिणोऽपि तु विधेर्न विवेकलेशोऽप्युदभूदिति परमस्याप्रेक्षावत्त्वम् । अत एवाह -क्लेशो महानिति । अनेन प्रत्युतानर्थप्राप्तिरुक्ता । एवमपि यदि परस्योपकारः स्यात्तदा को दोष इत्याशङ्कयाह-स्वच्छ न्दस्येति । परार्थोऽपि न कश्चित् यतो विशृङ्खलस्य जनस्यैतदभिलाषजननेन प्रथमेऽभिलाषो द्वितीये चिन्तनम्' इति चिन्तानलो दीपितः । येन सर्वमन्यत्परित्यज्यैतत्प्राप्त्युपायान्वेषणपरः संजातः । न चाप्यस्याः कश्चित्स्वार्थोऽनर्थलावण्यसुन्दरतरतनुलतानिर्माणे प्रत्युत समुचितवल्लभलाभाभावा संप्राप्तसंभोगविफलमनोरथा वञ्चितैवेयं वराकीत्याह - एषापीति । यत्स्वयं निर्भीयते तदेतदेव च निहन्यत इति महद्वैशसमपिशब्देनैवकारेण चोक्तम् । कोऽर्थ इति । न स्वात्मनो न 2 + 4 1. B. drops from न पुनरात्मा to महद्वैशंसशब्देन. 2. A. drops. प्रत्युतानर्थ. 3. A drops तर. + B. resumes from नैवकारेण चोक्तं, 4. A. B. न त्वात्मनो ] Page #380 -------------------------------------------------------------------------- ________________ १२०) अं. ६ सूं. ८ ] काव्यानुशासनम् लोकस्य न निर्मितस्येत्यर्थः । निन्दाद्वारिका स्तुतिरत्र प्रतीयत इति व्याजस्तुतिरिति केचित् । तच न चतुरस्रम् । यतोऽस्याभिधेयस्यैतदलंकारस्वरूपमात्रपर्यवसायित्वेन श्लिष्टता । तथा हि-न तावदयं रागिणः कस्यचिद्विकल्पस्तस्य एषापि इत्येवंविधोक्त्यनुपपत्तेः । रागिणो हि वराकी हृता इति कृपालिङ्गितममङ्गलोपहतं चानुचितं वचनम् । तुल्यरमणाभावादिति स्वात्मन्यत्यन्तमनुचितम् । आत्मन्यपि हि तद्रूपासंभावनायां रागितायां च पशुप्रायत्वं स्यात् । नापि नीरागस्य, तस्यैवंविधविकल्पपरिहारैकव्यापारत्वात् । ननु च रागिणोऽपि कुतश्चित्कारणात् परिगृहीतकतिपयकालव्रतस्य वा, रावणप्रायस्य वा सीतादिविषये, दुष्यन्तप्रायस्य वाऽनिर्ज्ञातजातिविशेषे शकुन्तलादौ किमियं स्वसौभाग्याभिमानगर्भा तत्स्तुतिगर्भा चोक्तिर्न भवति । वीतरागस्यापि बानादिकालाभ्यस्तरागवासनावासिततया मध्यस्थत्वेनापि तां वस्तुतस्तथा पश्यतो नेयमुक्तिर्न संभाव्या । न हि वीतरागो विपर्यस्तान् भावान् पश्यति । न ह्यस्य वीणाक्वणितं काकरटितकल्पं प्रतिभाति । तस्मात्प्रस्तुतानुसारेण उभयस्यापीयमुक्तिरुपपद्यते । अन्योक्तावपि प्रस्तुतः संभवन्नेवार्थो वक्तव्यः । न हि तेजसीत्थमन्योक्तिर्भवति - ' अहो धिक् ते कार्ण्यम्' इति । स परं प्रस्तुतपरतयेति नात्रासंभवः, १५ किं तर्हि सुश्चिष्टतैवेति । सत्यमेतत् । किं तु न ययं श्लोकः क्वचित्प्रबन्ध इति श्रूयते येन तत्प्रकरणानुगुणार्थतास्य परिकल्पयते तस्मादन्योक्तिरेवेयम् । यस्मादनेन वाच्येन गुणीकृतात्मना नि:सामान्यगुणावलेपाध्मातस्य निजमहिमोत्कर्षजनित समत्सर जनज्वरस्य विशेषज्ञमात्मनो न किंचिदेवापरं पश्यत: परिदेवितमेतदिति प्रकाश्यते । निःसामान्येति निजमहिमेति विशेषज्ञमिति - अभीषां चतुणी वाक्यखण्डानामर्थस्य क्रमेण पादचतुष्टयतात्पर्यतया प्रतीयमानत्वात् । तथा चायं विनिश्चयवृत्त्यन्ते धर्मकीर्त्याचार्यस्य लोक इति प्रसिद्धिः । एतदर्थसंसूचकचापरोऽपि हि स्फुट एव तस्य लोको विद्वद्भिः परिपठ्यते । 3 यथा--- ३६३ ] अनध्यवसितावगाहनमनल्पधीश क्तिनाप्यदृष्टपरमार्थतत्त्वमधिकाभियोगैरपि । मतं मम जगत्यलब्धसदृशप्रतिग्राहृकं प्रयास्यति पयोनिधेः पय इव स्वदेहे जराम्।५५३॥ [ धर्मकीर्ते: अवगाहनमध्यवसितमपि न यत्र, आस्तां तस्य संपादनम् । परमं यद1. A. B. परिकल्पते 2. A. B. विनिश्चितवृत्य • C. विनिश्वेयवृत्य • 3. C. drops यथा. 4. A. drops पयोनि C. पयोनिधिः . १० २० २५ Page #381 -------------------------------------------------------------------------- ________________ १० काव्यानुशासनम् [१२०) अ. ६ सू. ८ ऐरावणं स्पृशति मन्त्रयते मरुद्भि वज्रं परामृशति पश्यति योधसार्थान् । मेरोस्तटानि विषमीकुरुते महेन्द्र स्वच्छङ्कया निशि न याति नरेन्द्रनिद्राम ॥५५७।। अत्र त्वय्युद्युक्ते न कश्चित् सुखं शेत इति सामान्ये प्रस्तुते विशेष उक्तः। अहो संसारनैपुण्यमहो दौरात्म्यमापदाम् । अहो निसर्गजिह्मस्य दुरन्ता गतयो विधेः ॥५५८॥ [ ] अत्र क्वापि वस्तुनि विनष्टे विशेषात्मनि प्रस्तुते दैवस्वातन्त्र्यं .. सर्वत्र सामान्यरूपमप्रस्तुतं वर्णितम् ।। र्थतत्त्वं कौस्तुभादिभ्योऽप्युत्तमम् । अलब्धं प्रयत्नपरीक्षितमपि न प्राप्तं सदृशं यस्य तथाभूतं प्रतिग्राहम् , एकैको प्राहो जलचरः प्राणी, ऐरावणोच्चैःश्रवोधन्वन्तरिप्रायो यत्र तदलब्धसदृशप्रतिग्राहकम् । इयति चार्थे साम्यादुपमालङ्कारोऽनन्तरं तु स्वात्मनि विस्मयधामतयाद्भुते विश्रान्तिः, परस्य च श्रोतृजनस्यात्यादरास्पदतया प्रयत्नग्राह्यतया चोत्साहजननेनैवंभूतमत्यन्तोपादेयं सत् कतिपयसमुचितजनानुप्राहक कृतमिति खात्मनि कुशलकारितादर्शनया धर्मवीरस्पर्शनेन वीररसे विश्रान्तिरिति मन्तव्यम् । अन्यथा परिदेवितमात्रेण किं कृतं स्यात् । अप्रेक्षापूर्वकारित्वमात्मन्यावेदितं चेत्किं ततः, स्वार्थपरार्थासंभवादिति । तदनेन निर्विवादतदीयश्लोकेनैव तदभिप्रायस्य परिदेवितविषयस्य संवाद्यमानत्वात्पूर्वत्राप्यन्योक्तिरेव संभाव्यते । तत्रापि चाद्भुताखादपुरःसरा वीररसविधान्तिपरतानुसन्धेयेति । तर्हि यत्र प्रकरणमेव किंचिन्नास्ति तत्र कोऽलङ्कारः । यथा'निग्गण्डदुरारोहम्-' इति उच्यते । यत्रोभयोरलङ्कारयोरन्यतरपरिग्रहे न दोषः, नापि साधकं प्रमाणम् , तत्र संकरालङ्कारो वक्ष्यते । अत्र च. शठतरपोटापाटलयोरन्यतरस्याः प्राकरणिकत्वाभावान ज्ञायते किमियं समासोक्तिरुतान्योक्तिरिति संकरालङ्कार एव । अन्ये त्वाहुः--यत एवं प्रकरणापरिज्ञानमत एवात्र प्राधान्येन पाटलोपवर्णने क इव वस्तुपरिपोष इत्यन्यपरत्वे प्रवृत्तिनिवृत्ती प्रत्युपदेशाय शास्त्रमिव श्लोकाः कल्पन्त इति समासोक्तिपरिग्रहे कुतो दोषाभावः । तस्मादन्योक्तिरेवेयमिति । 1. A. B. एवं 2. A. B. पादलोपवर्णने २५ Page #382 -------------------------------------------------------------------------- ________________ १२० ) अ. ६ सू. ८ ] काव्यानुशासनम् ये यान्त्यभ्युदये प्रीतिं नोज्झन्ति व्यसनेषु च । ते बान्धवास्ते सुहृदो लोकः स्वार्थपरोऽपरः || ५५९ ॥ [ अत्र जरासंध ः कार्यरूपां श्रद्धेयवचनतां प्रस्तुतामात्मनोऽभि व्यङङ्क्तुं सुहृद्वान्धवरूपत्वकारणमप्रस्तुतं वर्णयति । 2 सग्गं अपारिआयं कुत्थुहलच्छिविरहिअं महुमहस्स उरं । सुमरामि महणपुरओ अमुद्धयंदं च हरजडाप-भारं ॥ १६०॥ [ से. ब. ४-२० ] अत्र जाम्बवान् वृद्धसेवा चिरजीवित्वव्यवहारकौशलादौ मन्त्रिताकारणे प्रस्तुते कौस्तुभलक्ष्मीविरहितहरिवक्षःस्मरणादिकमप्रस्तुतं कार्यं वर्णयति । तुल्ये प्रस्तुते तुल्यस्याभिधाने द्वौ प्रकारौ श्लिष्टविशेषणतां सादृश्यमात्रं वा तुल्यान्तरस्याक्षेपहेतुः । यथा नालस्य प्रसरो जडेष्वपि कृतावासस्य कोशे रुचि - र्दण्डे कर्कशता मुखे च मृदुता मित्रे महान् प्रश्रयः । आमूलं गुणसंग्रहव्यसनिता द्वेषश्च दोषा करे यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः ॥ ५६१ ॥ [ शार्ङ्गधरपद्धतौ ] अत्राप्रस्तुतेनाम्बुजेन तुल्यविशेषण बलात्तुल्यः सत्पुरुष आक्षिप्यते । आदाय वारि परितः सरितां मुखेभ्यः किं तावदर्जितमनेन दुरणवेन । क्षारीकृतं च वडवावदने हुतं च पातालकुक्षिकुहरे विनिवेशितं च ॥५६२ || [ औ. वि. च. का. २० 1. I. सुहृद्वान्धव रूपत्वमप्रस्तुत कारणं 3. 1. रहियं 4. I. हरजटा 3 ] पृ. १३९ भट्टेन्दुराजस्य ] 2. I. अप्प रियायं ३६५ १० १५ २० २५ Page #383 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [१२०) अ. ६ सू. ८ अत्रार्णवस्य गर्हणयाऽन्यायोपार्जितधनत्वादिप्रतीयमानसादृश्यः कश्चित्पुरुषविशेष आक्षिप्यते । विशेष्यश्लिष्टता तु अन्योक्तिप्रयोजकतया न वाच्या । यथापुंस्त्वादपि प्रविचलेद्यदि यद्यधोऽपि यायाद्यदि प्रणयनेन महानपि स्यात् । अभ्युद्धरेत्तदपि विश्वमितीदृशीयं केनापि दिक् प्रकटिता पुरुषोत्तमेन ॥१६३॥ [ भल्लट. श. श्लो. ७९ ] अत्र पुरुषोत्तमशब्दस्यार्थद्वयवाचकत्वेऽपि सत्पुरुषचरितस्य प्रस्तुतत्वादभिधा एकत्र नियन्त्रितेति सत्पुरुष एव वाच्यो न विष्णुस्तच्चरितस्याप्रकृतत्वात् । तत्प्रतिपत्तिस्तु शब्दशक्तिमूलाद् ध्वनेरेव । यद्यपि च सत्पुरुषस्य विष्णोरिव विश्वोद्धरणे शक्तिर्नास्ति तथापि गुणवृत्त्या संभवतीति न दोषः । अन्योक्तिश्च क्वचित्स्तुतिरूपा, यथा-'नालस्य प्रसरः' इति । १५ क्वचिनिन्दारूपा, यथा-'आदाय वारि' इति । क्वचिदुभयरूपा, यथानिष्कन्दामरविन्दिनी स्थपुटितोदेशां स्थली पल्वले जम्बालाविलमम्बु कर्तुमितरा सूते वराकी सुतान् । दंष्ट्रायां चतुरर्णवोर्मिपटलैराप्लावितायामियं यस्या एव शिशोः स्थिता विपदि भूः सा पुत्रिणी पोत्रिणी ॥१६॥ अत्र पूर्वार्धे निन्दा, उत्तरार्धे तु स्तुतिः । क्वचिदनुभयरूपा यथा1. N. तत्प्रतीतिस्तु 2. I. कशेरुस्थली, L. स्थली drops पल्वले3. I. वराही 4. I. वसुमती Page #384 -------------------------------------------------------------------------- ________________ १२१) अ. ६ सू. ९ ] काव्यानुशासनम् इतो वसति केशवः पुरमितस्तदीयद्विषा 1 2 मितोऽपि शरणागताः शिखरिपक्षिणः शेरते । इतोऽपि वडवानलः सह समस्तसंवर्तकै - रहो विततमूर्जितं भरसहं च सिन्धोर्वपुः || ५६५ ॥ [ भ. नी. श. श्लो. ६७ ] अत्र निन्दा स्तुतिर्वा विस्मयोक्तावेवास्तमयत इत्यनुभयरूपा । १२१) व्ययस्योक्तिः पर्यायोक्तम् ||९|| व्यङ्ग्यस्य प्रतीयमानस्यार्थस्याभिधानं यत्तत्पर्यायेण भङ्गयन्तरेण कथनं पर्यायोक्तम् । अत एव चान्योक्तेरस्य भेदः । न हि तत्र गम्यमानस्यार्थस्य भङ्गयन्तरेणाभिधानमपि त्वप्रस्तुतद्वारेण तस्याक्षेप इति । यथा 3 शत्रुच्छेददृढेच्छस्य मुनेरुत्पथगामिनः । रामस्यानेन धनुषा देशिता धर्मदेशना ॥ १६६ ॥ [ ] अत्र भीष्मेण भार्गवो जित इति व्यङ्गयस्य 'देशिता धर्मदेशना ' इत्यनया भङ्गया भणनम् । व्यङ्ग्यस्येति । योग्यतया निर्देशः । अनया भङ्गन्या भणनमिति । देशिता धर्मदेशनेति भङ्गयन्तररचितशब्दैरित्यर्थः । तेन यद्भङ्गयन्तरेणोच्यते तद्वयङ्गयम् । यथा त्वेकघनरूपतात्मकप्रकारेण व्ययं प्रतीयते, न तथा वक्तुं शक्यते । क्रमभावि विकल्पप्रभवानां शब्दानां तथाभिधानशक्तेरभावात् । यथा गवि शुक्ले चलति दृष्टे गौः शुक्लवल इति विकल्पो यदेव दृष्टमभ्यासपाटवापेक्षी तदेव विकल्पयति न तु यथादृष्टम् । अशेषविशेषावच्छिन्नस्वलक्षणाकारतयानुभवस्योत्पत्तेः । तथा - अभिनासंसृष्टत्वेन दृष्टं भेदसंसर्गाभ्यां विकल्पयति । निरंशस्य वस्तुनो भेदसंसर्गयोरभावात् । तौ हि विकल्पस्यैव व्यापारः । स भिन्नमपि वस्तु गौः शुक्लश्चल इत्येवं भिनत्ति । भिन्नमपि पदार्थजातमयं गौरयमपि गौरित्येवं संसृजति । ० 1. L णाभिनः 2. L. पत्रिणः 3. L ढे कस्य 4. A. drops शब्दानां ३६७ १० १५ २० २५ Page #385 -------------------------------------------------------------------------- ________________ ३६८ काव्यानुशासनम् १२२) अ. ६. सू. १०] १२२) विशेषविवक्षया भेदाभेदयोगायोगव्यत्ययोऽतिशयोक्तिः ॥१०॥ प्रकृतस्यार्थस्य विशेषवर्णनेच्छया भेदस्य व्यत्ययोऽभेदाभिधानं यत्तदतिशयाभिधानादेकातिशयोक्तिः । यथासुधाबद्धग्रासैरुपवनचकोरैरनुसृतां किरञ् ज्योत्स्नामच्छां लवलफलपाकप्रणयिनीम् । उपप्राकाराग्रं प्रहिणु नयने तर्कय मनाग अनाकाशे कोऽयं गलितहरिणः शीतकिरणः ॥९६७॥ [वि. शा. भं. अं. १. श्लो. ३१) अत्र मुखचन्द्रयो देऽप्यभेदः । यथा वाअइ दिअर किन्न पिच्छसि आयासं किं मुहा पुलोएसि । जायाए बाहुमूलम्मि अद्धयंदाण परिवाडि १५६८॥ [स. श. ५७१; गा. स. श. ६, ७०] अत्र नखार्धचन्द्राणाम् । अभेदस्य व्यत्ययो भेदो द्वितीया । यथाअन्नं लडहत्तणय अण्ण चिय कावि वत्तणच्छाया । सामा सामण्णपयावइस्स रेह चिय न होई ॥५६९॥ २० अत्र लटभत्वादेरभिन्नस्यैव भेदेनाभिधानम् । योगस्य संबन्धस्य व्यत्ययोऽसम्बन्धस्तृतीया, यथा अभेदाभिधानमिति । गोण्या वृत्त्येत्यर्थः । + In the edition of Jivanapanda Vidyasagara the last two lines occur first. 1. I. अयि दियर, L अइ दियर 2. I. पच्छसि 3. I. L. पलोएसि 4. I. अण्णं Page #386 -------------------------------------------------------------------------- ________________ १२२) भ. ६ स. १०] फामानुशासनम् मलिकामालमारिण्यः सर्वाङ्गीणाईचन्दनाः । क्षोमवत्यो न लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः ॥५७०॥ [का. द. प. २. श्लो. २१५ ] अत्राभिसारिकाणां लक्षणक्रियायोगेऽपि ज्योत्स्नाबाहुल्योत्कर्षविवक्षयाऽयोग उक्तः । यथा वा अपाङ्गतरले दृशौ मधुरवक्रवणां गिरो विलासभरमन्थरा गतिरतीव कान्तं मुखम् ।। इति स्फुरितमङ्गके मृगदृशां स्वतो लीलया तत्र न महोदयः कृतपदोऽपि संलक्ष्यते ॥५७१॥ अत्र महोदयस्य लक्षणेऽपि स्वाभाविकविभ्रमाणामुत्कर्षविवक्षया १० लक्षणस्यायोग उक्तः । एवम् एत्तो वि ण सञ्चविओ जीसे पसरंतपल्लवारुणराओ। मजणतंबेसु मओ तह मयतंबेसु लोअणेसु श्रमरिसो॥५७२॥इति अयोगस्य व्यत्ययो योगश्चतुर्थी, यथापश्चात्पर्यस्य किरणानुदोर्ण चन्द्रमण्डलम् । प्रागेव हरिणाक्षीणामुदीर्णो रागसागरः ॥ ५७३ ॥ [का. द. परि. २. श्लो. २५७ ] अत्रानुद्गते चन्द्रे रागसागरवृद्धेरयोगेऽपि चन्द्रस्योद्दीपनविभावतातिशयप्रतिपादनार्थं योग उक्तः । यथा वा एवमिति । मज्जनाताम्रयोलॊचनयोर्मदरागे मदातामयोः कोपोपरागे च २०० लक्ष्यमाणेऽपि लक्षणायोगो दर्शनीयः ।। 1. I. एसो 2. I. मुरातबेसु 3. I. लोयणेसु +. I. शमरियो 5. L. अयोग्यस्य 6. L. योग्य 7. I. °णामुदीर्ण & I. विभावना - - Page #387 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [१२२) अ. ६ सू. १० पुराणि यस्यां सवराङ्गनानि वराङ्गनारूपपुरस्कृताङ्गयः । रूपं समुन्मीलितसद्विलासमस्त्रं विलासाः कुसुमायुधस्य ॥५७४॥ [ नवसा. च. स. १.] तथान तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तथदलीनषट्पदम् । न षट्पदोऽसौ कलगुखितो न यो न गुञ्जितं तन्न जहार यन्मनः ॥ ५७५ ॥ [भट्टिका. स. र. श्लो. १९] अत्र वराङ्गनादीनां पङ्कजादीनां च निःशेषतया पुरजलादिव्यारयोगेऽपि योग उक्तः । यथा वा उदयति विततोर्ध्वरश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम् । वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ॥९७६। [शि. व. स. १. श्लो. २० ] अत्र वारणेन्द्रलीलां गिरिर्वहतीत्यसंबन्धेऽपि संबन्धः। यद्वा गिरिवारणेन्द्रगतयोलीलयो देऽप्यैक्यमध्यवसितमिति । यथा वा दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् । रमयन्ति जगन्ति चिरं कथमिव कवयो न ते वन्याः ॥९७७॥ [रु. का. ७. ६. अत्र दिवंगतकविगुणानां रमणायोगेऽपि योग उक्तः । तथाहृदये चक्षुषि वाचि च तव सैवाभिनवयौवना वसति । वयमत्र निरवकाशा विरम कृतं पादपतनेन ॥ ५७८ ॥ [रु. का. ७. ८.] 1. I. drops gefa Page #388 -------------------------------------------------------------------------- ________________ ५ १२३) अ. ६ सं. ११ ] काव्यानुशासनम् अत्रैकस्य युगपदनेकवृत्तित्वायोगेऽपि योग उक्तः । एवंविधे च सर्वत्र विषयेऽतिशयोक्तिरेव प्राणत्वेनावतिष्ठते । तां विना प्रायेणालकरणत्वायोगादिति न सामान्यमीलितैकावलीनिदर्शनाविशेषाद्यलङ्कारोपन्यासः श्रेयान् । १२३) विवक्षितस्य निषेध इवोपमानस्याक्षेपश्चाक्षेपः ।११। विशेषविवक्षयेत्यनुवर्तते । वक्तुमिष्टस्य प्राकरणिकत्वात्प्रधानस्याशक्यवक्तव्यत्वमतिसिद्धत्वं वा विशेषं वक्तुं निषेध इव न तु निषेध एव निषेधमुखेन विशेष एव तात्पर्यादित्येक आक्षेपः । उपमानस्य च य आक्षेपस्तिरस्कारः सोऽन्यः। निषेधो यथा अहं त्वां यदि नेक्षेय क्षणमप्युत्सुका ततः। इयदेवास्त्वतोऽन्येन किमुक्तेनाप्रियेण ते ॥ ५७९ ॥ अयं वक्ष्यमाणमरणविषयो निषेधात्माक्षेपः । अलारणत्वायोगादिति । तथा चाह(152) सैषा सर्वैव वक्रोक्तिरनयाथों विभाव्यते ।। यनोऽस्या कविना कार्यः कोऽलारोऽनया विना ॥ इति ॥ [ भामह. का. लं. परि. २. 'लो. ८५] सामान्येति । 'मल्लिका-' इत्यादी सामान्यम् , 'अपाङ्गतरले' इति 'एन्तोवि' इत्यनयोमीलितम् , 'पुराणि' इति 'न तज्जलम्' इत्यनयोरेकावली, 'उदयति' इत्यादौ निदर्शना, "दिवमप्युपयातानाम्' इति 'हृदये चक्षुषि' इत्य- नयोर्विशेषचालधारो यथान्यैः प्रदर्शितस्तथा न दर्शनीय इति । अशक्यवक्तव्यत्वमिति । वक्ष्यमाणविषयतामाह अतिसिद्धरवमिति । अतिप्रसिद्धत्वम् । अनेनोक्तविषयतामाह । 'किमुक्तेनाप्रियेण ते' इति त्वददर्शनात्तास्ता अवस्था या वक्तुमपि न शक्यन्त इत्यस्यार्थस्य प्रतिपत्तये ।। 1. I. त्या 2. I. पक्ष्यमाये प्ररणयो which is meaningless. It is a corruption of वक्ष्यमाणमरणविषयो २. Page #389 -------------------------------------------------------------------------- ________________ काच्यानुशासनम् [१२३) अ. ६. सू. ११ उक्तविषयोऽपि यथाज्योत्स्ना मौक्तिकदाम चन्दनरसः शीतांशुकान्तद्रवः कर्पूरं कदली मृणालवलयान्यम्भोजिनीपल्लवनः । अन्तर्मानसमास्त्वया प्रभवता तस्याः स्फुलिङ्गोत्करव्यापाराय भवन्ति हन्त किमनेनोक्तेन न ब्रूमहे ॥५८०॥ उपमानाक्षेपो यथातस्यास्तन्मुखमस्ति सौम्य सुभगं किं पार्वणेनेन्दुना सौन्दर्यस्य पदं दृशौ यदि च ते किं नाम नीलोत्पलैः । किं वा कोमलकान्तिभिः किसलयैः सत्येव तत्राधरे हा धातुः पुनरुक्तवस्तुरचनारम्भेष्वपूर्वो ग्रहः ॥ ५८१ ॥ या वागर्वमसंवाह्यमिमं लोचनयुगलेन वहसि किं भग्ने । सन्तीदृशानि दिशि दिशि सरस्सु ननु नीलनलिनानि ॥५८२॥ [रु. का. ८. ७८ ] अत्र लोचनयुगलस्योपमानीकृतस्याक्षेपः । यथा वाअहमेव गुरुः सुदारुणानामिति हालाहल ताल मा स्म दृप्यः । ननुसन्ति भवादृशानि भूयो भुवनेऽस्मिन् वचनानि दुर्जनानाम्५८३ अत्र हालाहलस्योपमानस्याक्षेप इति न प्रतीपमलङ्कारान्तरम् । २० ..किममेनेति । त्वदप्राप्तौ ज्योत्स्नादयः स्फुलिङ्गव्यापारहेतवस्तस्या भव न्तीत्यप्रसिद्धोऽयमर्थ इत्यस्य प्रतिपादनाथ । ___1. I. °शौ च यदि ते 2. I. L किशलयैः 3. P. I ही + भद्रे in Rudrata's Kavayalamkara, which seems to be the correct reading. Page #390 -------------------------------------------------------------------------- ________________ १२४) अ. ६ सू: १२] काव्यानुशासनम् १२४) अर्थानां विरोधाभासो विरोधः ॥ १२॥ जातिगुणक्रियाद्रव्यरूपाणां पदार्थानां सजातीयेन विजातीयेन वा वस्तुवृत्त्याऽविरोधेऽपि परस्परप्रतिबन्धलक्षणो व्याघातलक्षणो वा यो विरोधस्तद्वदाभासमानो विरोधः । तत्र जातेर्जात्या यथा एकस्यामेव तनौ बिभर्ति युगपन्नरत्वसिंहत्वे । मनुजत्ववराहत्वे तथैव यो विभुरसौ जयति ॥५८४॥ [रु. का. ९. ३७ ] गुणेन यथाद्रोणाश्वत्थामरामेषु श्रुत्वा श्रुत्वा द्वयं स्थितम् । ब्राह्मण्यमथ शौर्य च को न चित्रीयते पुमान् ॥५८५॥ क्रियया यथा-'सिंहोऽपि परिभूयते' । द्रव्येण यथा-- सजति च जगदिदमवति च संहरति च हेलचैव यो नियतम् । अवसरवशतः शफरो जनार्दनः सोऽपि चित्रमिदम् ॥५८६॥ १. १५ २. गुणस्य गुणेन यथा-- सत्यं त्वमेव सरलो जगति जराजनितकुब्जभासोऽपि । ब्रह्मन् परमसि विमलो वितताध्वरघूममलिनोऽपि ॥५८७॥ [ रु. का. ९-३५] व्याघात इति । एकतरप्रतिबन्धरूपः । सदाभासमान इति । अयं भावः-विशेषविवक्षयेत्वत्राप्यनुवर्तमानत्वात् , यत्र भावान्तरेभ्यो वैशिष्टयं ख्यापयितुमामुखे विरोधप्रतीतिकारि म तु विरोधपर्यवसायि वचस्तत्रायं विरोधालहारः, यत्र पुनः परिहारासंभवस्तत्र ध्याहतत्वदोष इति । सत्यं त्वमेवेति । अत्र सरलविमलशब्दयोरेकार्थत्वात् , लिष्टता न समस्तीति संकराशङ्का न कार्या । चेतसो हि सरलवाद्विमलस्वाञ्च सोऽपि सरलविमलः । 1. I. वायो 2. I. °यमेध 3. I. 4. N भावो Page #391 -------------------------------------------------------------------------- ________________ ২৩৪ काव्यानुशासनम् [ १२४) मे. ६. सू. १२ क्रियया यथा- . पेशलमपि खलवचनं दहतितरां मानसं सतत्वविदाम् । परुषमपि सुजनवाक्यं मलयजरसवत् प्रमोदयति ॥५८८॥ ५ द्रव्येण यथा क्रौश्चाद्रिद्दामदृषदृढोऽसौ यन्मार्गणानर्गलशातपाते । अभूनवाम्भोजदलाभिजातः स भार्गवः सत्यमपूर्वसर्गः ॥५८९।। क्रियायाः क्रियया यथा बालमृगलोचनायाश्चरितमिदं चित्रमत्र यदसौ माम् । जडयति सन्तापयति च दूरे हदये च मे वसति ॥५९०॥ [ रुद्रट. ९. ३६ ] द्रव्येण यथासीतां ददाह नैवामिहिमं दहति भूरुहः । ताप्यन्ते शशिना चित्रं विरहे कामिनो यशम् ॥५९१॥ द्रन्यस्य द्रव्येण यथा समदमतङ्गजमदजलनि:स्यन्दतरङ्गिणीपरिष्वङ्गात् । क्षितितिलक त्वयि तटजुषि शंकरजटाफ्गापि कालिन्दी॥५९२॥ एवं दश भेदाः । एषु परस्परप्रतिबन्धो विरोधः । व्याघातो यथा अप्यसजनसांगत्ये न वसत्येव वैकृतम् । अक्षालितविशुद्धेषु हृदयेषु मनीषिणाम् ॥५९३|| [ अत्र क्षालनामावे विशुद्धिाहन्यते । यथा वा- 1. I. निःसङ्ग 2. I. तट ] Page #392 -------------------------------------------------------------------------- ________________ १२४) अ. ६ सू. १२ ] काव्यानुशासनम् महर्धिनि कुले जन्म रूपं स्मरसुहृद्वयः । तथापि न सुखप्राप्तिः कस्य चित्रीयते न धीः ॥५९४ ॥ [ तथा स एकत्रीणि जयति जगन्ति कुसुमायुधः । हरतापि तनुं यस्य शंभुना न हृतं बलम् ॥५९५ ॥ [ तथा - अत्रान्यदेशस्थेन कारणेनान्यदेशस्थ कार्योत्पादो यथा वा कर्पूर इव दग्धोऽपि शक्तिमान् यो जने जने । नमोsस्ववार्यवीर्याय तस्मै कुसुमधन्वने ॥ ५९६ ॥ [ बा. रा. अं. ३. लो. ११ ] एषु कारणसामध्ये फलाभावो व्याहन्यते । यथा वासा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः सा पीनं परिणाहिनं स्तनभरं धत्ते सखेदा वयम् । साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥५९७ ॥ [ अ. श. श्ली. ३४ ] व्याहन्यते । erत्र मलीमसेन शुक्लतरीकरणं व्याहन्यते । तथाआनन्दममन्दमिमं कुवलयदललोचने ददासि त्वम् । विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे || ५९९ ॥ अत्रानन्ददानं शरीरतापेन व्याहन्यते । 4. I. स्थितेन ३७५ ] 1 दिशामलीकालकभङ्गतां गतस्त्रयीवधूकर्णतमालपल्लवः । चकार यस्याध्वरधूमसंचयो मलीमसः शुक्लतरं निजं यशः । ५९८ । १० [ कादम्बरी श्लो. १८. ] [ रु. का. ९-४७. ] १० १५ २५ Page #393 -------------------------------------------------------------------------- ________________ 10 १५ २० काम्पानुशासनम् [ १२४) अ. ६. सू. १२ शिरीषादपि मृद्वङ्गी क्वेयमायतलोचना । अयं क्व च कुकूलाग्निकर्कशो मदनानलः ॥ ६०० || [ नवसा. च. स. १६. लो. १८ ] अत्र मार्दवं कार्कश्येन व्याहन्यते । तथा--- विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये । मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा ॥ ६०१ ॥ [ शि. व. स. १३. श्लो. ४० ] अत्र हीनेत गुरुकार्यकरणं व्याहन्यते । तथाकिं ददातु किमश्नातु भर्तव्यभरणाकुलः । उदारमतिरातेऽपि जगत्रितयमात्रके ॥ ६०२॥ [ अत्राधिकेन स्वल्पकार्याकरणं व्याहन्यते । यथा बाअहो बिशाल भूपाल भुवनत्रितयोदरम् । माति मातुमशक्योऽपि यशोराशिर्यदत्र ते ||६०३॥ [ का. द. परि. २. श्लो. २१९ ] अत्र मानाशक्यत्वेन मार्न व्याहन्यते । तथाभवत्संभावनोत्थाय परितोषाय मूर्च्छते । अपि व्याप्तदिमन्तानि नाङ्गानि प्रभवन्ति मे ॥ ६०४ ॥ [ कु. सं. स. ६. श्लो. १९] अत्राज्ञानामतिविपुलतया परितोषामानं व्याहन्यते । यथा वादृशा दग्धं मनसिजं जीवयन्ति दृशैव याः विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः || ६०५ || [वि. शा. भ. अं. १. श्लो. २] अत्र दृशैव दाहो जीवनं च व्याहन्यते । यथा वा Comple 1. I. केयमा } Page #394 -------------------------------------------------------------------------- ________________ १२५) अ. १ सू. १३ ] काव्यानुशासनम् ३७७ धवलोसि जइ वि सुंदर तहवि तए मज्झ रंजिअं हिअयं । रायभरिए वि हिअए सुहय निहित्तो न रत्तोसि ॥६०६॥ [स. श. ६६७: गा. स श. ७. ६५ ] अत्र धवलेन रखनं रागभृतहृदयेनारञ्जनं च व्याहन्यते । एवं च विभावनाविशेषोक्त्यगतिविषमाधिकव्याघातातद्गुणाः पृथगलकारत्वेन न ५ वाच्याः । विरोध एवान्तर्भावात् । उक्तवैचित्र्यमात्राद्भेदे च लक्षणकरणेऽलङ्कारानन्त्यप्रसङ्गः। १२५) सहावलाद्धर्मस्यान्वयः सहोक्तिः ॥१३॥ धर्मत्य क्रियागुणलक्षणस्य सहार्थसामर्थ्यायोऽन्वयः प्रतिपाद्यतेऽदिनेकेषु वस्तुषु सा सहमावस्योक्तिः सहोक्तिः । यथा- १० रघु शं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः । निमेषमात्रादयधूय च व्यथां सहोत्थितः सैनिकहर्षनिःस्वनैः॥६०७ . [ र. वं. स. ३ को. ६१] विभावमेऽपि । 'अप्यसज्जनसांगत्ये' इत्यादी विभावना, 'महर्षिनि' इति ‘स एकः' इति ‘कर इव' इति च त्रिषु विशेषोक्तिः, ‘सा बाला' १५ इत्यादाक्सङ्गतिः, 'दिशामलीलाक-' इति आनन्दममन्दमिमम्' इति 'शिरीषादपि' इति 'विपुलेन' इति किं ददातु' इति च पञ्चसु विषमम् , 'अहो विशालम्' इति 'भवत्संभावनोत्यायं इति च द्वयोरधिकम् , 'दृशा दग्धम्' इति व्याघातः, 'धवलोऽसि' इत्यत्रातहुणवेति पृथगलबारा न वाच्या इति । रघुर्भशमिति । मत्र रघुगता पतनक्रिया शाब्दी । अश्रुगता तु सहा- २० सामदिवसीयते । एवं गुणोदाहरणेऽप्यन्यूयम् । भत्र चाभिधाव्यापाराद् धर्मा नोभयान्वयिनः प्रतीचन्ते, प्राकरणिकत्वाप्राकारणिकत्वाभ्यां चोपमानोपमेयभावः, तेनास्याः सहोक्तेनोपमादावन्तर्भावः । तथा छुपमायामुभयोरुपमानोपमेय1. I. drops सहोमितः, N. drops सहभावस्योक्तिः 2 In A. B. C. N. 'शिरीषादपि' precedes 'आनन्दममन्दमिमम्' I have changed the order to suit the order of verses in the original. - Page #395 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [ १२६) अ. ६. सू. १४ सह दीर्घा मम श्वासैरिमाः संप्रति रात्रयः । पाण्डुराश्च ममैवाझैः सार्ध ताश्चन्द्रभूषणाः ॥६०८॥ [.का. द. परि ३. श्लो. ३५२] १२६) श्लिष्टविशेषणैरुपमानधीः समासोक्तिः ॥१४॥ श्लेषवद्भिपमेयविशेषणैर्योपमानस्य प्रतीतिः सा समासेन संक्षे. पेणार्थद्वयकथनात् समासोक्तिः । यथाउपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् । यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम् ।६०९। [ध्व. उ. १. पृ. ३५ (पाणिनेः) ] योरनुयायित्वं धर्माणामिववत्यायभिधाव्यापारात्प्रतीयते, इह तु तादृशोऽभिधान्यापारो नोपलभ्यत तेनात्रोपमात्वाभावः । कश्चित्तु(153) समासोक्तिः सहोक्तिश्च नालङ्कारतया मता। अलङ्कारान्तरत्वेन शोभाशून्यतया तथा ॥[ ] इति सहोक्तिरलङ्कारो न भवतीति प्रतिपादयति । तत्र शोभाशून्यत्वं अहृद्यत्वं, तत्र चोपमादयोऽप्यलकारा न भवन्तीति सर्वसम्मतमेव । अहृयत्वे च 'विष्येण सहोपाध्यायः पठति,' 'पुत्रेण सह पिता तिष्ठति'इत्यादौ सहोक्तिर्मा भवतु । सह दिअसनिसाहिं दीहरा सासदण्डा सह मणिवलएहिं वाहधारा गलन्ति । तुह सुहअ विओए तीए उब्वेविरिए, सह य तणुलदाए दुब्बला जीविदासा ।५४८॥ [क. म. जवनिका. २. लो. ९ ] इत्यादौ तु हृद्यत्वे किमिति नेष्यते । अथ तत्र परस्परसाम्यसमन्वयो मनोहारितानिबन्धनमिति प्रतीयमानोपमास्वरूपं नातिवर्तत इत्युपमैवेष्यते । हन्त तर्हि रूपकापडत्यप्रस्तुतप्रशंसादयोऽपि पृथङ् न वक्तव्याः । तत्राप्युपमानोपमेयभावप्रतीतेरुपमैवैकालङ्कारो वाच्यो नालङ्कारान्तरम् । यदाह वामनः(154) 'प्रतिवस्तुप्रमृतिरुपमाप्रपश्चः' इति । [ काव्यालंकार सू. अधि. ४. अ. ३. सू. १. ] ___अथ रूपकादिषु तत्त्वारोपादिलक्षणं विशेषमजीकृत्य रूपकादिव्यवहारः प्रव. येते, तर्हि सहोक्त्यादावपि सहार्थसामर्थ्यावसितसाम्यसमन्वयलक्षणो विशेषः समस्तीति सहोक्त्यादिभिः किमपराद्धमित्यलं बहुना । उपोढरागणेति । उपोढो भूतो रागः सान्ध्योऽरुणिमा, प्रेम च येन । 1. I. drops यथा 2. C. drops अद्यत्वं २५ Page #396 -------------------------------------------------------------------------- ________________ १३७) अं. ६. सू. १५ ] काव्यानुशसानम् ३७९ __ अत्र निशाशशिनोरुपमेययोरुपोढरागादिश्लिष्टविशेषणबलान्नाय. कयोरुपमानयोः प्रतीतिः । १२७) स्वभावाख्यानं जातिः ॥१५॥ अर्थस्य तादवस्थ्यं स्वभावः । स च संस्थानस्थानकव्यापारादिस्तस्य वर्णनं जातिः। विलोलास्तारका ज्योतींषि, नेत्रविभागाश्च यत्र । तथेति झटित्येव, प्रेमरभसेन चाग्रहीतमाभासितम् , परिचुम्बितुमाकान्तं च । निशाया मुखं प्रारम्भः, वदनकोकनदं च । यथेति । झटितिग्रहणेन, प्रेमरभसेन च । तिमिरं च अंशुकाश्च सूक्ष्मा अंशवस्तिमिरांशुकं रश्मिशबलीकृतं तमःपटलम् , तिमिरं वांशुकं नीलजालिका नवोढा प्रौढवधूचिता। न तु तिमिरमेवांशुकमिति व्याख्येयम् । एक- १० विषयरूपकत्वापत्तेः । रागाद्रक्तत्वात्सन्ध्याकृतात् , तदनन्तरं प्रेमरूपाच हेतोः । पुरोऽपि पूर्वस्यां दिशि, अग्रे च । गलितं प्रशान्तं, पतितं च । तया रात्र्या करणभूतया समस्त मिश्रितमुपलक्षणत्वेन वा । न लक्षितं रात्रिप्रारम्भोऽसौ इति न ज्ञातम् । तिमिरशबलितांशुदर्शने हि रात्रिमुखमिति लोकेन लक्ष्यते, न तु स्फुट आलोके । नायिकापक्षे तु तयेति कर्तपदं रात्रिपक्षेऽपिशब्दो । लक्षितमित्यस्यानन्तरम् । अत्र च नायकेन पश्चाद्गतेन चुम्बनोपक्रमे पुरो नीलांशुकस्य गलनं पतनम् । यदि वा पुरोऽप्रे तथागृहीतं नायकेन मुखमिति संबन्धः । एतस्याश्च समासोक्तेर्न श्लेषमन्तरेण विविक्तविषयतोपलभ्यत इति लेषेण सह सकराशङ्का न कार्या । येषां ह्यलङ्काराणां विविक्तविषयतयाप्यामलाभः संभवति तेषामेव परस्परसंकीर्यमाणतायां संकरता युक्ता । यथा विरोध. २० व्यतिरेकयोः श्लेषस्य च । श्लेषाभावेऽपि हि 'एकस्यामेव तनौ-' इत्यादी विरोधो, 'यस्यावर्जयतो नित्यम्' इत्यादौ व्यतिरेकश्च दृश्यते । विरोधव्यतिरेकाभावे च ' असावुदयमारूढः' इत्यादौ श्लेषश्चेति । भवतु विरोधलेषयोः श्लेषव्यतिरेकयोश्च संकरत्वम् । समासोक्तिस्तु समानविशेषणाभिधायिभिः श्लेष. पदैरेवात्मानं प्रतिलभत इति नास्या विविक्तो विषय उपलभ्यते । श्लेषाप- २५ वादेनेवास्याः प्रवृत्तेरिति । नायकयोरिति । नायकश्च नायिका चेत्येकशेषः ।। तादवस्थ्यमिति । सानुभवैकगोचरा अवस्था यस्य स तस्य 1. C. परिचुम्बित्त 2. A. B. drop °कृतादनन्तरं C. कृनंतर The reading of N. adopted in the text.. , 3. A. drops न Page #397 -------------------------------------------------------------------------- ________________ कान्यानुशासनम् [१९७) भ. ६ स १५ तत्र संस्थानं यथा-- पर्याणस्खलितस्फिजः करतलोरिक्षप्तोतरीयाश्चला वल्गद्भिस्तुरगैर्गता विधुरतामज्ञातवल्गाग्रहाः । नेपथ्यैः कथयन्ति भूपतनया दु:श्लिष्टसंपादितैनिर्लक्ष्यार्पितचक्षुषः परिचयोपात्तां श्रियं श्रोत्रियाः ॥६१०॥ १५ स्थानकं यथास दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुश्चितसव्यपादम् । ददर्श चक्रीकृतचारचाप, प्रहर्तुमभ्युद्यतमात्मयोमिम् ॥६११॥ [कु. सं. स. ३ श्लो. ७० ] भावस्तादवस्यमिति । अयमर्थः-कविप्रतिभया निर्विकल्पकप्रत्यक्षकल्पया विषयीकृता वस्तुस्वभावा यत्रोपवर्ण्यन्ते स जातेविषयः । एवं च(155) भलहारकृता येषां स्वभावोक्तिरलहतिः । अलहार्यतया तेषां किमन्यदवधिज्यते ॥ [ इति यत्कैचित्प्रत्यपादि तनिरस्तमेव । वस्तुनो हि सामान्यस्वभावो लौकिकोऽथोडलधार्यः । कविप्रतिभासंरम्भविशेषविषयस्तु लोकोत्तरोऽर्थालङ्करणमिति । तथा चाह(156) उच्यते वस्तुनस्तावद्वैकप्यमिह विद्यते । तत्रैकमन्यसामान्यं यद्विकल्पैकगोचरः ॥ [ (157) स एव सर्वशब्दानां विषयः परिकीर्तितः । अत एवाभिधीयन्ते ध्यामलं बोधयन्त्यलम् ॥ (158) विविष्टमस्य यद्रूपं तत्प्रत्यक्षस्य गोचरः । स एव सत्कविगिरी गोचरः प्रतिभाभुवाम् ॥ यत:(159) स्वगनुगुणशब्दार्थचिन्तास्तिमितचेतसः । क्षणं स्वरूपस्पशोत्था प्रज्ञैव प्रतिभा कवेः ॥ (160) सा हि चक्षुर्भगवतस्तृतीयमिति गीयते । वेन साक्षात्करोत्वेष भाषाँस्काल्यवर्तिनः ॥ (161) अस्य स्वभावस्योक्तिर्या सालंकारतया मता । यतः साक्षादिवाभान्ति तत्वार्थाः प्रतिभार्पिताः ॥ Page #398 -------------------------------------------------------------------------- ________________ १२८) अ. ६ सू. १६ ] काव्यानुशासनम् ३८१ व्यापारो यथाऋजुतां नयतः स्मरामि ते शरमुत्सङ्गनिषण्णधन्वनः । मधुना सह सस्मिताः कथा नयनोपान्तविलोकितं च तत् ।६१२। [ कु. सं. स. ४ श्लो. २३. ] १२८) स्तुतिनिन्दयोरन्यपरता व्याजस्तुतिः ॥१६॥ ५ स्तुतेनिन्दापरता । निन्दायाश्च स्तुतिपरता यत्रोच्यते सा व्याजरूपा व्याजेन वा स्तुतिाजस्तुतिः । यथा दिनमवसितं विश्रान्ताः स्मस्त्वया मरुकूप हे परमुपकृतं शेषं वक्तुं हिया वयमक्षमाः । भवतु सुकृतैरध्वन्यानामशोषजलो भवान् । इयमपि घनच्छाया भूयात्तवोपतटं शमी ॥६१३॥ [ ] यथा । ऋजुतामित्यादि । (162) सामान्यस्तु स्वभावो यः सोऽन्यालङ्कारगोचरः । श्लिष्टमर्थमलंकर्तुमन्यथा को हि शक्नुयात् ॥ .. (163) वस्तुमात्रानुवादस्तु पूरणकफलो हि यः ।। अर्थदोषः स दोषहरपुष्ट इति गीयते ॥ व्याजरूपेति । छद्मरूपा निन्दाद्वारिकेत्यर्थः । व्याजेनेति । परमार्थेन तु निन्दैवेत्यर्थः । यत्तु निन्दापूर्विकायां खतौ ।। केनचिदुदाहृतम्आसीनाथ पितामही तव मही माता ततोऽनन्तरं २० जाता संप्रति साम्बुराशिरशना जाया कुलोद्भतये । पूर्ण वर्षशते भविष्यति पुनः सैवानवया स्नुषा युक्तं नाम समप्रनीतिविदुषां किं भूपतीमा कुले ॥५५४॥ इति । तदस्माकं प्राम्य प्रतिभाति । अत्यन्तासभ्यस्मृतिहेतुत्वात् । का चानेन स्तुतिः, सहृदयगोष्ठीषु निन्दितेत्युपेक्ष्यैव । 1 I. सम्मिता 2. I. 'मशेष 3. A. drops तव मही १५ . २५ Page #399 -------------------------------------------------------------------------- ________________ ३८२ काव्यानुशासनम् [ १२९-३०) अ. ६सू.१७-१८ किं वृत्तान्तैः परगृहगतैः किन्तु नाहं समर्थ स्तूष्णी स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः । गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठयामुन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः ॥६१४॥ [सुभा. २५४४ मातङ्गदिवाकरस्य ] १२९) वाक्यस्यानेकार्थता श्लेषः ॥१७॥ पदानामेकार्थत्वेऽपि यत्र वाक्यस्यानेकार्थता स श्लेषः । यथादिशः प्रसादयनेष तेजोभिः प्रसृतैः सदा । न कस्यानन्दमसमं विदधाति विभाकरः ॥६१५॥ [ ] १० . अत्राभिधाया अनियन्त्रणाद् द्वावप्यकभूपौ वाच्यौ । १३०) उत्कर्षापकर्षहेत्वोः साम्यस्य चोक्तावनुक्तौ चोपमेयस्याधिक्यं व्यतिरेकः ॥१८॥ उपमेयस्य प्राकरणिकस्य यदाधिक्यमर्थादुपमानात् स व्यतिरेकः । स चोत्कर्षापकर्षहेत्वोः क्रमेण युगपद्वोपादाने त्रिविधायामुक्तौ युगपद अनेकार्थतेति । विभां करोतीत्येकमेव हि यौगिकमर्थ प्रतिपादयन् विभाकरशब्दः साधारणार्कभूपलक्षणार्थद्वयप्रतिपादको भवतीति दिगादिशब्दा अप्येकार्थप्रतिपादका एव सन्तोऽनेकार्थाः । तथा हि-दिग्लक्षण एक एवार्थ एकत्र ककुभोऽन्यत्र तत्स्थाः प्रजाः । प्रसादनं प्रकाशनम् , हर्षाधानं च । तेजो ज्योतिः प्रतापश्च ।। __ अभिधाया अनियन्त्रणादिति । द्वयोरप्यर्थयोः प्राकरणिकतया विवक्षितत्वादिति भावः । उपमेयस्याधिक्य मिति । न तूपमानस्य । यत्तुक्षीणः क्षीणोऽपि शशी भूयो भूयोऽभिवर्धते सत्यम् । विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ॥५५५॥ [रु. का. अ. ७. श्लो. ९. ] इत्यादावुपमानस्योपमेयादाधिक्यमिति केनचिदुक्तम् , तदयुक्तम् । यौवनगतास्थैर्यस्य हात्राधिक्यं विवक्षितमिति यथोक्तमेव श्रेयः । 1. A. C. drop one भूयो; Rudrata has विवर्धते Page #400 -------------------------------------------------------------------------- ________________ १३०) अ. ६. सू. १८] काव्यानुशासनम् ३८३ नुपादानेऽनुक्तौ चैकविधायां चतुर्विधः । पुनश्च साम्यवाचकस्योक्तावनुक्तौ वाष्टमेदः। यथा यस्यावर्जयतो नित्यं रिपूनप्युज्ज्वलैर्गुणैः । लक्ष्यते नेतरस्येव गाम्भीर्यकनिधेः स्मयः ॥६१६॥ अत्र गाम्भीर्यैकनिधित्वमुपमेयोत्कर्षहेतुरुक्तः । 'तुच्छस्यान्यजनस्येव न स्मयो हन्त लक्ष्यते। इत्यत्रैव एवं पाठे तुच्छत्वमुपमानापकर्षहेतुर्भवति । असिमात्रसहायोऽयं प्रभूतारिपराभवे । नैवान्यतुच्छजनवत्सगर्वोऽयं धृतेनिधिः ॥६१७॥ अत्रोपमानोपमेयगतौ युगपदुत्कर्षापकर्षहेतू उक्तौ । शीर्णपर्णाम्बुवाताशकष्टेऽपि तपसि स्थिताम् । समुद्वहन्ती नापूर्व गर्वमन्यतपस्विवत् ॥६१८॥ [उ. लं. व. र. पृ. ३७.] अत्रोत्कर्षापकर्षहेत्वोयोरप्यनुक्तिः । एवं साम्योक्तौ चत्वारो भेदाः। साम्यानुक्तौ यथानवीनविभ्रमोद्भेदतरङ्गितगतिः सदा। . मुखेन स्मितमुग्धेन जयत्येषा सरोरुहम् ॥६१९॥ [ ] अत्रोपमेयोत्कर्षः । इवादिपदविरहात्तु साम्यस्यानुक्तिः । अत्रैव ‘विडम्बयति वक्त्रेण निश्येव स्मितमम्बुजम् ' इति पाठपरिणामे उपमानापकर्षः। 'आननेनाकलङ्केन जयन्तीन्दुं कलङ्कितम् ' ६२०। अत्र युगपदुत्कर्षापकौं । 1. I. युगपदपादाने There are marks of dropping like this over पादाने. I. drops एवं २० - Page #401 -------------------------------------------------------------------------- ________________ ३८४ १० १५ २० २५ काव्यानुशासनम् [ १३१) अ. ६ सू १९ अहो विडम्बयत्येषा वदनेन सरोरहम् । ६२१| अत्रोत्कर्षापकर्षहेत्वोरनुक्तिः । साम्यं त्वाक्षेपात्सर्वत्र प्रतीयते । श्लेषव्यतिरेकस्तु सङ्करालङ्कारविषय इति तत्रैवोदाहरिष्यते । १३१) विशेषस्य सामान्येन साधर्म्यवैधम्र्म्याभ्यां समर्थनमर्थान्तरन्यासः || १९ ॥ साधर्म्येण वैधर्म्येण वा विशेषो यत्र सामान्येन समर्थ्यते सोऽर्थान्तरस्येव न्यसनमर्थान्तरन्यासः । तत्र साधर्म्येण यथा संकरालङ्कारविषय इति इति । केषव्यतिरेकयोरन्यत्रापि लब्धसताकत्वादिति भावः । ततश्च तद्भेदा अत्र न प्रदर्शयितुमुचिताः । यद्यप्यनुपमचरितस्तथापि तव माच्युतस्तुलां लभते । स हरिर्नाना देवः स इरिर्वरस्तुरगनिवहेन ॥५५६ ॥ इत्यादयस्तु श्लिष्टोक्तियोग्यस्य पदस्य पृथगुपादाने ये भेदाः संभवन्ति त उक्तलक्षणेनैव संगृतहीताः, तत्र ह्येकस्य पदस्य द्विरुपादानात्र श्लेषः । उपमानात्तूपमेयस्याधिक्यमस्तीति व्यतिरेको भक्त्येव । मर्थान्तरस्येवेति । यत्र हेतोर्हेतुमता सह व्याप्ति गूढत्वात्कथञ्चित्प्रतीयते, न तु स्पष्टमवभासते, तत्रार्थान्तरस्येवासमानजातीयस्येव वस्तुनो यक्रयसनमसावर्थान्तरन्यासः । तत्तु यद्यत्कृतकं तत्तदनित्यमित्येवं प्रायमित्यर्थः । नन्वन्योक्तिनिदर्शनाभ्यां नायं भिद्यते । तथा हि-' ऐरावणं स्पृशति '- इत्यादावन्योक्तौ विशेषेण महेन्द्रवृत्तान्तेन वाच्येन त्वप्युद्युक्ते न कचित्सुखं शेते इति सामान्यं गम्यमानं समर्थ्यते । तथा ' होइ न गुणाणुराओ' इत्यादौ निदर्शने दृष्टान्तेन हान्तिकं समर्थ्यते, तेनास्य लक्षणास्यातिव्याप्तिः । सत्यम् । उभयत्रापि तत्र समयैसमर्थक भावोऽवगम्ये किं तु यथार्थान्तरन्यासे न तथा तयोः । अर्थान्तरन्यासे हि समर्थ्यस्य स्वकण्ठेनोपात्तस्य समर्थनम् । अन्योक्तौ तु न तत्तथा । निदर्शने च यद्यपि स्वकण्ठेनोपादानं समर्थ्यस्य तथापि न तत्र विशेषं प्रति सामान्यस्य समर्थक भावः । अपि तु सामान्यविशेषौ प्रति विशेषस्य । यतो दृष्टान्तस्य विशेषरूपतयेव प्रतिबिम्बभावः संगच्छत इति पृथगवस्थित एवायम् । 1. A. B. युक्तेन 2. A. B. सामर्थ्य समर्थक Page #402 -------------------------------------------------------------------------- ________________ १३२) अ. ६ सू. २०] काव्यानुशासनम् ३८५ रथस्थमालोक्य रथाङ्गपाणिं स्थाने स्थिता श्रीरिति सोऽभिदध्यौ । वैराणि कार्योपनिबन्धनानि निर्मत्सरा एव गुणेषु सन्तः ॥ ६२२ ॥ [ ] वैधर्म्येण यथा अन्ययान्यवनितागतचित्तं चित्तनाथमभिशङ्कितवत्या । पीतभूरिसुरयापि न मेदे निर्वृतिर्हि मनसो मदहेतुः ॥ ६२३॥ J १३२) स्तुत्यै संशयोक्तिः ससन्देहः ॥ २० ॥ स्तुत्या अलङ्कारान्तरगर्भीकारेण प्रस्तुतवस्तुवर्णनार्थ संशयस्योक्तिनिर्णयान्ताऽनिर्णयान्ता वा भेदकस्यानुक्तावुक्तौ वा ससन्देहः । यथा स्तुत्यै इति । स्तुतये यत्संशययद्वचः प्रयुज्यते तत्र ससन्देहालङ्कारसंज्ञा । सह सन्देहेन अनिश्चयेन वर्तत इति कृत्वा । त्रिधा खलु सन्देहवद्वचो भवति । सन्देहस्य प्रतिपादकत्वेन उत्पादकत्वेन अलङ्कारान्तरच्छायां गर्भीकृत्यासन्देहेऽपि सन्देहस्येव जननेन चेति । संशयश्च शुद्धसंकीर्णमूढभेदाश्रेधा । तत्र शुद्धः प्रतिपाद्यो यथा वामेक्षणे स्फुरति धीः पुरुषस्य कष्टं स्याद्वा न वेति विदधाति गतागतानि । नार्याः पुनः प्रमदनिर्भररूपमास्ते तन्नास्ति यद्विनिभयादशुभं शुभं वा ॥५५॥ [ अत्र सन्देहनिष्ठत्वमेवेति शुद्धः सन्देहः । संकीर्णो यथा गिरिरयममरेन्द्रेणाद्य निर्लनपक्षः क्षतगरुदसुरेशैः किं कृतो वैनतेयः । अपरमिह मनो मे यः पितुः प्राणभूतः किमुत बत स एष व्याततायुर्जटायुः ॥ ५५८ ॥ [ ] 1 अत्र स्थाणुर्वा पुरुषो वेतिवत्पश्चात्पारमार्थिकेऽपि वस्तुनि परामर्श उदेतीति संकीर्णः सन्देहः । यथा किमेष जटायुरिति । पूर्वत्र तु कष्टस्य भविष्यत्त्वेन भावाभावावुभावपि सन्दिग्धौ | कदाचन तृतीयस्याप्युपक्षेपणीयन्यायेन मध्यरूपस्य प्रादुर्भाव संभावनमित्यनयोर्विवेकः । 1. A. drops संदेहबद्वचो भवति ४९ १० १५ २० २५ Page #403 -------------------------------------------------------------------------- ________________ ३८६ काव्यानुशासनम् [१३२) म. ६. सू. २० सरोजपत्रे परिलीनषट्पदे विशालदृष्टेः स्विदम् विलोचने । शिरोरुहाः स्युनतपक्षसंततेविरेफवृन्दं नु निशब्दनिश्चलम् ।।६२४॥ अगूढहासस्फुटदन्तकेसरं मुखं स्विदेतद्विकचं नु पङ्कजम् । इति प्रलीनां नलिनीवने सखी विदांबभूवुः सुचिरेण योषितः॥६२१। [कि. स. ८. श्लो. ३५-३६ ] मूढो यथास्पन्दते दक्षिणं चक्षुः फलकाका न मे क्वचित् ।। न च मिथ्या मुनिवचः कथयिष्यति किं त्विदम् ॥५५९॥ अत्र न सन्देहनिष्ठता नापि विद्यमानस्य वस्तुनोंऽशेन परामर्श इति मूढः सन्देहः । यथा यगृहीतसंकेतस्यापूर्वपदार्थदर्शने सति किमिदं स्यादिति पदार्थानध्यवसानमित्येवंरूप इत्यर्थः । तदेवं प्रतिपायः सन्देहो निदर्शितः । उत्पाद्यो यथाव्यालवन्तो दुरारोहा रत्नवन्तः फलान्विताः । विषमा भूभृतस्तेभ्यो भयमाशु प्रमादिनाम् ॥५६०॥ [ ] व्यालाः सर्पाः दुर्जनाश्च । दुरारोहा दुःखोकलनीयाः चिरकालप्रत्यासत्तिलाभाश्च । रत्नान्युपलविशेषाः, गुणवन्तश्च । भूमृतः पर्वताः, राजानश्च । इत्येतस्माद्वचसः प्रतिपत्तुः पर्वतराजविषयः सन्देह उपजायते । अलङ्कारान्तरच्छायागी कारेण जन्यस्तु ' सरोजपत्रे' इत्यादिनोदाहृतः । एतेषु सन्देहवत्सु वचनेषु बहुधा प्रवृत्तेषु प्रथमस्य प्रतिपाद्यसन्देहपक्षस्य रसभावतदाभासालङ्कारेवन्तर्भावः । वितर्कस्य हि व्यभिचारिणः सद्भावादवश्य क्वचिद्रसेऽङ्गता भवत्यत एव रसादिसद्भावे नान्तरीयकत्वेन तदाभासतापि भवतीति । द्वितीयस्य तु जन्यसन्देहपक्षस्य प्रतिनियतप्रकरणाभावात्प्रकृतस्य कस्यचिदभावात्कस्य स्तुतिरुत्कर्षाभिधायिकेति सन्देहो दोष एवेति दोषरूपतेति । तृतीयस्तु जन्यसन्देहाभासलक्षणः पक्षोऽस्य ससन्देहालङ्कारस्य विषयोऽवगन्तव्यः । सरोजपत्रे इत्यादि । अत्र प्रकृतं विलोचनादि वक्त्रा निश्चितमेव, यदि परं रूपकालङ्कारापादनमाहात्म्यात्सन्देहस्येव शाब्देन रूपेणावगतिः । तात्पर्यपर्यालोचनावशेन तूपमादावेव विश्रान्तिः । सन्देहवर्णनभङ्ग था तु तस्यैवालङ्कारता । ___1. N. °पदार्थादर्शने 2. A. Very corrupt readings of some words after thisa 3. A. B. संदेहालकार Page #404 -------------------------------------------------------------------------- ________________ १३३) अ. ६. सू. २१ ] काव्यानुशासनम् अत्र रूपकगर्भीकारेण निर्णयान्तः संशयः । यथा वाअथ जयाय नु मेरुमहीभृतो रभसया नु दिगन्तदिदृक्षया । अभिययौ स हिमाचलमुच्छ्रितं समुदितं नु विलङ्घयितुं नभः॥६२६॥ [ कि. स. ५, श्लो. १.] अत्रातिशयोक्ति गर्भीकारेणानिर्णयान्तः । यथा वाअयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम् । कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरं समालोक्याज त्वां विदधति विकल्पान् प्रति भटाः ॥ ६२७॥ अत्र रूपकगर्भीकारेण भेदकस्योक्तौ संशयः । १३३) प्रकृताप्रकृताभ्यां प्रकृतापलापोऽपहुतिः ॥ २१ ॥ ૨૮૦ अथ जयायेति । प्रतिकोन्यायेन मेरुजयसंभावना | रभसयेति । त्वरितया । अन्यथा दिग्विजयेनोत्तरकालं सर्वदिगवलोकनमर्जुनस्य भविष्यत्येव | हिमाचलमिति | हिमाचलैकदेशमिन्द्रप्रस्थाख्यै तपोऽर्थमिति तात्पर्यम् । समुदितमिति । पिण्डीभूतम् । अथवा जयादिव्यापारकर्तृत्व हिमाचलस्य व्याख्येयम् । अतिशयोक्तिगर्भीकारेणेति । तथा हि योऽसौ पौरुषेयव्यापारतिरस्कारेण नुशब्दत्रितयावद्योत्यमानतया कोटित्रयोल्लेखेनावास्तवः संशयः प्रतिपादितः स स्वसिद्धिनिर्वाहाय तथाविधोत्कटोच्छ्रायशून्येऽपि पर्वते मेरुजयादिव्यापारत्रय संपादनक्षमतयोच्छ्रायातिशयमाक्षिपन्नसंबन्धेऽपि संबन्धात्मिकामतिशयोक्तिमवगमयति । अयं मार्तण्डः किमिति । अत्रोपमेयस्य तद्भावमुपमानेनोक्त्वा पश्चाद्भेदे उच्यमाने यद्यप्यामुखे रूपकावभासः पञ्चाद्यतिरेकाकारता, तथापि नास्मिन्नलङ्कारद्वये विश्रान्तिः । अपि तु किमित्यादिशन्दोपादानात्सन्देह एव वाक्यार्थतया पर्यवस्यति । तस्य परिकरबन्धार्थ रूपकव्यतिरेकावामुखे प्रतिभासेते इति तत्संकराशङ्का न कार्या । भेदकस्योक्ताविति । पूर्वोदाहरणद्वये तु भेदकस्यानुक्तिरित्यर्थः । 1. I. वैष 2. I. भेदस्यो १० १५ २० २५ Page #405 -------------------------------------------------------------------------- ________________ ३८८ काव्यानुशासनम् [१३३) अ. ६. सू. २१ प्रकृतेन प्रकृतस्यापलाप एका अपह्नतिः । अप्रकृतेन प्रकृतस्यापलापोऽन्या । तत्राद्या यथा शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लस___ द्रोमाञ्चादिविसंस्थुलाखिलविधिव्यासङ्गभङ्गाकुलः । हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान्सस्मितं शैलान्तःपुरमातृमण्डलगणैदृष्टोऽवताद्वः शिवः ॥६२८॥ अत्र गिरिजाकरस्पर्शकारणौ पुलकवेपथू सात्त्विकरूपौ प्रकृतो प्रकृतेनैव तुहिनाचलशैत्येनापहृतौ । १० द्वितीया यथा नेयं विरौति भृङ्गाली मदेन मुखरा मुहुः । अयमाकृष्यमाणस्य कन्दर्पधनुषो ध्वनिः ॥६२९॥ .. [ भामहालकार परि. ३. श्लो. १२ ] अप्रकृतेन प्रकृतस्यापलापोऽन्येति । अत्र पारमार्थिकस्यासत्य१५ करणमपारमार्थिकस्य सत्यतया स्थापनं स्थूलदृष्ट्या बोद्धव्यम् । तात्पर्य तु वाक्यस्य सादृश्ये एव । तथा यत्र पदार्थस्वरूपविपर्यासोऽभिधीयते । न च तत्र स्वेच्छया पुरुषाणां सामर्थ्यमस्ति तेनोन्मत्तवाक्यता, दशदाडिमादिश्लोकवदेव प्राप्नोति । यदा त्वनेन वाक्येनाभिधेययोरर्थयोरसत्यसत्यत्वयोरविवक्षया सादृश्य लक्षणात्मना व्यापारेण प्रतिपाद्यते तदास्य नोन्मत्तवाक्यता, प्रत्युत सौन्दर्यशालितया सहृदयहृदयचमत्कारिता भवति । सोऽयं वाच्यार्थापेक्षयापलुत्यलङ्कारो लाक्षणिकार्यपरिग्रहः । उपमेयस्यापह्नु तत्वान्न स्फुटेन रूपेणोपमानोपमेयभावश्चकास्तीति रूपकाशङ्का न कार्या । व्यासङ्गो निरोधस्तस्माद्भङ्गो भयम् । नेय विरौतीति । अत्र मदमुखरमधुकरावलीविरुतं विरहिणां हृदय२५ भेदित्वाविशेषेण कामकार्मुकद्धृतेन समानमध्यवसाय तदैक्याध्यारोपेण तेनैवापढ़यत इति । 1. A. B. सादृश्या 2. B. drops from धस्त to तीति 3 A. drops. नेयं Page #406 -------------------------------------------------------------------------- ________________ १८९ ५ १३४) अ. ६. सू. २२ ] काव्यानुशासनम् यथा वाविलसदमरनारीनेत्रलीलाब्जषण्डा न्यधिवसति सदा यः संयमाधःकृतानि । न तु ललितकलापे वर्तते यो मयूरे ___ वितरतु स कुमारो ब्रह्मचर्यश्रियं वः ॥६३०॥[ ] यथा वा-' इदं ते केन' इति । एवमियं भङ्गयन्तरैरप्यूह्या । , १३४) पर्यायविनिमयौ परिवृत्तिः ॥२२॥ एकस्यानेकत्रानेकस्य वैकत्र क्रमेण वृत्तिः पर्यायः । समेन समस्योत्कृष्टेन निकृष्टस्य निकृष्टेनोत्कृष्टस्य वा व्यतिहारो विनिमयः । तावेतौ परिवृत्तिः । यथा जो तीऍ अहरराओ रति उव्वासिओ पिअयमेण । सो च्चिअ दीसइ गोसे सवत्तिनयणेसु संकंतो ॥६३१॥ [स. श. १०६, गा. स. श. २. ६. ] अत्रैकस्यानेकत्र वृत्तिः । रागस्य च वस्तुतो भेदेऽपि एकतयाध्यवसितत्वादेकत्वमविरुद्धम् । 'तद्नेहं नतभित्ति' इति । अत्रानेकगृहायेकत्र द्विजे वर्तते । विनिमयः समेन समस्य । यथाआदाय कर्णकिसलयमियमस्मादत्र चरणमर्पयति । उभयोः सदृशविनिमयादन्योन्यमवश्चितं मन्ये ॥६३२॥ ___] ___ जो तीए इति । अत्र स एवेति ताम्बूलादिजनितरागकोपनिवृत्तरागयोरभेदोपचारः । यथा वानन्वाश्रयस्थितिरियं तव कालकूट केनोत्तरोत्तरविशिष्टपदोपविष्टा । प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वससि वाचि पुनः खलानाम् ॥५६१॥ [भल्लट. श. श्लो. ४ ] २० २५ Page #407 -------------------------------------------------------------------------- ________________ ३९० १० १५ १५ यो बलौ व्याप्तभूसीनि मखेन यां जिगीषति । अभयं स्वर्गसद्मभ्यो दत्त्वा जग्राह खर्वताम् ॥ ६३३ ॥ [ अत्रोत्कृष्टेनाभयेन निकृष्टस्य खर्वत्वस्य । तस्य च प्रवयसो जटायुषः स्वर्गिणः किमिव शोच्यतेऽधुना । येन जर्जरकलेवरव्ययात्क्रीतमिन्दु किरणोज्ज्वलं यशः ॥ ६३४ ॥ [ ] काव्यानुशासनम् १३५) अं. ६. सू. २३ ] तिर्यत्र वर्ण्यते तदनुमानम्, यथा अत्र निकृष्टेनोत्कृष्टस्य । १३५) हेतोः साध्यावगमो ऽनुमानम् ॥ २३ ॥ अन्यथानुपपत्त्यैकलक्षणाद्धेतोः साध्यस्य जिज्ञासितस्यार्थस्य प्रती 6 सानुज्ञमागमिष्यन्तूनं पतितोऽसि पादयोस्तस्याः । यथा वा निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनि । अन्यथानुपपत्त्यैव पयोधरभरस्थितेः ॥ ६३६ || कथमन्यथा ललाटे यावकरसतिलकपक्तिरियम् ||६३५ ॥ [ ] खर्वतामिति । वामनताम् । स्वर्गिण इति । यशः शेषतां गतस्येत्यर्थः । 1 अर्थस्येति । भावरूपस्याभावरूपस्य वा । तत्र भावरूपसाध्यार्थप्रतीतिः 2 सानुज्ञम् ' - इत्यत्र निदर्शिता । अभावरूपसाध्यार्थप्रतीतिस्तु यथा 5 वणवसिअ व अच्छसि सचं विअ सो तए ण सचविओ । [ का. द. परि. २. श्लो. २१८] ण हु होन्ति तम्मि दिहे सत्थावत्थाई अंगाई ॥ ५६२॥ अत्रादर्शनं साध्यते । 1. अत्र भाव 3. N. पण्णवसि 1 [ स. श. गा. ४७८. गा. स. श. ५. ७८.] 2. C. drops सानुज्ञे to 4. C. drops अच्छ तीतिस्तु 5. C. drops त Page #408 -------------------------------------------------------------------------- ________________ १३६-३८)अ. ६. सू. २६-२८] काव्यानुशासनम् ३९१ यथा वा--- सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया। हसन्नेत्रार्पिताकृतं लीलापमं निमीलितम् ॥६३७।। [ ] अत्र कमलनिमीलनेन निशासमयः प्रतिपाद्यत इत्यनुमानमेवेदम् । १३६) सहशदर्शनात्स्मरणं स्मृतिः ॥२४॥ पूर्वोपलब्धस्यार्थस्य तादृशदर्शनासंस्कारोबोधे सति यत्स्मरणं सा स्मृतिः । यथा अदृश्यन्त पुरस्तेन खेलाः खञ्जनपङ्क्तय । अस्मर्यन्त च निःश्वस्य प्रियानयनविभ्रमाः ॥६३८॥ [ ] १३७) विपर्ययो भ्रान्तिः ॥३५॥ सदृशदर्शनाद् विपर्ययज्ञानं भ्रान्तिः । यथानीलेन्दीवरशङ्कया नयनयोर्बन्धूकबुद्धयाधरे पाणौ पद्मधिया मधूककुसुमभ्रान्त्या तथा गण्डयोः । लीयन्ते कबरीषु बान्धवकुलव्यामोहजातस्पृहा दुर्वारा मधुपाः कियन्ति भवती स्थानानि रक्षिष्यति ॥६३९॥ १५ न चैतद्र्पकं प्रथमा वातिशयोक्तिः। तत्र वस्तुतो भ्रमस्याभावात्। १३८) क्रियाफलाभावोऽनर्थश्च विषमम् ॥२६॥ निर्णतुं शक्यमस्तीति । अत्र स्तनभरनितम्बयोर्मध्ये मध्यं नोपलभ्यते, स्तनभरावस्थानं च दृश्यते, तत्र येयं पयोधरभरस्थितिः सान्यथा- २० नुपपद्यमानाधारकं मध्यमनुपलभ्यमानं बोधयति । उदाहरणान्तरस्य चास्यायमभिप्रायः । यथा केनचिदर्थापत्तिलक्षणोऽलङ्कारः पृथग्लक्षितस्तथा न लक्षणीयोऽर्थापत्तिलक्षणत्वादनुमानस्येति । ___ अनुमानमेवेदमिति । न तु सूक्ष्मम्, अनुमानान्तर्भूतत्वात्सूक्ष्मस्येति भावः । 1. I कूलं Page #409 -------------------------------------------------------------------------- ________________ ३९२ काव्यानुशासनम् [१३९-४०) अ. ६ सू. २७-२८ न केवलं क्रियाफलाभावेऽर्थात्कर्तुर्यावदनर्थश्च भवति यत्र तिद्वषमम् । यथा उत्कण्ठा परितापो रणरणको जागरस्तनोस्तनुता । फलमिदमहो मयाप्तं सुखाय मृगलोचनां दृष्टा ॥६४०॥ [रुद्रट. का. लं. अ. ७. श्लो. ५५ ] अत्र मृगलोचनादर्शनेन केवलं सुखं न प्राप्तम् , यावत्तद्विच्छेदे उत्कण्ठादिरनर्थः प्राप्तः । १३९) योग्यतया योगः समम् ।।२७॥ उत्कृष्टं उत्कृष्टस्य निकृष्टं निकृष्टस्य योग्यमिति योग्यतया योगः १० समम् । यथा धातुः शिल्पातिशयनिकषस्थानमेषा मृगाक्षी देवो रूपेऽप्ययमनुपमे दत्तपत्रः स्मरस्य । जातं दैवादुचितमनयोः संगतं यत्तदस्मिन् शृङ्गारस्योपनतमधुना राज्यमेकातपत्रम् ॥६४१॥ [ ] यथा वा चित्रं चित्रं बत बत महच्चित्रमेतद्विचित्रं जातो दैवादुचितरचनासंविधाता विधाता । यन्निम्बानां परिणतफलस्फातिरास्वादनीया यच्चैतस्याः कवलनकलाकोविदः काकलोकः ॥६४२॥ १४०) हेतौ कार्ये चैकत्र हेतुकार्यान्तरोक्तियुगपद्गुणक्रियाश्च समुच्चयः ॥२८॥ कस्यचित्कार्यस्य एकस्मिन् हेतौ साधके सति हेत्वन्तराभिधानं कार्ये चैकस्मिन् प्रस्तुते कुतश्चिन्निमित्तात् कार्यान्तराभिधानं च समुच्चयः। युगपद्गुणौ च क्रिये च गुणक्रियाश्च समुच्चयः । बहुवचनं व्याप्त्यर्थम् । हेतौ हेत्वन्तरम् , यथा- समुचय इति । अत्र तुल्यकक्षतामनपेक्ष्यैव समुच्चयन समुच्चय इति सामान्येन व्युत्पत्तिः करणीया । एवं हि 'समाधिः सुकर कार्य कारणान्तर - 1 गुणकिये Page #410 -------------------------------------------------------------------------- ________________ १४०) अ. ६ सू. २८ ] काव्यानुशासनम् दुर्वाराः स्मरमार्गणाः प्रियतमो दूरे मनोऽत्युत्सुकं गाढं प्रेम नवं वयोऽतिकठिनाः प्राणाः कुलं निर्मलम् । स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत्कालः कृतान्तोऽक्षमी नो सख्यश्चतुराः कथं नु विरहः सोढव्य इत्थं मया ॥६४३॥ [सुभा. ११५६. भट्टशङ्कुकस्य ] ५ योगतः' इत्येवं लक्षणलक्षितः समाधिरपि समुच्चय एवान्तर्भवति । अन्यथा 'मानमस्या निराकर्तुम्' इत्युदाहरिष्यमाणे तुल्यकक्षत्वाभावान्न समुच्चयः स्यादिति । एष एव च समुपयः सद्योगेऽसद्योगे च पर्यवस्यतीति न पृथग्लक्ष्यते । तथा हि कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतशालिनी भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् । प्रकृतिसुभगा लेते भावा अमीमिरयं जनो व्रजति सुतरां दर्प राजस्त एव तवाडशाः ॥५६३॥ [ अत्र सतां योगः। 'दुर्वाराः' इत्यादौ त्वसतां योगः । नववयप्रभृतेहि सत्यपि शोभनत्वे सर्वेषामप्यशोभनत्वकथनम् , अशोभनत्वेनैव विरहिण्या भावितत्वात् । १५ शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः। प्रभुर्धनपरायणः सततर्गतः सज्जनो नृपाङ्गणगतःखलो मनसि सप्त शल्यानि मे।५६४। [भ. नी श. श्लो. ४५. ] ___ अत्र शशिनि धूसरे शल्ये शल्यान्तराणीति शोभनाशोभनयोगः । तथा हिशशिनः शोभनत्वं प्रकृतिसौन्दर्यात् , अशोभनत्वं च धूसरत्वोत्पादात् । एवं २० चास्य सदसद्रूपस्य तादृशेनैवापरेण योगादिह सदसद्योगः । गुणक्रियाश्चेत्यत्र च यथा रुद्रटेन (164) 'व्यधिकरणे वा यस्मिन्' [ रु. का. लं. अ. ७ सू. २२-२५. ] इत्यादिना व्यधिकरणे इत्येकस्मिन् देश इति च प्रतिपादितम् , न तथा प्रतिपादनीयम् । 'धुनोति चासिं तनुते च कीर्तिम् ' ॥५६५॥ इत्यादेः कृपाणपाणिश्च भवान् रणक्षितौ ससाधुवादाश्च सुराः सुरालये ॥५६६॥ इत्यादेवान्यथापि दर्शनादिति । 1. A. has च between ta and नैव ३. रणे Page #411 -------------------------------------------------------------------------- ________________ ३९४ १० १५ २० काव्यानुशासनम् [ १४०) अ. ६. सू. २८ अत्र विरहासहत्वं स्मरमार्गणा एव कुर्वन्ति । तेषु सत्सु प्रियतम दूरस्थित्याद्युपात्तम् । यथा वा मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः । उपकाराय दिष्टयेदमुदीर्ण घनगर्जितम् ||६४४ ॥ कार्ये कार्यान्तरं यथा - ―――――― स्फुरदद्भुतरूपमुत्प्रतापज्वलनं त्वां सुनतानवर्षाविधम् । विधिना ससजे नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्च ॥ ६४५ ॥ ] [ का. द. परि. २. लो. २९९. ] [ अत्र त्वां सजतेत्येकस्मिन् कार्ये प्रस्तुते मनोभवादीनां कार्या 1 न्तराणामुपनिबन्धः । युगपद्गुणौ यथा— विदलितसकलारिकुलं तव बलमिदमभवदाशु विमलं च । प्रखलमुखानि नराधिप मदिनानि च तानि जातानि ॥ १४६ ॥ [ रु. का. लं. अ. ७. श्लो. २८ ] क्रिये यथा प्रतिग्रहीतुं प्रणयिप्रियत्वात्रिलोचनस्तामुपचक्रमे च । संमोहनं नाम च पुष्पधन्वा धनुष्यमोघं समधत्त बाणम् ॥६४७॥ [ कु. सं. स. ३. श्लो. ६६ ] गुणक्रिये यथा कलुषं च तवाहितेष्वकस्मात्सितपङ्केरुहसोदरश्रि चक्षुः । पतितं च महीपतीन्द्र तेषां वपुषि प्रस्फुटमापदां कटाक्षैः ||६४८ || [ ] 1. L. °णामनुबन्धः 2 L. गुणैर्यथा www.p Page #412 -------------------------------------------------------------------------- ________________ ३९५ १४१) अ. ६. सू. २९] काव्यानुशासनम् १४१) पृष्टेऽपृष्टे वा अन्यापोहपरोक्तिः परिसंख्या ॥२९॥ पृष्टेऽपृष्टे वा सत्यन्यव्यवच्छेदपरा योक्तिः सा परिसंख्यानात्परिसंख्या । उभयत्रोपमानस्य वाच्यत्वं प्रतीयमानता चेति चत्वारोऽस्या भेदाः। पृष्टे यथा-- कोऽलङ्कारः सतां शोलं न तु काञ्चननिर्मितम् । किमादेयं प्रयत्नेन धर्मो न तु धनादिकम् ॥६४९॥ [ ] का विसमा दिव्वगई किं लटुं जं जणो गुणग्गाही । किं सुक्खं सुकलत्तं किं दुग्गेज्झं खलो लोओ॥६५०॥[ ] अत्र 'दैवमतिरेव विषमा' इत्यादिरन्यापोहः प्रतीयते । अपृष्टे यथाधेहि धर्मे धनधियं मा धनेषु कदाचन । सेवस्व सद्गुरूपज्ञां शिक्षा मा तु नितम्बिनीम् ॥६५१॥ कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते । काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति ॥६५२॥ [ रुद्रट. का. लं. अ. ७ श्लो. ८१ ] यथा वाराज्ये सारं वसुधा वसुंधरायां पुरं पुरे सौधम् । सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ॥६५३॥ [ रुद्रट. का. लं. अ. ७ श्लो. ९७] दानं वित्तादृतं वाचः कीर्तिधौ तथायुषः ।। परोपकरणं कायादसारात्सारमुद्धरेत् ॥६५४॥ [ ] पोढमहिलाण जं सुटु सिक्खिरं तं रए सुहावेइ । राज्ये सारमिति । अत्र सारालङ्कारः कैश्चिदुक्तः, स चान्यापोहमन्त- २५ रेण न चमत्कारकारीति परिसंख्यैव युक्तोऽलङ्कारः । दान वित्तादिति, पोढमहिलाणेत्यत्रापि केनचित्सारालङ्कार उक्तस्तत्रापि अन्यापोहकृतं चारुत्वमितीयमपि परिसंख्यैव युक्तेति ।। Page #413 -------------------------------------------------------------------------- ________________ ३९६ १० १५ १० काव्यानुशासनम् [ १४२) अ. ६ सू. ३० जं जं असिक्खिों नववहूण तं तं दिहिं देइ ॥ १५५ ॥ [ 1 एषु कौटिल्यं कचनिचय एव इत्यादि, राज्ये सारं वसुधा एव इत्यादि, वित्तात्सारं दानमेवेत्यादि, प्रौढमहिलानां सुशिक्षितमेवेत्याद्यपोद्यमानस्य प्रतीयमानत्वम् । अन्यापोहाभावे प्रश्नोत्तरोक्तौ न वैचित्र्यं किञ्चिदिति नोत्तरं पृथग्लक्षितम् । उत्तरात्प्रश्नादिप्रतिपत्तिस्त्वनुमानमेव । यथा 2 ' वाणिअय हत्थिदंता' ॥ ६५६ ॥ इति । अत्र विशिष्टोत्तरान्यथानुपपत्त्या प्रश्नानुमानम् । तथा जं भणह तं सहीओ आम करेहामि तं तहा सव्वं 3 जइ तरह रुंभिउं मे धीरं समुहागए तम्मि ||६५७॥ [ स. श. ८९७. ] 4 अत्र ' भ्रुकुटयादिभिर्मानं कुरु ' इति सख्याः पूर्ववाक्यमनुमीयते । १४२) यथोत्तरं पूर्वस्य हेतुत्वे कारणमाला ||३०|| उत्तरमुत्तरं प्रति पूर्वस्य पूर्वस्य कारणत्वे कारणमाला । यथा अनुमानमेवेति । न तु रुद्रटोक्तः - (165) ' प्रश्नादप्युत्तरं यत्र ' [ रु. का. ल. अ. ७. ९३] इत्युत्तरालङ्कारः । एवं जं भणहेत्यत्रापि वाच्यम् । 1. I. ●क्खियं 2. I. वाणियय I gives the whole line वाणियय हत्थिदंते करतो अम्हाण वग्धकत्तीओ त्ति | The second line as given in N. is जान लुलियालयमुही घरम्मि परिसुकते सुण्हा | 3. I. सरह 4. I तत्र Page #414 -------------------------------------------------------------------------- ________________ १४२) अ. ६. सू. ३०] काव्यानुशासनम् निर्द्रव्यो ह्रियमेति ह्रीपरिगतः प्रभ्रश्यते तेजसो निस्तेजाः परिभूयते परिभवान्निर्वेदमागच्छति । निर्विण्णः शुचमेति शोकविवशो बुद्धया परित्यज्यते निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् || ६५८ ॥ [ मृ. क. अं. १. श्लो. १४ ] कारणमात्रं तु न वैचित्र्यपात्रमिति न हेतुरलङ्कारान्तरम् । कारणमात्रं त्विति । अमेधूम इत्येवंरूपमित्यर्थः । नन्वीदृशस्य हेतोर्हृद्यत्वाभावादलंकारत्वं मा भवतु । यत्र तुवपुःप्रादुर्भावादनुमितमिदं जन्मनि पुरा पुरे नैवास्मि क्षणमपि भवन्तं प्रणतवान् । नमन्मुक्तः संप्रत्यतनुरहमग्रेऽपि भविता महेश क्षन्तव्यं तदिदमपराद्धद्वयमपि ॥ ५६७॥ [ भस्मोद्धलन भद्रमस्तु भवते रुद्राक्षमाले शुभम् हा सोपानपरम्परां गिरिसुताकान्तालयालंकृतिम् । अद्याराधनरोषितेन विभुना युष्मत्सपर्या सुखा लोकोच्छेदिनि मोक्षनामनि महामोहे निधीयामहे ॥५६८ ॥ [ इत्यादौ चापराधद्वये पूर्वापरजन्मनोरनुमानलक्षणो हेतुर्वाक्यार्थी भूतो महामोहे सुखालोकोच्छेदित्वलक्षणश्च पदार्थीभूतो हृद्यतयावसीयते तत्र कथं नालङ्कारत्वमिति । सत्यम् अस्ति हृद्यता, परं न हेतोः, किं तर्हि, अलङ्कारान्तरस्य । तथा हि प्रथम उदाहरणेऽनुमानस्य रामणीयकम् द्वितीये तु मोक्षस्य महामोहतया रूपणमिति रूपकस्येति हेतुर्नालङ्कारः । तन्निराकरणेन तद्रूपं काव्यलिङ्गमपि निराकृतमेवेति । एवं च (166) हेतुमता सह हेतोरभिधानमभेदतो हेतु:' । [ भट्टोद्भट ] इत्येवंरूपोऽपि हेतुर्न वाच्यः । , आयुर्वृतं नदी पुण्यं भयं चौरः सुखं प्रिया । वैरं द्यूतं गुरुर्ज्ञानं श्रेयो ब्राह्मणभोजनम् ॥५६९ ॥ [ ] इत्येवंरूपो ह्येष न भूषणतां कदाचिदर्हति वैचित्र्याभावात् । गौणे छुपचारे सादृश्यसंप्रत्ययाद्वैचित्र्यम् । यत्र तु न सादृश्यसंप्रत्ययस्तत्र नेति । अविरलकमलविकासः सकलालिमदश्च कोकिलानन्दः । रम्योऽयमेति संप्रति लोकोत्कण्ठाभरः कालः ॥ ५७० || [ 9 ३९७ ] J १० १५ २० २५ Page #415 -------------------------------------------------------------------------- ________________ ३९८ १० १५ २० २५ काव्यानुशासनम् [ १४३) अ. १ सू ३१ १४३) स्वातन्त्र्याङ्गत्वसंशयैकपद्यैरेषामेकत्र स्थितिः संकरः ॥३१॥ परस्परं निरपेक्षत्वं स्वातन्त्र्यम् । उपकारकत्वमङ्गत्वम् । एकस्य ग्रहेऽन्यस्य त्यागे साधकबाधकप्रमाणाभावादनिर्णयः संशयः । एकस्मिन् पदेऽर्थाच्छब्दालङ्कारयोः समावेश एकपद्यम् । एभिरेषां पूर्वोक्तानामलङ्काराणामेकत्र वाक्ये वाक्यार्थे वाडवस्थानं संकीर्यमाणस्वरूपत्वात्संकरः । स्वातन्त्र्येण शब्दालङ्कारयोः संकरो यथा कुसुमसौरभलोभपरिभ्रमद्भ्रमरसंभ्रमसंभृतशोभया । चलितया विदधे कलमेखला कलकलोऽलकलोलदृशान्यया ।। ६५९ ।। [ शि. व. स. ६. लो. १४ ] अत्र यमकानुप्रासयोः । अर्थालङ्कारयोर्यथालिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता || ६६०|| 1 अत्रोत्प्रेक्षोपमयोः । शब्दार्थालङ्कारयोर्यथा- सोनत्थि एत्थ गामे जो एयं महमहन्तलायण्णम् । तरुणाण हिअलडिं परिसक्कन्ति निवारेइ ॥ ६६१॥ अत्रानुप्रासरूपकयोः । अङ्गत्वेन संकरो यथा [ मृ. क. अं. १. श्लो. ३४ ] इत्यत्र तु कालरूपतां कोमलानुप्रासमहिम्नैव समानासिषुः न तु हेत्वलङ्कारकल्पनयेति । यद्यप्यव्यभिचारितयैव विकासादीनां नैरन्तर्येण जननमिहो - पचारप्रयोजनं व्यङ्ग्यम्, तदसुन्दरमपि काव्यस्य मध्यमत्वनिबन्धनं भवति । तथाप्यलङ्कारचिन्तायाः प्रक्रान्तत्वात्तदपह्नुत्यैव हेतोरलङ्कारत्वं निराक्रियत इति । 1. I. drops लोभ शि. व. ( N. S. ) वदनसौरभ Page #416 -------------------------------------------------------------------------- ________________ १४३) अ. ६ स. ३१ ] काव्यानुशासनम् कर्कन्धूफलमुच्चिनोति शबरी मुक्ताफलाकासया क्रद्धोलककदम्बकस्य पुरतः काकोऽपि हंसायते । कोा ते धवलीकृते त्रिभुवने क्षमापाल लक्ष्मीः पुनः कृष्णं वीक्ष्य बलोयमित्युपहितवीडं शनैर्जल्पति ॥६६२॥ अत्रातिशयोक्तिमपेक्ष्य भ्रान्तिरुद्भूता । तदाश्रयेण चातिशयोक्तिश्चमत्कारहेतुरित्येतयोरङ्गाङ्गिभावः ।। त्वं समुद्रश्च दुर्वारौ महासत्त्वौ सतेजसौ । इयता युवयोर्भेदः स जडात्मा पटुर्भवान् ॥६६३॥ [ ] अत्र श्लेषो व्यतिरेकस्याङ्गम् । कृष्णार्जुनानुरक्तापि दृष्टिः कर्णावलम्बिनी । याति विश्वसनीयत्वं कस्य ते कलभाषिणी ॥६६॥ [का. द. परि. २. श्लो. ३३९ ] अत्र श्लेषो विरोधस्याङ्गम् । आक्षिपन्त्यरविन्दानि मुग्धे तव मुखश्रियम् । कोशदण्डसमग्राणां किमेषामस्ति दुष्करम् ॥६६५॥ [का. द. परि. २. श्लो. ३६१. ] अत्र श्लेषोऽर्थान्तरन्यासस्याङ्गम् । दराविति । दुर्वारोऽव्याहतप्रसरः, दुष्टं क्षारं वार्जलं च यस्य स दुर्वाः । सत्त्वं धैर्यम्, सत्त्वाश्च प्राणिनः। तेजः प्रभावः, वडवानलश्च । जडा- २० त्मेति, उदकस्वभावोऽपि । कृष्णार्जुनेति । कृष्णा असिताः । अर्जुनाः शुक्लाः । अनुरक्ता लोहिताः । कर्णावलम्बिनी विपुलतया श्रोत्रसमीपसंश्रिता । विरोधे तु कृष्णो हरिः, अर्जुनः पार्थः, तत्र सानुरागा सा कर्ण राधेयं कथमालम्बत इति । अनयैव च विरोधमाया ऽविश्वास्यत्वं निबद्धम् । __ कोशदण्डसमप्राणामिति । कोशो भाण्डागारोऽपि । दण्डश्चतुर्थों. पायोऽपि । Page #417 -------------------------------------------------------------------------- ________________ ४०० काव्यानुशासनम् [१४३) अ. ६ सू. ३१ संशयेन संकरो यथानिग्गंडदुरारोहं मा पुत्तय पाडलं समारुहसु । आरूढनिवडिया के इमीए न कया इह ग्गामे ॥६६६॥ अत्र शठतरपोटापाटलयोरन्यतरस्याः प्राकरणिकत्वाभावान ज्ञायते किमियं समासोक्तिरुतान्योक्तिरिति संशयः । तथा नयनानन्ददायीन्दोबिम्बमेतत्प्रसीदति । अधुना विनिरुद्धाशमपि शीर्णमिदं तमः ॥६६७॥ [ ] अत्र मुखेन सहाभेदारोपाकिमतिशयोक्तिः, किमेतदिति मुखं १० निर्दिश्येन्दुसमारोपणाद्रूपकम् , किं मुखनैर्मल्यप्रस्तावेऽन्योक्तिः, अथै तयोः समुच्चयविवक्षायां दीपकम् , किं प्रदोषवर्णने विशेषणसाम्यात् समासोक्तिः, किं मदनोद्दीपकः कालो वर्तत इति तात्पर्यात्पर्यायोक्त. मित्येनकालङ्कारसंशयः । तथा-- शशिवदना सितसरसिजनयना सितकुन्ददशनपङ्क्तिरियम् । गगनजलस्थलसंभवहृयाकारा कृता विधिना ॥६६८॥ [ ] अत्र रूपकमुपमा वेति संशयः । यत्र तु मोहमहाचलदलने साशनिशितकोटिरेकापि ॥ ६६९ ॥ इत्यादावारोपितकुलिशकोटिरूपाया भक्तेर्मोहस्य महाचलेनोपमितमात्रस्य दलने कतत्वं न हृदयावर्जकं स्यादिति रूपकस्य । 'ज्योत्स्नेव हास्यद्युतिराननेन्दोः' । ६७० । इत्यादौ मुख्यतयावगम्यमाना हसितद्युतिर्वक्त्र एवानुकूल्यं भजत इत्युप्रमायाः साधकं प्रमाणमस्ति । निर्गण्डे ति [ निग्गण्डेति ] । कठिनदुरारोहाम् । 1. P. समारोपणारूपक 2. I. सासुनिशितवनको 3. N °दुरारोहम् Page #418 -------------------------------------------------------------------------- ________________ १४१) अ. ६ सू. ३१ ] काव्यानुशासनम् स्मरन्ति ज्योत्स्नायाः शशिमुखि चकोरास्तव दृशि । ६७१ । इत्यादौ तत्त्वारोपे स्मरणानुपपत्ते रूपकस्य । राजनारायण लक्ष्मीस्त्वामालिङ्गति निर्भरम् ॥ १७२ ॥ इत्यादौ सदृशं प्रति प्रेयसी प्रयुक्त स्यालिङ्गनस्यासंभवादुपमायाश्च बाधकं प्रमाणमस्ति न तत्र संशयः । ऐकपदेन सङ्करो यथा - मेरूरुकेसरमुदारदिगन्तपत्र मामूललम्बिचलशेषशरीरनालम् । 1 येनोद्धतं कुवलयं लसता सलील ४०१ मुत्तकार्थमिव पातु सवो वराहः ||६७३ ॥ 1 अपदानुप्रविष्टौ रूपकानुप्रासौ । यद्यप्यनेकविषयमिदं रूपकमखिलवाक्यव्यापि तथापि प्रतिपदं रूपकसद्भावादेकपदानुप्रवेशो न विरुध्यते । इत्युक्ताः शब्दार्थालङ्काराः || कः पुनरङ्गाश्रितत्वाविशेषेऽप्ययं शब्दस्यालङ्कारोऽयमर्थस्येति विशेषः । उच्यते - दोषगुणालङ्काराणां शब्दार्थोभयगतत्वव्यवस्थायामन्वयव्यतिरेकावेव निमित्तम् । निमित्तान्तरस्याभावात् । ततश्च योsaङ्कारो यदीयौ भावाभावावनुविधत्ते स तदलङ्कारो व्यवस्थाप्यत इति । यद्यपि पुनरुक्तवदाभासार्थान्तरन्यासादयः केचिदुभयान्वयव्यतिरेकानुविधायिनोऽपि दृश्यन्ते तत्रापि शब्दस्यार्थस्य वा वैचित्र्यमुत्कटमित्युभयालङ्कारत्वमनपेक्ष्यैव शब्दालङ्कारत्वेनार्थालङ्कारत्वेन चोक्ताः । इह चापुष्टार्थत्वलक्षणदोषाभावमात्रं साभिप्रायविशेषणोक्तिरूपः परिकरो साभिप्राय विशेषणोक्तिरूप इति । तथा च (167) विशेषणैर्यत्साकूतैरुक्तिः परिकरस्तु सः [ का. प्र. उ. १०. का. ११८ ] इति । यथा -- कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी कृष्णा केशोतरीयव्यपनयनपटुः पाण्डवा यस्य दासाः । I. I. कलता ५१ १० १५ २० २५ Page #419 -------------------------------------------------------------------------- ________________ 1 काव्यानुशासनम् [१४३) म. ६ स. ३१ भग्नप्रक्रमतादोषाभावमात्रं यथासंख्यं दोषाभिधानेनैव गतार्थम् । विनोक्तिस्तु तथाविधहृद्यत्वविरहात् । भाविकं तु भूतभाविपदार्थप्रत्यक्षी राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्र - क्यास्ते दुयोधनोऽसौ कथयत पुरुषा द्रष्टुमभ्यागतो स्वः ॥५१॥ वे. सं. अ. ५. श्लो. २६ ] इति । अत्र हि द्यूतच्छलकर्तृत्वादीनां विशेषणानां क्रोधोद्दीपनविभावतया सामिप्रायत्वमित्यपुष्टार्थत्वदोषाभाव एवायम् । यथासंख्यमिति । तथा चाह-(168) यथासंख्ये क्रमेणैव ऋमिकाणां समन्वयः [ का. प्र. उ. १०. का. १९८ ] इति । यथा एकत्रिधा वचसि चेतसि चित्रमेतद्देव द्विषां च विदुषां च मृगीशां च । तापं च संमदरसं च रतिं व पुष्णन् शौयोंष्मणा च विनयेन च लीलया च ॥५२॥ इति । [ ] अत्र न यथासंख्यकृतं किमपि वैचित्र्य किन्तु एकत्रिधा वससीति-आमुखे १५ विरोधप्रतीतिकृतमेवेति । विनोक्तिस्त्विति । तथा बाह--(163) विनोक्तिः सा विनान्येन यत्रायः सन् तपेतरः [का. प्र. उ. १०. का. ११३] इति । सन् शोमनः, इतरोऽशोभनः । यथा मृगलोचनया विना विचित्रव्यवहारप्रतिभाप्रभाप्रगल्भः । अमृतयुतिसुन्दराशयोऽयं सुहृदा तेन विमा नरेन्द्रसूनुः ॥५७३॥ [ ] अरुचिनिशया विना शशी शशिना सापि विना महत्तमः ।। उभयेन विना मनोभवस्फुरितं नैव चकास्ति कामिनोः ॥५७४॥ इति-उदाहरणद्वयेऽपि वदन्तु सहृदयाः-यदि किमपि विनोक्तिकृत वैचि२५ त्र्यमवभासते, सहोक्तौ तु सहार्थबलात्साम्यसमन्वयप्रतीतेयुक्तमेव वैचित्र्यमिति । किं च-शब्दमात्रयोगेनालारत्वकल्पने हा धिगायुक्तावप्यलङ्कारत्वप्रसङ्गः प्राप्नोतीति । भाषिकमिति। (170) 'भावः कवेरभित्रायः' [ का. द. परि. २. श्लो. ३६४] स यत्रास्ति तद्भाविकम् । ३० भूतभाषिपदार्थप्रत्यक्षीकासात्मकमिति । प्रचंसाभावप्रागभावा. , क्रान्ता अपि भावाः स्वमहिना वचःप्रसादवशाच यत्पुरः स्फुरन्त इव दृश्य 1. N. न रुषा 2. N सन्न नेतरः 3. A. B. किश्चित् . Page #420 -------------------------------------------------------------------------- ________________ १४३) अ. ६ सू. ३१] काव्यानुशासनम् कारात्मकमभिनेयप्रबन्ध एव भवति । यद्यपि मुक्तकादावपि दृश्यते तथापि न तत्स्वदते । उदात्तं तु ऋद्धिमद्वस्तुलक्षणं अतिशयोक्तेर्जाते र्वा न भिद्यते । महापुरुषवर्णनारूपं च यदि रसपरं तदा ध्वनेर्विषयः । माना बध्यन्त इत्यर्थः । भूतभाविशब्दस्य परोक्षोपलक्षणपरत्वे परोक्षाणां पुरःस्फुरद्रूपत्व हेतुवर्णनमिति तु व्याख्याने स्वभावोक्तेर्न भिद्यते । 1. अभिनेयप्रबन्ध एवेति । प्रवेशकविष्कम्भकादिभिस्तथैव तंत्र वर्ण्यमानत्वादिति भावः । ननु— आसीदजनमत्रेति पश्यामि तव लोचने । भाविभूषणसंभारां साक्षात्कुर्वे तवाकृतिम् ||५७५ ॥ [ 1 अत्राद्येऽर्धे भूतस्य, द्वितीये भाविनो दर्शनमिति मुक्तकविषयमपि भाविकं दृश्यते, ततः कुतो न लक्ष्यत इत्याशङ्कयाह - यद्यपीति । ४०३ इति । यथा ऋद्धिमद्वस्तुलक्षणमिति । यदाह (171) उदात्तं वस्तुनः सम्पत् [ का. प्र. उ. १० का ११५ ] मुक्ताः केलिविसूत्रहारगलिताः संमार्जनी मिर्हताः प्रातः प्राङ्गणसीम्नि मन्थरचलद्वालाङ्घ्रिलाक्षारुणाः । दूराद्दाडिमबीजशङ्कितधियः कर्षन्ति केलीशुकाः यद्विद्वद्भवनेषु भोजनृपतेस्तत्त्यागलीलायितम् ॥५७६ ॥ न ह्यतिशयैश्वर्येऽपि मुक्तारत्नानामवकर प्रायत्वेन पुञ्जीकरणं संभवति । उक्तं च- (172) असम्बन्धे सम्बन्धात्मिकामतिशयोक्तिमवगमयति । तदाहअतिशयोक्तेरिति । अतिशयोक्तेरलङ्कारान्न भियत इत्यर्थः । अथ यत्र ऋद्धिमद्वस्तु संभवदेव वर्णयिष्यते तत्रोदात्तं भविष्यतीत्याशङ्कयाह स्वभावोक्ते [जाते] वैति । किं च । यदि ऋद्धिमद्वस्तुवर्णनमलङ्कारस्तदा ऋद्धिरहितच स्तुवर्णनमप्यलङ्कारः कञ्चित्प्रसजतीति । १० ..१५ 2 इति । यथा--- महापुरुषवर्णनारूपमिति । यदाह - (173) महतां चोपलक्षणम् २५ [ का. प्र. उ. १०. का. ११५ ] तदिदमरण्यं यस्मिन् दशरथवचनानुपालनव्यसनी । निवसन् बाहुसहायश्चकार रक्षःक्षयं रामः ॥ ५७७॥ 1. A. B. नामिद्येत 2. A drops मह २० Page #421 -------------------------------------------------------------------------- ________________ ४०४ काम्यानुशासनम् [१४३) अ. ६. सू. ३१ अथ तथाविधवर्णनीयवस्तुपरं तदा गुणीभूतव्यङ्गयस्येति नालङ्कारः। रसव प्रेयसी ऊर्जस्विभावसमाहितानि गुणीभूतव्यङ्ग्यप्रकारा एव । आशीस्तु प्रियोक्तिमात्र, भावज्ञापनेन गुणीभूतव्यङ्ग्यस्य वा विषयः । ___रामो हि पितृवचनमनुतिष्ठन्नयपराक्रमादिधर्मयोगादुत्साहयोगाश्च वीररसपानेवेति रसध्वनिरेवायम् । ननु-उपलक्षणमङ्गभावोऽर्थादुपलक्षणीयेऽर्थे, ततश्चोपलक्षणीभूतस्य रामचरितस्य वाक्यार्थीभावाभावादकत्वमेव । दण्डकारण्योत्कर्षप्रतिपतिहिं वाक्यार्थः सैव प्रधानं ततः कथं ध्वनिविषयतेत्याशयाह-अथेति । गुणीभूतव्यङ्गयप्रकारा पवेति । मध्यमकाव्यप्रभेदविषयत्वेन ये प्रतिपादिताः । माशीस्त्विति । आशासनमप्राप्तप्राप्तीच्छारूपमाशीः प्रयोक्तृधर्मः । अथवा आशास्यमानो योऽसावोंऽर्थप्राप्त्यनर्थोपरमात्मकः स एव प्राप्तकालतयाभ्यनुज्ञात आशीविषयत्वादाशीरिति । तत्र पक्षद्वयेऽपि स्नेहाभावे लोकव्यवहारमात्रानुसरणार्थत्वेनाशीयेदि प्रयुज्यते तदा 'गतोऽस्तमर्कः' इत्यादिवद्वार्तावर्णनमात्रत्वाद्दरापेतैवालङ्कारतेत्याह प्रियोक्तिमात्रमिति । सहृदयानां किमप्येतदिति चमत्काराभावादित्यर्थः । अथ स्नेहातिशयेनोच्यते, तदा ध्वनेविषयः । तथा हि-कश्चित्कस्मैचित्स्नेहनिर्भरहृदयतया आशिषं प्रयुङ्क्ते तत्र च तस्य चेतोवृत्तिविशेषः स्नेहात्मा रतिभावविशेषरूप आशीरेण प्रतीयत इति भावध्वनिरेवायम् । यथा अस्मिजहीहि सुहृदि प्रणयाभ्यसूयामाश्लिष्य गाढममुमानतमादरेण । विन्ध्य महानिव धनः समयेऽभिवर्षनानन्दजैनयनवारिभिरुक्षतु त्वाम् ॥५७८॥ [भामहालंकार. परि. ३. श्लो. ५६ ] कयोश्चिन्मैत्रीसंबन्धे पिशुनजनानुप्रवेशेन विच्छायीकृते सति कस्यचित्रायकस्य तत्स्नेहदाढर्थसंपादनायेयमुक्तिः । अथ च सौहृदमप्यर्थप्राप्तिरूपं मैत्री संबन्धस्य प्रवर्धमानतयोपनिबद्धम् । जहीहीति आश्लिष्येति च प्रार्थनापञ्चम्यन्तौ । २५ उक्षत्विति प्राप्तकालतायां पञ्चमी । तेनात्राशास्यमानस्य मैत्रीसम्बन्धस्योपनि बन्धो न त्वप्राप्तप्राप्तीच्छात्मिकाया आशिषः । तथा मदान्धमाताविभिन्नशाला हतप्रवीराद्भुतभीतपौराः । त्वत्तेजसा दग्धसमस्तलीला द्विषां पुरीः पश्यतु राजलोकः ॥५७९॥ [भा. लं. परि. ३. श्लो. ५७] 1 1 gives af but has maked it with the sign of dropping Page #422 -------------------------------------------------------------------------- ________________ १४३) अ. ६ स. ३१ ] काव्यानुशासनम् ४०५ प्रत्यनीकं च प्रतीयमानोत्प्रेक्षाप्रकार एवेति नालङ्कारान्तरतया वाच्यम् । इति । आचार्यश्रीहेमचन्द्रविरचितायामलङ्कारचूडामणिसंज्ञस्वोपज्ञ काव्यानुशासनवृत्तौ अर्थालङ्कारवर्णन: षष्ठोऽध्यायः समाप्तः ॥ १० अत्र शत्रुनगरीविनाशोपनिबद्धद्वारेणानर्थोपरमस्य दर्शितत्वादाशास्यमानार्थोंपनिबन्ध एव । न त्विदं भूयादित्येवमाल्मिकायाः प्रयोक्तृधर्मत्वेनावस्थिताया आशिषोऽत्रोपदर्शनम् । तथा विविधाः शत्रुनगरी राजलोको दृश्यादिति नायमत्रार्थः संपन्नत्वादेतस्यार्थस्य, किन्तु तथाविधानां शत्रुनगरीणां दर्शनमत्र प्राप्तकालतयाभ्यनुज्ञायते । अत्रापि शत्रुविनाशलक्षणविभावद्वारेण हर्षात्मनो भावस्योपनिबन्धात्पूर्ववद्भावध्वनिरेवेति । तदाह-भावज्ञापनेनेति । प्रत्यनोकमिति । अनीकप्रतिनिधितुल्यत्वात्प्रत्यनीकम् । यथानीकेऽभियोज्ये तत्प्रतिनिधिभूतमपरं मूढतया केनचिदभियुज्यते तथेह प्रतियोगिनि विजेये तदीयोऽन्यो विजीयत इत्यर्थः । तथा चाह(174) प्रतिपक्षमशक्तेन प्रतिकर्तु तिरस्क्रिया । या तदीयस्य तत्स्तुत्यै प्रत्यनीकं तदुच्यते ॥ [का. प्र. उ. १०. का. १२९१ १ यथाखं विनिर्जितमनोभवरूपः सा च सुन्दर भवत्यनुरक्ता । . पश्चभिर्युगपदेव शरैस्तां ताडयत्यनुशयादथ कामः ॥५८०॥ [ ] तां त्वय्यनुरक्ता मनोभवः शरैस्ताडयतीति वास्तवोऽर्थः । तत्र च मनोभवस्य त्वद्रूपेण विनिर्जितत्वाद्योऽसावनुशयः स कारणत्वेनोत्प्रेक्षित इत्युत्प्रेक्षा । सा च प्रतीयमाना इवादिशब्दाप्रयोगात् । जातिगतिरीतिवृत्तिच्छायामुद्रोक्तियुक्तिभणितिगुम्फनाशय्यापठितिवाक्यवाक्याध्येयप्रेक्ष्यगेयाभिनेयानि शब्दालङ्काराः संभवप्रत्यक्षागमोपमानार्थापत्त्यभावलक्षणाश्चार्थालङ्कारा ये भोजराजेन प्रतिपादिताः [ स. कं. परि. २, ३. ] ते केचिदुक्तेष्वेवान्तर्भवन्ति, केचिच २५ कंचनापि चमत्कारं नावहन्ति, केचिच्च काव्यशरीरस्वभावा एवेति न सूत्रिताः ॥ ॥ इति आचार्यश्रीहेमचन्द्रविरचिते विवेके षष्ठोऽध्यायः ॥ 1. A B. शत्रुमारी. + वाकोवाक्य. सं. क. Page #423 -------------------------------------------------------------------------- ________________ ॥ सप्तमोऽध्यायः ॥ इह च काव्यं नायकादिप्रतिबद्धं भवतीति नायकादिलक्षणमुच्यते । तत्र तावदुत्तममध्यमाधमभेदेन पुंसां स्त्रीणां च तिनः प्रकृतयो भवन्ति । तत्र केवलगुणमय्युत्तमा । स्वल्पदोषा बहुगुणा मध्यमा । दोपवत्यधमा । तत्राधमप्रकृतयो नायकयोरनुचरा विटचेटीविदूषकादयो भवन्ति । उत्तममध्यमप्रकृतियुक्तस्तु-- १४४) समग्रगुणः कथाव्यापी नायकः ॥१॥ समग्रगुणो नेतृत्वादिगुणयोगी वक्ष्यमाणशोभादिगुणान्वितश्च । तत्र नेतृत्वादिगुणबाहुल्यान्मध्यमप्रकृतावपि समग्रगुणता । नेतृ १० गुणाश्चेमे १५ (17) नेता विनीतो मधुरस्त्यागी दक्षः प्रियंवदः । रक्तलोकः शुचिर्वाग्मी व्यूढवंशः स्थिरो युवा ।। बुद्धयुत्साहस्मृतिप्रज्ञाकलामानसमन्वितः । शूरो दृढश्च तेजस्वी शास्त्रचक्षुश्च धार्मिकः ॥ [द. रू. प्र. २. का. १-२] कथा प्रबन्धस्तद्यापी। नयति व्यानोति-इतिवृत्तं फलं चेति नायकः । तस्य सात्त्विकान् गुणानाह १४५) शोभाविलासललितमाधुर्यस्थैर्यगाम्भीर्यौदार्यतेजां२० स्यष्टौ सत्त्वजास्तद्गुणाः ॥२॥ इह सत्त्वं देहविकारस्तस्माजाताः । क्रमेण लक्षयति - १४६) दाक्ष्यशौर्योत्साहनीचजुगुप्सोत्तमस्पर्धागमिकाशोभा ॥३॥ ___ 1. P. प्राप्नोति 2. I. adds मपुर 3. I. drops इह Page #424 -------------------------------------------------------------------------- ________________ . १४६) अ. ७ स. ३] काव्यानुशासनम् यतः शरीरविकारादाक्ष्यादि गम्यते सा शोभेत्यर्थः । दाभ्यं यथास्फूर्जद्वज्रसहस्रनिर्मितमिव प्रादुर्भवत्यग्रतो रामस्य त्रिपुरान्तकृद्दिविषदां तेजोभिरिदं धनुः । शुण्डारः कलभेन यद्वदचले वत्सेन दोर्दण्डकस्तस्मिन्नाहित एव गर्जितगुणं कृष्टं च भग्नं च तत् ॥६७४॥ ५ [म. च. अं. १. श्लो. ५३.] शौर्य यथाखरेण खण्डिताशेषगात्रेण रणमूर्धनि रामव्याजेन लोकेषु शौर्यमुत्सारितं नृणाम् ॥६७५॥ [ ] उत्साहो यथा-- मूर्धा जाम्बवतोऽभिवाय चरणानापृच्छय सेनापतीनाश्चास्याश्रुमुखान्मुहुः प्रियसखान् प्रेष्यान् समादिश्य च । आरम्भं जगृहे महेन्द्रशिखरादम्भोनिधेर्लङ्घने रंहस्वी रघुनाथपादरजसामुच्चैः स्मरन्मारुतिः ॥६७६॥ . [ ] १५ नीचजुगुप्सा यथा उत्तालताडकोत्पातदर्शनेऽप्यप्रकम्पितः । प्रयुक्तस्तत् प्रमाथाय स्त्रैणेन विचिकित्सति ॥६७७॥ [म. च. अं. १. श्लो. ३७] उत्तमस्पर्धा यथा २. एतां पश्य पुरस्तटीमिह किल क्रीडाकिरातो हरः कोदण्डेन किरीटिना सरभसं चूडान्तरे ताडितः । इत्याकर्ण्य कथाद्भुतं हिमनिषावद्रौ सुभद्रापते. मन्दं मन्दमकारि येन निजयोर्दोर्दण्डयोर्मण्डनम् ॥६७८॥ .] २५ Page #425 -------------------------------------------------------------------------- ________________ काव्यानुशासमम् [१४७-४८-४९-५०)अ. ७. सू.१-५-६-७ १४७) धीरे गतिष्टिसस्मितं वचो विलासः॥॥ यथादृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा धोरोद्धता नमयतीव गतिर्धरित्रीम् । कौमारकेऽपि गिरिवद्रुतां दधानो वीरो रसः किमयमेत्युत दर्प एव ॥६७९॥ [उ. रा. च. अं. ६. श्लो. १९.] १४८) मृदुः शृङ्गारचेष्टा कितम् ॥५॥ यथाकश्चित्कराभ्यामुपगूढनालमालोलपत्राभिहतद्विरेफम् । रजोभिरन्तःपरिवेषबन्धि लीलारविन्दं भ्रमयांचकार ॥६८०॥ [र. वं. स. ६. श्लो. १३ ] १४९) क्षोभेऽप्यनुल्बणत्वं माधुर्यम् ॥६॥ महत्यपि युद्धनियुद्धव्यायामादौ क्षोभहेता अनुल्बणत्वं मधुरा चेष्टा माधुर्यम् । यथा कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरं गण्डोड्डमरपुलकं वक्त्रकमलम् । मुहुः पश्यञ् शृण्वन् रजनिचरसेनाकलकलं जटाजूटग्रन्थि द्रढयति रघूणां परिवृढः ॥६८१॥ [हनुमन्नाटक अं. ३. श्लो. ५० ] १५०) विघ्नेऽप्यचलनं स्थैर्यम् ॥७॥ सत्यपि विघ्ने उद्यमादपरिभ्रंशः स्थैर्यम् । यथा यथा यथा समारम्भो दैवात्सिद्धिं न गच्छति । तथा तथाधिकोत्साहो धीराणां हृदि वर्धते ॥६८२॥ [ ] 11. L मृदुश० 2. I. °त्राभिहितद्विरेफम् 3. I. स्वर्ण १५ Page #426 -------------------------------------------------------------------------- ________________ १५१-५२) अ. ७ सू. ८-९] काव्यानुशासनम् १५१) हर्षादिविकारानुपक्षम्भद्राम्भीर्यम् ॥८॥ यस्य प्रभावाद् बहिहर्षक्रोधादीनां विकारा दृष्टिविकासमुखरागादयो नोपलभ्यन्ते तन्निस्तिमितदेहस्वभावं गाम्भीर्यम् । यथा आहूतस्याभिषेकाय विसृष्टस्य वनाय च । न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः ॥१८॥ १५२) स्वपरेषु दानाभ्युपपत्तिसंभाषणान्यौदार्यम् ॥१॥ भभ्युपपत्तिः परित्राणायर्थिनोऽङ्गीकरणम् । परजनविषयं दानादिचेष्टात्मकमेवौदार्यम् । स्वग्रहणं तु दृष्टान्तार्थम् । स्वेष्विव परेष्वपीत्यर्थः । १० दानं यथा शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति । तृप्तिं न पश्यामि तवैव तावत् किं भक्षणात्त्वं विरतो गरुत्मन् १८४॥ [ ना. अं. ५. श्लो. १५ । अभ्युपपत्तिर्यवाएते वयममी दाराः कन्येयं कुलजीवितम् । अत येनात्र वः कार्यमनास्था बाह्यवस्तुषु ॥१८॥ [ कु. सं. स. ६. श्लो. ६३ ] संभाषणं यथा उत्पत्तिर्जमदग्नितः स भगवान् देवः पिनाकी गुरुः शौर्य यतु न तद्रािं पथि न तु व्यक्तं यतः कर्मभिः । त्यागः सप्तसमुद्रमुद्रितमहीनिानदानावषिः सत्यब्रह्मतपोमिधेर्भगवतः किं वा न लोकोत्तरम् ॥२८॥ . [म. च. अं. २. श्लो. ३६] . 1. I. मान 2. I. केनात्र Page #427 -------------------------------------------------------------------------- ________________ ४१० १० १५ २० २५ काव्यानुशासनम् [ १५३-५८) अ. ७. सू. १०-१५ १५३) पराधिक्षेपाद्य सहनं तेजः ||१०|| पराच्छत्रोर्न तु गुरोर्मित्रादेर्वाधिक्षेपापमानादेरसहनं तेजः । यथाव्रत नूतन कुष्माण्डफलानां के भवन्त्यमी । अङ्गुलीदर्शनाद्येन न जीवन्ति मनस्विनः ॥ ६८७ ॥ [ नायकभेदानाह— ] १५४) धीरोदात्तललितशान्तोद्धतभेदात्स चतुर्धा ॥ ११ ॥ स इति नायकः । धीरशब्दः प्रत्येकमभिसंबध्यते । तेन धीरोदात्तो धीरललितो धीरशान्तो धीरोद्धत इति । दक्षिणधृष्टानुकूलशठभेदादेकैश्चतुर्धा । एते शृङ्गाररसाश्रयिणो भेदाः । इति षोडशभेदा नायकस्य । धीरोदात्तादी लक्षयति--- १५५) गूढगर्वः स्थिरो धीर: क्षमावानविकत्थनो महासवो दृढव्रतो धीरोदात्तः ||१२|| गूढगर्वो विनयच्छन्नावलेपो ऽविकत्थनोऽनात्मश्लाघापरः । महासत्त्वः क्रोधाद्यनभिभूतान्तस्तत्त्वः दृढव्रतोऽङ्गीकृतनिर्वाहकः, यथा रामादिः । १५६) कलासक्तः सुखी शृङ्गारी मृदुर्निश्चिन्तो धीरकलितः ॥ १३ ॥ कलासु गीतायास्वासक्तः । सुखी भोगप्रवणः शृङ्गारप्रधानः सुकुमाराकारः । सचिवादिसंविहितयोगक्षेमत्वाच्चिन्तारहितः, यथा वत्सराजः । १५७) विनयोपशमवान् धीरशान्तः || १४ || 1 यथा मालतीमाधवमृच्छकटिकादौ माधवचारुदत्तादिः । १५८) शूरो मत्सरी मायी विकत्थनश्छद्मवान् रौद्रोऽवलिप्तो धीरोद्धतः ॥ १५॥ 1. I. न्तः सत्त्वः Page #428 -------------------------------------------------------------------------- ________________ १५८) अ. ७. सू. १५ ] काव्यानुशासनम् मत्सरी असहनः । मन्त्रादिबलेनाविद्यमानवस्तुप्रकाशको मायी। छम वञ्चनमात्रम् । रौद्रश्चण्डः । अवलिप्तः शौर्यादिमदवान् , यथा जामदग्न्यरावणादिः। (18) देवा धीरोद्धता ज्ञेयाः स्यु/रललिता नृपाः ।। सेनापतिरमात्यश्च धीरोदात्तौ प्रकीर्तितौ ॥ धोरप्रशान्ता विज्ञेया ब्राह्मणा वणिजस्तथा । इति चत्वार एवेह नायकाः समुदाहृताः ॥ [ना. शा. अ. ३४. श्लो. १८-१९ (C. S. S.); अ. २४ श्लो. ४-५ ( N. S.)] देवा धीरोद्धता इति । अत्र हि । धीरोदात्तं जयति चरितं रामनाम्नश्च विष्णोः ॥ ५८१॥ इत्यादेर्दर्शनाजनकप्रभृतीनां रामादीनां च न धीरललितत्वमुचितमिति धीरललितत्वं राज्ञ एव वर्णनीय नान्यस्य । सेनापत्यमात्ययोधीरोदात्तत्वमेव । देवानां धीरोद्भतत्वमेव । द्विजादीनां धीरप्रशान्तत्वमेवेत्येवं परं व्याख्येयम् । धीरोद्धतादिशब्दाच यथोक्तगुणसमारोपितावस्थाभिधायिनो वत्सवृषमहोक्षादिवन्न जात्या कश्चिदवस्थितरूपो धीरोद्धतादिरस्ति । तत्त्वे हि महाकविप्रबन्धेषु विरुद्धानेकरूपाभिधानमसङ्गतमेव स्यात् । जातेरनपायित्वात् । तथा च भवभूतिना एक एव जामदग्न्यः 'कैलासोद्धारसार-'इत्यादिभी रामादीन् प्रति प्रथमं धीरोद्धतत्वेन, पुनः 'ब्राह्मणातिक्रमत्यागो भवतामेव भूतये' इत्यादिना रावण प्रति धीरोदात्तत्वेन, 'पुण्या ब्राह्मणजाति:-' इत्यादिमिश्च धीरशान्तत्वेनो- २० पवर्णितः । न चावस्थान्तराभिधानमनुचितम् । अङ्गभूतनायकानां नायकान्तरा. पेक्षया महासत्वादेरव्यवस्थितत्वात् । अङ्गिनस्तु रामादेरेकप्रबन्धोपात्तावस्थातो. ऽवस्थान्तरोपादानमन्याय्यम् । यथोदात्ताभिमतस्य रामस्य छद्मना वालिवधादमहासत्त्वतया स्वावस्थापरित्याग इति । वक्ष्यमाणानां च दक्षिणाद्यवस्थानां 'पूर्वी प्रत्यन्यया हृतः' इति नित्यसापेक्षत्वेनाविर्भावादुपासावस्थातोऽवस्थान्तराभि. २५ । धानमङ्गाङ्गिनोरप्यविरुद्धमिति । +This whole passage is taken with a few variations from the Avaloka of Dhanika on the Dasarūpaka of Dhananjaya. See p. 58-59. द. रू. Guj. Press-Edition. Page #429 -------------------------------------------------------------------------- ________________ ___१२ काव्यानुशासनम् [१५९-६१) अ. ७. सू. १६-१८ इत्यन्तर श्लोकौ । मथ नायकस्य शङ्गारित्वेऽवस्थामेदानाह १५९) ज्येष्ठायामपि सहदयो दक्षिणः ॥१३॥ कनिष्ठायां रक्तो ज्येष्ठायामपि समानहृदयो दाक्षिण्यशीलत्वाद ५ दक्षिणः । यथा प्रसीदत्यालोके किमपि किमपि प्रेमगुरवो रतक्रीडाः कोऽपि प्रतिदिनमपूर्वोऽस्य बिनयः। सविश्रम्भः कश्चित्कथयति च किश्चित्परिजनो न चाहं प्रत्येमि प्रियसखि किमप्यस्य विकृतम् ॥६८८॥ [धनिकस्य, दशरूपकावलोक. प्र. २. सू.७] १६०) व्यक्तापराधो धृष्टः ॥१७॥ यथा लगक्षालक्ष्म ललाटपट्टमभितः केयूरमुद्रा गले वक्त्रे कजलकालिमा नयनयोत्ताम्बूलसगोऽपरः । दृष्टा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो लीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥१८॥ [अ. श. श्लो. १०] १६१) एकभार्योऽनुकूलः ॥१८॥ यथा इयं गेहे लक्ष्मीरियममृतवर्तिनयनयोरसावस्याः स्पों वपुषि बहलश्चन्दरसः । अन्तरमीकाविति । अन्तरे मध्ये वक्तव्यशेषाभिधायको लोकावन्तरलोको । 1. P. कालिका 2. I. °तष्टि - - - - - - - Page #430 -------------------------------------------------------------------------- ________________ १६२-६६) अ. ७. सू. १९ - २२] काव्यानुशासनम् अयं कण्ठे बाहुः शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदि परमसास्तु विरहः ॥ ६९०॥ [ उ. रा. च. अं. १. लो. ३८ ] १६२) गूढापराधः शठः ||१९|| यथा 'एकत्रासनसंगते प्रियतमे । इति । ६९१ । [ अ. श. श्लो. १९(१) ] नायक षिमेयं प्रतिनायकमाह १६३) व्यसमी पापकृल्लुब्धः स्तब्धो धीरोद्धतः प्रति नायकः ॥२०॥ यथा - रामयुधिष्ठिरयो रावणदुर्योधनौ । नायिकालक्षणमाह १६४) गुणा स्वपरसामान्या नायिकाऽपि त्रेधा ॥२१॥ तद्गणा यथोक्तसंभविनायक गुणयोगिनी नायिका । सा च स्वकीया, परकीया, सामान्या चेति त्रेधा । स्वस्त्रीलक्षणमाह १६५) स्वयमूढा शीळादिमती स्वा ||२२| आदिग्रहणादार्जवलज्जागृहाचार नैपुणादिपरिग्रहः । शीलं यथा ---- 1 कुलबालिआए पेच्छह जोन्वणलायनविन्भमविलासा | पसंति व्व पवसिए एन्ति व्व पिए घरमईते ॥ ६९२ ॥ [ १६६) वयः कोशलाभ्यां मुग्धा मध्या प्रौढेति सा त्रेधा ॥२३॥ वयः शरीरावस्थाविशेषः, कौशलं कामोपचारनैपुणम्, ताभ्यां 1 मुग्धा । एवं मध्या प्रौढा चेति । तत्र वयसा मुग्धा यथा वयसा मुग्धेति । वथसाऽसम्पूर्णेत्यर्थः । एवं कौशलेनापि । 1. I. L. लियाए 2. L लायण vet ० १५ २० Page #431 -------------------------------------------------------------------------- ________________ काव्यांनुशासनम् [ १६६) अं. ७. सू. २३ दोर्मूलावधिसूत्रितस्तनमुरः स्निह्यत्कटाक्षे दृशौ . किश्चित्ताण्डवपण्डिते स्मितसुधासिक्तोक्तिषु भ्रलते । चेतः कन्दलितं स्मरव्यतिकरैर्लावण्यमङ्गैधृतं तन्वङ्गयस्तरुणिम्नि सर्पति शनैरन्यैव काचिद् गतिः ॥६९३॥ कौशलेन यथा-- उदितोरुसादमतिवेपथुमत्सुदृशोऽभिभर्तृ विधुरं त्रपया । वपुरादरातिशयशंसि पुरेः प्रतिपत्तिमूढमपि बाढमभूत् ॥६९४॥ [ शि. व. स. ९. श्लो. ७७ ] वयसा मध्या यथा तरन्तीवाङ्गानि स्खलदमललावण्यजलधौ प्रथिम्नः प्रागल्भ्यं स्तनजघनमुन्मुद्रयति च । दृशोर्लीलारम्भाः स्फुटमपवदन्ते सरलतामहो सारङ्गाक्ष्यास्तरुणिमनि गाढः परिचयः ॥६९५॥ कौशलेन यथा-- स्वेदाम्भःकणिकाचितेऽपि वदने जातेऽपि रोमोद्गमे विस्रम्भेऽपि गुरौ पयोधरभरोत्कम्पे च वृद्धिंगते । दुर्वारस्मरनिर्भरेऽपि हृदये नैवाभियुक्तः प्रियस्तन्वङ्गया हठकेशकर्षणघनश्लेषामृते लुब्धया ॥६९६॥ [सुभा. श्लो. २०७९ ] वयसा प्रगल्भा यथाषयसा मध्येति । किञ्चिदसम्पूर्णेत्यर्थः । यसा प्रगलभैति । सम्पूर्णेत्यर्थः । 1. पुनः शि. व. N. S. 2. N. प्रौढा. 3. N. वयसा प्रौढेति Page #432 -------------------------------------------------------------------------- ________________ १६७-६९) अ. ७ सू. २४-२७ ] काव्यानुशासनम् नितम्बो मन्दत्वं जनयति गुरुत्वाद् द्रुतगतेमेहत्त्वादुद्वत्तस्तनकलशभारः श्रमयति । विकासिन्या कान्त्या प्रकटयति रूपं मुखशशी ममाङ्गानीमानि प्रसभमभिसारे हि रिपवः ॥६९७॥ [ ] कौशलेन यथा उद्धतैर्निभृतमेकमनेकै छेदवन्मृगदृशामविरामैः । श्रूयते स्म मणितं कलकाश्चीनूपुरध्वनिभिरक्षतमेव ॥६९८ ॥ [शि. व. स. १० श्लो. ७६ ] १६७) धीराधीराधीराऽधीराभेदादन्त्ये त्रेधा ॥२४॥ अन्त्ये मध्याप्रौढे । त्रेधा-धीरा मध्या, धोराधीरामध्या, अधीरा १० मध्या । एवं प्रौढापि त्रेधा। १६८) षोढापि ज्येष्ठाकनिष्ठाभेदाद् द्वादशधा ॥२६॥ मध्याप्रोढयोः प्रत्येकं त्रिभेदत्वात्पड़िधापि ज्येष्ठाकनिष्ठाभेदाद्वादशधा स्वस्त्री भवति । तत्र प्रथममूढा ज्येष्ठा पश्चादूढा कनिष्ठा । अथासां क्रोधचेष्टामाह १६९) सोत्मासवक्रोक्त्या सवाष्पया वाक्पारुष्येण क्रोघिन्यो मध्या धीराद्याः ॥२७॥ - मध्या धीराद्यास्तिस्रोऽपि यथासंख्यं सोत्प्रासवक्रोक्त्यादिभिः क्रोधं कुर्वन्ति । तत्र सोत्प्रासवक्रोक्त्या मध्या धीरा, यथान खलु वयममुष्य दानयोग्याः पिबति च पाति च यासको रहस्त्वाम् । व्रज विटपममुं ददस्व तस्यै भवतु यतः सदृशोश्चिराय योगः ॥६९९॥ [शि. व. स. ७. श्लो. ५३.] २५ ___ 1. P. L. I. उद्वतै० The reading taken in the text is that of शि. व. N. S. Page #433 -------------------------------------------------------------------------- ________________ ४१६ १० १५ २० काव्यानुशासनम् [ १७०) अ. ७ सू. २८ सबाष्पया सोत्प्रासवक्रोक्त्या धीराधीरा, यथा ' बाले नाथ' इति । ७०० । [ अ. श. ५७ ] वाक्पारुष्येणाधीरा, यथा धिङ् मां किं समुपेत्य चुम्बसि बलान्निर्लज लज्जा क्व ते वस्त्रान्तं शठ मुश्च मुश्च शपथैः किं धूर्त निर्बाधसे । खिन्नाहं तव रात्रिजागरतया तामेव या च प्रियां निर्माल्योज्झितपुष्पदामनिकरे का षट्पदानां रतिः ॥७०१ ॥ [ १७०) उपचारावहित्याभ्यामानुकूल्यौदासिन्याभ्यां संतनाघाताभ्यां प्रौढा धीराद्याः ||२८|| ] प्रौढा धीराधास्तिनोऽपि यथासंख्यमुपचारावहित्थादिद्विकत्रयेण क्रोधिन्यो भवन्ति । तत्र धीरा प्रौढा सोपचारा, यथाएकत्रासनसंगतिः परिहृता प्रत्युद्गमाद्दूरतस्ताम्बूलानयनच्छलेन रभसाश्लेषोऽपि संविन्नितः । आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥७०२ || [ अ. श. लो. १८ ] सैव सावहित्था यथा वरं भ्रूभङ्गास्ते प्रकटितगुरु क्रोधविभवा वरं सोपालम्भाः प्रणयमधुरा गङ्गदगिरः । वरं मानाटोपप्रसभजनितोऽनादरविधि / गूढान्तः कोपा कठिनहृदये संवृतिरियम् ॥ ७०३ ॥ [ सुभा. लो. १६२३ ] प्रौढा धीराधीरानुकूला यथा- यत्पाणिर्न निवारितो निवसनग्रन्थि समुद्र न्य भ्रभेदो न कृतो मनागपि मुहुर्यत्खण्डयमानेऽधरे । Page #434 -------------------------------------------------------------------------- ________________ १७१) अ. ७. स. २८] . काव्यानुशासनम्। यनिःशङ्कमिहार्पितं वपुरहो पत्युः समालिङ्गने ......... मानिन्याः कथितोऽनुकूलविधिना तेनैव मन्युर्महान् ॥७०४॥ सैवोदासीना यथा- [... आयस्ता कलहं पुरेव कुरुते न अंसने वाससो भन्मभ्ररतिखण्ड्यमानमधरं धत्ते न केशग्रहे । अङ्गान्यर्पयति स्वयं भवति नो वामा हठालिङ्गने तन्व्या शिक्षित एष सम्प्रति कुतः कोपप्रकारोऽपरः ॥७०६॥ [अ. स. श्लो. १०६ ] प्रौढा ऽधीरा संतर्जनेन यथा-.. तथाऽभूदस्माकं प्रथममविभिन्ना तनुरियं ततोऽनु त्वं प्रेयानहमपि हताशा प्रियतमा । इदानीं त्वं नाथो वयमपि कलत्रं किमपरं मयाप्तं प्राणानां कुलिशकठिनानां फलमिदम् ॥७०६॥ [अ. श. श्लो. ५३ ] सैव साधाता यथा-- __ 'कोपात्कोमलबाहुलोल - ॥ ७०७ ॥ इति ।। परस्त्रीलक्षणमाह १७१) परोढा परस्त्री कन्या च ॥२८॥ परेणोढा परस्य स्त्री परस्त्री । सा च नाङ्गिनि रसे उपकारिणीति नास्याः प्रपञ्चः कृतः । ऊढेत्युपलक्षणम् । अवरुद्धापि परस्त्रीत्युच्यते । २० परोढा यथा 'दृष्टिं हे प्रतिवेशिनि' । ७०८ । इति । कन्या तु पित्रावायत्तत्वादनुढापि परस्त्री । यथा दृष्टिः शैशवमण्डना प्रतिकलं प्रागल्भ्यमभ्यस्यते पूर्वाकारमुरस्तथापि कुचयोः शोभां नवामीहते । नो धत्ते गुरुतां तथाप्युपचिताभोगा नितम्बस्थली ।' तन्न्याः स्वीकृतमन्मथं विजयते नेत्रैकपेयं वपुः ॥७०९॥ Page #435 -------------------------------------------------------------------------- ________________ ४१८ काव्यानुशासनम् [१७२-७३) भ.७. सू. २९-३० सामान्यां लक्षयति १७२) गणिका सामान्या ॥२९॥ कलाप्रागल्भ्यधाभ्यां गणयति कलयति गणिका। सामान्या निर्गुणस्य सगुणस्य च साधारणी। केवलधनलाभालम्बनेन कृत्रिम५ प्रेमत्वात् । यथा गाढालिङ्गितपीडितस्तनतट स्विद्यत्कपोलस्थलं संदष्टाधरमुक्तसीत्कृतलसद्वान्तभ्रु नृत्यत्करम् । चाटुप्रायवचो विचित्रमणितं घातै रुतैश्चाङ्कितं वेश्यानां धृतिधाम पुष्पधनुषः प्रामोति धन्यो रतम् ॥७१०॥ . [शृं. ति. परि. १. का. ६ अनन्तरम् ] स्वपरस्त्रीणामवस्था आह १७३) स्वाधीनपतिका प्रोषितभर्तृका खण्डिता कलहान्तरिता वासकसज्जा विरहोत्कण्ठिता विप्रलब्धाभिसारिका चेति स्वस्त्रीणामष्टावस्थाः ॥३०॥ १५ रतिगुणाकृष्टत्वेन पार्थस्थितत्वात्स्वाधीन आयत्तः पतिर्यस्याः सा तथा । यथा सालोए चिय सूरे घरिणी घरसामियस्स घेत्तूण । नेच्छंतस्स य चलणे धुयइ हसन्ती हसंतस्स ॥७११॥ [स. श. १३० गा. स. श. २. ३०.] इति । २० कार्यतः प्रोषितो देशान्तरं गतो भर्ता यस्याः सा तथा । यथा श्वासा बाष्पनलं गिरः सकरुणा मार्गे च नेत्रार्पणं केनेदं न कृतं प्रियस्य विरहे कस्यासवो निर्गताः । 1. I, लिङ्गन 2. I. लसभ्रान्त 3. I. गेच्छतस्स Page #436 -------------------------------------------------------------------------- ________________ १७३) अ. ७ स. ३० ] काव्यानुशासनम् सख्येवं यदि तेन नास्मि कलिता पान्थः कथं प्रोपितः प्राणाः संप्रति मे कलङ्कमलिनास्तिष्ठन्तु वा यान्तु वा ॥७१२॥ [ वनितान्तरव्यासङ्गादनागते प्रिये दुःखसंतप्ता खण्डिता । यथानवनखपदमङ्गं गोपयस्यंशुकेन स्थगयसि मुहुरोष्ठं पाणिना दन्तदष्टम् । प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्पन् नवपरिमलगन्धः केन शक्यो वरीतुम् ॥७१३॥ [शि. व. स. ११, श्लो. ३४. ] ईर्ष्याकलहेन निष्क्रान्तभर्तृकत्वात्तत्संगमसुखेनान्तरिता कलहान्त- १० रिता । यथा निःश्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मथ्यते निद्रा नैति न दृश्यते प्रियमुखं नक्तं दिनं रुघते । अङ्ग शोषमुपैति पादपतितः प्रेयस्तिथोपेक्षितः सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः ॥७१४॥ १५ [अ. श, श्लो. ९२] (39) परिपाटयां फलार्थे वा नवे प्रसव एव वा दुःखे चैव प्रमोदे च षडेते वासकाः स्मृताः ।। परिपाट्यामिति । परिपाटिर्यथाकल्पितानुपूर्वी । अस्या एकेन दिनेन वारः, अस्या द्वाभ्यामित्यादिः । तदपवादमाह-फलाथै इति । ऋता... विति यावत् । नव इति । नवत्वे प्रसवे वृत्ते चिरविरहखिना सुखयितुम् । दुःखे तदीयबन्ल्यापत्त्यादौ दुःखिता आश्वसनीयेति । प्रमोद इति । तदीयपुत्रोत्सवादौ । उत्सवो हि माननीय इत्युक्तम् । 1. I. °दि नास्मि तेन 2. I. °दमकं 3. I. °मुन्मूल्यते + In P. this verse is written on the margin which is broken in parts; so some letters cannot be made out. 4. A. B. drop चिर Page #437 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [ १७३) अ. ६. सू. ३० उचिते वासके स्त्रीणामृतुकालेऽपि वा बुधैः। द्वेष्याणामथवेष्टानां कर्तव्यमुपसर्पणम् ॥ [ ] इति नयेन वासके रतिसंभोगलालसतयाङ्गरागादिना सजा प्रगुणा वासकसजा। यथा---- तल्पकल्पनविधेरनन्तरं भर्तमार्गमवलोकते मुहुः। दर्पणे क्षणमुदीक्षते वपुर्हर्षभूषणमनिन्धभूषणा ॥७१५॥ प्रियंमन्या चिरयति भरि विरहोत्कण्ठिता, यथा अन्यत्र व्रजतीति का खल्लु कथा नाप्यस्य तादृक् सुहृद् यो मां नेच्छति नागतश्च स हहा कोऽयं विधेः प्रक्रमः । इत्यल्पेतरकल्पनाकवलितस्वान्ता निशान्तान्तरे बाला वृत्तविवर्तनव्यतिकरा नामोति निद्रां निशि ॥७१६॥ २० - दूतीमुखेन स्वयं वा संकेतं कृत्वा केनापि कारणेन वश्चिता विप्रलब्धा । यथावासयन्ति तत्र स्थाने रात्रिमिति वासका राज्युचिताः कामोपचाराः । फलार्थ इत्यस्य हेतोः सर्वापवादकत्वं दर्शयितु धर्मवृत्तिना राज्ञा परिपाटया दुर्भगापि सेव्येति च निरूपयितुमाह-उचिते वासके इति । आर्तवः कालो हि भूयानपि फलतः परिमितीभवति । यथोक्तम् (175) ऋतुः षोडश तत्रायाश्चतस्रो दशमात्पराः । । .. त्रयोदशी च निन्याः स्युरयुग्माः कन्यकोद्भवाः ॥ (176) षष्ठ्यष्टमी च दशमी द्वाभ्यां वर्णेश्च साधिका । युग्मा पुत्राय रात्रिः स्यात् ' [ ] इति । तत्रापि नक्षत्रविशेषपरिवर्जनम् । पुत्रश्च राज्ञां मुख्यं फलम् । यथाह-- (177) 'प्रजायै गृहमेधिनाम् ' इति ॥ [ र. वं. स. १. श्लो. ७.] Page #438 -------------------------------------------------------------------------- ________________ १७४-७५) अ. ७. सू. ३१ - ३२] काव्यानुशासनम् यत्संकेतगृहं प्रियेण कथितं संप्रेष्य दूत स्वयं तच्छून्यं सुचिरं निषेव्य सुदृशा पश्चाच्च भग्नाशया । स्थानोपासनसुचनाय विगलत्सान्द्राञ्जनैरश्रुभिः भूमावक्षरमालिकेव लिखिता दीर्घ रुदत्या शनैः ॥७१७॥ . अभिसरत्यभिसारयति वा कामार्ता कान्तमित्यभिसारिका । यथाउरसि निहितस्तारो हारः कृता जघने घने कलकलवती काची पादौ रणन्मणिनूपुरौ । प्रियमभिसरस्येवं मुग्धे त्वमाहतडिण्डिमा यदि किमपरं त्रासोद्धान्ता दिशो मुहुरीक्षसे ॥ ७१८॥ [ अ. श. श्लो. ३१ ] तथा - न च मेऽवगच्छति यथा लघुतां करुणां यथा स कुरुते च मयि । निपुणं तथैनमभिगम्य वदेरभिदूति काचिदिति संदिदिशे ॥७१९ ॥ [ शि. व. स. ९. श्लो. ५६ ] अन्वर्थ एवासां लक्षणमित्याहत्य लक्षणं न कृतम् । १७४) अन्त्यव्यवस्था परस्त्री ॥ ३१ ॥ परस्त्रियौ तु कन्योढे । संकेतात्पूर्वं विरहोत्कण्ठिते, पश्चाद्विदूषकादिना सहाभिसरन्यावभिसारिके । कुतोऽपि कारणात्सङ्केतस्थानमप्राप्ते नायके विप्रलब्धे इति व्यवस्थतैवानयोरिति । नायिकानां प्रतिनायिकामाह -- १७५) ईर्ष्या हेतुः सपत्नी प्रतिनायिका || १२ || यथा रुक्मिण्याः सत्यभामा । दूत्यश्च नायिकानां लोकसिद्धा एवेति नोक्ताः । अथ: स्त्रीणामलङ्कारानाह ४२१ 1 L. रुदत्या १० १५ १० २५ Page #439 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [ १७६) अ. ७ स. १३ १७६) सत्त्वजा विंशतिः स्त्रीणामलङ्काराः ॥३३॥ संवेदनरूपात्प्रसृतं यत्ततोऽन्यदेहधर्मत्वेनैव स्थितं सत्त्वम् । यदाह (40) 'देहात्मकं भवेत्सत्त्वम् ' [ ना. शा. अ. २४ श्लो. ७. (C.S.S.), अ. २२. श्लो. ७ (N.S.)] इति । ततो जाताः सत्त्वजाः। राजसतामसशरीरेण्वसंभवात् । चाण्डालीनामपि हि रूपलावण्यसम्पदो दृश्यन्ते न तु चेष्टालङ्काराः । तासामपि वा भवन्त उत्तमतामेव सूचयन्ति । अलङ्कारा देहमात्रनिष्ठा न तु चित्तवृत्तिरूपाः । ते यौवन उद्रिक्ता दृश्यन्ते बाल्येऽनुद्भिन्ना वा के तिरोभूताः । यद्यपि चैते पुरुषस्यापि सन्ति तथापि योषितां त एवालङ्कारा इति तद्गतत्वेनैव वर्णिताः । पुंसस्तूत्साहवृत्तान्त एव परोऽलङ्कारः । तथा च सर्वेष्वेव नायकभेदेषु धीरत्वमेव विशेषणतयोक्तम् । तदाच्छादितास्तु शङ्गारादयो धीरललित इत्यादौ । अलङ्काराश्च केचन क्रियात्मकाः केचिद्गुणस्वभावाः । क्रियात्मका अपि केचन प्राग्जन्माभ्यस्तरतिभावमात्रेण सत्त्वोबुद्धेन देहमाने सति भवन्ति । तेऽङ्गजा इत्युच्यन्ते । अन्ये त्वद्यतनजन्मसमुचितविभाववशस्फुटीभवद्रतिभावानुविद्धे देहे परिस्फुरन्ति ते स्वाभाविकाः, स्वस्मादतिभावाद् हृदयगोचरीभूताद्भवन्ति-इति । तथा हि कस्याश्चिन्नायिकायाः कश्चिदेव स्वभावबलाद्भवति, अन्यस्या अन्यः, कस्याश्चिद् द्वौ त्रय इत्याघतोऽपि स्वाभाविकाः । भावहावहेलास्तु सर्वा एव सर्वास्वेव सत्त्वाधिकास्तूत्तमाङ्गनासु भवन्ति । तथा शोभादयः सप्त । एवमङ्गजाः स्वाभाविकाच क्रियात्मानः । शोभादयस्तु गुणात्मानस्ते चायनजाः । यत्नाजाताः क्रियात्मकाः । इच्छातो यत्नस्ततो देहे क्रियेति पदार्थविदः । ततोऽन्येऽयत्नजाः । तान् क्रमेण लक्षयति--- __ 1. P. drops हि Page #440 -------------------------------------------------------------------------- ________________ १७७) अ. ७ सू. ३४ ] काव्यानुशासनम् १७७) भावहावहेलास्त्रयोऽङ्गजा अल्पबहुभूयोविकारा त्मकाः ॥३४॥ यद्यपि - ( 41 ) देहात्मकं भवेत्सत्त्वं सत्त्वाद्भावः समुत्थितः । भावात्समुत्थितो हावो हावाला समुत्थिता ॥ 2 : [ ना. शा. अ. २४. लो. ७ (C, S. S.) अ. २२ श्लो. ७ (N. S. ) ] इति भरतवचनात्क्रमेणैषां हेतुभावः, तथापि परम्परया तीव्रतमसत्त्वस्याङ्गस्यैव कारणत्वादङ्गजा इत्युक्ताः । एवं च परस्परसमुत्थि - तत्वेऽप्यमीषामङ्गजत्वमेव । तथा हि — कुमारीशरीरे प्रौढतम कुमार्यन्तरगतहेलावलोकने हावोद्भवो भावश्चेदुल्लासितपूर्वः । अन्यथा तु भावस्यैवोद्भवः । एवं भावेऽपि दृष्टे हावो हेला वा । यदा तु हावावस्थोद्भिन्नपूर्वा परत्र च हेला दृश्यते तदा हेलातोऽपि हेला । एवं हावाद् हावः भावाद्भाव इत्यपि वाच्यम् । एवं परकीयभावादिश्रवणात्सरसकाव्यादेरपि हेलादीनां प्रयोगो भवतीति मन्तव्यम् । एतदन्योन्यसमुत्थितत्वम् । तत्राङ्गस्याल्पो विकारोऽन्तर्गतवासनात्मतया वर्तमानं रत्याख्यं भावं भावयन् सूचयन् भावः । यथा दृष्टिः सालसतां बिभर्ति न शिशुक्रीडासु बद्धादरा श्रोत्रं प्रेषयति प्रवर्तितसखीसंभोगवार्तास्वपि । पुंसामङ्कमपेतशङ्कमधुना नारोहति प्राग्यथा बाला नुतनयौवनव्यतिकरावष्टभ्यमाना शनैः ॥७२०॥ ] [ बहुविकाराःमा तारकचिबुकप्रीवादेर्धर्मः स्वचित्तवृत्तिं परत्र जुतीं ददर्ती कुमारी हावयतीति हावः । सा चाद्यापि स्वयं रतेः प्रबोध 1. I. drops बहु 2. I. करणत्वा ४२३. १० १५ २० Page #441 -------------------------------------------------------------------------- ________________ ४२४ काव्यानुशासनम् [१७८-७९) अ. ६ सू. ३५-३६ न मन्यते केवलं तत्संस्कारबलतस्तथा विकारान् करोति यैईष्टा तथा कल्पयति । यथा स्मितं किश्चिन्मुग्धं तरलमधुरो दृष्टिविभवः परिस्पन्दो वाचामभिनवविलासोक्तिसरसः । गतीनामारम्भः किसलयितलीलापरिकरः स्पृशन्त्यास्तारुण्य किमिव हि न रम्यं मृगदृशः ॥७२॥ [सुभा. श्लो. २२३६ ] __यदा तु रतिवासना प्रबोधार्ता प्रबुद्धां रतिमभिमन्यते केवलं समुचितविभावोपग्रहविरहानिर्विषयतया स्फुटोभावं प्रतिपद्यते तदा १० तजनितबहुतराङ्गविकारात्मा हेला, हावस्य सम्बन्धिनी क्रिया । प्रसरत्ता वेगवाहित्वमित्यर्थः । वेगेन हि गच्छन् हेलतीत्युच्यते लोके इति । एवं चोद्भिद्योद्भिद्य विश्राम्यन् हावः । स एव प्रसरणैकस्वभावो हेलेति । यथा 'कुरङ्गीवाङ्गानि' । ७२२ । इति । अत्र ह्यन्तर्गतरतिप्रबोधमात्रमुक्तं न त्वभिलाषशृङ्गार इति मन्तव्यम्। तदेतद्राह्मणस्योपनयनमिव भविष्यत्पुरुषार्थसअपीठबन्धत्वेन योषिता. मामनन्ति । १७८) लीलादयो दश स्वाभाविकाः ॥३५॥ विशिष्टविभावलामे रतौ सविषयत्वेन स्फुटीभूतायां तदुपबृंहणकृता देहविकारा लीलाविलासविच्छित्तिबिब्बोकविभ्रमकिलिकिंश्चितमोट्टायितकुट्टमितललितविहृतनामानः । एते च प्राप्तसंभोगत्वे ऽप्राप्तसंभोगत्वे च भवन्ति । शोभादयश्च सप्त वक्ष्यमाणाः प्राप्तसंभोगतायामेव । लीलादीलँक्षयति१७९) वाग्वेषचेष्टितैः प्रियस्यानुकृतिीला ॥३६॥ 1. I. किमिव न हि, L किमिह न हि 2. I. places बिल्बोक after विभ्रम 3. I, P. कुटुं मित १५ २० Page #442 -------------------------------------------------------------------------- ________________ १८०-८२) अ..७ सू. ३७-३९ ] काव्यानुशासनम् ४२५ प्रियगतानां वाग्वेषचेष्टानां. प्रियबहुमानातिशयेन न तूद्धट्टकरूपेणात्मनि योजनमनुकृतिीला । यथा जं जं करेसि जे. जं च जंपसे ज़ह तुम नियंसेसि । .. तं तमणु सिक्खिरीए दिअहो दिअहो न संवडइ ॥७२३॥ [स. श. ३७८; गा. स. श. ४. ७८.] ५ १८०) स्थानादीनां वैशिष्टयं विलासः ॥३७॥ स्थानमूर्वता । आदिशब्दादुपवेशनगमनहस्तभ्रनेत्रकर्मपरिग्रहः । तेषां वैशिष्टयं विलासः । यथा अत्रान्तरे किमपि वाग्विभवातिवृत्तं वैचित्र्यमुल्लसितविभ्रममायताक्ष्याः । तद्भरिसात्त्विकविकारविशेषरम्यमाचार्यकं विजयि मान्मथमाविरासीत् ॥७२४॥ [ मा. मा. अं. १, श्लो. २९. ] १८१) गर्वादल्पाकल्पन्यासः शोभाकृद्विच्छित्तिः ॥३८॥ सौभाग्यगर्वादनादरेण कृतो माल्याच्छादनभूषणविलेपनरूपस्या- १५ ल्पस्याकल्पस्य न्यासः सौभाग्यमहिना शोभाहेतुर्विच्छित्तिः । यथा सिहिपिच्छकण्णऊरा जाया वाहस्स गम्विरी भमइ । मुत्ताहलरइअपसाहणाण मज्झे सवत्तीण ॥७२५॥ [स. श. १७३; गा. स. श. २. श्लो. ७३. ] १८२) इष्टेऽप्यवज्ञा बिब्बोकः ॥३९॥ सौभाग्यगर्वादिष्टेऽपि वस्तुन्यनादरो विब्बोकः । यथानिर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधारणापरा । शैलराजतनया समीपगामाललाप विजयामहेतुकम् ॥७२६॥ ... [ कु. सं. स. ८ श्लो. ४९.] 1. I. दियहो दियहो ' Page #443 -------------------------------------------------------------------------- ________________ + ४२६ काव्यानुशासनम् [ १८३-८५) अ. ७ सू. ४०-४२ १८३) वागङ्गभूषणानां व्यत्यासो विभ्रमः ॥४०॥ सौभाग्यगर्वाद्वचनादीनामन्यथा निवेशो व्यत्यासो विभ्रमः । वचनेऽन्यथा वक्तव्येऽन्यथा भाषणम् । हस्तेनादातव्ये पादेनादानम् । रसनायाः कण्ठे न्यासः । यथा चकार काचित्सितचन्दनाङ्के काश्चीकलापं स्तनभारपृष्ठे । प्रियं प्रति प्रेषितचित्तवृत्ति नितम्बबिम्बे च बबन्ध हारम् ॥७२७॥ [ ] १८४) स्मितहसितरुदितभयरोषगर्वदुःखश्रमाभिलाषसङ्करः १० किलिकिश्चितम् ॥४१॥ सौभाग्यगर्वास्मितादीनां सङ्करः किलिकिश्चितम् । यथा रतिक्रीडायते कथमपि समासाद्य समयं मया लब्धे तस्याः क्वणितकलकण्ठार्धमधरे । कृतभ्रूभङ्गासौ प्रकटितविलक्षार्धरुदितस्मितक्रुद्धोद्रान्तं पुनरपि विदध्यान्मयि सुखम् ॥७२८॥ [धनिकस्य. दशरूपकावलोक. प्र. २. स. ३९. ] १८५) मियकयादौ तद्भावभावनोत्था चेष्टा मोहायितम् ॥४२॥ प्रियस्य कथायां दर्शने वा तद्भावभावनं तन्मयत्वम् । ततो योद्भता चेष्टा लीलादिका सा मदनाङ्गपर्यन्ताङ्गमोटनान्मोडायितम् । यथास्मरदवथुनिमित्तं गूढमन्वेतुमस्याः सुभग तव कथायां प्रस्तुतायां सखीभिः । हरति विनतपृष्ठोदप्रपीनस्तनाग्रा नतवलयितबाहुज़म्भितैः साङ्गभङ्गैः ॥७२९॥ [धनिकस्य. दशरूपकावलोक. प्र. २, स. ४०.] + In I. etapa to Farsta: is written on the margin which is much soiled. 1. L drops from ततो to निमित्तं. 2. P. तप० . Page #444 -------------------------------------------------------------------------- ________________ १८६-८९) अं. ७ सं. ४३-४६ ] काव्यानुशासनम् ४२७ १८६) अधरादिग्रहाद् दुःखेऽपि हर्षः कुद्दुमितम् ॥४३॥ अधरस्तनकेशादीनां ग्रहणात् । प्रियतमेनेति शेषः । दुःखेऽपि हर्षः कुटुमितम् । यथा ईषन्मीलितलोललोचमयुगं व्यावर्तितभूलतं संदष्टाधरवेदनाप्रलपितं मा मेति मन्दाक्षरम् । तन्वङ्गयाः सुरतावसानसमये दृष्टं मया यन्मुखम् स्वेदार्दीकृतपाण्डुगण्डपुलकं तत्केन विस्मार्यते ॥७३०॥ १८७) मसृणोऽङ्गन्यासो ललितम् ॥४४॥ अङ्गानां हस्तपादभ्रनेत्राघरादीनां मसृणः सुकुमारो विन्यासो १० छलितम् । यथा सभ्रूभङ्गं करकिसलयावर्जनैरालपन्ती सा पश्यन्ती ललितललितं लोचनस्याञ्चलेन । विन्यस्यन्ती चरणकमले लीलया स्वैरपातैनिःसंगीतं प्रथमवयसा नर्तिता पङ्कजाक्षी ॥७३१॥ १५ 1 [धनिकस्य. दशरूपकावलोक प्र. २. सू. ४२.] १८८) कर्तव्यवशादायाते एव इस्तादिकर्मणि यद्वैचित्र्यं स विलासः ॥४५॥ यत्र तु बाह्यव्यापारयोग एव न कश्चिदस्ति नादातव्यबुद्धिरथ च । सुकुमारकरादिव्यापारणं तल्ललितम् । अन्ये तु (42) 'लड विलासे' इति पाठं प्रमाणयन्तो विलासमेव सातिशयं ललितसंज्ञमाहुः [ ]। १८९) व्याजादेः प्राप्तकालस्याप्यवचनं विहृतम् ॥४६॥ घ्याजो मौग्ध्यादिप्रख्यापनाशयः । आदिग्रहणान्मौग्ध्यलज्जादिपरिग्रहः । ततो भाषणावसरेऽप्यभाषणं विहृतम् । यथा 1. P. खेदा Page #445 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [१९०-९१) अ. ७ स. ४७-४८ पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् । सा रञ्जयित्वा चरणं कृताशीर्माल्येन तां निर्वचनं जघान ॥७३२॥ [कु. सं. स. ७. लो. १९. ] केचित् (43) बालयकुमारयौवनसाधारणविहारविशेष क्रीडितम् , ५ क्रीडितमेव च प्रियतमविषयं केलिं चालङ्कारौ आहुः [ ] यथा मन्दाकिनीसैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश्च । रेमे मुहुर्मध्यगता सखीनां क्रीडारसं निर्विशतीव बाल्ये ॥७३३॥ [कु. सं. स. १. श्लो. २९ ] व्यपोहितुं लोचनतो मुखानिलैरपारयन्तं किल पुष्पजं रजः । पयोधरेणोरसि काचिदुन्मनाः प्रियं जघानोन्नतपीवरस्तनी॥७३४॥ [कि. स. ८. श्लो. १९] १९०) शोभादयः सप्तायत्नजाः ॥४७॥ शोभाकान्तिदीप्तिमाधुर्यधैर्योदार्यप्रागल्भ्यनामानः सप्तालङ्कारा अयत्नजाः। ___ क्रमेण लक्षयति १९१) रूपयौवनलावण्यैः पुंभोगोपबृंहितैर्मन्दमध्यतीवाइच्छाया शोभा कान्तिीप्तिश्च ॥ ४८ ॥ तान्येव रूपादीनि पुरुषेणोपभुज्यमानानि च्छायान्तरं श्रयन्तीति अनेनेति । अलक्तकोपरक्तस्य हि चन्द्रमसि परभागलाभः । अनवरतपादपतनप्रसाद विना न पत्युझटिति यथेठानुवर्तिन्या भाव्यमिति वोपदेशः । शिरोविधता च या चन्द्रकला तामपि परिभावयेति सपत्नीलोफावजय उक्तः ॥ ॥ इति भाचार्यश्रीहेमचन्द्रविरचिते विवेके सप्तमोऽध्यायः ॥ 1. I. चरणौ 2. I. व्यपोहित 3 N. परिभवेति 4. N. लोकविजय. Page #446 -------------------------------------------------------------------------- ________________ १९२) अ. ७ सू. ४९] काव्यानुशासनम् 1 सा च्छाया मन्दमध्यतीत्रत्वं क्रमेण संभोगपरिशीलनादाश्रयन्ती शोभा कान्तिर्दीप्तिश्व भवति । शोभा यथा करकिसलयं धूत्वा धूत्वा विमार्गति वाससी क्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति । स्थगयति मुहूर्पत्युत्रे विहस्य समाकुला सुरतविरतौ रम्या तन्वी मुहुर्मुहुरीक्षितुः ॥७३५॥ कान्तिर्यथा उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा 2 [ अ. श. श्लो. ९०] ४२९ धृत्वा चान्येन वासो विगलितकबरीभारमंसं वहन्त्याः । भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामा लिङ्गय नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु ॥ ७३६ ॥ [ . सं. अं. १. श्लो. ३. ] दीप्तिर्यथा आलोलामलकावली विलुलितां बिभ्रचलत्कुण्डलं किञ्चिन्मृष्टविशेषकं तनुतरैः स्वेदाम्बुनः शीकरैः । तन्व्या यत्सुरतान्तकान्तनयनं वक्त्रं रतिव्यत्यये तत्त्वां पातु चिराय किं हरिहरस्कन्दादिभिर्दैवतैः ॥७३७॥ ( अ. श. श्लो. ३. ) १९२) चेष्टामसृणत्वं माधुर्यम् ॥ ४९ ॥ ललितेषु ब्रीडादिषु यथा मसृणत्वं चेष्टायास्तथा दीप्तेष्वपि क्रोधादिषु यत्तन्माधुर्यम् । यथा -- 1. L. परिभोगशी 2. I. केशम १० १५ २० Page #447 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [१९३-९५) अ.७ सू. ५०-५२, कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः शिरस्याज्ञा न्यस्ता प्रतिवचनमत्या नतिमति । न दृष्टैः शैथिल्यं मिलत इति चेतो दहति मे निगूढान्तःकोपा कठिनहृदये संवृतिरियम् ॥७३८॥ [अ. श. श्लो. १४.] १९३) अचापलाविकत्यनत्वे धैर्यम् ॥५०॥ चापलानुपहतत्वमात्मगुणानाख्यानं धैर्यम् । यथाज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी दहतु मदनः किं वा मृत्योः परेण विधास्यति । मम तु दयितः श्लाघ्यस्तातो जनन्यमलान्वया कुलममलिनं न त्वेवायं जनो न च जीवितम् ।।७३९॥ [मा. मा. अं. २ श्लो. २] १९४) प्रश्रय औदार्यम् ॥५१॥ अमर्षेक्रिोधाद्यवस्थास्वपि प्रश्रय औदार्यम् । यथाभ्रभङ्गे सहसोद्गतेऽपि वदनं नीतं परां नम्रतामोषन्मां प्रति भेदकारि हसितं नोक्तं वचो निष्ठुरम् । अन्तर्बाष्पजडीकृतं प्रभुतया चक्षुर्न विस्फारितं क्रोधश्च प्रकटीकृतो दयितया मुक्तश्च न प्रश्रयः ॥७४०॥ [र. अं. २. श्लो. २०] १९५) प्रयोगे निःसाध्वसत्वं प्रागल्भ्यम् ॥१२॥ प्रयोगे कामकलादौ चातुःषष्ठिके इत्यर्थः । यदाह 1. I. नतिमतिः । प्रतिवचनमति: i. e. drops मत्यानति 2. I. मिलित L मिलति Page #448 -------------------------------------------------------------------------- ________________ ४३१ पराक्रमः १९५) अ. ७ सू. ५२ ] काव्यानुशासनम् (44) अन्यदा भूषणं पुंसः शमो लज्जेव योषितः । पराक्रमः परिभवे वैयात्यं सुरतेष्वि ॥ [शि. व. स. २. श्लो. ४४ ] मनःक्षोभपूर्वकोऽङ्गसादः साध्वसं तदभावः प्रागल्भ्यम् । यथा 'आशु लचितवतीष्टकराने' । ७४१ । इति । अत्र शोभाकान्तिदीप्तयो बाह्यरूपादिगता एव विशेषा आवेग. चापलामर्षत्रासानां त्वभाव एव । माधुर्याद्या धर्मा न चित्तवृत्तिस्वभावा इति नैतेषु भावशङ्कावकाशः । शाक्याचार्यराहुलादयस्तु (45) मौग्ध्यमदभाविकत्वपरितपनादीनप्यलङ्कारानाचक्षते । तेऽस्माभिर्भरममतानुसारिभिरुपेक्षिताः । इति ॥ आचार्यश्रीहेमचन्द्रविरचितायामलङ्कारचूडामणिसंज्ञस्वोपा काव्यानुशासनवृत्तौ नायकवर्णनः सप्तमोऽध्यायः समाप्तः ॥ - + In P this verse is. written on the margin which is broken in parts. Page #449 -------------------------------------------------------------------------- ________________ ॥ अष्टमोऽध्यायः॥ अथ प्रबन्धात्मककाव्यभेदानाह १९६) काव्यं प्रेक्ष्यं श्रव्यं च ॥१॥ नानृषिः कविरिति कवृ वर्णन इति च दर्शनाद्वर्णनाच कविस्तस्य ५ कर्म काव्यम् । एवं च दर्शने सत्यपि वर्णनाया अभावादितिहासादीनां न काव्यत्वमिति तल्लक्षणं न वक्ष्यते । तथा चाह भट्टतोतः ---- (46) नानृषिः कविरित्युक्तमृषिश्च किल दर्शनात् । विचित्रभावधर्माशतत्त्वप्रख्या च दर्शनम् ॥ स तत्वदर्शनादेव शास्त्रेषु पठितः कविः । दर्शनाद्वर्णनाचाथ रूढा लोके कविश्रुतिः ॥ तथा हि दर्शने स्वच्छे नित्येऽप्यादिकवेर्मुनेः । नोदिता कविता लोके यावज्जाता न वर्णना ॥ इति ॥ प्रेक्ष्यमभिनेयम् । श्रव्यमनभिनेयम् । प्रेक्ष्यं विभजते १९७) प्रेक्ष्यं पाठयं गेयं च ॥२॥ तत्र पाठ्यं भिनत्ति । १९८) पाठयं नाटकप्रकरणनाटिकासमवकारेहामृगडिमव्यायोगोत्सृष्टिकाङ्कमहसनभाणवीथीसट्टकादि ॥३॥ तथा च नाटकादीनि वीथ्यन्तानि वाक्यार्थाभिनयस्वभावानि भरतमुनिनोपदर्शितानि, सदृकश्चकैश्चित् । यथा(47) प्रख्यातवस्तुविषयं प्रख्यातोदात्तनायकं चैव । राजर्षिवंश्यचरितं तथैव दिव्याश्रयोपेतम् ॥१०॥ प्रख्यातेति । प्रख्यातमितिहासाख्यानादिना वस्तुविषयो यस्य । तत्र हि लोकस्य कथापरिचयादादरातिशयो भवति । यद्वा प्रकर्षेण ख्यातं वस्तु चेष्टितं I. I. अन्तर्भावादि० 2. L. drops नेयं 3. I. drops श्रव्यमनमिनेयं 4. A. B. °णाख्यात Page #450 -------------------------------------------------------------------------- ________________ १९८) अ. ८ स. ३] काव्यानुशासनम् नानाविभूतिभिर्युतमृद्धिविलासादिभिर्गुणैश्चापि । अङ्कप्रवेशकाढ्यं भवति हि तन्नाटकं नाम ॥११॥ तथा विषयो मालवपश्चालादिर्यस्मिन् । चक्रवर्तिनोऽपि हि वत्सराजस्य कौशाम्बीव्यतिरिक्त विषये कार्यान्तरोपक्षेपेण विना यन्निरन्तरं निर्वर्णनं तद्वै. रस्याय भवति । वस्तुविषययोः प्रख्यातिमुक्त्वा तृतीयां प्रख्यातिमाहप्रख्यातोदात्तेति । उदात्त इति वीररसयोग्य उक्तः । तेन धीरललितधीरप्रशान्तधीरोद्भतधीरोदात्ताश्चत्वारोऽपि गृह्यन्ते । राजर्षिवंश्येत्यनेन प्रख्यातमपि यद्वस्तु ऋषितुल्यानां राज्ञां वंशे साधु नोचितं तथा' प्रख्यातत्वेऽपि देवचरितं वरप्रभावादिबाहुल्येनोपायोपदेशायायोग्यमिति नैतदुभयं निबन्धनीयमिति फलतः प्रतिषेधो दर्शितः । राजान ऋषय इवेत्युपमितिसमासः । तद्वंशे साधु चरितं यस्मिन्निति बहुव्रीहिः । न च सर्वथा देवचरितं तत्र न वर्णनीयम्, किं तु दिव्यानामाश्रयत्वेनोपायत्वेन प्रकरीपताकानायकादिरूपेणोपेतमुपगमोऽशीकरणं यत्र । तथा हि-नागानन्दे भगवत्याः पूर्णकरुणाभरनिर्भरायाः साक्षाकरणे व्युत्पत्तिर्जायते । निरन्तरभक्तिभावितानामेवं नाम देवताः प्रसीदन्ति । तस्माद्देवताराधनपुरःसरमुपायानुष्ठान कार्यमिति । ननु दिव्यनायकाश्रययुक्तकथाशरीरमपि नाटकं भवतीति कस्माम व्याख्यायते । व्याख्यायेत यद्येवलक्षणेन नाटकेन कश्चिदयों व्युत्पाद्येत । न चैतदेवं, दिव्यानां दिव्यप्रभावैश्वर्ययोगाद् दुरुपपादेष्वप्यर्थेष्विच्छामात्रमेव प्रयत्नो नैव सिद्धौ व्याहन्यते । तस्मात्तच्चरित मत्यैर्विधातुमशक्यमिति नैवोपदेशयोग्यम् । तथा युक्तम्(178) देवानां मानसी सिद्धिाहेषूपवनेषु च । क्रियायत्नाभिनिष्पन्नाः सर्वे भावा हि मानुषाः॥ तस्माविकृतैर्भावैर्न विस्पर्धेत मानुषः ॥ इति [ना. शा.अ.२. 'लो. ___ २२-२३ (C. S. S.); अ. २. श्लो. २५-२६. (N. S). तस्मादिष्टानिष्टदेवमानुषकमोपपादितशुभाशुभफलभाजां मानामेव समुपभोगविपत्प्रतिविधानव्युत्पादकं चरितमाश्रित्य नाटक निवन्धनीयमिति नपतय २५ एव नाटकेषु युज्यन्ते । नायिका तु दिव्याप्यविरोधिनी । यथोर्वशी । नायकचरितेनैव तद्वत्तस्याक्षेपात् ।। प्रसिद्धमपि वस्तु न निष्फलं व्युत्पत्तये भवतीत्यत आह-नानाविभूतिभिर्युतमिति । धर्मार्थकाममोक्षविभवैः फलभूतैर्विचित्ररूपैर्युक्तम् । तत्रा. 1. A. B. नंदभवत्याः 2. A. B. सिद्धो . 3. A. B. वै.स्पर्धेत मानुष Page #451 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [१९८) अ. ८. सू. ३ (48) अत्र कविरात्मशक्त्या वस्तु शरीरं च नायकं चैव । औत्पत्तिकं प्रकुरुते प्रकरणमिति तद् बुधैज्ञेयम् ॥१३॥ यदनार्षमथाहार्य काव्यं प्रकरोत्यभूतगुणयुक्तम् । उत्पन्नबीजवस्तु प्रकरणमिति तदपि विज्ञेयम् ॥९॥ - प्यर्थकामों सर्वजनाभिलषणीयाविति तद्वाहुल्यं दर्शनीयमिति । ऋद्धिविलासादिभिरिति । ऋद्धिरर्थस्य राज्यादेः सम्पत्तिः । विलासेन कामो लक्ष्यते । आदिशब्दः प्रधानवाची। तत्प्रधानाभिः फलसम्पत्तिभिर्युक्तमित्यर्थः । तेन राज्ञा सर्व राज्य ब्राह्मणेभ्यो दरवा वानप्रत्यं गृहीतमित्येवंप्रायं फलं नोपनिबन्द्रव्य धर्ममोक्षबहुलमिति । दृष्टसुखार्थी हिं बाहुल्येन लोक इति तत्रास्य प्रतीतिर्विरसीभवेत् ।। गुणैरिति । अप्रधानभूतानि यानि चेष्टितानि हेयानि प्रतिनायकगतान्यपनयप्रधानानि तैर्युक्तम् । तेषां पूर्वपक्षस्थानीयानां प्रतिक्षेपेण सिद्धान्तकल्पस्य नायकचस्तिस्य निर्वाहाज्जनपदकोशादिसम्पत्तिद्धिः । कौमुदीमहोत्सवादयो विलासाः । सन्धिविग्रहादयो गुणा इति चाणक्यपरिचयावेदनमात्रफलम् । वस्तुशब्देन राजर्षिवंश्यचरितशब्देन च सर्वस्याप्यर्थराशेः संग्रहात् । अवान्तरवस्तुसमाप्तौ विश्रान्तये ये विच्छेदा अङ्कास्तैः पश्चाद्यैर्दशान्तैर्ये च निमित्तबलादप्रत्यक्षदृष्टानां चेष्टितानामावेदकाः प्रवेशकास्तैश्चाढथं तबाट नाम रूपकम् । आत्मशक्त्येति । इतिहासादिप्रसिद्धिं निरस्यति । बस्त्विति । साध्य फलम् । शरीरमात । तदुपायम् । नायकमिति । साधयितारम् । चकारः सर्वसमुच्चये। द्वितीयस्त्वसमप्रसमुच्चये । एवकारः समुच्चयाभावे । उत्पत्तो भवमोत्पत्तिकं निर्मितम् । तदयमर्थः-त्रितयमपि यत्र कविकृत द्वयमेकं च । अन्यत्तु पूर्वोपनिबद्धं तत्सर्व प्रकरणं भेदसप्तकमयम् । वस्त्वादिकं काव्यामिधेयमात्मशक्त्या २५ प्रकुरुते यत्र काव्ये तत्प्रकरणमिति बुधयमिति सम्बन्धः । ___ यत्र न समुत्पाद्यं भवति तत्र योऽनुत्पाद्योऽशः स कुत्रस्थो ग्राह्य इति दर्शयितुमाह-यदनार्षमिति । पुराणादिव्यतिरिक्तवृहत्कथायुपनिबद्धं मूलदेवतच्चरितादि । आहार्यमिति । पूर्वकविकाव्याद् वाहरणीयं समुद्रदत्ततच्चेष्टितादि । 1. C. drops कामौसर्व 2. N. अर्थस्य राशेः 3. A. B. drop तदयमर्थः 4. A: drops यं Page #452 -------------------------------------------------------------------------- ________________ १९८) अ. ८ सू. ३ ] काव्यानुशासनम् यत्नाटके मयोक्तं वस्तु शरीरं च वृत्तिभेदाश्च । तत्प्रकरणेऽपि योज्यं सलक्षणं सर्वसंधिषु तु ॥९५॥ विप्रवणिक्सचिवानां पुरोहितामात्यसार्थवाहानाम् । चरितं यत्नेकविधं तज्ज्ञेयं प्रकरणं नाम ॥९६॥ नोदात्तनायककृतं न दिव्यचरितं न राजसंभोगः । बाह्यजनसंप्रयुक्तं तज्ज्ञेयं प्रकरणं नाम ॥९७॥ ननु च तत्रांशे कविकृतत्वाभावात्कथं प्रकरणवाचोयुक्तिरित्याह-उत्पन्ने पूर्वसिद्धे बीजं वस्तु च यत्र तादृशमपि तद्यदिति यस्मादभूतैर्वृहत्कथादौ काव्यान्तरे वा प्रसिद्धैर्गुणैर्युक्तं प्रकरोति तदिति तस्माद्धेतोरेतदपि प्रकरणम् । तेन बृहत्कथादिसिद्धस्य मूलदेवादेरधिकावापं कविशक्तिर्यदा विधत्ते तदा प्रक- १० रणम् । एवं पूर्वकविसमुत्प्रेक्षितसमुद्रदत्तचेष्टितादिवर्णनेऽप्यधिक्रावा. विदधकविः प्रकरणं कुर्यादिति तात्पर्यम् । नन्वस्येतिवृत्तस्य कथं योजनेत्याशङ्कय पूर्वोक्तमेवातिदेशद्वारेण स्मारयितुमाह-यन्नाटके इति । 'नानाविभूतिभिर्युतमृद्धिविलासादिभिः' इत्यादिना यत्फलवत्त्वमुक्तं तद्वस्तुशरीरमित्यङ्कप्रवेशकाव्यम् । वृत्तिभेदाचेति । नानारसभावचेष्टितैर्बहुधा सुखदुःखोत्पत्तिकृतमिति । सलक्षणमिति । लक्षणमङ्कपरिमाणम् । अङ्कान्तरसन्धानहेतुषु च प्रवे. शकेषु यत्प्रयोज्यमुक्तं दिवसावसानकार्य यद्यकेनोपपद्यत इत्यादि तत्सर्व प्रकरणे. ऽपि योज्यम् । अतिदेशायातमतिप्रसङ्गं वारयत्याद्वयेन-विप्रेत्यादि । अमात्योऽधिकृतः । सार्थवाहो दिगन्तरात्पण्यानामाहर्ता । तद्देशक्रयविक्रयकृतो वणिजोऽन्य एव । नेकविधमित्यनेकरसयुक्तमित्यर्थः । नैकरसान्तरयुक्त इति ।। तदिति तदतिदेशमात्रमिति सूचितम् । प्रख्यातोदात्तेत्यतिप्रसक्तं निषेधयति । नोदात्तेति । तन्निषेधे चान्नाटकवैपरीत्यमायातम् । नाटके च देवो नायकत्वेन निषिद्ध इति प्रकरणे कर्तव्यत्वेनापाद्यत इत्यत १५ आह-न दिव्यचरितमिति । तथा दिव्याश्रयमिति यदतिदेशाद्देवानामुपायत्वेन प्रयोज्यत्वं प्रसक्तम् , तदप्यनेन निषिद्धम् । नाटके देवानामिवेहापि 1. A. interpolates 'श्वेतिनारसभाव' between वाति and देश 2. A. B. नोत्पद्यत 3. A. B. प्रयोज्यमाप्रसक्तं १५ २० Page #453 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [१९८) अ. ८. सू. ३ . दासविटश्रेष्ठियुतं वेशस्त्र्युपचारकारणोपेतम् । मन्दकुलस्त्रीचरितं काव्यं कार्य प्रकरणे तु ॥९८॥ ( 49 ) प्रकरणनाटकभेदादुत्पाद्य वस्तु नायकं नृपतिम् । अन्तःपुरसंगीतककन्यामधिकृत्य कर्तव्या ॥ [ ना. शा. अ. २०, श्लो. ६०-६१ ( C. S. S.)] स्त्रीप्राया चतुरङ्का ललिताभिनयात्मिका सुविहिताङ्गी । बहुनृत्तगीतवाद्या रतिसंभोगात्मिका चैव ॥१०७॥ राज्ञः प्रवेशं शङ्कमानो निराकरोति-न राजसंभोग इति । यदि वात्रोत्प. त्तिकत्वेऽपि न राजोचितसंभोगोत्प्रेक्षा विप्रादिषु करणीयेत्यनेन शिक्षयति । अत एव राजनि य उचितोऽन्तःपुरजनः कञ्चकिप्रभृतिस्तद्यतिरिक्तो बाह्यजनोऽत्र चेटदासादिः प्रवेशकादौ कार्य इत्यर्थः । एतदेव दर्शयति-दासविटेति । कञ्चुकिस्थाने दासः, विदूषकस्थाने विटः, अमात्यस्थाने श्रेष्ठीत्यर्थः । वेश्यावाटो वेशस्तत्र या स्त्री तस्या उपचारो वैशिके प्रसिद्धः स कारणं यस्य शृङ्गारस्य तेनोपेतम् । कुलस्त्रीविषयं चेष्टितं मन्दं यत्रेति । प्रकरणेति । बहुषु प्रकरणभेदेषु नाटकभेदेषु च स्त्रीप्राप्तिफलात्संभोगशृङ्गारप्रायात् कैशिकीप्रधामाच्च प्रकरणभेदानाटकभेदाच नाटिका आयेति दूरेण सम्बन्धः । उत्पाद्यं वस्तुचरितं नायकं च नृपतिमन्तःपुरकन्यां संगीतकशालाकन्यां चाधिकृत्य प्राप्यत्वेनाभिसन्धाय कर्तव्या च । तेन स्त्रीप्राप्तिः संभोगशृङ्गारोऽभ्यन्तरे कैशिकी च वृत्तिः । तथा-अवस्थासन्ध्यार्थप्रकृतिपताकाप्रकरीपताकास्थानाङ्कविष्कम्भकप्रवेशकादीन्युभयभेदसाधारणानि नाटिकायां प्रयोज्यानि । यदपि किश्चिदसाधारणं तदपि योज्यते । अतश्च ‘उत्पाद्यं वस्तु' इति प्रकरणधर्मः । 'नायकं नृपतिम्' इति नाटकधर्मः । 'अन्तःपुरसंगीतककन्याम्' इति कन्यायोगे ईर्ष्याविप्रलम्भश्च नाटकधर्म एव ।। अथास्या विशेषलक्षणमाह-स्रोप्रायेति । स्त्रियः प्रायेण बाहुल्येन यत्र । 1. J. बहुगीतनत्त 2. A. B. मदं + प्रकरणनायकभेदा° (ना. शा. C. S. s.) Page #454 -------------------------------------------------------------------------- ________________ १९८) अ. ८. सू. ३ ] काव्यानुशासनम् राजोपचारयुक्ता प्रसादनक्रोधदम्भसंयुक्ता । नायक देवदूती सपरिजना नाटिका ज्ञेया ॥ १०८ ॥ समवकारस्तु 3 (50) देवासुरबीजकृतः प्रख्यातोदात्तनायकश्चैव ॥ १०९ ॥ बत्वारोऽङ्का यस्याम् । कस्याश्चिदवस्थायाः सरसेऽवस्थान्तरे समावापः कर्तव्य इति यावत् । सुष्टुपूर्णतया विहितानि चत्वार्यपि केशिक्यङ्गानि यत्र । एतेन ४३७ 5 त्रोप्रायेति ललितेति बहुनृत्तेति च कैशिकीवृत्तिबाहुल्य दर्शयति । रतिपुरःसरः संभोगो राज्यप्रात्यादिलक्षण आत्मा प्रधानभूतं फलं यस्याम् । अत एवाहराजगतैरुपचारैर्व्यवहारैर्युक्ता । अन्यां चेदुद्दिश्य तत्र व्यवहारस्तदा पूर्वनायिकागतैः क्रोधप्रसादनवञ्चनैरवश्यं भाव्यमिति दर्शयति — प्रसादनेति । आर्यानुरोधात्क्रोधस्य पश्चात्पाठः । १० ननु यस्याः क्रोधो भवति सा न कदाचिदुक्तेत्याशङ्कयाह — नाथ के ति । नायकस्य येयं देवी आद्यनायिका तथाभिलषितनायिकान्तरविषया येयं दूती तत्कृतं सपरिजनं परिजनसमृद्धिर्यस्याम् । देवासुरेति । देवासुरस्य यद्वीजं फलसम्पादनोपायस्तेन कृतो विरचितः देवासुरा अपि चाप्रख्याता बृहत्कथादौ श्रूयन्ते स्वयं वा केनचित निरासार्थं प्रख्यातपदम् । यद्यपि देवाः पुरुषापेक्षया उद्धतास्तथापि स्वापेक्षया गाम्भीर्यप्रधानतया - उदात्ता उच्यन्ते भगवत्रिपुररिपुप्रभृतयः, प्रशान्ता ब्रह्मादयः, उद्धता नृसिंहादयः । अर्थत्रयस्य तावत्येव समापना त्र्य इत्युक्तम् । पटो वचना मिथ्याकल्पितः सत्यानुकारी प्रपञ्च इत्यर्थः । स त्रिधा - यत्रानपराद्ध एव वञ्चकेन वञ्चयते स एकः । यत्र तु वञ्चनीयोऽपि सापराधः स द्वितीयः । यत्र तु द्वयोरपि न कश्चिदभिसन्धिदोषः काकतालीयेन तु तुल्यं • फलाभिसन्धानवतोरप्येक उपचयेनापरस्त्वपचयेन युज्यते स दैवकृतस्तृतीयः । 1. L देव 2. In the Nātya Sāstra the second line is: प्रकरणनाटकनाटी - लक्षणमुक्तं समासेन | 3. L drops from देवासुर to ° आरभटीवृत्ति ie about twenty lines of the verses 4. स्थानान्तरे 5. बहु १५ २० Page #455 -------------------------------------------------------------------------- ________________ ४३८ काव्यानुशासनम् [१९८) अ. ८. सू. ३ त्र्यङ्कस्तथा त्रिकपटस्त्रिविद्रवः स्यात्रिशृङ्गारः । द्वादशनायकबहुलो ह्यष्टादशनालिकाप्रमाणश्च ॥११०॥ इति (51) दिव्यपुरुषाश्रयकृतो दिव्यत्रीकारणोपगतयुद्धः । सुविहितवस्तुनिबद्धो विप्रत्ययकारणश्चैव ॥१२४॥ उद्तपुरुषप्रायः स्त्रीरोषग्रथितकाव्यबन्धश्च । संक्षोभविद्रवकृतः संस्फेटकृतस्तथा चैव ॥१२॥ स्त्रीभेदनापहरणावमर्दनप्राप्तवस्तुशृङ्गारः । चेतनकृतमन्यकृतमुभयकृतं वा यदनात्मक वस्तु यतो विद्रवन्ति जना स विद्रव इति । तत्र चेतनं गजेन्द्रादि । अचेतन जलवाय्वादि । उभयं नगरोपरोधादि । तस्य युद्धाग्निदानादिसम्पाद्यत्वात् । शृङ्गारस्त्रिधा-धर्मार्थकामभेदात् । धर्मो यत्र हेतुः साध्यों वा नायिकालाभे स धर्मशृङ्गारः । एवमर्यकामयोवाच्यम् । अथ नायकयोग कार्यनिष्पत्तिकालविभागं चाह-द्वादशेति । द्वादशनायकबहुल इति प्रत्यङ्कमिति केचित् । अन्ये तु प्रत्यकं नायकप्रतिनायको तत्सहायौ चेति चतुर आहुः । समुदायापेक्षया हि द्वादशेति । बहुलग्रहणान्यूनाधिकत्वेऽप्यदोषः । अष्टादशेति । अष्टादशनालिकमेव तत्र कार्य निबन्धनीयमित्यर्थः । दिव्येति । दिव्यानां पुरुषाणां च यदाश्रयणं नायकतया तेन कृतः । दिव्यस्त्रीनिमित्तमुपगतं युद्धं यत्र । दिव्यानुप्रवेशात्समवकारवदसम्बद्धार्थता मा प्रसाक्षोदित्याह-सुविहितेन संश्लिष्टेन वस्तुना निबद्धः विगतानि प्रत्ययकारणानि विश्वास. हेतवो यत्र । मध्ये चात्र दिव्यानामपि प्रवेशो भवतीति दर्शयति । उद्धतेति । उद्धता उद्वृत्ताः पुरुषाः प्रायेण यत्र स्त्रीनिमित्तको रोषः । संक्षोभ आवेगः । विद्रवो व्याख्यातः । संस्फेटो विरोधिनां विद्याविक्रमसंघर्षजो व्यासङ्गः । तथेत्युक्तसादृश्यार्थः । चः समुच्चये । एवशब्दोऽवधारणे। एतलक्षणयुक्त एवेत्यर्थः । स्त्रीनिमित्तं यानि भेदनापहरणावमर्दनानि यथायोगं स्त्रीविषयाण्यन्यविषयाणि वा तैः प्राप्तं वस्त्वधिष्ठानं प्रमदालक्षणं तस्य तादृशः शृङ्गारो यस्मिन् । भेदसामदानादिना । अनमर्दनं दण्डः । 1. I. संस्फोट° 2. A. B. मेदनाप्रहरणा Page #456 -------------------------------------------------------------------------- ________________ १९८) अ. ८ सू.. ३ ] काव्यानुशासनम् 1. ईहामृगस्तु कार्यः सुसमाहितकाव्यबन्धश्च ॥१२६॥ यद्वयायोगे कार्य ये पुरुषा वृत्तयो रसाश्चैव ईहामृगेऽपि तत्स्यात् केवलमत्र स्त्रिया योगः ॥१२७॥ (52) प्रख्यातवस्तुविषयः प्रख्यातोदात्तनायकश्चैव । षड्रसलक्षणयुक्तश्चतुरको वै डिमः कार्यः ॥१३०॥ शृङ्गारहास्यवर्ज शेषैरन्यै रसैः समायुक्तः । दीप्तरसकाव्ययोनिर्नानाभावोपसंपन्नः ॥१३१॥ निर्घातोल्कापातैरुपरागेणेन्दुसर्ययोर्युक्तः। युद्धनियुद्धाधर्षणसंस्फेटकृतश्च विज्ञेयः ॥१३२॥ मायेन्द्रजालबहुलो बहुपुस्तोत्थानयोगयुक्तश्च । देवभुजगेन्द्रराक्षसयक्षपिशाचावकीर्णश्च ॥१३३॥ ईहा चेष्टा मृगस्येव स्त्रीमात्रार्था यत्र । सुसमाहितकाव्यबन्ध इत्यनेन वीथ्यङ्गानि अत्र योज्यानीति दर्शयति । अपरिमाण नायकसंख्या वृत्तिरसविभागं च व्यायोगातिदेशेनाह-यदिति । कार्यशब्देनाङ्क उच्यते । तेन एक एवाङ्कः । नायकास्तु द्वादश समवकारातिदेशेन व्यायोगे तल्लाभात् । १५ भत्र तु समवकारातिदेशेन सर्वासम्पत्तेगौरवं स्यात् । __ प्रस्यातेति । षड्सा यस्मिन् तल्लक्षणं षड्रस तेन युक्तः । नाटकतुल्यं सर्वमन्यत्केवलं सन्धीनां रसानां चासमग्रतात्र । शङ्गारहास्यवर्ज षड्रसस्वे उक्ते पर्यायेण शान्तस्य प्रयोगः स्यादित्याह-दीप्तरसेति । दीप्ता रसा वीररौद्रादयस्ते कान्ययोनियंत्र। नानाविधा भावा व्यभिचारिणः। आधर्षणं २० बलात्काररूपः पराभवः। माया शब्दरूपादीनामन्यथापादनमसतां वा प्रकाशनम् । पुस्तं लेप्यकिलिजचर्मवस्त्रकाष्टकृतानि रूपाणि । 1. In ना. शा. the latter part is कार्यश्चतुरङ्कविभूषितश्चैव 2. I. संस्फोट° 3. N. drops दर्शयति Page #457 -------------------------------------------------------------------------- ________________ ४४० १० १५ २० २५ काव्यानुशासनम् [ १९८) अ. ८ सू. ३ षोडशनायक बहुलः सात्त्वव्यारभटिवृत्तिसंपन्नः । कार्यो डिमः प्रयत्नान्नानाश्रयभावसंयुक्तः ॥ १३४॥ 1 ( 53 ) व्यायोगस्तु विधिज्ञैः कार्यः प्रख्यातनायकशरीरः । अल्पस्त्रीजनयुक्तस्वेकाहकृतस्तथा चैव ॥१३५॥ 2 बहवश्च तत्र पुरुषा व्यायच्छन्ते यथा समवकारे न तु तत्प्रमाणयुक्तः कार्यस्वेकाङ्क एवायम् ॥ १३६॥ न च दिव्यनायककृतः कार्यों राजर्षिनायक निबद्धः । युद्ध नियुद्धाघर्षण संघर्ष कृतश्च कर्तव्यः ॥ १३७ ॥ देवादयो बाहुल्येनात्र । बहुलग्रहणं व्यभिचारार्थम् । तेन न्यूनाधिका अपि नायकाः प्रयोज्याः । सावती चारभटो चेति ( 179 ) द्वन्द्वेऽप्राणिपश्वादेः' इत्येकवद्भावो (180) 'द्वन्द्वैकत्वाव्ययीभावौ' इति नपुंसकलिङ्गता व । वृत्तिसमुदाये च वर्तमानेन वृत्तिशब्देन कर्मधारयः । तया सम्पन्नः । डिम्भो डिम्बो विद्रव इति पर्यायास्तद्योगादयं डिमः । नानाश्रयभावसम्पन्न इति । नानेत्येकस्यान्योऽपरस्यान्य इति नानारूप आश्रयेो येषां ते नानाश्रया भावास्तैः सम्पन्नः । बहूनां नायकानां विभागेन हि भावा व्यवतिष्ठन्ते । अत एवेति वृत्तवैचित्र्यमत्रोपदिशन्ति । व्यायोगस्त्विति । व्यायोगः पुनर्डिमस्यैव शेषभूतो दिव्यनायकाभावात् केवलमत्रोदात्तस्य राजोदर्न नायकता, अपि त्वमात्यसेनापतिप्रभृतेर्दीप्तरसस्य । अत एव प्रख्यातनायकेत्यत्र उदात्तग्रहणं न कृतम् । शरीरमितिवृत्तम्, प्रख्यातो नायकः शरीरं च यत्र स तथा । अल्पश्च स्त्रीजनश्च तेन युक्तः । टयादिना न तु नायिकादूत्यादिभिः कैशिकीहीनत्वात् । एकाकृत इति । एकदिवस निर्वर्त्य यत्कार्यं तत्र कृतः । यथा समवकार इति । द्वादशेत्यर्थः । तावदङ्कपरिमाणाशङ्कामतिदेशात्प्रत्यासत्त्या वा प्रसक्तां वारयितुमाह 3 एकाङ्क एवेति । एवकारेण एकाहचरितविषयत्वान्न्यायप्राप्तमेवात्रैकाङ्कत्वमित्याह - ननु प्रख्यातनायकशब्देन किमत्रगृहीतमित्यतिप्रसङ्ग शमयतिन चेति चो भिन्नक्रमः । दिव्येर्देवैर्नृपैर्ऋषिभिव नायकैर्न निबद्धोऽयं भवतीत्यर्थः । ननु कस्मादयं व्यायोग इत्याह-युद्ध नियुद्धेति । व्यायामे युद्ध नियुद्ध - 1. I. व्यायामस्तु 3. A. B. वारयति 2. L व्यावर्तते 4. N. व्यायोगे Page #458 -------------------------------------------------------------------------- ________________ १९८) अ. ८ सू. ३ ] काव्यानुशासनम् एवंविधस्तु कार्यों व्यायोगो दीप्तकाव्यरसयोनिः । (54) वक्ष्याम्यतः परमहं लक्षणमुत्सृष्टिकाङ्कस्य ॥१३८॥ प्रख्यातवस्तुविषयस्त्वप्रख्यातः कदाचिदेव स्यात् । दिव्यपुरुषैर्वियुक्तः शेषैरन्यैर्भवेत् पुंभिः ॥१३९॥ करुणरसप्रायकृतो निवृत्तयुद्धोद्धतप्रहारश्च । स्त्रीपरिदेवितबहुलो निर्वेदितभाषितश्चैव ॥१४॥ नानाव्याकुलचेष्टः सात्वत्यारभटिकैशिकीहीनः । कार्यः काव्यविधिज्ञैः सततं ह्युत्सृष्टिकाङ्कस्तु ॥१४१॥ (55) प्रहसनमपि विज्ञेयं विविधं शुद्धं तथा च संकीर्णम् । ___ वक्ष्यामि तयोर्युक्तया पृथक् पृथग् लक्षणविशेषम् ॥१४॥ १० प्राये युज्यन्ते पुरुषा यत्रेति व्यायोग इत्यर्थः । संघर्षः शौर्यविद्याकुलधनरूपादिकृता स्पर्धा । दीप्तं काव्यमोजोगुणयुक्तम् , दीप्ता रसा वीररौद्राद्याः, तदुभयं योनिः कारणमस्य । प्रख्यातेति । प्रख्याते भारतादियुद्धे विषये निमित्त सति यत्र करुणबहुलं चेष्टितं वर्ण्यते तत्प्रख्यातम् । श्रीपर्वतवृत्तान्तवद्भवतु मा वा भूदित्य- १५ । प्रख्यातग्रहणेनोक्तम् । तेनोभयोपादानस्य परस्परविरुद्धार्थत्वादकिञ्चित्करत्वं नाशहनीयम् । दिव्यपुरुषैवियुक्त इति । दुःखात्मकत्वात् । शेषैरन्यैरिति । अर्थापत्तिफलम् । करुणो रसः प्रायो यत्रेति काव्यशरीरमुच्यते तत्र कृतः । निवृत्तयुद्धा उद्धताहारा पुरुषा यस्मिन् । परिदेवितं २० दैवोपालम्भात्मनिन्दादिरूपमनुशोचनं यत्र । निर्वेदितानि येषु श्रुतेषु निर्वेदो जायते ताशि भाषितानि यत्र । व्याकुलाश्चेष्टा भूमिनिपातविवर्तिताद्याः । सारखत्यारभटिकैशिकीहीन इति । समाहारद्वन्द्वगर्भद्वन्द्वान्तरगर्भस्तृतीयासमासः । उत्क्रमणोन्मुखा सृष्टिीवितं प्राणा यासां ता उत्सृष्टिकाः शोचन्त्यः स्त्रियस्ताभिरडित इति तथोक्तः । प्रहसनमपीति । अपिशब्दो भिन्नक्रमः । तथेति । सामान्यलक्षणम् । 1. A. B. स्त्रीपर्वत 2. I. drops तादृशि; C. तादृशि भाषणानि 3. A. B. drop द्वन्द्वगर्भ; C. गर्भ 4. A. B. C. उत्क्रमेणोन्मुखा www.jainelibrary.or Page #459 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [१९८) अ. ८ सू. ३ भगवत्तापसविगैरन्यैरपि हासवादसंबद्धम् । कापुरुषसंप्रयुक्तं परिहासाभाषणप्रायम् ॥१४७॥ अविकृतभाषाचार विशेषभावोपपन्नचरितमिदम् । नियतगतिवस्तुविषयं शुद्धं ज्ञेयं ग्रहसनं तु ॥१४॥ वेश्याचेटनपुंसकविटधूर्ता बन्धकी च यत्र स्युः । अनिभृतवेषपरिच्छदवेष्टितकरणं च संकीर्णम् ॥१४९॥ (56) आत्मानुभूतशंसी परसंश्रयवर्णनाप्रयुक्तश्च । विविधाश्रयो हि भाणो विज्ञेयस्त्वेकहार्यश्व ॥१५२॥ परवचनमात्मसंस्थैः प्रतिवचनैरुत्तरोत्तरप्रथितैः । आकाशपुरुषकथितैरङ्गविकारैरभिनयेच्च ॥१५३॥ तदयमर्थः । द्विविधमपि प्रहसनरूपं हास्यरसप्रधानमित्यर्थः । लक्षणविशेष विशेषलक्षणम् । भगवत्तापसविप्रा यतिवानप्रस्थगृहस्थाः। अन्ये शाक्यादयस्तै. रुपलक्षितं हास्यप्रधानवचनसम्बद्धं शीलादिना कुत्सितैः पुरुषैः अत एव प्रहस्य मानैः सामर्थ्यात्तरेव भगवदादिभिर्युक्तम् । तथापि च भाषाचारौ यत्र न १५ विकृतावसत्याश्लीलरूपी तथा विशेषेण भावैर्व्यभिचारिभिरुपपन्नानि पदानि कथा खण्डानि यस्मिन् । नियतगति एकप्रकारं यद्वस्तु तद्विषयः प्रहसनीयलक्षणोऽ0 यत्र तच्छुद्ध प्रहसनम् । अत्र निर्वचनं यतः परिहासप्रधानान्याभाषणान्यत्र बाहुल्येन भवन्ति, तेन यत्रैकस्यैव कस्यचिचरितं दुष्टत्वात्प्राधान्येन प्रहस्यते तच्छुद्धमित्यर्थः । यत्र तु वेश्यादिमियोंगोऽत्युल्बणं चाकल्पादि तदेकद्वारेणानेकवेश्यादिचरितेन हसनीयेन संकीर्णत्वात्संकीर्णम् । __आत्मानुभूतशंसीति । एकेन पात्रेण हरणीयः सामाजिकहृदयं प्रा. पयितव्योऽर्थो यत्र स भाणः । एकमुखेनैव भण्यन्ते उक्तिमन्तः क्रियन्ते अप्रविष्टा अपि पात्रविशेषा यत्रेति स भाणः । तत्र स प्रविष्टपात्रविशेष आत्मानुभूतं वा शंसति परगतं वा वर्णयति । तत्र च प्रयोगयुक्तिमाह परवचनमिति । परसम्बन्धि वचनं स्वयमङ्गविकारैरभिनयेत् । आह-आकाशे यानि पुरुषकथितानि दृष्टानि यत्र धन्ये ते न पश्यन्त्येकश्य पश्यत्याकर्णयति च तत्र तद्वचनं स एवानुवदन् सामाजिकान्बोधयति । यथा रामाभ्युदये-- 1. I. अधिकृत 2. I. अनियत° 3. I. परसंशय° L परशंशय Page #460 -------------------------------------------------------------------------- ________________ १९८) अ. ८ स. ३] काव्यानुशासनम् ४४३ धूर्तविटसंप्रयोज्यो नानावस्थान्तरात्मकश्चैव । एकाको बहुचेष्टः सततं कार्यों बुधैर्माणः ॥१५४॥ (57) सर्वरसलक्षणाढ्या युक्ता ह्यङ्गैस्तथा त्रयोदशभिः । वीथी स्यादेकाङ्का तथैकहार्या द्विहार्या वा ॥१५५॥ [ ना. शा. अ. १८ (N. S.); अ. २०. श्लो. १०-११, ५ ४९-५४, १०-६३, ६६-६७, ८२-१००, १०६-१०९, ११२-११४, ११६-११७ (C. S. S.)] 'तापस:-(आकाशे ।) भोः ! वाद्वले क्वावकाशे रामभद्रस्तिष्ठति । किं ब्रवीषि । तस्या एव पथिकजनमनोहारिण्याः पुष्करिण्याः परिसरे सीतया लक्ष्मणेन च सह न्यग्रोधच्छायायां सुखोपविष्टस्तिष्ठति ।' । ५८२ । इति । [ ] १० न केवलं परवचनमभिनयेत् । किं तु प्रतिवचनैः स्वोक्तैः सह एवोत्तरोत्तरप्रथितयोजनाभिरुपलक्षितैः । ननु योऽसावेकोऽत्र प्रविशति स क इत्याहधूर्तेति । नानाप्रकारावस्थाविशेषा लोकोपयोगिव्यवहारात्मका आत्मा वाच्य यस्य । अत एव बहुचेष्टः सततं कार्य इति । सकलसामान्यपृथग्जनोपयोग्यत्र लोकव्यवहारो वेश्याविटादिवृत्तान्तात्मा निरूप्यत इति । बाहुल्येन पृथग्जन- १५ व्युत्पत्युपयोगिरूपकमिदम् । राजपुत्रादीनामपि शंभलीवृत्तान्तो ज्ञेय एवावञ्चनार्थमिति स प्रयोज्य इत्यर्थः । __ सर्वरसेति । सर्वे रसैः शृङ्गारादिभिर्लक्षणैश्च विभूषणादिभिः षट्त्रिंशता तत्साहचर्याद्गुणालद्वारादिभिरपि सर्वैराळ्या । तदुपरि चा त्रयोदशभिर्युक्ता तथा शब्दादुक्तप्रकारव्यतिरिक्तवक्रोक्त्यन्तरसहस्रसंकुलापीत्यर्थः । एकाडेति । इतिवृत्तसंक्षेपमस्यां दर्शयति-एकहार्येति । आकाशपुरुषभाषितरित्यर्थः । द्विहार्येति । उक्तिप्रयुक्तिवैचित्र्येणेत्यर्थः ।। पुमर्योपयोगधामीषां प्रदश्यते ! तथा हि-नाटके धर्मार्थकामानामन्यतमस्य गुणीभूतेतरार्थद्वयवृत्तराराधनं राज्ञां वृत्तं नाटये साक्षादिव पश्यन्त उपादेयतया १५ प्रतिपद्यन्ते । तत्रापि धर्माराधने दानतपोयागरूपमनुष्ठान यशस्करं दृष्टफलमामु. 1. A. B. drop पुष्करिण्याः 2. A. drops पयोगि, 3. A. drops रा वृत्तं ना 4. A. drops दान Jain Education Internațional Page #461 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [१९८) अ. ८ सू. ३ (58) विष्कम्भकप्रवेशकरहितो यस्त्वेकभाषया भवति अप्राकृतसंस्कृतया स सट्टको नाटिकाप्रतिमः ॥ इति ॥ मिकफलं च व्युत्पाद्यते । अाराधने तु शत्रूच्छेदपुरःसरा यशोवतंसा लाभ. पालनसमेधनफलविनियोगपर्यन्ता कपटातिसन्धानबहुला सन्धिविग्रहात्मिका राजवृत्तिर्युत्पाद्यते । कामाराधने चानुपजातसंभोगासु च दिव्यासु कुलजासु कृत. शौचासु च स्वाधीनपतिकादिध्वष्टासु परस्परावलोकनादिभिर्दिवा संभोगो रात्रौ वा सोपचार इत्याभ्यन्तरः कामोपभोगो राज्ञस्तासां च राजनि व्युत्पाद्यते। तथा राज्ञामाभ्यन्तरोपभोगे महादेवीदेवीस्वामिनीस्थापिताभोगिनीशिल्पकारिकानाटकीयानर्तक्यनुचारिकापरिचारिकासंचारिकाप्रेषणकारिकामहत्तराप्रतीहारीकुमारीस्थविरायुक्तिकासु यथोचिता राज्ञो वृत्तिस्तासां च यथास्वं राजनि वृत्तिः । तथा स्थापत्यकञ्चुकिवर्षधरोपस्थायिकनिर्मुण्डादीनामन्तर्भवनकक्षासञ्चारः । तथा युवराजसेनापतिमन्त्रिसचिवप्राडिवाककुमाराधि कृतानां बाह्यसंचारिणां वृत्तम् । तथा विदूषकश कारचेटादिवृत्तं व्युत्पाद्यते । १५ नायकप्रतिपक्षाणां च राज्ञामुक्तगुणविपर्ययादशुभोदयं वृत्तं त्याज्यतया व्युत्पाद्यते। . प्रकरणे तु सचिवसार्थवाहादीनां पूर्ववत्स्वोचिता त्रिवर्गप्राप्तिस्तदर्जने स्थैर्यधै. र्यादि, व्यापत्स्वमूढता, कुलस्त्रियां वृत्तं कुलस्त्रियाश्च भर्तरि वृत्तिर्वेश्यासु संभोगो वैशिकनायकलक्षणं विटस्य गुणा दूतकर्मणि योज्यविवेको दूतकर्मसमागमे देशकालो नायिकाया रागापरागलिङ्गानि नायकयोरपरागकारणानि नायिकाहृदयग्रहणप्रयोगः । २० उत्तममध्यमाधमनायिकालक्षणयौवनलाभाः । चतुरोत्तममध्यमा नायकाः सामदानभेददण्डोपेक्षाणामुपायानां प्रयोगविभाग इत्यादि प्रयोगतो व्युत्पाद्यते । नाटिकायां तु विलासपराणां राज्ञां धर्मार्थाविरोधि रतिफलं वृत्तं नाटक इव व्युत्पाद्यते । समवकारे च देवासुरनिमित्तो युद्धादिसंभवो विद्रवस्तथा कपट: संक्षिप्तश्च शङ्गारो हास्यादि सर्वमेव लौकिकीभिरुपपत्तिमिहीनं दिव्यप्रभावसाध्यं व्युत्पाद्यते । पूर्वापरानुसन्धानशून्यधियां प्रहसनकपटविद्रवादिरुचीनां पुस्तावप्लुतलङ्कनछेद्यमा. येन्द्रजालचित्रयुद्धादि बहुलयारभट्या परितोष उत्पाद्यते । तथा चाह(181) शूरास्तु वीररोद्रेषु नियुद्धेष्वाहवेषु च । ___ बाला मूर्खाः स्त्रियश्चैव हास्यशोकभयादिषु ॥ I. A B. drop च 2. A. B. drop प्रेषणकारिका २५ Page #462 -------------------------------------------------------------------------- ________________ १९९) अ, ८ सू. ४ ] काव्यानुशासनम् भजते 1 आदिशब्दात् कोहलादिलक्षितास्तोटकादयो ग्राह्याः । गेयं वि : १९९) गेयं डोम्बिकाभाणप्रस्थानशिंग कभाणिकाप्रेरणरामाक्रीडहल्ली सकरासकगोष्ठी श्रीगदितरागकाव्यादि ॥४॥ पदार्थाभिनयस्वभावानि डोम्बिकादीनि गेयानि रूपकाणि चिरंनैरुक्तानि । तद्यथा (59) छन्नानुरागगर्भाभिरुक्तिभिर्यत्र भूपतेः । आवयते मनः सा तु मसृणा डोम्बिका मता ।। तुष्यन्तीति गम्यते । इष्टदेवताकर्मप्रभावानुकीर्तनाच्च तद्भक्तानां प्रीतिः । यात्राजागरादिषु प्रेक्षाप्रवर्तन च । ईहामृगडिमयोरप्येवमेव । व्यायोगे तु मन्त्रि सेनापतिप्रभृतीनां वृत्तं युद्धनियुद्धा घर्षण संघर्षबहुलं युस्पाद्यते । उत्सृष्टिकाङ्के चोत्तमानां मध्यमानां च वैरस्यार्दितानां स्त्रीपरिदेवितबहुलं वृत्तं प्रेक्षकाणां चित्तस्थैर्य विधातुं व्युत्पाद्यते । एवंविधव्यसनपतितानां चित्तस्यैर्यात्पुनरुमतिर्दृश्यत इति तत्प्रयोगदर्शनात्प्रतिपद्यमाना व्यसनेऽपि न विषीदन्ति । ४४५ प्रहसने तु स्त्रीबालमूर्खाणां हास्यप्रयोगदर्शनेन नाटये प्ररोचना क्रियते । ततः क्रमेण नाट्ये प्रवृत्ताः शेषरूपकैर्धर्मार्थकामेषु व्युत्पाद्यन्ते । प्रसङ्गतश्च भगवत्तापसविप्रादीनां वृत्तच्युतानां कापुरुषाणां वृत्तं शुद्धं तथा वेश्याचेटनपुंसकविधूर्तबन्धकीप्रभृतीनां प्रवर्तकाख्यस्य च कामिनो वृत्तं संकीर्ण लोकवार्ता - दम्भधूर्त विवादबहुलं त्याज्यतया व्युत्पाद्यते । भाणे च धूर्तविटवेश्याशंभलीनां परस्य वञ्चनपरं प्रेक्षकाणामवञ्चनीयत्व - बोधादापादयितुं वर्ण्यते । atri तु बहुविधा वक्रोक्तिविशेषा व्युत्पाद्यन्ते । सहके च नाटिकायामिव रतिफलं वृत्तं व्युत्पाद्यते । एवं नाटकादीनां स्वरूपं तत्फलं च दर्शितम् । तच्छरीरभूतसन्धिसन्ध्यङ्गादिलक्षणविस्तरस्तु भरतादेवावसेयः । मसृणेति । त्रिविधो हि गेयकाव्यस्य प्रयोगः मसृण उद्धतो मिश्रश्च । 1. I. कोलाहलादि १० १५ २० २५ Page #463 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [१९९) अ. ८ सू. ४ (60) नृसिंहसूकरादीनां वर्णनं जल्पयेद्यतः । नर्तकी तेन भाणः स्यादुद्धताङ्गप्रवर्तितः॥ ___(61) गजादीनां गतिं तुल्यां कृत्वा प्रवसनं तथा । अल्पाविद्धं सुमसृणं तत्प्रस्थानं प्रचक्षते ॥ (62) सख्याः समक्षं पत्युर्यदुद्धतं वृत्तमुच्यते । मसृणं च क्वचिद्भूर्तचरितं शिङ्गकस्तु सः ।। (63) बालक्रीडानियुद्धादि तथा सूकरसिंहजा । धवलादिकृता क्रीडा यत्र सामाणिका मता ॥ (64) हास्यप्रायं प्रेरणं तु स्यात् प्रहेलिकयान्वितम् । (65) ऋतुवर्णनसंयुक्तं रामाक्रीडं तु भाष्यते ॥ (66) मण्डलेन तु यवृत्तं हल्लीसकमिति स्मृतम् । एकस्तत्र तु नेता स्याद्गोपस्त्रीणां यथा हरिः। अनेकनर्तकीयोज्यं चित्रताललयान्वितम् । आचतुःषष्टियुगलाद्रासकं मसृणोद्धतम् ॥ १५ तथा हि-डोम्बिकासु नरपतिचाटुकप्राधान्येन प्रवृत्तासु सुकुमारमेव शुद्धं रूपम् । भाणकेषु नृसिंहादिचरितवर्णने उद्धतमेव । यत्पुनर्मसृणेऽप्युद्धतं प्रविशति तदुचितमेव । तत्राप्यल्पत्वबहुवकृतो भेदः । पूर्वः प्रस्थानप्रबन्धः । उत्तरः शिङ्गटकभेदः । उद्भते तु महणानुप्रवेशाद्भाणिकाभेदः । अन्यदपि प्रेरणरामाक्रीडरासकहल्लीसकादिकमल्पत्वबहुत्ववैचित्र्यकृतमिहैव प्रविष्टं वेदितव्यम् । ननु डोम्बिकाशिङ्गटकादौ अन्योन्यानुचितत्वं वाक्यानां ततश्चानन्वये कथं रजकत्वमिति चेत्, न, देवतास्तुतेः स्त्रीपुंभावसमाश्रयस्य च शृङ्गारस्य सर्वत्रानुगमात् । तथा चाह-(132) 'देवस्तुल्याश्रयकृतं स्त्रीपुंभावसमाश्रयम् ।' इति । तत एव चूडामणिडोम्बिकायां प्रतिज्ञातम् 1. I. बालाक्रीडा 2. I.. तें i. e. both matra and anusvara 3. A. B. डोस्थिकासु 2. A. B. कुमार Page #464 -------------------------------------------------------------------------- ________________ १९९ ) अ. ८ सू. ४] काव्यानुशासनम् हे देवि डोम्बी णव्वमिसहि होमि हउं । चोरियमिहुणहं वैमहसारु कहेमि तउ ॥ ५८३ || [ 1 चतुर्वर्गोपदेशस्य राघव विजयादिरागकाव्येषु दृष्टत्वात् । डोम्बिकादौ तु कामस्यैव प्रच्छन्नानुरागपरमरहस्योपदेशात् । 'यद्वामा मिनिवेशित्वम्' इत्यनेन मम्मथसारत्वेनाभिधानात् । सिंहशूकरधवलादिवर्णनेनापि भाणक प्रेरणभाणिकादावप्रस्तुतप्रशंसार्थान्तरन्यासनिदर्शनादिना पुरुषार्थस्यैवोपदेशदर्शनात् । अथ पाठयस्य गेयस्य च रूपकस्य को विशेषः । अयमाख्यायते - पाठये हि-अङ्गं गीतं चेत्युभयमप्रतिष्ठितम् । तथा हि करकरणचारीमण्डलादि यत्तत्राङ्गोपयोगि तत्स्वरूपेण लयादिव्यवस्थया चानियतमेव यथारसं प्रयुज्यमानत्वेन विपर्यासात् । गेये तु गीतमङ्गं च द्वयमपि स्वप्रतिष्ठम् । तथा हि-यस्य यादृशं लययतिस्वरूपादिकं निरूपितं लम्भविपर्येतिमन्त्रादिवत् । यद्यपि क्वचि - द्वर्णा प्राधान्यं यथा प्रस्थानादौ क्वचिद्वादप्राधान्यं यथा भाणकादिषु भग्नतालपरिक्रमणादौ क्वचिद्रीयमान रूपकाभिधेयप्राधान्यं यथा शिङ्गटकादो, क्वचित्तप्राधान्यं यथा डोम्बिलिकादिप्रयोगानन्तरं हुडुक्काराद्यवसरे । अत एव तत्र लोकभाषया वह्निमार्ग इति प्रसिद्धिः । तथापि गीताश्रयत्वेन वाद्यादेः प्रयोग इति गेयमिति निर्दिष्टम् । रागकाव्येषु च गीतेनैव निर्वाहः । तथा हिराघव विजयस्य विचित्रवर्णनीयत्वेऽपि ढक्करागेणैव निर्वाह:, मारीचवधस्य तु ककुभप्रामरागेणैवेति । किं च पाठये साक्षात्कारकरूपानुव्यवसायसम्प्रत्युपयोगिनः पात्रं प्रति भाषानियमस्य नियतस्य छन्दोलङ्कारादेवाभिधानं दृश्यते । गीयमानं च नाभिनीयते असंगत्यापत्तेरपि तु यादृशा लयतालादिना याहगर्थसूचनयोग्योऽमिनयः सात्त्विकादिः प्रधानरसानुसारितया प्रयोगयोग्यस्तदुचितार्थपरिपूरणं ध्रुवागीतेन क्रियते । गेये च सूदादेखि वस्तुभूतरूपरसादिमध्यपातिविषयविशेषयोजनया कृता प्रीतिः साध्या । डोम्बिकादेर्न नटस्येवालौकिकरूपप्रादुर्भावनया । 3 तथा हि- डोम्बिकादो वर्णच्छटा वर्णादिप्रयोगे तावदमिनयकयैव नास्ति, किं तत्र विचार्यते, केवल नृत्तस्वभावं हि तत् । तदनन्तरं तु धारापरिक्रमपूर्वकलयप्रयोगावसरे । पाभाल लेसेसाहिणि हु जय जय लच्छिवच्छलमलिआ ॥५७१॥ इत्यादि यद्गीयते तत्कस्योक्तिरूपम् । यदि तावन्नर्तितुमागताया लौकिक या 1. C. वे. 2. N. हुडुत्काराद्यवसरे 3. N. दौ च 2 ४४७ १० १५ २५ Page #465 -------------------------------------------------------------------------- ________________ ४४८ काव्यानुशासनम् [१९९) अ. ८ स. ४. डोम्बिकाप्रभृतेर्नर्तक्यास्तदा सैवेदानीमेवंभूतं वस्तुरूपं लौकिकं वचनमभिधत्ते । गायनादिसंक्रमितस्ववाक्यतयेति कः साक्षात्कारकल्पार्थः । साक्षात्कारकल्पत्वाध्यवसायगोचरीकार्यत्वं च पाठ्यस्य प्रधानोंऽशः । तेन यथा लोके कश्चिस्कंचिदन्योपदेशगानादिक्रमेण वस्तूद्बोधनकरणद्वारेण वा छन्दोनुप्रवेशितया वा कस्यचिन्मनस्यावर्जनातिशयं विधत्ते. नत्यन्नपि गायनपि, तद्वदेव डोम्बिकाकाव्यादौ द्रष्टव्यम् । ... 'हे वि डोम्बी' इत्यादावपि । वचसि सैव डोम्बिका नरपतिपरितोषकार्थाभिधायिवचननिष्ठेन गीतेन वायेन नृत्येन च राजानमनुरजयितुं गृहीतोद्यमा वक्रीत्वेन पूर्वस्थिता मध्ये काचिदीदृशी चौर्यकामुककेलिलालसमानसा, काचित्पुनरेवंविधा, कश्चिदेवभूतश्चौर्यकामुकः, कोऽप्येवभूतस्तत्र काचिदेवं प्रौढदूतीत्येवमादि राजपुत्रहृदयानुप्रवेशयोग्य तत्प्रसादनेन धनाद्यर्जनोपायमभिदधती तमेव राजपुत्रं परत्वेन तथैव वा समुद्दिश्य अन्यदपि चेष्टितमभिधायान्ते डोम्बिकाकृत्यमेवोपसंहरति । गुणमालायां--- जामि तारा अनुडिअ पुणु णव्वीसमि' ॥ ५८५ ॥ [ ] इत्यादौ तत्र तु सा नृत्यन्ती डोम्बिका बहुतरोपरक्षकगीतादिपटुपेटकपरिवृता त्वां प्रत्येवमहमुपश्लोकितवतीति तन्मध्यवर्तिगायनमुखसंक्रमितनिजवचना लौकिकेनैव रूपेण तद्गीयमानरूपकगतलयतालसाम्येन तावनत्यति । तद्गीयमान. पदार्थस्य च सातिशयमावर्जनीये राजादौ हृदयानुप्रवेशितां दर्शयितुं लौकिकव्यवहारगतहस्तभ्रकर्मरोमाञ्चाक्षिविकारतुल्ययोगक्षेमतयैवाङ्गविकारादिसंभवमप्याक्षिपति । एवं गीतेन रञ्जनं प्राधान्येन विधाय तदुपयोगिनं चाङ्गव्यापार प्रदर्य नत्तेन पुनश्चित्तग्रहणं कुर्वती नत्तं प्रधानभाव गीतं च तदुपसर्जनभाव नयन्ती तत एव तदभिनयमनाद्रियमाणा तद्गीयमानाङ्गभावाक्षिप्ततत्समुचितभाव मेवाङ्गविक्षेपं करोति लयपरिष्वक्वणादौ । तत्रेयत्यंशे लौकिकमात्रस्वभाव एव २५ रामनटादिव्यवहारवत्का प्रयोज्यप्रयोजकमावाशङ्का । तदनन्तरं च यथैव सा गीत नृत्तादि प्रायु तथैव तत्सदृशं नर्तकी प्रयुते । न तु डोम्बिकां साक्षात्कार कल्पेन दर्शयति तदीयाहार्यादिना स्वात्मरूपप्रच्छादनाद्यभावात् । तत एव न डोम्बिका साक्षात्कारकल्पेन सा दर्शयति, अपि तु तथैव नृत्तं साभिनयं केवलं 1. A. B. गोचरीकार्य 2. A. B. डोस्थि 3. A. B. तथैवा समु° 4. C. परिष्कवणादौ N. परिष्वत्कणादो . 5. N. तदैव । Page #466 -------------------------------------------------------------------------- ________________ २००-२०१) अ. ८ सं.५-६] काव्यानुशासनम् गोष्ठे यत्र विहरतश्चेष्टितमिह कैटभद्विषः । रिष्टासुरप्रमथनप्रभृति तदिच्छन्ति गोष्ठीति ॥ यस्मिन् कुलाङ्गना पत्युः सख्यग्रे वर्णयेद्गणान् । उपालम्भं च कुरुते गेये श्रीगदितं तु तत् ॥ लयान्तरप्रयोगेण रासैश्चापि विचित्रितम् । .. नानारसं सुनिर्वाह्यकथं काव्यमिति स्मृतम् इति।[ ] आदिग्रहणात् शम्पाच्छलितद्विपद्यादिपरिग्रहः । प्रपञ्चस्तु ब्रह्मभरतकोहलादिशास्त्रेभ्योऽवगन्तव्यः । प्रेक्ष्यमुक्त्वा श्रव्यमाह२००) श्रव्यं महाकाव्यमाख्यायिका कथा चम्पूरनिबद्धं च ॥५॥ १० एतान् क्रमेण लक्षयति____२०१) पधं प्रायः संस्कृतप्राकृतापभ्रंशग्राम्यभाषानिबद्धमिन्नान्त्यवृत्तसर्गाश्वाससंध्यवस्कन्धकबन्धं सत्सन्धि शब्दार्थवैचित्र्योपेतं महाकाव्यम् ॥६॥ ___ छन्दोविशेषरचितं प्रायः संस्कृतादिभाषानिबद्धैर्भिन्नान्यवृत्तैर्यथा- १५ संख्यं सर्गादिभिर्निर्मित सुश्लिष्टमुखप्रतिमुखगर्भविमर्शनिर्वहणसंधिसुंदरं शब्दार्थवैचित्र्योपेतं महाकाव्यम् । मुखादयः संधयो भरतोक्ता इमेच प्रदर्शयतीति नालौकिकरूपान्तरप्रादुर्भावनेति । व्युत्पत्त्यभिसन्धानं च गेयें नास्ति । पाठये तु तदेव प्रधान भरतमुनिप्रमृतीनों तथैव मूलतः प्रवृत्ते- २० रित्यलं बहुना अप्रस्तुतप्रपञ्चेनेति । भिन्नात्यवृत्तरिति । उपक्रान्तवृत्तव्युदासेन सर्गादीनां वृत्तान्तरैरुपसंहारः कर्तव्य इत्यर्थः । यथा कुमारसंभवे-.......... 1. 1. पत्र 2. I. रागै 3. I. विवेचितं 4. I. कोलाहलादि 5. P. L. निबईण° 19::::..: h tandDTD Page #467 -------------------------------------------------------------------------- ________________ ४५० १० १५ २० २५ ३० काव्यानुशासनम् [ २०१) अ. ८. सू. ६ ( 67 ) यत्र बीजसमुत्पत्तिर्नानार्थरस संभवा । काव्ये शरीरानुगता तन्मुखं परिचक्षते ||३७|| अथ स ललितयोषिदुलताचारुशृतं रतिवलयपदाङ्के चापमासज्य कण्ठे । सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा ॥५८६ ॥ कु सं. स. ३. श्लो. ६४ ] यथा वा हरिप्रबोधे भार्यागीतिच्छन्दोबद्धाश्वासकान्ते पुष्पितात्रा - भगवति शयिते विभावरीणां द्युतिमपहृत्य यशोविभावरीणाम् । गतमशशितया विभावरीणां सघनमहः समतां विभावरीणाम् ||५८७।। [ ] सन्धिबन्धेषु च नाराचतोटकादीनि विचित्राणि छन्दांसि दृश्यन्ते । यत्र बोजेति । बीजस्य यत्र समुत्पत्तिः कविप्रयत्नतो निबन्धः । नानारूपोऽर्थः प्रयोजनं येषां ते नानार्थाः संभवन्तीति संभवः । नानार्थ रसाः संभवो यस्याः सा तथा । काव्ये नाटकादौ । तत्रैव सन्धीनां व्यक्ततयावभासात् । अत एव तत्रैवोदाहरिष्यते - शरीरानुगता इति । वृत्तानुगता - इति वृत्तव्यापिनी । तन्मुखम् । यथा वेणीसंहारे कुरुपाण्डवानामुभयेषां क्षेमप्रतिपादकं स्थापकस्य वचनं सहदेवः क्रुद्धस्य भीमसेनस्यानुकूल्येन शमनाय कुरुनिधनपरं व्याचचक्षे निर्वाणवैरदहनाः प्रशमादरीणाम् ॥ ५८८ || [ वे सं. प्रस्तावना श्लो. ७] इति । अत्र प्रशमोऽवसानमुदयनिरोधात् । यथा शान्तो वायुः शान्तोSरिवसित इत्यर्थः । तदेवमरीणामवसानेन दाह्याभावान्निर्वाणवरामयः पाण्डुतनया नन्दन्तु सह माधवेन । कुरुराजसुतास्तु सभृत्या रुधिरप्रसाधितभुवः क्षतशरीराः स्वर्गस्था भवन्त्विति शत्रुक्षयपूर्वकस्य पाण्डवानां समृद्धिरूपस्य फलस्य बीजं कविप्रयत्नादुत्पन्नम् । नानार्थरससंभवा चास्योत्पत्तिः । नाटकानेकत्वेन पात्रानेकत्वविवक्षया वा नानार्थता रसानाम् । तथा हि-अत्र कुरुसन्धानममृष्यमाणः पृथुललाटतटघटितभीषणभ्रुकुटिरा पिवन्निव नः सर्वान् दृष्टिपातेन सहदेवानुयातः क्रुद्धो भीम इत एवाभिवर्तते ॥५८९॥ [ वे. सं. प्र. ] 1 एष इति पारिपार्श्वकवचनात् सूचितक्रोधस्थायिभावानुभावो लाक्षागृहानलविषान्नसभाप्रवेशेरित्यादिस्ववचनप्रकाशितस्वविभावो भीमसेनस्य रौद्रो रसः कुरुक्षयप्रयो. जनो बीजेन प्रकाशितत्वाद्वीजोत्पत्तेरेव संभवनिबद्धः । कुरूणां च कुलक्षय 1. A. B. कत्वेन पात्रानेकत्वविवक्षाया Page #468 -------------------------------------------------------------------------- ________________ ३०१) अं. ८ सू. ६ ]. काव्यानुशासनम् बीजस्योद्घाटनं यत्र दृष्टनष्टमिव क्वचित् । मुखन्यस्तस्य सर्वत्र तद्धि प्रतिमुखं स्मृतम् ॥३८॥ निमित्तकः करुणः पाण्डवसिद्धिप्रयोजनो बीजोत्पत्तेरेव संभवग्निबद्भः । यथा दुर्योधनः शोचनाह अद्यैवावां रणमुपगतौ तातमम्बां च दृष्ट्या घातस्ताभ्यां शिरसि विनतो हन्त दुःशासनश्च । तस्मिन् बाले प्रसभमरिणा प्रापिते तामवस्था पार्श्व पित्रोरपगतघृणः किं नु वक्ष्यामि गत्वा ॥५९०॥ वे. सं अं. ४. श्लो. १५ ] तदेवं भीमसेनस्येव क्रोधात्मकं चेष्टितं शत्रुक्षयफलमित्युपादेयम् । दुर्यो- १० धनस्येव च दौरात्म्यभूयिष्ठं चेष्टितं शोकफलत्वात्त्याज्यमिति विधिनिषेधविषयव्युत्पत्ते नार्थता पात्रानेकत्वाश्रया रसानाम् ।। __ नाटकानेकत्वाद्यथा-सागरिकाप्राप्त्यर्थों वत्सराजस्य शृङ्गारः बीजसमुत्पत्ति. रिति । बीजं समुत्पन्नमुक्तविशेषणविशिष्टमिष्यते । तथा हि बीजमेव काव्यशरीरव्यापि यतो मुखसन्धौ तस्योत्पत्तिः । प्रतिमुखे दृष्टनष्टमिव तस्योद्वाहनं १५ गर्ने चोद्भदस्तस्य अवमर्श च गर्भनिर्भेदः । निर्वहणे व समानयनमिति काव्यशरीरव्यापिता । बीजस्योडाटनमिति । अयमर्थः-दृष्टनष्टमिव कृत्वा तावन्मुखे 'द्वीपादन्यस्मात्-' इत्यादिना न्यस्तं भूमाविव बीजम्, अमात्येन सागरिकाचेष्टित घसन्तोत्सवकामदेवपूजादिना तिरोहितत्वान्नष्टमिव, न हि तन्नष्टमेव । सागरिकाचेष्टितस्य हिं बीजस्येव तदाच्छादकमप्युत्सवादिरूपं भूमिवत्प्रत्युत कार्यजननशक्त्युद्बोधकम् , तस्य दृष्टनष्टतुल्यं कृत्वा न्यस्तस्यात एव कुङ्कमबीजस्य यदुद्घाटनं तत्कल्प यत्रोद्घाटनं सर्वत्रव कथाभागसमूहे स प्रतिमुखम् । प्रतिराभिमुख्ये । मुखस्याभिमुख्येन यतोऽत्र वृत्तिः । पराङ्मुखता हि दृष्टनष्टकल्पता। तथा हि रत्नावल्याम्परपेसणसिदं पि सरीरमेदस्स दसणेण अज्ज मे बहुमदं संपण्णम्' ॥५९१॥ . [र. अ. १. पृ. ४७ (N. S.) 1. I. °स्योत्पाटन 2. A. drops स्याभिमुख्येन 3. N. करिसिद 4. A. B. बहुमुद Page #469 -------------------------------------------------------------------------- ________________ ७५२ कान्यानुशासनम् [२०१) भ. ८ सू. ६ उद्भेदस्तस्य बीजस्य प्राप्तिरप्राप्तिरेव वा । पुनश्चान्वेषणं यत्र स गर्भ इति संज्ञितः ॥३९॥ इत्यादिसागरिकोक्तेरनन्तरं सुसंगतारचितराजतत्समागमपर्यन्तं काव्यं द्वितीयाङ्कगतं प्रतिमुखसन्धिरुदाटितत्वात्वाद्वीजार्थस्य । उभेदस्तस्येति । प्राप्तिरप्राप्तिरन्वेषणमित्येवंभूताभिरवस्थाभिः पुनः पुनर्भवन्तीभिर्युक्तो गर्भसन्धिः । प्राप्तिसंभवाख्ययावस्थया युक्तत्वेन फलस्य गर्मीभावात् । तथा हि रत्नावल्यां द्वितीयाङ्के सुसंगता 'सहि अदक्खिण्णा दाणि तुवं जा एवं भटिणा. हत्येण गहिदा अज्ज वि को न मुञ्चसि ॥५९२॥ [ र. अं. २. पृ. ९७ ] इति प्राप्तिरूप उद्भेदः । ततोऽत्र । सागरिका-( सन्नभम् ।) सुसंगदे इआणि पि न विरमसि ॥५९३॥ [र. अं. २. प. ९८ ] इति कुमारीभावसमुचितकृतककोपेनापि परिपूर्णरतिप्तकाशनादन्वेषणम् । ततो 'भो एसा खु अवरा देवी वासवदत्ता' ॥५९४॥ [ र. अं. २. पृ. ९९] इति विदूषकोक्ते राजनि सचकितं सागरिका मुखति सागरिकासुसंगतयोश्च : १५ निष्क्रमाद्वासवदत्ताप्रवेशाचारभ्य तृतीयाङ्के प्रवेशके साहु रे अमञ्च वसन्तय साहु । अदिसइदो तह अमजोअन्धरामणो इमाए संधिविग्गहचिन्ताए ॥ ५९५॥ [ र. अं. ३. पृ. १०९ ] इति काश्चनमालयोक्तं यावदप्राप्तिस्ततोऽस्याः अज्जं क्खु मए राअउलाओ पडिणीअत्तन्तीए चित्तसालिआदुआरे वसन्त- अस्स सुसंगदाए सह आलावो सुदो' [ र. . ३ पृ. १९० ] इति आरभ्य हिया सर्वस्यासौ हरति विदितास्मीति वदनं द्वयोदृष्ट्वालापं कलयति कथामात्मविषयाम् । सखीच स्मेरासुः प्रकटयति वैलक्ष्यमिति मे ___ प्रिया प्रायेणास्ते हृदयनिहितातङ्कविधुरम् ॥५९६॥ . [र. अं. ३. श्लो. ४. पृ. ११५ ] 1. A. B., तुमं 2. A. B. मुंचदि. 2. A. drops पूर्णर 4. A. B. वस-तया 3. B, drops from संधि to मए 6. A. B. पडिअन्तीए . ५ Page #470 -------------------------------------------------------------------------- ________________ २०१) अ. ८. सू. ६ ] काव्यानुशासनम् .. १५३ तद्वान्वेिषणाय गतः चिरयति वसन्तकः [र. अं. ३. पृ. १२५ ] इति राजोक्तियावदन्वेषणम् । ततश्च. ही ही! भो कोसम्बीरजलम्भेणावि न तादिसो पिअवअस्सस्स परिदोसो आसि, जादिसो मम सआसादो पियवयणं सुणिम भविस्सदि त्ति' ॥५९७।। इत्यादि विदूषकोक्तेन प्राप्तितोऽस्यां समागमसङ्केतस्थानप्राप्तिं यावदन्वेषणम् । तत: प्रिये पश्य पश्य उदयोवींभृत एष त्वद्वदनापहृतकान्तिसर्वस्वः । पूत्कर्तुमिवोर्ध्वकरः स्थितः पुरस्तानिशानाथः ॥५९८॥ [र. अं. ३ श्लो. १२] १० इति राजोक्तिपर्यन्तं परिपूर्णा प्राप्तिः । ततःदर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे ॥५९९॥ [र. अं. ३. श्लो. १३ ] इति वासवदत्तामुखोद्धाटनादनन्तरम् कथं देवी वासवदत्ता । वयस्य किमेतत् । विदूषकः-(सभयं) अम्हाणं. १५ जीविदसंसओ ॥६०८॥ [ र. अं. ३. पृ. १३३-३४ ] इत्यादिना अप्राप्तिः । अस्यां च 'दिद्विआ इमिणा विरइदभट्टिणीवेसेण अणमिण्णादा केणवि इदो च दुस्साला दो णिक्खंतम्हि ॥६०१॥ [ र. अं. ३. पृ. १३८ ] इति सागरिकोक्त्या अन्वेषणम् । ततश्च सागरिकया लतापाशे कृते २० .. कहं एसा देवी वासवदत्ता उब्बन्धिय णों वावादेदि ॥६०२॥ [र. अं. ३. पृ. १४१ ] इति विदूषकोक्ते राजनि च समुपेत्य कण्ठपाशमपनयति सागरिका-अजउत्त, मुश्च मुश्च । पराहीणो क्खु अअं जणो ण पुण मरिद 1. N. वत्सराजो 2. A. drops आसि जादिसो 3. N. नन्तरं राजा 4. N. केणवि इमादो चित्तसालादो णिकमन्ती ण लक्खिदमि 5. A. drops °गरिकया लतापिशे कृते कहं २० 6. A. B. drop one ja Page #471 -------------------------------------------------------------------------- ________________ . काव्यानुशासनम् । २०१) अ. ८ सू. ६ गर्भनिर्मिनबीजार्थों विलोभनकृतोऽपि वा क्रोधव्यसनजो वाऽपि स विमर्शः प्रकीर्तितः ॥४०॥ ईदिसं अवसरं पावेदि । (पुनः कण्ठे पाशं दातुमिच्छति । ) राजा-(निर्वर्ण्य सहर्षम् ।) कथं प्रिया में सागरिका । अलमलमतिमात्रं साहसेनामुना ते त्वरितमयि विमुश्च त्वं लतापाशमेनं । . चलितमपि निरोद्धं जीवितं जीवितेशे क्षणमिह मम कण्ठे बाहुपाशं निधेहि ।६०३। [र. अ. ३. श्लो. ९७] इत्यादिना स्फुटमेव प्राप्तिरित्येवं गर्भः । अप्राप्त्यशश्चात्रावश्यंभावी । अन्यथा हि संभावनात्मा प्राप्तिसंभवः कथं निश्चय एव हि स्यात् । विमर्श १० त्वप्राप्तेरेव प्रधानता, प्राप्त्यंशस्य च न्यूनतेति विशेषः । गर्भनिभिन्नेति । बीजशब्देन बीजफलम् । अर्थशब्देन निवृत्तिरुच्यते । तेन गर्भानिर्भिनं प्रदर्शितमुखं बहिनिःसरणोन्मुखं यद्वीजफलं तस्य योऽथों निवृत्तिः पुनस्तत्रैव च प्रवेश इव यत्र स विमर्शसन्धिः । स इति । तच्छब्देन यत्रेत्याक्षिप्तम् । सा च निवृत्तिः क्रोधेन वा . १५ निमित्तेन लोभेन वा व्यसनेन वा शापादिना वा। अपिशब्दाद्विन्ननिमित्तान्तराणां प्रतिपदमशक्यनिर्देशानां संग्रहः । तत्र क्रोधाद्यथा रत्नावल्यां तृतीयेऽहे क्रोधावेशेन वासवदत्तया कारानिक्षिप्तायां सागरिकायाम् । तथा हि तत्र चतुर्थेऽ प्रवेशकः सागरिकाप्राप्तिसन्देहेन करुणरसात्मकः । अत्रैव सागरिकाप्राप्तिसन्देहं मन्यमान आह राजा___ अम्भोजगर्भसुकुमारतनुस्तदासौ कण्ठग्रहे प्रथमरागघने विलीय । सद्यः पतन्मदनमार्गणरन्ध्रमागैर्मन्ये मम प्रियतमा हृदयं प्रविष्टा ॥६०४॥ [र. अं. ४. श्लो. २] योऽपि मे विश्वासस्थानं वसन्तकः सोऽपि देव्या संयतः । तत्कस्याप्रतो बाष्पमोक्षं करिष्ये' ॥६०५॥ पुनरत्रैव'अप्पिों तेण पारेमि आचक्खुिदुम्' इति विदूषकोक्ते 'राजा-(समाश्वस्य) प्राणाः परित्यजत मा ननु सत्पथोऽयं हे दक्षिणा भवत मद्ववचनं कुरुध्वम् । शीघ्रं न यात यदि तन्मुषिताः स्थ मूढा याता सुदूरमधुना गजगामिनी सा ॥६६॥ [र. अं. ४. श्लो. ३] 1. A. शेषः - - Page #472 -------------------------------------------------------------------------- ________________ २०१) अ. ८ सू. ६ ] काव्यानुशासनम् समानयनमर्थानां मुखाद्यानां सबीजिनाम् । 2 नानाभावोत्तराणां यद्भवेन्निर्वहणं तु तत् ॥ इति ॥ ४१ ॥ [ना. शा. अ. १९. ( N. S.), अ. २१, श्लो. ३९-४३ (C. S. S. ) ] शब्दवैचित्र्यं यथा - असंक्षिप्तग्रन्थत्वं अविषमबन्धत्वं अनति इति राज्ञः सागरिकाप्राप्तिर्ने राश्यरूपैव । 3 'भो, मा अण्णहा संभावेहि । सा खु देवीए उज्जेणि पेसिदा । अदो मए अप्पिअं ति भणिदम्' ||६०७॥ इति विदूषकोक्त्या सन्देहमानीता । तथा हि तद्विसृष्टां रत्नमालां हृदये विन्यस्य पुनराह - अहह ! कण्ठाश्लेषं समासाद्य तस्याः प्रभ्रष्टयानया । तुल्यावस्था सखी चेयं तनुराश्वास्यते मम ॥ ६०८॥ [र. अं. ४ श्रो. ४] इतीन्द्रजाल प्रयोग यावद्विघ्ने वासवदत्ताक्रोधो निमितम् । एवं लोभादाहार्यम् । समानयनमर्थानामिति । मुखाद्यानां चतुणी सन्धीनां येऽर्थाः प्रारम्भयत्नप्रत्याशा [?] प्राप्याशा ] नियताप्तिलक्षणास्तेषां सह बीजिभिर्बीजविकारः क्रमेणावस्थाचतुष्टये भवद्भिरुत्पत्त्युद्घाटनोद्भेदगर्भनिर्भेदलक्षणैर्वर्तमानानां नानाविधैः सुखदुःखामकै रतिहासशोकक्रोधादिभिर्भावैरुत्तराणां चमत्कारास्पदत्वेन जातोत्कर्षाणां यत्समानयनं यस्मिन्नर्थराशौ समानीयन्ते फलनिष्पत्तौ योज्यन्ते तन्निर्वहण फलयोगावस्थया व्याप्तम् । तत्र यदा सुखप्राप्तेः फलत्वं तदा रतिहासोत्साहविस्मयस्थायिबाहुल्यै धृतिहृर्षगर्वोत्सुक्यमदादिव्यभिचारिभावबाहुल्यं च प्रारम्भादीनाम् । दुःखहानेस्तु फलत्वे क्रोधशोकभयजुगुप्सास्थायिभाव बाहुल्यम्, आलस्योन्यव्यभि चारिभावबाहुल्यं च दृष्टव्यम् । उदाहरणम् - रत्नावल्या मैन्द्रजालिकप्रवेशाप्रभृत्यासमाप्तेरेषामवस्था सन्ध्यादीनां नायकप्रतिनायकतदमात्यतत्परिवारनायिकादिमुखेनापि नियोजनम् । न त्वेकमुखेनैवेति । 5 6 असंक्षिप्तग्रन्थत्वमिति । अनेन ग्रन्थगौरवमाचक्षाणः कथारसविच्छेदशङ्किनां मनस्यावर्जयति । 1. I. सजीवना 3. A. B. drop इति 5. C. drops from हाने 2. P. निबर्हणं L निर्वहण 4. C. drops व to एषा ४.५५ 6. A. drops भाव १० १५ २० २५ Page #473 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [२०१) अं. ८. सू. ६ 1 . विस्तीर्णपरस्परसंबद्धसर्गादित्वं,आशीनमस्कारवस्तुनिर्देशोपक्रमत्वं वक्तव्यार्थप्रतिज्ञानतत्प्रयोजनोपन्यासकविप्रशंसादुर्जनसुजनस्वरूपवदादिवा भविषमबन्धत्वमिति। अनेन शब्दसन्दर्भवेदिनां मनो मुदमादधाति । अनतिविस्तीर्णपरस्परसम्बद्धसर्गादित्वमिति। अनेन ग्रन्थविस्तरभीरूणां चित्तमाकर्षति । सर्गादीनां परस्परमेकवाक्यतया महावाक्यात्मकस्य प्रबन्धस्योपकारितां च दर्शयति । ___ आशोनमस्कारवस्तुनिर्देशोपक्रमत्वमिति । तत्र आशीर्यथा हरविलासे १. ओमित्येतत्परं ब्रह्म श्रुतीनां मुखमक्षरम् । प्रसीदतु सतां स्वान्तेष्वेकं त्रिपुरुषीमयम् ॥६०९॥ [ हरविलास. ] नमस्कारो यथा रघुवंशे'वागर्थाविव ' ॥६१०॥ [र. वं. स. १. श्लो. १] इत्यादि । वस्तुनिर्देशो यथा हयग्रीवषधे --.. आसीई त्यो हयग्रीवः ॥६११॥ इत्यादि । वक्तव्यार्थ त्यादि । वक्तव्यार्थप्रतिज्ञानं यथा सेतुबन्धेतं तिअसबन्दिमोक्खं समत्तलोअरस हिअअसल्लुद्भरणम् । सुंणह अणुरायइधं सीयादुक्खक्खयं दसमुहस्स वहम् ॥६१२॥ [ से. ब. आश्वास १. लो. १२ ] प्रयोजनोपन्यासो यथा तत्रैवपरिवदृइ विनाणं संभाविजइ जसो विढप्पन्ति गुणा । सुवइ सुपरिसचरिभ कित्तं जेण न हरन्ति कहालावा ॥६१३॥ [से, ब, आश्वास १. लो. १.] कविप्रशंसा यथा रावणविजयेसयलं चेव निबन्धं दोहिं पणहिं कलुसं पसणं च ठिअं । जाणन्ति कईण कई सुद्धसहावेहिं लोअणेहिं च हिअअम् ॥६१४॥ दुर्जनसुजनस्वरूपं यथा हरविलासे1. N. निबद्ध 2. I. . तत्प्रति 3. I. सुजनदुर्जन 4. N. °त्येकाक्षरं ब्रह्म 5. A. B. मुह 6. N. कन्चालावा. Page #474 -------------------------------------------------------------------------- ________________ २०१) अ. ८ सू. ६] काव्यानुशासनम् क्यत्वं, दुष्करचित्रादिसर्गत्वं, स्वाभिप्रायस्वनामेष्टनाममङ्गलाङ्कितसमाप्तित्वमिति । अर्थवैचित्र्यं यथा-चतुर्वगफलोपायत्वं, चतुरोदात्तनायकत्वं, रसभावनिरन्तरत्वं, विधिनिषेधव्युत्पादकत्वं, सुसूत्रसंविधानकत्वं, इतस्ततो भषन्भूरि न पतेत् पिशुनः शुनः । अवदाततया किं च न भेदो हंसतः सतः ॥६५॥ [ ह. वि. ] दुष्करचित्रादिसर्गत्वमिति । आदिग्रहणेन यमक लेषादयो गृह्यन्ते । ते च किरातार्जुनीयादो दृश्यन्त एव । स्वाभिप्रायेत्यादि । तेष्वभिप्रायाङ्कता यथा-धैर्य मायुराजस्य, उत्साहः सर्वसेनस्य, अनुरागः प्रधरसेनस्येति । स्वनामाङ्कता यथाराजशेखरस्य हरविलासे । इष्टनामाङ्कता यथा-लक्ष्म्यङ्कता किराते भारवेः, ध्यकता शिशुपालवधे माघस्य । मङ्गलाङ्कता यथा-अभ्युदयः कृष्णचरिते, जय उषाहरणे, आनन्दः पञ्चशिखशूद्रकथायाम् इति । चतुवर्गफलोपायत्वमिति । अनेन चत्वारो वर्गा धर्मार्थकाममोक्षाः त एव व्यस्ताः समस्ता वा फलं तस्योपायतया महाकाव्य ज्ञापयन् मुक्त- १५ कादिभ्यो भेदमाचष्टे । चनुरोदात्तनायकत्वमिति । अनेन कथाशरीरव्यापिनो नायकस्य धर्मार्थकाममोक्षेषु वैचक्षण्यमभिदधान आश्रयविभूत्योरप्युत्कर्षममिदधाति । ___ रसभावनिरन्तरत्वमिति । अनेन रसग्रहणेनापि तत्कारणभूतानां भावानां परिग्रहे पृथग्भावग्रहणेन रसभावानां परस्परं कार्यकारणभावमभिदधद्र- २० सेभ्यो भावा भावेभ्यो रसा रसेभ्यश्च रसा इति नैरन्तर्यस्य रसभावसाध्यत्वेन भोजनस्येवैकरसस्य प्रबन्धस्यापि वैरस्यमपाकरोति । विधिनिषेधव्युत्पादकत्वमिति। अनेन गुणवतो नायकस्योत्कर्षप्रकाशनेन दोषवतश्चोच्छेदप्रदर्शनेन जिगीषुणा गुणवतैव भाव्यं न दोषवतेति व्युत्पादयति । सुसूत्रसंविधानकत्वमिति । अनेन प्रोक्तलक्षणाः पदार्थास्तथा निबन्धनीया यथा प्रबन्धस्य शोभायै भवन्तीति कवीन् शिक्षयति । 1. A. B. सपन् । 2. C. °चरितेन 3. C. उदाहरेण 4. N. शूद्रककथायां 5. C. आशय . Page #475 -------------------------------------------------------------------------- ________________ ४५८ काव्यानुशासनम् [२०१) अ. ८ सू ६ नगराश्रमशैलसैन्यावासार्णवादिवर्णनं, ऋतुरात्रिंदिवास्तिमयचन्द्रोदयादिवर्णनं, नायकनायिकाकुमारवाहनादिवर्णनं, मन्त्रदूतप्रयाणसंग्रामा___ नगराश्रमेत्यादिना देशप्रशंसामुपदिशति । नगरवर्णनं यथा हरिविजयरावणविजय-शिशुपालवध-कुमारसंभवादौ । आश्रमवर्णनं यथा रघुवंश-कीरातार्जुनीयादौ । शैलवर्णन किरातार्जुनीयादौ । सैन्यावासवर्णनं माघे । अर्णववर्णनं सेतुबन्धादौ । ऋत्वित्यादिना कालावस्थोपवर्णनं लक्षयति । तत्र ऋतुवर्णने शरद्वसन्तग्रीष्मवर्षादिवर्णनानि सेतुबन्ध-हरिविजय-रघुवंश-हरिवंशादौ । रात्रिवर्णनं किरातार्जुनीय-कुमारसंभव-शिशुपालवध-हयग्रीववधादौ । दिवसवर्णनं प्रभातपूर्वाह्नमध्याहापराह्नवर्णनानि शिशुपालवधकिरातार्जुनीयादौ । अर्कास्तसमयवर्णन कुमारसंभव-हरिविजयरावणविजय-सेतुबन्धादौ चन्द्रोदयवर्णनं कुमारसंभव-किरातार्जुनीय-शिशुपालवध-सेतुबन्धादाविति । नायकेत्यादिना पात्रविशेषाभिनन्दनं सूचयति । तत्र नायकवर्णनं १५ हरिविजय-रावणविजय-जानकीहरण-रघुवंशादौ। नायिकावर्णनं कुवलयाश्वचरित-कुमारसंभव-जानकीहरण-सुभद्राहरणादौ । कुमारवर्णनं रघुवंशादौ । वाहनवर्णनेत्यादिना हस्त्यश्वगरुत्मत्पुष्पकादिवर्णनानि हरिविजय-रावणविजयादौ । ___मन्त्रेत्यादिना अर्थप्रधानचेष्टानामुपदेशाच्चतुर्वर्गफलत्वेऽपि भूयसाथोंप. २० देशकृन्महाकाव्यं भवतीत्यभिधत्ते । तत्र मन्त्रः पञ्चाङ्गः प्रतिपादितः । स यथा किरातार्जुनीय-शिशुपालवध-भट्टिकाव्य-हयग्रीषवधादौ । दूतनिधा-निसृष्टार्थः, परिमितार्थः, शासनहरश्च । निसृष्टार्थों यथा-उद्योगपर्वणि वासुदेवः, हरिविजये वा सात्यकिः । परिमिताओं यथा-रामायणेऽङ्गदः । शासनहरो यथा-कादम्बा केयूरक इति । प्रयाणं त्रिधा-स्वशक्युपचये २५ परव्यसने, अभिमतार्थसिद्धये च। तत्र स्वशक्त्युपचये यथा--रघो रघुवंशे। परव्यसने यथा-जरासन्धव्यसनिनः शिशुपालस्योच्छेदाय वासुदेवस्य शिशुपालवधे । अभिमतार्थस्वसिद्धये यथा-विष्णोः पारिजातहरणाय हरिविजये, यथा वा-दिव्यास्त्रलाभायार्जुनस्य किरातार्जुनीये इति । संग्रामस्त्रिधासमः, विषमः, समविषम इति । तत्र समः-द्वन्द्वयुद्धे चतुरङ्गयुद्धे च । द्वन्द्व____ 1. A. B. C. सत्यकिः Page #476 -------------------------------------------------------------------------- ________________ २०१) अ. ८. स. ६] काव्यानुशासनम् . ४५९ भ्युदयादिवर्णनं, वनविहारजलक्रीडामधुपानमानापगमरतोत्स्वादिवर्णनमिति । ___ उभयवैचित्र्यं यथा-रसानुरूपसंदर्भत्वं, अर्थानुरूपछन्दस्त्वं, समयुद्धं यथा-रामरावणयोः । चतुरङ्गयुद्धं यथा कुरुपाण्डवानाम् । विषमो यथारामस्य खरदूषणत्रिशिरोभिः सह।। चतुर्दशसहस्राणि चतुर्दश च राक्षसाः । हतान्येकेन रामेण मानुषेण पदातिना ॥६१६॥ इति । [ ] समविषमो यथा-महेश्वरार्जुनयोः किरातार्जुनीये, रघुमघोनोर्वा रघुवंश इति । अभ्युदयस्त्रिधा-अरिविजयः, स्त्रीलाभः, पुत्रोत्पत्तिः । तत्रारिविजयो द्विधा-शत्रूच्छेदेन, तदुपनत्या च । स पूर्वो रावणवधादौ १० द्वितीयो हरिविजयादौ । स्त्रीलाभो यथा-इन्दुमतीस्वयंवरे पुत्रलाभो दिलीपस्य रघुवंश इति । बनविहारेत्यादिना सोद्दीपनविभावस्य संभोगशृङ्गारस्योपदेशात् । मन्त्रदूतप्रयाणसंग्रामाभ्युदयादिभिस्तानर्थानधिगम्य तैस्तैर्विलासविशेषैः कामसेवया तदु. पयोग: कर्तव्य इति शिक्षयति । तत्र वनविहारो द्विधा - मृगयादिः, पुष्पावचा. १५ यादिश्च । तत्राद्यो यथा-दशरथस्य रघुवंशे। द्वितीयो यथा-यदूनां शिशुपालवधे, अप्सरसां वा किरातार्जुनीय इति । जलक्रीडा द्विधा-एकस्य वा बह्वीमिः स्वयोषाभिर्बहूनां वा बह्वोभियथास्वमङ्गनाभिः । तत्राद्या यथाकार्तवीर्यस्य नर्मदायाम्, कुशस्य वा सरय्वाम् । द्वितीया यथा-अप्सरसां सिद्धसिन्धौ, यदूनां वा रैवतकहद इति । मधुपानं द्विधा-गोष्ठीगृहे, वासभवने २० च । तत्राद्यं हरिविजये शिशुपालवधे च । द्वितीयं किरातार्जुनीये कुमारसंभवे च । मानापगमो द्विधा-प्रायनिकः, नैमित्तिकश्च । प्रायलिको हरिविजये सत्यभामायाः । नैमित्तिको रामाल्लङ्कानिशाचरीणां सेतुबन्धे । रतोत्सवोऽपि । द्विधा-सामान्यत: विशेषतश्च । सामान्यतः किरातार्जुनीये शिशुपालवधे च। विशेषतः कुमारसंभवे जानकी. हरणे च । रसानुरूपसन्दर्भवमिति । अनेन रतिप्रकर्षे कोमलः, उत्साहप्रकर्षे प्रौढः, क्रोधप्रकर्षे कठोरः, शोकप्रकर्षे मृदुः, विस्मयप्रकर्षे तु स्फुटः शब्दसन्दर्भो विरचनीय इत्युपदिशन्___1. A. drops शिशुपालवधे च । विशेषतः Page #477 -------------------------------------------------------------------------- ________________ ४६० काव्यानुशासनम् [२०१) अ. ८ सू. ६ स्तलोकरञ्जकत्वं, सदलङ्कारवाक्यत्वं, देशकालपात्रचेष्टाकथान्तरानुषञ्जनं, मार्गद्वयानुवर्तनं चेति । (183) नैकमोजः प्रसादो वा रसभावविदः कवेः [ ] इति ख्यापयति । अर्थानुरूपच्छन्दस्त्वमिति । अनेन शृङ्गारे द्रुतविलम्बितादयः, वीरे वसन्ततिलकादयः, करुणे वैतालीयादयः, रौद्रे स्रग्धरादयः, सर्वत्र शार्दलविक्रीडितादयो निबन्धनीया इत्युपदिशति । - समस्तलोकरञ्जकत्वमिति । अनेनालौकिकतां परिहरन् प्रीतिनिबन्धनस्य प्रबन्धस्य लोके प्रतिष्ठया प्रयासवैयर्थ्यमपाकरोति ।, सदलङ्कारवाक्यत्वमिति । अनेन यद्यप्युपात्तलक्षणानां गुणानामलङ्काराणां च स्वरूपसांकर्येणैव काव्यशोभाकरत्वं तथाप्यलङ्कारववैन भारं भूयसा उद्वोढुमलमित्येतदुपर्युपदेशेनोपपादयति । देशेत्यादिना परिपूर्णाङ्गेऽपि संविधानके देशकालायविरोधेन तद्वर्णना. दिकं निर्दिशति । तत्र देशान्तरानुषजनं यथा-- मुदे मुरारेरमरैः सुमेरोरानीय यस्योपचितस्य शृङ्खः । भवन्ति नोद्दामगिरां कवीनामुच्छ्रायसौन्दर्यगुणा मृषोद्याः ॥६१७॥ [शि. व. स. ४. श्लो. ३०.] कालान्तरानुषजनं यथासपदि हरिसखैर्वधुनिदेशाद्धनितमनोरमवल्लकीमृदङ्गैः । युगपदनुगुणस्य संनिधानं वियति वने च यथायथं वितेने ॥६१८॥ [कि. अ. स. १०. श्लो. १८ ] पात्रान्तरानुषजनं यथाकरिष्यसे यत्र सुदुष्कराणि प्रसत्तये गोत्रभिदस्तपांसि । शिलोच्चयं चारुशिलोच्चयं तमेष क्षणान्नेष्यति गुख्यकस्त्वाम् ॥६१९॥ [कि. अ. स. ३. श्लो. २९ ] चेष्टान्तरानुषञ्जनं यथा-- मदस्रुतिश्यामितगण्डलेखाः कामन्ति विक्रान्तनराधिरूढाः । सहिष्णवो नेह युधामभिज्ञा नागा नगोच्छ्रायमिवाक्षिपन्तः ॥६२०॥ [कि. अ. स. १६. लो. २ ] 1. निबन्धस्य 2. A. B. drop प्रबन्धस्य 3. C. drops चारुशिलोचयं 4. C. तामवक्षणाने Page #478 -------------------------------------------------------------------------- ________________ २०१) अ. ८ सू. ६ ] काव्यानुशासनम् ४६१ तत्र संस्कृतभाषानिबद्धसर्गबन्धं हयग्रीववधादि, प्राकृतभाषानिबद्धाश्वासकबन्धं सेतुबन्धादि, अपभ्रंशभाषानिबद्धसंधिबन्धं अब्धिमथनादि, ग्राम्यापभ्रंशभाषानिबद्धावस्कन्धकबन्धं भीमकाव्यादि । प्रायोग्रहणात् संस्कृतभाषयाऽप्याश्वासकबन्धो हरिमबोधादौ न दुष्यति । प्रायोग्रहणादेव रावणविजयहरिविजयसेतुबन्धेष्वादितः समाप्ति कथान्तरानुषञ्जनं यथाकुसुमायुधपलि दुर्लभस्तव भर्ता न चिराद्भविष्यति । शृणु येन गतः स कर्मणा शलभत्वं हरलोचनार्चिषाम् ॥६२१॥ [ कु. सं. स. ४. श्लो. ४० ] मार्गद्वयानुपर्तनमिति । अनेन महाकवीनां समयमुपलक्षयति । तत्र- १० (184) गुणतः प्रागुपन्यस्य नायकं तेन विद्विषाम् । . निराकरणमित्येष मार्गः प्रकृतिसुन्दरः ॥ (185) वंशवीर्यश्रुतादीनि वर्णयित्वा रिपोरपि । तज्जयानायकोत्कर्षकथनं च धिनोति नः ॥ इति । [ का. द. परि. १. श्लो. २१-२२ ] १५ . अथ किमेतानि नगरार्णववर्णनादीनि समुच्चयप्रयोज्यानि, उत विकल्पप्रयोज्यानि । समुच्चयप्रयोज्यानीति चेत् , किरातार्जुनीयादौ नगरार्णवाकोंदयविवाहकुमाराभ्युदयादीनामभणनम् । अथ विकल्पेन यथेष्टकल्पनायामलक्षणत्वप्रसङ्गः, तन्न, अङ्गकल्पनस्योभयथापीष्टत्वात् , यदा कथाशरीरस्य परिपूर्णाङ्गसंभवस्तदा समुच्चयेन । यदा त्वन्यथा तदा विकल्पेनेति । तत्रापि केषाश्चि- २० देवाजानां विकल्पोऽपरेषां नियमेन प्रयोगः । यानि पुरुषार्थस्यार्थकामादेरासन्नो. पकारीणि तानि नियमतः प्रयुज्यन्ते । यथा-'मन्त्रदूतप्रयाणादिनायकाभ्युदयादयः' [का. द. परि. १. 'लो. १७ ] यथा च शैलत॒द्यानगमनजलक्रीडाचन्द्रोदयमधुपानरतोत्सवादयः । तानि च यदि कथाशरीरे न स्युस्तदा कथान्तरानुष. अनेनापि कर्तव्यानीति प्रचक्षते । २५ 1. C. गति 2. C. निराकरमि° 3. A B. ते 4 N. हरिप्रबन्ध 3 .. Page #479 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् [२०२) अ. ८ स.७ पर्यन्तमेकमेव छन्दो भवतीति । गलितकानि तु तत्र कैरपि विदग्धमानिभिः क्षिप्तानीति तद्विदो भाषन्ते । २०२) नायकाख्यातस्ववृत्ता भाव्यर्थशंसिवक्रादिः सोच्छवासा संस्कृता गद्ययुक्ताख्यायिका ॥७॥ धीरप्रशान्तस्य गाम्भीर्यगुणोत्कर्षात्स्वयं स्वगुणोपत्रर्णनं न संभवतीत्यर्थाद्यस्यां धीरोद्धतादिना नायकेन स्वकीयं वृत्तं सदाचाररूपं चेष्टितं कन्यापहारसंग्रामसमागमाभ्युदयभूषितं मित्रादिष्वाख्यायते, अनागतार्थशंसीनि च वक्त्रापरवक्त्रार्यादीनि यत्र बध्यन्ते, यत्र चावान्तरप्रकरण वृत्तमिति । वृत्तशब्दः सदाचार एव वर्तते। अत एव मनुराह(186) न विद्यया केवलया तपसा वापि पात्रता । यस्य वृत्तमिमे चोभे तद्धि पात्रं प्रकीर्तितम् ॥ [ या. स्मृ. अ. १. श्लो. २०० ] इति तदाह सदाचाररूपमिति। वक्त्रेति । वक्त्रशब्देन वक्रप्रकरणं लक्ष्यते । तद्यथा-(187) 'अनुष्टुभि नाद्यात्स्नौ तुर्याद्यो वक्त्रम् ' [छ. शा. अ. ३. सू. ३३ ] इत्यादि । (188) नारल्गा नजज्रा अपरवक्रम्' [ छ, शा. अ. ३. सू. १५ ] (189) गो षष्ठो जो ग्लौ वा पूर्वेऽर्धे परे षष्ठो लआर्या गाथा' [ छ. शा. अ. ४. सू. १] इत्येव छन्दोनुशासने लक्षितानि । वक्त्रं यथा हर्षचरिते___ निजवर्षहितस्नेहा बहुभक्तजनान्विताः ।। सुकाला इव जायन्ते प्रजाः पुण्येन भूभृतः ॥६२२।। [ ह. च. उ. ३. पृ. ८३ ] अपरवक्त्रं यथातरलयसि दृशं किमुत्सुकामकलुषमानसवासलालिते । अवतर कलहंसि वापिकां पुनरपि यास्यसि पङ्कजालयम् ॥६२३॥ [ ह. च. उ. १. पृ. १८ ] आर्या यथा-- सकलमहीभृत्कम्पकृदुत्पद्यत एक एव नपवंशे । विपुलेऽपि पृथुप्रतिमो दन्त इव गणाधिपस्य मुखे ॥६२४॥ [ ह. च. उ. ४ पृ. ११९ ] 1. I. स्वकीयवृत्तं Page #480 -------------------------------------------------------------------------- ________________ २०३) अ. ८ सू. ८ ] काव्यानुशासनम् समाप्ता वुच्छवासा बध्यन्ते सा संस्कृतभाषानिबद्धा, अपादः पदसंतानो गद्यं तेन युक्ता । युक्तग्रहणादन्तरान्तरा प्रविरलपद्यनिबन्धेऽप्यदुष्टा आख्यायिका । यथा हर्षचरितादिः । २०३) धीरशान्तनायका गधेन पद्येन वा सर्वभाषा कथा ||८|| T आख्यायिकावन्न स्वचरितव्यावर्णकोऽपि तु धीरशान्तो नायकः, 2 तस्य तु वृत्तमन्येन कविना वा यत्र वार्यते, या च काचिद् गद्यमयी यथा कादम्बरी, काचित्पद्यमयी यथा लीलावती, या च सर्वभाषा काचित् संस्कृतेन काचित् प्राकृतेन काचिन्मागध्या काचिच्छूरसेन्या काचित् पिशाच्या काचिदपभ्रंशेन बध्यते सा कथा | प्रबन्धमध्ये परबोधनार्थ नलाद्युपाख्यानमिवोपाख्यानमभिनयन् 3 पटन् गायन् यदेको ग्रन्थिकः कथयति तगोविन्दवदाख्यानम् । तिरश्चामतिरश्चां वा चेष्टाभिर्यत्र कार्यमकार्यं वा निश्चीयते तत्पञ्चतन्त्रादिवत्, धूर्तविटकुट्टनीमतमयूर मार्जारिकादिवच्च निदर्शनम् । उपाख्यानमिति । यदाह (190) नलसावित्रीषोडशराजोपख्यानवत्प्रबन्धान्तः । अन्यप्रबोधनार्थ यदुपाख्यातं ह्युपाख्यानम् ॥ आख्यानमिति । तथा चाह (191) आख्यानकसंज्ञां तल्लभते यद्यभिनयन् पठन् गायन् । प्रन्थिक एकः कथयति गोविन्दवदवहिते सदसि ॥ निदर्शनमिति । तथा च(192) नियते तिरश्वामतिरश्चां वापि यत्र चेष्टाभिः । कार्यमकार्य वा तन्निदर्शनं पञ्चतन्त्रादिः ॥ 2. I. सा 1. P. नायकस्य and drops तस्य 3. N . यदैको ४६१ १० १५ २० Page #481 -------------------------------------------------------------------------- ________________ ४६४ .. काव्यानुशासनम् [२०३) अ. ८ स. ८ - प्रधानमधिकृत्य यत्र द्वयोर्विवादः सार्धप्राकृतरचिता चेटकादिवत् प्रवाहका। प्रेतमहाराष्ट्रभाषया क्षुद्रकथा गोरोचना-अनङ्गवत्यादिवन्मन्थल्लिका । यस्यां पुरोहितामात्यतापसादीनां प्रारब्धानिर्वाहे उपहासः ५ सापि मन्थल्लिका । यस्यां पूर्व वस्तु न लक्ष्यते पश्चात्तु प्रकाश्यते सा मत्स्यहसितादिवन्मणिकुलया। एकं धर्मादिपुरुषार्थमुद्दिश्य प्रकारवैचित्र्येणानन्तवृत्तान्तवर्णनप्रधाना शूद्रकादिवत् परिकथा । १० (193) धूर्तविटकुट्टनीमतमयूरमार्जारिकादि यल्लोके । कार्याकार्यनिरूपणरूपमिह निदर्शनं तदपि ॥ प्रवाहिकेति । तथा च--- (194) यत्र द्वयोविवादः प्रधानमधिकृत्य जायते सदसि । सार्धप्राकृतरचिता प्रवलिका चेटकप्रमृतिः ॥ मन्थल्लिकेति । तथा च(195) क्षुद्रकथा मन्थल्ली प्रेतमहाराष्ट्रभाषया भवति । गोरोचनेव कार्या सानङ्गवतीव वा कविभिः ॥ सापीति । तथा च(196) यस्यामुपहासः स्यात्पुरोहितामात्यतापसादीनाम् । प्रारब्धानिर्वाहे सापि हि मन्थल्लिका भवति ॥ मणिकुल्येति । तथा च(197) मणिकुल्यायां जलमिव न लक्ष्यते यत्र पूर्वतो वस्तु । - पश्चात्प्रकाशते सा मणिकुल्या मत्स्यहसितादिः ॥ परिकथेति । तथा च(198) पर्यायेण बहूनां यत्र प्रतियोगिनां कथाः कुशलैः । श्रयन्ते शूद्रकवजिगीषुभिः परिकथा सा तु॥ 1. L. प्रवहलिका 2. L. मल्लिका ३. L. मानुकुल्या Page #482 -------------------------------------------------------------------------- ________________ २०४५) अ. ८ सू. ९-१०] काव्यानुशासनम् 1 मध्यादुपान्ततो वा ग्रन्थान्तरप्रसिद्धमितिवृत्तं यस्यां वर्ण्यते सा इन्दुमत्यादिवत् खण्डकथा । समस्तफलान्तेतिवृत्तवर्णना समरादित्यादिवत् सकलकथा | एकतरचरिताश्रयेण प्रसिद्ध कथान्तरोपनिबन्ध उपकथा । लम्भाङ्किताद्भूतार्था नरवाहनदत्तादिचरितवद् बृहत्कथा । एते च कथाप्रभेदा एवेति न पृथग्लक्षिता: । २०४) गद्यपद्यमयी साङ्का सोच्छ्वासा चम्पूः ॥ ९ ॥ संस्कृताभ्यां गद्यपद्याभ्यां रचिता, अभिप्रायेण यान्यङ्कनानि स्वनाम्ना परनाम्ना वा कविः करोति तैर्युक्ता उच्छ्रासनिबद्धा चम्पूः । यथा वासवदत्ता दमयन्ती वा । २०५) अनिबद्धं मुक्तकादि ॥ १०॥ मुक्तक संदानितकविशेषककलापक कुलकपर्याकोशप्रभृत्य निबद्धम् । aण्डकथेति । तथा च--- (199) ग्रन्थान्तरप्रसिद्धं यस्यामितिवृत्तमुच्यते विबुधैः । मध्यादुपान्ततो वा सा खण्डकथा यथेन्दुमती ॥ सकलकथेति । चरितमित्यर्थः । उपकथेति । तथा च ( 200 ) यत्राश्रित्य कथान्तरमतिप्रसिद्धं निबध्यते कविभिः । चरितं विचित्रमन्यत्सोपकथा चित्रलेखादिः ॥ बृहत्कथेति । तथा च (201) लम्भाङ्किताद्भुतार्था पिशाच भाषामयी महाविषया । नरवाहनदत्ता देश्वरितमिव बृहत्कथा भवति ॥ ॥ इति आचार्य श्री हेमचन्द्रविरचिते विवेकेऽष्टमोऽध्यायः ॥ 1. I. समरादित्यवत् ५९ ४६५ १० १५ २० Page #483 -------------------------------------------------------------------------- ________________ काव्यानुशासनम् २०६-८)अ.८, सू.११-१३] एषां लक्षणमाह :-- २०६) एकद्वित्रिचतुश्छन्दोभिर्मुक्तकसंदानितकावशेषककलापकानि ॥११॥ . एकेन च्छन्दसा वाक्यार्थसमाप्तौ मुक्तकं यथा-अमरुकस्य शृङ्गा.. ५ रशते रसस्यन्दिनो मुक्तकाः । द्वाभ्यां सन्दानितकम् । त्रिभिर्विशेष कम् । चतुर्भिः कलापकम् । एतानि च विशेषानभिधानात् सर्वभाषाभिर्भवन्ति । २०७) पश्चादिभिश्चतुर्दशान्तैः कुलकम् ॥१२॥ छन्दोभिरिति वर्तते । मुक्तकानामेकप्रघट्टकोपनिबन्धः पर्या । १. अवान्तरवाक्यसमाप्तावपि वसन्तायेकवर्णनीयोद्देशेन मुक्तकानामुपनिबन्धः पर्या । सा कोशेषु प्रचुरं दृश्यते । २०४) स्वपरकृतमूक्तिसमुच्चयः कोशः ॥१३॥ यथा सप्तशतकादिः । एकप्रघट्टके एककविकृतः सूक्तिसमुदायो वृन्दावनमेघदूतादिः संघातः । विप्रकोर्णवृत्तान्तानामेकत्र सन्धान १५ यदुवंशदिलीपवंशादिवत् संहिता। एवमनन्तोऽनिबद्धगणः। स आदिग्रहणेन गृह्यते । इह च सत्सन्धित्वं शब्दार्थवैचित्र्ययोगश्च महाकाव्यवदाख्यायिकाकथाचम्पूष्वपि दृष्टव्यः ।। इति-आचार्यश्री हेमचन्द्रविरचितायामलकारचूडामणिसंज्ञस्वोपज्ञ. काव्यानुशासनवृत्ता अष्टमोध्यायः समाप्तः ॥ 1. I. नामेव 2. N. does not regard this as a Sutra. P. L "regard it as a Sutra •because it is preceded by a 3. L drops यथा and त and J. ब.--. Page #484 -------------------------------------------------------------------------- ________________ ४६७ अकाराद्यनुक्रमेण - अलङ्कारचूडामणिगतानां विवेकगतानां चोदाहरणानामनुक्रमणिका । अइ दिअर (अ). ५६८. ३६८. [स. श. ५७१; गा. स. श. ६.७० ] अकलङ्कय शकांकां (वि.) ४५८. २९८. अकलिततपस्तेजो ( अ ) २७०.२२०. | [ म. च अं. २ श्लो. ३० ] अकालसन्ध्यामिव (अ.) ५३२. ३४९. [ कु. सं. स. १. लो. ४ ] अकुण्ठोत्कण्ठ (अ.) ४२३. २९० अखण्डमण्डल (वि.) ५३७, ३३० अगस्त्यचुलको (वि.) २२१. १८१. अगा गां गाङ्ग (अ.) ४६५. ३०९ अगूढहा सस्फुट (अ.) ६२५. ३८६. [ कि. स. ८. लो. ३६ ] अप्रादपि मध्या (वि.) ४२६. २८२. अघौघं नो (अ.) १८०. १५७. अड्डाधिरोपित (वि.) १०२. २९ शि. व. स. २ श्लो. ५३. ] अनं चन्दनपंक (वि.) २३. ११. [ पद्यकादम्बरी ] अङ्गराज सेनापते (वि.) ३६०. २४९. [ वे. सं. अं. ३. पृ. ८० ] अङ्गानि चन्दन (वि.) ४२९. २८३. अङ्गुली मिरिव (अ.) १६५. १४९. [ कु. सं. स. ८. श्लो. ६३ ] अचिराभामिव (अ.) ५३४. ३४९. अचचुरचण्डि (अ.) ३३४. २४०. अजित्वा सार्णवा (अ.) ११३. ११८. [ का. द. परि. २ श्लो. २८४ ]. अज्ज विहरी (वि.) १५९. ९९. अज्ञानाद्यदि (वि.) ४१९. २८०. [ ह. ना. अं. ७ श्लो. ४४ ] अट्टहासच्छले (वि.) ८०. २५. अतथ्यान्यपि (वि.) ३१. १३. [ व्यासस्य अतन्द्रचन्द्रा (अ.) ६३. ६८. अतिथि नाम (अ.) २८२. २२५. [ र. वं. स. १७ श्लो. १] अत्ता एत्थ (अ.) १४. ५३. [गा. स. ७. ६७; स. श. ६६९ ] अनुच्चपदाभ्यासः (अ.) ५४८. ३५४. अत्रान्तरे किम (अ.) ७२४. ४२५. 1 [ मा. मा. अं. १, श्लो. २९.] अत्रान्तरे रणित (वि.) ४३३. २८४. [वि. शा. मं. अ. १ छो. ३९] अन्नावदातद्युति (वि.) २६३. १८९० | अत्रोपचारः (वि.) २७६. १९०. अथ जयाय (अ.) (२६. ३८७. [ कि. स. ५, श्लो. १.] अथ पथि (वि.) १२०. ३२. [र. वं. स. ११. लो ९३. ] अथ भूतानि (अ.) २२३. २०७. अथ स ललित (वि) ५८६. ४५०. [ कु. सं. स. ३. लो. ६४ ] १. अस्यामनुक्रमणिकार्या ( अ ) अलङ्कारचूडामणि (वि.) च विवेकं सूचयति, २. प्रथमा संख्या श्लोकाङ्कं सूचयति, अपरा पृष्ठाङ्कम् । Page #485 -------------------------------------------------------------------------- ________________ ४६८ अदादिन्द्राय (अ). ३९६. २६६. | भन्यास्ता गुण (अ.) २५२. ११४. अदृश्यन्त पुर (अ.) ६३८. ३९१. अपङ्किलतटा (वि.) २७०. १९०. अद्यैवावां रण (वि.) ५९०. ४५१. अयमहिमरुचि (वि.) ४५४. २८८. ... [वे. सं. अं. ४. श्लो. १५. . अपाङ्गतरले (अ.) ५७१. ३६९. अधरदलं ते (अ.) ४९१. ३३१. अपि काचिच्छ्रता (वि.) १३१. ३६. [ रुद्रट का. लं. अ. ४ श्लो. २०] अपूर्वमधुरा (अ.) ३९१. २६६. अधरे बिन्दुः (वि.) १. ११. अप्यवस्तुनि (अ.) ५५. ६६. " [कु. म. श्लो. ४०३. ] [कु सं. स. ८ श्लो.] अधिकरतल (अ.) २३३. २०९. अप्यसजन (अ.) ५९३. ३७४. अनङ्गः पञ्चभिः (अ.) १५३. १४२. अभिधाय तदा (अ.) २६७. २६०. . अनङ्गमङ्गल ३३३. २४०. [शि. व स. १६. श्लो. २. ]. अनारङ्ग (अ.) ४३०. २९५. अभिनवकुश (वि.) ३३०. १९८. अनङ्गलङ्घनालग्न (वि.) ४८४. ३०९. । अभिनववधू (वि.) २९१. १९२. का. द. परि. ३. लो. ९०. [औ. वि. च. पृ १३३. मालवन्द्रस्य अनणुरणन्मणि (अ) ३७१. २६२. सु. हारावली. भासस्य ] [रुद्रट का. लं. अ. २. श्लो. २३] अमी ये दृश्यन्ते (वि) ५४४. ३५९.. . अनध्यवसिता (वि.) ५५३. ३६३. अमुं कनक (अ.) ८०. ८१. [धर्मकीतेः [म. भा. शा. प. अ. १५२. लो. ६५] अनवरतनयन (वि.) ४२७. २८२.. | अमृतममृतं (अ.) २५१. २१४. अनाधिव्याधि (अ.) ५०६. .३४३. | अयं जनः (वि.) ३४८. २२१. अनुत्तमानुभावस्य (अ.) ३६६, २६०. [कु. सं. स. ५. श्लो. ४० ] अनुरागवती (वि.) ५३.. ३२९. | अयमपि पटु (अ.) २१२. २०४. अन्त्रप्रोतहत (अ.) ३३८. २४०. [वि. अं. ४. 'लो. १] - [म. च. अं. १. *लो. ३५ ] | अम्भोजगर्भ (वि.) ६०४. ४५४. अन्त्रः कल्पित (वि.) १८९. १६८. [र. अं. ४. लो. २] [ मा. मा. अं. ५, लो. १८] | । अयमेकपदे (अ.) ८६. ८५. अन्नत्थ वच्च (अ.) ८५. ८५. [वि. अं. ४. लो. ३.] अन्नं लडहत्तणय (अ.) ५६९. ३६८. अन्यत्र यूयं (अ) ३३. ६१. अयं पद्मासना (अ.) ३२७. २३८. अन्यत्र व्रज (अ.) ७१६. ४२०. अय प्रसूनो (वि.) २९७. १९३. अन्ययान्यवनिता (अ.) ६२३. ३८५. । अयं मार्तण्डः (अ.) ६२७. ३८७. Page #486 -------------------------------------------------------------------------- ________________ अयं स भुवनः (नि.) १२४. ३३. अलिवलयैरलकै (अ.) ५२१. ३४७. अयं स रसनो (अ.) १७२. १५२. [रु. का. ८-३०] . म. भ. स्त्री. प. अ. २४. श्लो. १९] अलोलकमले (अ.) ४९३. ३३२. अयि जीवित १११. ११६. [दे. श. *लो. ७४ ] [कु. सं. स. ४. लो. ३] अलौकिकमहा (वि.) ५३५. ३३०. अयि दियर (अ.) ५६८. ३६८ अवन्तिनाथो (वि.) ३५६. २४९. [स, श. ५७१; गा. स. श. ६७० ] अवितथमनो (वि.) ५३९. ३४२. भयि पश्यसि (अ.) २४८. २१४. अविरलकमल (वि.) ५४०. ३९७. अरण्ये निर्जने (वि.) ४६. १७. अविरलकरवाल (वि.) १८१. १५३. भरातिविक्रम (अ.) ५१५. ३४५. अवीनादौ (वि.) ३६. १५. भरुचिनिशया (वि.) ५७४. ४८२. असूच्यत शरत् (वि.) ३२७. १९७. अरे रामाहस्ता (अ.) ४१९, २७२. असतामहितो (वि.) ४७६. ३०६. अथित्वे प्रकटी (अ.) ३७५. ०६२. असंतोषादिवाकृष्ट (अ.) ५०८. ३४८. [म. च. अं. २. लो. ९.]| असंशयं क्षत्र (अ.) १२४. १३०. अलमलमतिमात्रं (वि.) ६०३. ४५४. [अ. शा. अं. १ *लो. १९] [र. अं. ३. *लो. ९७] असावुदयमारूढः (अ.) ४८६. ३२८. अलसललित (अ.) १४३. १३७. [ का. द. परि. २. लो. ३.११.] [उ. रा. च. अं. १ श्लो. २४] असिमात्रसहायो (अ.) ६१७. ३८३. भलसवलित (अ) २०३. २००. असोढा तत्कालो (वि.) १८३. १५३. . [अ. श. श्लो. ४ असौ मरुवम्बित (अ.) ३५७. २४७. अलंकारः शङ्का (अ) ४७८. ३२४. [ह. ना. अं. ६. ]. अलंकृत जटा (वि) १२७. ३५. अस्त्युत्तरस्या (वि.) २३६. १८५; ४०९. अलं स्थित्वा (अ.) ७८. ८१. २७८. [ कु. सं. स. १ 'लो. १] [म.भा. शा. प. अ. १५२लो . ११ (a) | अस्मद्भाग्य (अ.) ४३. ६४. .. १२ (a)] || अस्माकमद्य (अ.) २९६. २२९. अलिकुलकुम्तल (अ.) ५४३. ३५३. | अस्मान्साधु (अ.) १४२. ५३६. [रु. का. ८. ४५] [अ. शा. अं. ४,लो. १६] भलिनीलालक (वि.) ४८५. ३१०. अस्मिजहीहि (वि.) ५७८. ४०४. [का. द. परि. ३ 'लो. ८१] [भामहालंकार परि. ३. लो. ५६] अलिमिरजन (अ.) २२६. २०५. । अस्मिन्नेव लता (अ.) १०४. ११२. र. . स. ९.लो. ४१] [उ. रा: च. सं. ३ 'लो. ३८] Page #487 -------------------------------------------------------------------------- ________________ ૨૦૦ अहये उज्जुअ (अ.) १७५. १५५. आदावञ्जनपुञ्ज (अ.) १०२. २००.. [गा. स. २. २७; स. श. १२७ ] | आदित्योऽयं ( अ ) ७९ ८१. अहमेव गुरु: (अ.) ५८३. ३७२. अहंकारेण ( अ ) ४१०. २७०. अहं त्वा यदि (अ.) ५७९. ३७१. अहिणवमणहर (अ.) २२५. २०७. अहो गीतमहो (अ.) १९०. १६३. [ ना. अं. १. पृ. १० ] अहो महेश्वरस्यास्य ( अ ). ४८. ६५. अहो विडम्बयत्येषा (अ.) ६२१. ३८४. अहो विशालं (अ.) ६०३. ३७६. [ का. द. परि. २. २१९ ] अहो संसार ( अ ) ५५८. ३६४. कम्पितक्षितिभृता (वि.) २१९. १८०. आकाशयानतट (वि.) २०४.१७५. आक्षिपन्त्य र विन्दानि (अ.) ६६५. ३९९. [ का. द. परि २ श्लो. ३६१] आगच्छागच्छ (वि.) १६९. १४१. [ धनिकस्य द रू. प्र. ४. सू. २८ ] आगममणिसुदम (वि.) १३२. ३२७. [ दे. श. श्लो. ७९ ] आच्छिद्य प्रियतः (वि ) ३९. १५. आज्ञा शक्रशिखा ( अ ) ८. ३९. [ बा. रा. अं. १ श्लो. ३६ ] आतन्वत्सरसां (वि.) २०. १०. आत्तमात्तमधिकान्त (वि.) १६०. १०४. आत्मनश्च परेषां ( अ ) ४८२. ३२७. आदाय कर्ण ( अ ) ६३२. ३८९ आदाय चापमचलं (वि.) ५३६. ३३०. आदाय वारि ( अ ) ५६२. ३६५. [ औ. वि. च. का. २०. पृ. १३९ भट्टेन्दुराजस्य ] [म. भा. शा. प. अ. १५२. लो. ९९ ] आननेनाकलङ्केन (अ.) ६२० ३८३. ४आनन्दममन्द ( अ ) ५९९. ३७५. [ रु.का. ९.४७] आनन्दसंदोह (वि.) ५९. २०. आपातमारुत (वि.) १०५. २९. आपृष्टासि व्यथयति (अ.) १६२. १४८. आमूलयष्टेः फणि (वि.) २२४. १८१. आयस्ता कलहं ( अ ) ७०५. ४१७. [ अ. श. लो. १०६ ] आयाते दयिते (अ.) १३७. १३४. [ सुभाषितावली २०७५ अद्भुतपुण्यस्य ] आयुर्धृतं नदी पुण्यं (वि.) ५६९. ३९७ आर्द्रावले व्रज (वि.) २०८, १७५. आर्यस्यास्त्र (वि.) ३२. १३. [ कनकजानकी ] आलिख्य पत्र ६९. २२. आलिङ्गितः स तवजया (अ.) ३३३. २४०. आलोकमार्ग (अ.) १३२. १३३; (वि.) ३७६. २५२. [ र. वं. स. ७ श्लो.. ६; कु. सं, स. ७ श्लो. ५७ ]. आलोलामलकावली (अ.) ७३.७, ४२९. [ अ. श. लो. ३ ] आवर्जिता किंचिदिव (अ.) ५३३. ३४९. [ कु. सं. स. ३, श्लो. ५४ ] आवर्तशोभी (वि.) २६. १२. [ अमृततरङ्गकाव्य ] आशु लङ्घितवती (अ.) ३१०. २३४... [ शिव. स. १०, श्लो. ६४ ] Page #488 -------------------------------------------------------------------------- ________________ अश्लिष्टभूमि (अ) १५०. १३९. इयं सा लोलाक्षी (वि.) १८८. १६८. [शि. व. स. ३. लो. ७२ ] ईदृशस्य भवतः (वि.) ४१५ २७९. आ लेषिणः पृथु (वि.) २८५. १९२. | [शि. व. स. १०. लो. ७७.] आलेषे प्रथमं (वि.) १७२. १४६. | ईषन्मीलित (अ.) ७३०. ४२७. . सासमुद्रक्षितीशानां (वि). ३८२. २५३. । ईसाकलुसस्स (वि.) १४५. ७६. [र. वं. स. १लो . ५] | उचिणसु (अ.) २०. ५५. . . आसाइयं (अ.) १६. ५४. ........ . [ स. श. ९५९ ] . [स. श. ९५८ ]| उत्कण्ठा परितापो (अ.) ६४०. ३९२. आसीदस्ति भविष्यतीह (वि.) ७३. २३. रु. का. लं. अ. ७,'लो. ५५] आसीइत्यो हयग्रीवः (वि.) ११६. ३१. उत्कम्पिनी भय (अ.) ८९. ८३.. ....... [यग्रीववध . ] | उत्कृत्योत्कृत्य (अ.) ११५. ११९; १३९. आसीदानमंत्रेति (वि.) ५७५. ४०३. | १३५ [ मा. मा. अं. ५. लो, १६] आसीत्राथ पितामही (वि.) ५५४. ३८१. उत्खातनिर्मल (वि.) ८२. २५. . आस्तीकोऽस्ति (वि.) २१०. १७६. उत्तानोच्छून (अ.) ३०४. २३१. आस्थानकुहिम (वि.) ८३. २५. उत्तालताडको (अ.) ६७७. ४०७. . आहतं कचतटे (वि.) ४१३. २७९. [म. च. अं. १.लो. ३७] ... ! शि. व. स. १०. लो. ७४] | उत्तिष्ठन्त्या रतान्ते (अ.) ७३६. ४२९. आहूतस्याभिषेकाय (अ.) ६८३. ४०९. (वि.) ३५५. २४८. आहूतेषु विहंग (अ.) २३०. २०८. [ वे. सं. अं. १. लो. ३] . [भल्लट. श. 'लो. ६९] | उत्पक्ष्मणो (वि.) १७१. १४५. इतस्ततो भषन् भूरि (वि.) ६१५. ४५७ [अ. शा. अं. ४. *लो. १४] [ह. वि.] उत्पत्तिर्जमदग्नितः (अ.) ६८६. ४०९. इतः स दैत्यः (अ.) ५३. ६५. [म. च. अं. २. लो. ३६] [कु. सं. स. २. लो. ५५ ] / उत्फुल्लकमल (अ.) २६६. २१९. इति विकमति (वि.) २०३. १७४ [नागानन्द अं. १. लो. १३] इतो वसति केशवः (अ.) ५६५. ३६७. | उत्सितस्य तपः (अ.) १२०. १२८.. - [भ. नी. श. श्लो. ६७] [म. च अं. २. लो. २२.] इंदं ते केनोक्तं (अ.) ४०३. २६७. उदयति विततोल (अ.) ५७६. ३७०. इद भासां भर्तु (वि.) २४२. १८५. | [शि व. स. ४. 'लो. २०] इन्द्रस्त्वं तव बाहू (अ.) ५४८. ३५२. | उदयो:मृत एष (वि.) ५९८. ४५३. इयं गेहे लक्ष्मी (अ.) ६९०. ४१२. । [र. अं. ३. *लो. १२] Page #489 -------------------------------------------------------------------------- ________________ ४७२ उदन्वच्छिन्ना भूः (अ.) २६४. २१८. | उरसि निहित (अ.) ७१८. ४२१. [बा. रा. अं. १,'लो. ८ ] | [अ. श. 'लो. ३१] उदाररचना (वि.) ४५७. .२९८. उर्वशी हाप्सराः (वि.) ४. ७. उदितोरुसाद (वि.) ६९४.४१४. [श. प्रा. का. ११. अ. ५ प्रा. १] [शि. व. स. ९. लो. ७७] | उषःसु वकुराकृष्ट (वि.) २७१. १९०.. उदीच्यच डानिल (वि.) २८९. १९२. | उष्णिहीव संसृतौ (वि.) ३. ७ उदेति सविता (अ). ४४४. २९९. . [छ. शा. भ. २. सू. ४८ ] [सुभा. २२० ] | फरुद्वन्द्व सरस (वि.) ५०. १८. उद्दण्डोदर पुण्डरीक (वि.) ६७. २२. रुद्वयं कदली (वि.) ५१. १८. उद्दामोत्कलिकां (अ.) ५. ३८. अक्षिताप (वि.) ३९५. २५७. [र. अं. २. लो. ४] ऋजुतां नयत (अ.) ६१२. ३८१. उद्देशोऽयं सरस (अ.) ३०. ६०. [कु. सं. स. ४ 'लो. २३ ] उद्धतैनिभृतमेक (अ.) ६९८. ४१५. । एकत्तो रुभइ (वि.) १८७. १६८.. [शि. व. स. १०. *लो. ७६] | एकत्रासनसंगते (अ.) ६९१. ४१३ उद्यता जयिनि (वि.) ३४०. २१०. [अ. श. 'लो. १९ (१)] उद्ययौ दीधिका (अ.) ३१२. २३५. एकः शङ्कामहिक्र (वि.) ३३८. २०४. उद्यानानां मूकपुंस्कोकिलत्व(वि.)२७९.१९१ | एकत्रिधा वचसि (वि.) ५७२. ४०२. उन्नतः प्रोलसद्धारः (अ.) ६२. ६८. एकस्मिञ्शयने (अ.) ९८. १०८. उम्मन्जन्मकर (अ.) २०५. २०१. [अ. श. "लो. ८३ ] [कि. स. १७. लो. ६३]/ एकस्यामेव तनौ (अ) ५८४. ३७३. [रु. का. ९. ३७] उपपन्नं ननु (वि.) ३६५. २५१. | एकं ज्योतिर्दशौ (वि.) २३१. १८४. .. [र. वं. स. १. लो. ६०Jए. [सु. श. 'लो. १३.] उपरि घनं (अ.) ५४५. ३५४. एकं ध्याननिमीलनाद् (वि.) १९०. १६८. उपपरिसरं गोदावर्या (अ) ४०४. २६८. एकाकिन्यपि (अ.) २६. ५९. उप्पह जायाए (वि.) ५४७. ३६०. [क. व. स. ५०० विद्यायाः.] उपानयन्ती कलहंस (वि.) २६१. १८९. एकेनाक्ष्णा (वि). १९१. १६९. उपोढरागेंण (अ.) ६०९. ३७८. [सुभा. १३१६. चन्द्रकस्य ] [ध्व. उ. १. पृष्ठ ५३ (पाणिनः)] एण्यः स्थलीष (वि.) ३ २. १९५. उभौ यदि व्योम्नि (अ.) ५२५. ३४७. | एतत्सुन्दरि (वि.) ९८. २८. [शि. व. स. ३. 'लो. ८] | एतासां राजति (अ.) २४९, २१४. . Page #490 -------------------------------------------------------------------------- ________________ ७३. एतासां राजति अ. २४९, २१४. | कण्ठस्य तस्याः (वि.) ५४१, ३५७. एतास्ता मलयोपकण्ठ (वि.) ८५, २५: । [कु. सं. स. १. लो. ४२ ] एतां पश्य पुरस्तटीम् (अ.) ६७८,४८७. | कण्ठाश्लेषं (वि.) ६०८, ४५५. एते लक्ष्मण (अ.) १३१, १३२. [र. अं. ४. *लो. ४] [सदुक्तिकर्णामृत शुभाङ्कस्य ] | कथमवनिप (वि.) १३६, ५०. एते वयममी दाराः (अ.) ६८५, ४०९; | कदा नौ संगमो (अ.) ५६, ६६. . (वि.) ४४०, २८६. कनककलश (अ.) ११०, ११५... [ कु. सं. स. ६. लो. ६३ ] [क. व. स. ४९ वोकस्य ] एत्तो विण सच्चविओ (अ.) ५७२, ३६९. कपाटविस्तीर्ण (अ.) ३८३, २६४. एदहमित्तत्थणिया (अ.) ५२, ६५. [शि. व. स. ३. लो. १३ ] एमे अ जणो (वि.) ३४२, २१६. | कपोले जानक्या (अ.) ६८१, ४०८. एवमालि निगृहीतसाध्वसं (अ.)१२६,१३०. | | (वि.) २३७, १८६. [कु. सं. स. ८. 'लो. ५] [हनुमन्नाटक अं. ३. 'लो. ५० ] एवमुक्तो मन्त्रिमुख्यैः (अ.) २५८, २१६. | कपोलफलकां (अ.) ५३०, ३४९. एवंवादिनि देवर्षों (अ.) १३३, १३३. [उ. लं. ल. वृ. वर्ग ३. ] [ कु. सं. स. ६. 'लो. ८४ ] | कमनेकतमादानं (वि.) ५२९, ३२६. एष कुरुसन्धानममृष्यमाणः (वि.) ५८९. [रु. का. लं. अ. ४. श्लो. १३] ४५०. [वे. सं. प्रस्तावना ] | कमलदलैरधरैः (अ.) ५३२. ३४७. एष ब्रह्मा सरोजे (वि.):०, १२. [रु. का. ८-३१.] [र. अं. ४. लो. ११] | कमलिनीमलिनी दयितं (वि.) ४७८,३०६. एहि गच्छ (अ.) १९५. १६५. [रु. का. अ. ३. श्लो. ५७] [सुभाषितावली ३१६८ व्यासमुनेः ] | कमले इव लोचनं अ. २०६, २०१. एत्येहि वत्स (वि.) १६५, १४१. करकिशलयं (अ.) ७३५, ४२९. [म. च. अं. १. 'लो. ५५] [अ. श. श्लो. ९०.] ऐरावणं स्पृशति (अ). ५५७, ३६४. करभाः शरभाः (वि.) ३१३, १९५.. - [ हरविलास ] | करिष्यसे यत्र (वि.) ६१९, ४६०. ओमित्येतत्परं (वि.) ६०९, ४५६. . [कि. अ. स. १६. श्लो. २] औत्सुक्यगर्भा (वि.) ५४९, ३६१. करिहस्तेन संबाध (अ.) ३०३, २३१. भौत्सुक्येन कृतत्वरा (अ.) १८५, १६०. | करेण ते रणे (अ.) ४५८, ३०२. [र. अं. १. लो. २] [का. द. परि ३. श्लो. २६ ] कः कः कुत्र (अ.) २४४. २१३. करोषि तास्त्वम् (वि) ५२२, ३२१. क: क्षमेत तवानुजः (वि.) ३८७, २५४. । [ दें. श. श्लो. १..] Page #491 -------------------------------------------------------------------------- ________________ ४७४ कामं सन्तु दृढं ( अ ) ६८, ७१. कामे कृतमदाः (वि.) ५३०, ३२६. कायं खायइ (अ.) २५४, २१५. कार विऊण खरं ( अ ) ३७९, २६४. का विसमा ( अ ) ६५०, ३९५. काश्मीरीगात्रलेखासु (वि.) २४४, १८६. काहमस्मि गुहा (वि.) ५२५, ३२३. कित्प्रत्यय निभिः कश्चिद्यत्र ( अ ) ३३५,२४०. किं करोमि क (अ.) १५१, १४०. किं किं सिंह १५२, १४२. [ क. व. स. ४० ] किं गौरि मां (अ.) ४९४, ३३२. [ रुद्रट का. लं. अ. २. ओ. १५. ] किंचिद्वच्मि न ( अ ) ४४२, २९७. किं ददातु किं (अ.) ६०२, ३७६. किं पुनरीहशे दुर्जाते (अ.) २२४, २०७. किं लोभेन विलङ्घित (वि.) ३६२, २५९. किं वृत्तान्तैः ( अ ) ६१४, ३८२. [ सुभा. २५४४ मातङ्ग दिवाकरस्य ] किं व्यापारैः (वि.) ४१६, २७९, ४४७, २८७. कि साक्षाद (अ.) ४५, ६४. किमञ्जनेनायतलोचनाया (वि.) ३९१,२५६. किमपि किमपि (अ.) १०८, ११३. [ मा. म. अं. ८ श्लो. १३] किमपि किमिह (वि.) ५५, १९, ५८, २०. किमीहः किंकायः (वि.) १९, १०. [ म. स्तो. श्लो. ५. ] [ र. वं. सः १७, ४७ ] किमुच्यतेऽस्य (अ.) ३१७, २३६. कियतापि यत्र (वि.) ७७. कर्कन्धूनां नागरङ्गीफलानाम् (वि.) २८०, १९१. कर्कन्धूफलमुचिनोति (अ.) ६६२, ३९९. कर्कोटः कोटि (वि.) २०७, १७५. कर्णाभ्यर्ण (वि) २५, ११. [ कनकजानकी ] कर्ता द्यूतच्छलानां (वि.) ५७१, ४०१. [ वै. सं. अं. ५. श्लो. २६] कर्तुमक्षमया (वि.) ३७७, २५२. कर्पूर इव (अ.) ५९६, ३७५. [ बा. रा. अं. ३, श्लो. ११.] कर्पूरचूर्ण (वि.) ३०९, १९४. कर्पूरधूलिधवल (अ.) १९९, १७०. कलिकलुष (वि.) १३, ९. कलुषं च तवाहितेष्वकस्मात् (अ.) ६४८, ३९४. कल्लोलवेल्लितदृषत (अ.) ४१७, २७२. [ भल्लट, श. लो. ६२ ] कश्चित्कराभ्यां (अ.) १३५, १३४, ६८०, ४०८. [ र. वं. स. ६. लो. १३ । कष्टं कथं रोदिति (अ.) २८५, २२६. कष्टा वैधव्यथा (अ.) २४२, २१२. कस्त्वं भोः कथयामि (वि.) ५४६, ३६० कस्मिन्कर्मणि (अ.) ३२०, २३७. कस्स व न होइ (अ.) २५, ५७. कान्पुलोमतनयास्तन (वि.) ४९२, ३१२. काञ्च्याः पुरो (वि.) २३८, १८५. कार्य केवला (अ.) ३५४, २४६. कान्ते तल्पम् (अ.) १४६, १३७. [ अ. श. लो. १०१ ] कियन्मात्रं जलं (बि.) २३२, २०२८ कामं भवन्तु (वि.) ८८, २६. [ भो. प्र. लो. १८५. Page #492 -------------------------------------------------------------------------- ________________ किसलयमिव (अ.) १४१, १३६. कृष्णेनाम्ब (अ.) ११६, १२०. . . . . [उ. रा. च. अं. ३. लो. ५.] | [सुभाषितावलि ४० ] कीर्तिप्रतापौ भवतः (.अ) ३८१, २६४. | केदार एव (वि.) २६६, १८९. .. कुन्दे मन्दस्तमाले (वि.) ३२९, १९८. | केनेमो दुर्विदग्धेन (अ.) ४७५, ३२२. कुमारीभाक्समुचितकृत (वि.) ५९४, ४५२. | केलिकन्दलितस्य (अ.) ९३, १०४. .. [.. अं. २. प. ९९] । कैलासगोर (वि.) १००, २८. 'कुमुदकमल (अ.) १५५, ३५८. [२, वं. स. २ 'लो. ३५] कुमुदवनमपत्रि (वि.) ५७, १९... कोदण्ड (अ.) ४४. ६४. [शि. व. स. ११. लो. ६४] कोपात्कोमललोल (अ.) ९, ४०. कुरङ्गाक्षीणां (अ.) २५०, २१४. । ७०७, ४१७. [ अ. श. ९. ] कुरशीवाशानि (अ.) ७२२, ४२४. कोपान्मानिनि (वि.) ४९, १७. कुरु लालसभूलेहे (अ.) ४८१, ३२५. . . कोऽयं द्वारि हरिः (अ.) ४९५, ३३२. कुवा हरस्यापि (वि.) ३३७, २०४. [सु. लो. १०४ ] [कु. स. स. ३. 'लो. १०] कोराविऊण (अ.) ३७९, २६४. कुलबालियाए (अ.) ६९२, ४१३. कोऽलंकारः सताम् (अ.) ६४९, ३९५. कुलममलिन (वि.) ५६३, ३९३. कौटिल्य कचनिचये (अ.) ६५२, ३९५. कुललालिलावलोले (वि.) ५२८, ३२५. | [ रुद्रट. का. लं. अ. ७. 'लो. ८१ ] [रु. का. लैं. अ. ४ लो. १२] क्रीडन्ति प्रसरन्ति ४९२, ३३२.। कुविन्दस्त्वं तावत् (अ.) ३३२, २३९. - [रुद्रट. का. लं. अ. ४. सू. २३ ] कुसुमसौरभ (अ.) ६५९, ३९८. क्रोधं प्रभो संहर (अ.) २००, १७७ [शि. व. स. ६. *लो. १४. ] / [कु. सं. स. ३. लो. ७२. ] कुसुमायुधपत्लि (वि.) ६२१, ४६१. क्रौञ्चाविरुवामदृशद् ( अ.) ५८९, ३७४. . [कु. सं. स. ४ *लो. ४० ] क्रौर्य कृतान्ताधिकम् (वि.) ३८१, २५३. कृच्छेणोल्युगं (वि.) १७८, १५१. . क्वचिदग्रेप्रसरता (अ.) ३२५, २३८. [र. अं. २. "लो. ३° ] | क्व सर्यप्रभवो (अ.) ५४७, २५४. कृतककुपितेर् (वि.) ३६९, २५१. [र. वं. स. १. 'लो. २.] कृतवानसि (अ.) २६७, २२० 1 क्वाकार्य शशलक्ष्मणः (अ.) १२१, १२८. [कु. सं. स. ४. 'लो. ७.] | . कृतो दूगदेव (अ.) ७३८, ४३०. [सुभाषितावली १३४३. कालिदासस्य ] [अ. श. 'लो. १४ ] | क्षणं कामज्वरोच्छित्त्यै (अ.) ५००, ३४१. कृपाणपाणिश्च (वि.) ५६६, ३९३. क्षणं स्थिताः पक्ष्मसु (वि.) ४०८, २७७. कृष्णार्जुनानुरक्त (अ.) ६६४. ३९९. । .. [कु. सं. स. ५. 'लो, २४ ] - [का. द. परि. २. 'लो. ३३९] | क्षितिं खनन्तो (वि.) २६२, १८९.... Page #493 -------------------------------------------------------------------------- ________________ દ્ क्षितिविजित (वि.) ४८१, ३०८. क्षितिस्थिति (वि.) ४८०, ३०८. क्षिप्तो हस्तावलग्न (अ.) १९४, १६४. [ अ. श.. लो. २ ] क्षीणः क्षीणोऽपि (वि.) ५५५, ३८२. [ रु. का. अ. ७. श्लो. ९०] क्षुद्रः क्वायं तपस्वी (वि.) ४१७, २७९. क्षेमः स्तोमो (वि.) ७९, २४. खमिव जलं (वि.) ३४६, २१९. खं येऽभ्युज्ज्वलयन्ति (अ.) ६५, ६९. खं वस्ते कलविङ्ककण्ठमलिनं (वि.) ३२३, गाम्भीर्यमहिमा (अ.) ५०२, ३४२. गाहन्तां महिषा (वि.) ४४८, २८८. [ अ. शा. अं. २ श्लो. ६ ] गिरिरयमपरे (वि.) ५५८, ३८५. गुणानामेव दौरात्म्याद (अ.) ५४९, ३५५. गुणानुरागमिश्रेण (वि.) ८४, २५. गुरुगर्भभरक्लान्ताः (अ.) १५९, १४८. गुरुयणपरवश (अ.) ३४, ६१. [स. श. ८५१.] गुर्वर्थमथ (वि.) ३७०, २५२. [ र. वं. स. ५ श्लो. २४ ] गूवाकानां नालिकेरी द्रुमाणाम् (वि.) ३०२, १९४. गृहाणि नाम (अ.) ९७, १०७. गृहीतं येनासी: (अ.) ३७६, २६३. [ वे. स. अं. ३. श्लो. १९. ] गेहाजिरेषु (वि.) २६७, १८९. गेहे वाहीक (वि.) ३२८, १९७. गोत्राग्रहारं (वि.) ८७, २६. गोमायवः शकुनयो (वि.) ४०२, २७४. गौरपि यद्वाहनताम् (अ.) ३६३, २६०. ग्रथ्नामि काव्यशशिन (अ.) ४०६, २६८. ग्रीवाभङ्गाभिरामम् (अ.) ११४, ११८. [ अ. शा. अं. १ श्लो. ७ ग्रीष्मे चीनादवन्तो (वि.) ३१६, १९५ घनाघनायं न (वि.) ४७५, ३०५. घोरघोरतरा (वि.) १२, ९. चकार काचित् (अ.) ७२७, ४२६. १९६. खरेण खण्डिता (अ.) ६७५, ४०७. खर्जूरजम्बू (वि.) ३०५, १९४. ख्यातिकल्पन (वि.) ५१४. ३१९. [ दे. श. लो. ९२. ] गगनगमनलीला (वि.) ७२, २३. गङ्गातीरे हिमगिरिशिला ( अ ) ११७, १२२. [ भ. वै. श. लो. १८. ] गङ्गेव प्रवहतु (अ.) २८४, २२६. गजो नगः कुथा (अ) ५४२, ३५२. तोऽस्तमर्को (वि.) १३०, ३६. गन्तव्यं यदि नाम (वि.) ४२, १६. [ अ. श. १७३ ] गर्भग्रन्थिषु (वि.) ३२१, १९६. गर्भान् बलाकासु (वि.) २४९, १८७. गर्व संवाह्यमिम् (अ.) ५८२, ३७२. [ रु. का. ८. ७८.] गाढालिङ्गन (अ.) ७५, ८०; २१४, २०५. [ अ. श. 'लो. ४० ] | चकाशे पनसप्रायैः (अ.) २०९, २०२ गाढालिङ्गितपीडितस्तन (अ.) ७१०,४१८. चकास्ति वदनस्यान्तः (अ.) ४०७, २६८. [शृं. ति. परि. १ का ६ अनन्तरम् ] | चकोरहर्षी (वि.) २५२, १८७. Page #494 -------------------------------------------------------------------------- ________________ હવ चक्रे दहतारं ४५१, ३००. [ रु. का. ३. ४.] चक्री चक्रारपति (अ.) ४०५, २६८. [ सू. श. लो. ७१ ] चञ्चद्भुजभ्रमित (अ.) ११२, ११६. [ वे. सं. अं. ३. लो. २१] चतसृष्वपि (वि.) २३०, १८४. चतुर्दशसहस्राणि (वि.) ६१६, ४५९. चतुःसमुद्र (वि.) २२०, १८०. चतुरसखीजन (अ.) ३२९, २३९. चन्दनासक्त (वि.) १४४, ७७. चन्दमऊ एहिं ५५१, ३५५. चुम्बकावनाली (वि.) ३०३, १९४. चूयङ्कुरावयसं (अ.) ७४, ७९. चूडाप्रोतेन्दुभाग (वि.) ४७३, ३१२. | चैत्रे चित्रों (वि.) ३०१, १९३. चत्रे मदधिः (वि.) २९३, १९३. च्युतसुमनसः कुन्दाः (वि.) ३२०, १९६; | चन्द्रं गता पद्मगुणान् (अ). ३७७, २६३. [ कु. सं. स. १. लो. ४३] चन्द्रमिव सुन्दरं (अ.) २८०, २२५. चन्द्राद् बुधः समभवत् (वि.) ५, ७. मढियमाणञ्चण (वि.) १५०, ७९. चम्पककलिकाकोमल (अ.) ४९०, ३३१. [ रुट का. लं. अ. ४. लो. १९] चलश्चटुलचातकः (वि.) २५४, १८८. चलति कथंचित् (अ.) १३६, १३४. [धनिकस्य, दशरूपकाव लोक प्र. ४. सू. २७] चलापानां दृष्टि ( अ ) २, ३६. [अ. शा. अं. १. श्लो. २० ] चापं पुष्पमयं (वि.) १०३, २९. चापाचार्यस्त्रिपुर विजयी (अ.) ३०८, २३२. [ बा. रा. भं. २, श्लो. ३७] चारुता वपुरभूषयद (अ). २६८, २२०. [ शि. व. स. १०. लो. ३३] चित्रं चित्रं बत (अ.) ६४२, ३९२. चित्रभानुर् ( अ ) ४९, ६५.. चिरकालपरिप्राप्ति ( अ ). ३६५, २६०. ४२०, २८०. च्युतसुमनसः कुन्दाः (वि.) ४२१, २८०. [ औ. वि. च. पृ. १४६ मालवकुवलयस्य ] च्युतामिन्दोर्लेखां (वि.) ४३५, २८४. [ सुभा श्लो. ६६. चन्द्रकस्य ] छायामपास्य (अ.) ३१५, २३५; ३८५, २६५. [शि. व. स. ५ श्लो. १४ . ] जगदेकगुरुयों (वि.) ४६९, ३०४. जङ्घाकाण्डोरुनालो (भ.) ३०७, २३२. जं जं असिविखअं (अ.) ६५५, ३९६. वन्दनचारव: (वि.) ३५५, १९५. जनको जनशे (वि.) ३६४, २५१. जनस्थाने भ्रान्तं (अ.) १७३, १५४. [ सुभाषितावली ३२६४ ] जयति क्षुण्णतिमिर: (अ.) २३४, २०९; ४३७, २९६. जयति सितविलोल (वि.) ५६, १९.. जयन्ति धवलव्यालाः (वि.) ३५, १४. जयन्ति नीलकण्ठस्य (वि.) ३४, १४. जयन्ति बाणासुर (वि.) ११४, ३१. [ का . पू. भा. लो. २. ] जय मदनगजदमन (अ.) ४६३, ३०७. जयाशा यत्र (वि.) ३८८, २५४. [ कु. सं. स. २. श्लो. ४९ ] जलसमयजायमाना (वि.) ३२५, १९७. जस्स रणन्तेउरदाए (अ.) ५३८, ३५२. Page #495 -------------------------------------------------------------------------- ________________ जहि शत्रुकुल (वि.) ३७२, २६२. जं जं करे सि (अ.) ७२३, ४२५. ततः कुमुदनाथेन (वि.) ५३८, ३४१. [म. भा. द्रो. प. अ. ८. लो. ४०८ ] १७. [स. श. ३७८; गा. से. श. ४. ७८ ] | ततोऽरुणपरिस्पन्द (अ.) ४३१, २९५. जं भगह तं (अ.) ६५७, ३९६. [सुभा. २१५३. भगवद्वाल्मीकिमुनेः ] [ स. श. ८९७ ] तत्तावदेव शशिनः (वि.) ४५, जाएज वणुइसे (वि.) १४९, ७८. [स. श. २३०; गा. स. श. ३. ३०] | जामि तारा अनुडिअ (वि.) ५८५, ४४८. जित्तामया या (वि.) ४८९, ३११. [ दे, श. श्लो. २५ ] जितेन्द्रियत्वं (अ.) २३६, २१०. [ प्रकाशदत्तस्य ] तत्रागारं (वि.) २३९, १८५. [ मे. दू. उ. लो. १२ ] तत्त्वं वीतावतततुत् (वि.) ५१०, ३१८. [ दे. श. लो. ८९] तत्त्वां पातु (अ.) ४७, ६५. तत्र द्रुमा (वि.) २२६, १८२. तथाभूतां दृष्ट्वा (अ.) २८, ५९. • [ सुभाषितावली २९१७ भारवेः ] जीविताशा (अ.) १८, ५४. जुगोपात्मानमत्रस्तो (अ.) ३४८, २४४. [ र. वं. स. १. लो. २१] | जो तीए अहर (अ.) ६३१, ३८९. [ स. श. १०६, गा. स. श. २. ६.] ज्याबन्धनिष्पन्द (अ.) ३९५, २६६. ज्योतीरसाश्म (वि.) ३४१, २१२. ज्योत्स्ना पूरप्रसर (वि.) २०५, १७५. . योत्स्नां मौक्तिकदाम (अ.) ५८०, ३७२. ज्योत्स्नां लिम्पति (अ.) २४६, २१३. ज्योत्स्नेव नयनानन्दः (अ.) ५१८, ३४६. ज्वलंतु गगने (अ.) ७३९, ४३०. [ मा. मा. अं, २ श्लो. २] ज्योत्स्नेव हास्यद्युति (अ.) ६७०, ४०० गिति कनकं (वि.) १५३, ८४. ढुण्डिल्लिन्तु मरीहसि (अ.) ५०५, ३४३, ५१३, ३४४. ४७८ हमुहपरपहिओ (अ.) २४, ५६. [स. श. ९३७ ] गोलेई अणोलमणा (अ.) ३१, ६०. [. स. रा. ८७५ ]. [ वे. सं. भं. १ श्लो. ११] तथाभते तस्मिन् (वि.) १९६, १७३. [ ता. व. अं. ५] तथाभूदस्माकं (अ.) ७०६, ४१७. [ अ. श. लो. ५३ ] तदाननं निर्जितचन्द्रकान्ति ( वि . ) ४४१, २८६. तदिदमरण्यं यस्मिन् (वि.) ५७७, ४०३. तदीयमातङ्ग (अ.) २२१, २०६. तद्नेहं नतभित्ति (अ.) ९१, ८६. तद्वक्त्रं यदि मुद्रिता (अ.) २७२, २२२. [ बा. रा. भं. २. श्लो. १७; वि. शा. भं. अं. १, श्लो. १४. ]. तद्वक्राभिमुखं मुखं १७४, १४६. तद्वक्त्रेन्दुविलोकनेन (वि) १९२, १७२, [ अ. श. लो. ११ ] [ ता. व. अं. १] | तद्वेषी सदृशी (अ.) २८१, २२५. तनुलमा इव (बि) ७६, २४. [मि. मं. अ. ३. लो. ६] Page #496 -------------------------------------------------------------------------- ________________ तम्यही यदि (वि.) ४७, १७ तं शंबरासुरशराशनि (वि.) ११५, ३१. तपलिभिया (अॅ) ३२४, २३८. ताडीजचो निजध्ने (अ.) २१६, २०६. तमभ्यनन्दत् (वि.) ३७३, २५२. ताताजन्म वपुर् (वि.). ३८०, २५३, हर. वं. स. ३. लो. ६८ ] तापापहारचतुरो (वि.) ८९, २६, तमालश्यामलं (अ.) ३६९, २६१. तापी नेयं (अ) ७१, ७४. . तमेनमवधीकृत्य (वि.) २२३, १८१. तामुत्तीर्य व्रज (वि) १२२, ३२. तं ताण हयच्छायः (वि.) १७०, १४५. [मे दू पू. मे. श्लो. १७ ] [वि. बा. ली. ] , ताम्बूलभूतगल्लोऽयं (अ) २८७, २२७. तरजय शो (अ.) २७१, २२१. ताम्यत्यामजमज्जन (वि.) ४४५, २८७. [बा. रा. अं. ३ 'लो. २५] तारे शरणमुद्यन्ती (वि.) ५११, ३१९. तर-तीवाझानि (अ.) ६९५, ४१४. दि. श. 'लो. ९८ तरलयसि दृशं (वि.) ६२३, ४६२. .. ताला जायन्ति गुणा () २३५, २०९, [ह. च. उ. १. पृ. १८] [वि. बा. ली. ] तल्पकल्पनविधेरनन्तरं (अ.) ७१५, ४२०. तालै:शिजवलयसुभमैनर्तितः (अ.) ८३, ८४ तव कुसुमशरत्वं (अ.) २६९, २२०. . [मे. दू: उ. मे. 'लो. १६.] [अ. शा. अं. ३. *लो. ३] तासां तु पश्चात्कनकप्रभाणां (अ.) ५२६, तव नवनवनीतपिण्डगोरे (वि.)२४६,१८६. ३४७. [कु. सं. स. ७, लो. ३९] तव प्रसादात्कुसुमायुधोऽपि (अ.) ३८७, तासां माधवपत्नीनां (वि.) २४८, १८७, २६५. [कु. सं. स. ३. श्लो. १०] तिष्ठन्त्याः जनसंकुलेऽपि (वि.) ११९, ३२. तव शतपत्रपत्रमृदु (वि.) १७९, १५३. तिष्ठेत्कोपवशात्प्रभावपिहिता (अ.), ११७, तवाननमिवाम्भोज (अ.) ५२३, ३४७. १२७. [वि. अ. ४. लो. २] तवाहवे साहस (अ.) ५५०, ३५५. तीक्ष्ण रविस्तपति (वि) २६८, १८९ तवोत्तरौष्ठे (अ.) ४११, २७०. [सुभा. श्लो. १८२१ भासस्य] तस्य च प्रवयस्ते (अ.) ६३४, ३९०. तीक्ष्णेन दारुणतया (अ.) ८१, ८३. तस्याधिमात्रोपायस्थ (अ.) २९५, २२९. तीर्थान्तरेषु स्नानेन (अ) २९१, २२८. तस्थारिजातं (अ.) ४४५, २९९. तीर्थे तदीये गजसेतुबन्धात् (अ.) १४१, तस्यास्तन्मुखमस्ति (अ.) ५८१, ३७२. २११. [र. वं. स. १६ श्लो. १३ ] ते कृपामूदुरवेक्ष्य (अ.) ३४५, २४२. तीर्थे तोयव्यतिकरभवे (अ). १५६, १४४, [र. के. स. ११. लो. ८६] [र. वं. स. ८ श्लो. ९५] तं ताण (अ.) ७०, ७४. विषमबाणलीला. ] तीवामिषाप्रभवेण वृत्ति (म.) १०५,१३५, तंतिअसवन्दिमोक्रव (वि.) ११२, ४५६. कु. सं. स. ४. 'लो. ७३] . -[ आश्वास १: लो. १२] तह वालहस्स गोसस्मि. (म.) wr८०, . Page #497 -------------------------------------------------------------------------- ________________ ते काकुत्स्थपृषत्कजर्जर (वि.) ४१८, २८० | त्वं साज्ञासु जगन्मातः (वि.) ५१९, ३२०. ते गच्छन्ति महापदं (अ.) ४७९, ३२४. | [दे. श. *लो. ९७ ] [सुभा. 'लो. २५८७.] त्वमेव देव (वि.) २१३, १७९. ते दृष्टिमात्रपतिता (अ.) १८१, १५७. लमेवं सौन्दर्या स च (वि.) ४३४, २८४. तेनावरोधप्रमदासखेन (वि.) ३५०, २२४. | त्वयि निबद्धरतेः (अ.) २११, २०३. [र. वं. स. १६. लो. ७१] [वि. अं. ४. लो. २९] तेऽन्यैर्वान्तं समश्नन्ति (अ ) ३०१, २३०. दक्षात्मजादयितवल्लभवेदिकानां (अ.) ते पान्तु वः पशुपतेर् (वि.) ३३, १४. ३४१, २४१. ते हिमालयमामन्त्र्य (अ.) २५९, २१७. दक्षिणो दक्षिणामाशां (वि) २३४, १८४. [ कु. सं. स. ६. श्लो. ९४] ददो सरः (अ.) १६१, १४८. त्यज करिकलभ प्रेमबन्धं(अ.) ३९४, २६६ [कु. सं. स. ३. श्लो. ३७] त्रासाकुल: परिपतन्परितो (वि.) १४६, | ददृशाते जनस्तत्र (वि.) ६४, २१. ७६. [शि. व. स. ५. श्लो. २६] | ददृशुरिदेशस्थां (वि.) ४३८, २८६. त्वक तारवी निवसनं (अ.) ३५०, २४५. दन्तक्षतानि (अ.) १९६, १६७. त्वगुत्तरासङ्गवतीमधीतिनीम् (अ.) २१९, | दम्पत्योः शनकरपाङ्ग (अ) ९८, १८९. ___२०६. [कु. सं. स. ५. लो. १६] [अ. श. लो. १९] त्वस्कटाक्षावलीलीला (अ.) १६४, १४९. | दर्पणे च परिभोगदर्शिनी (अ.) १२५, त्वत्सम्प्राप्तिविलोमितेन (वि.) १९७,१७३. १३० [कु. सं. स. ८. 'लो. ११] [ ता. व. अं. ६ ] | दर्पः स्यादमृतेन चेदिह (वि.) ५९९, त्वदाज्ञया जगत्सर्वे (वि.) ५१६, ३२०. ४५३. [ र. अं. ३. *लो. ९३ ] [दे. श. 'लो. ९४] दलत्कन्दलभाग्भूमिः (अ.) २१७, २०६. त्वदीयं मुखमालोक्य (अ.) १६६, १४९. | दलत्कुटजकुङ्मलः (वि.) २५५, १८८. त्वदुद्धतामयस्थान (अ.) ४८३, ३२७. दर्शादिक्कुटपर्यन्त (वि.) २३२. १८४. त्वद्विप्रयोगे किरणैस्तथो (वि.) ७०, २२. | दशरश्मिशतोपमद्युतिं (अ.)४३६, २९.६. स्वन्मुखं त्वन्मुखमिव (अ.) ५२४, ३४७. [र. वं. स. ८. लो. २९] एवं पादे शास्त्रसङ्गिन्यां (वि.) ४९९, ३१६. दातारो यदि (अ.) ४२७, २९२. [दे. श. 'लो. ८०] | दान वित्ताहतं वाचः (अ.)६५४, ३९५. त्वं विनिजितमनोभवरूपः (वि) ५८०, | दानवाधिपते (वि.) ११७, ३१. ४०५. [ह. व. ] त्वं सद्गतिः सितापारा (वि.) ५०५, ३१८. | दारुणरणे रणन्तं (अ.) ४२२, २९०. [. श. श्लो. ९.] दिखातङ्गघटाविभक्त (अ.) २५७, २१६. वं समुद्रश्च दुर्वारौ (अ.) ६६३, ३९९, । [औ वि. च. पृ. १३८ भट्टप्रभाकरस्य] Page #498 -------------------------------------------------------------------------- ________________ ४८१ दिहिमा इमिणा (वि.) ६०१, ४५३. देवीस्वीकृतमानसस्य (वि.) १९५, १७२. [र. अं. ३. पृ. १३८ ] [ता. व. अं. ४ ] दिनमवसितं विश्रान्ताः (अ.)६१३, ३८१. | देवे वर्षत्यशनपचन (वि.) १६३, १४०. दिवमप्युपयातानाम् (अ.) ५७७, ३७०. | देव्या स्वप्नोद्गमादिष्टदेवी (वि.) ५३३,३२१ [रु. का. ७. ६.] [दे. श. १०१] दिवाकराद्रक्षति (अ.) ३३१, २३९. | देशः सोयमरातिशोणितजलैर् (अ) ४२६, [कु. सं. स. १. लो. १२] २९१; (वि.) २६७, २५१ दिशः प्रसादयन्नेष (अ.) ६१५, ३८२. [ वे. सं. अ. ३, श्लो ३३] दिशामलोकालकभङ्गतां (अ.) ५९८, ३७५. दैवादहमद्य तया (वि.) १५५, ९२. कादम्बरी 'लो. १८] | दैवायत्ते हि फले (वि) ६२, २१. दिीकुर्वन् (वि.) ७१, २३.. दैवे पराङ्मुखे कष्टम् (वि.) ५२, १९. [मे. दू. पू मे. 'लो. ३१] दोर्मन्दीरितमन्दरेण (वि.) ११०, ३०. दुर्वाराः स्मरमार्गणाः (अ.) ६४३, ३९३. | दोर्मलावधिसूत्रितस्तनमुरः(अ.)६९३,४१४. [सुभा. ११५६. भट्टशङ्कुकस्य दोलाविलासेषु विलासिनीनां (अ.) ३८९, दुस्साला दो णिक्खंतम्हि (वि.) ६०१, २६५. ४५३. [ र. अं. ३. पृ. १३८ ] | द्यामालोकयतां (वि.) २४, ११... दूराकर्षणमोहमन्त्र (अ.) १६७, १४९.. [ विद्यानन्दस्य ] दूराकृष्टशिलीमुखव्यतिकरान् (वि.) द्युवियद्गामिनीतारसंराव (अ.) ४७७,३२३. ४०, १६... द्योतितान्तःप्रभैः (वि.) ६६, २१. दूरादुत्सुकमागते (अ.) ९५, १०४. [अ. श. *लो. ४९।। [शि. व. स. २ श्लो. ७] दृराद् दवीयो (अ.) १३४, १३३. द्रविणमापदि (अ.) २३१, २०८. [म. च. सं. २. 'लो. १) [भल्लट, श. श्लो. ४ ] दरोद्दण्डतडित्कराल (वि.) ४०४, २७५. द्रोणाश्वत्थामरामेषु (अ.) ५८५, ३७३. दे आ पसिअ (अ.) २२, ५५. | दृढतरनिबद्धमुष्टेः (अ.) २७४, २२३. देयानश्चण्डधामा (वि.) ४९५, ३१३. दृशा दग्धं मनसिज (अ.) ६०५, ३७६; देव स्वस्ति वयं (अ.) २८६, २२७. . (वि.) ३३९, २०४. देवानां नन्दनो देवो (वि.) १८३, ३०७. [वि. शा. भ. अं. १, श्लो. २ ] [का. द. परि. ३. लो. ९३ ] / दृष्टा यूयं निर्जिता (वि) १९८, १७३. देवताभक्तितो मुक्तिन (अ.) ४१२, २७०. [ता. व.] देवि त्वाये गिराजस्रं (वि.) ४७०, ३०४. दृष्टिं हे प्रतिवेशिनि (अ.) ७०८, ४१७. देवीभावं गमिता (अ.) ५४६, ३५४. . दृष्टिनोंमृतवर्षिणी (वि.) १९६, १७२. [ रत्नावली ? ] [ता. व. अं. २ Page #499 -------------------------------------------------------------------------- ________________ ४८२ दृष्टिःसालसतां बिभर्ति (अ.) ७२०, ४२३. न खलु वेयममुष्य (अ.) ६९९, ४१५. दृष्ठिस्तृणीकृत (अ.) ६७९, ४०८. [शि. व. स. ७ श्लो. ५३ ] [उ. रा. च. अं. ६. श्लो. १९] न च मेऽवगच्छति (अ.) ७१९, ४२१. दृष्टिः शैशवमण्डना (अ.) ७०९, ४१७. | [शि. व. स. ९. लो. ५६] दृष्टे लोचनवन्मनाङ् (अ.) ११९, १२८. | न तज्जलं यन (अ.) ५७५, ३७०. [अ. श. श्लो. १६० ] द्वयं गतं संप्रति (अ.) २३८, २१०; भट्टिका. स. २. श्लो. १९] (वि.) १३५, ५०; ३३५, २०३; | नदी तूर्ण कणों (वि.) ९६, २७. ३८५, २५४. नद्यो वहन्ति (वि.) २६९, १९०. [ कु. सं. स. ५ श्लो. ७१] | ननोनुननो (अ.) ४६४, ३०८. द्वारोपान्तनिरन्तरे मयि त्वया (अ.) ३५,६२ [कि. स. १५. 'लो. १४ ] द्विगुरपि सद्वन्द्वोऽहं गृहे च मे (वि) २, ७. | नभ इव विमलं (अ.) ५२०, ३४६. द्वित्रमुचुकुन्दकलिकः (वि.) २७२, १९०. [रु. का. ८-२८] द्वियोम्नि (वि.) २३३, १८४. | न भवति भवति च (अ.) ४४०, २९७. [वि. शा. भ. अं. १, 'लो. ११] [सुभा. २३६. रविगुप्तस्य ] द्विषतां मूलमुच्छेत्तुं (अ.) ४९९, ३००. | न मया गोरसाभिज्ञं (अ.) ४७६, ३२३. द्वीपान्यष्टादशात्र (वि.) २१८, १८०. | [का. द. परि. ३. लो. १०८ ] द्वौ वज्रवर्गों जगतीपतीनां (वि.)२७, १२.. नमस्त्रिभुवनाभोग (वि.) २१४, १७९. धनुर्व्याकिणचिह्नन (अ.) ३८८, २६५. धनुर्माला मौर्वी (वि.) १२५, ३३. नयनानन्ददायीन्दोर् (अ.) ६६७, ४००. [सुभाषितावली घण्टकस्य ] नवजलंधरः (अ.) २१२, २०३-४. धन्यस्यानन्यसामान्यसौजन्यो (अ.) नवनखपदमङ्गं (अ.) ७१३, ४१९. ५०४, ३४२. [शि. व. स. ११, 'लो. ३४.] धम्मिलस्य न कस्य (अ.) ३४२, २४२. नवीनविभ्रमो (अ.) ६१९, ३८३. धवलोसि जइ (अ.) ६०६, ३७७. [स. शं. ६६७. स. श. ७६५ 1 न स संकुचित (वि.) १०, ८. धातुः शिल्पातिशय (अ.) ६४१, ३९२. [रा. कि. ३४, १८) धात्रा स्वहस्तलिखितानि (वि.) ३७८,२५३/ नानाकारेण कान्तभूः (वि.) ४५६, २९८. धीराण रमइ (अ.) ७२, ७५. नागावासः ७४, २३. धीरोदात्तं जयति (वि.) ५८१, ४११. नान्तर्वर्तयति (अ.) १६३, १४८, न केवलं भाति (अ.) ४९९, ३४०. नाभिवादनप्रसाद्यो (वि.) ३४७, २२१. नखदलित (वि.) २८, १२... नारीणामलसं (वि.) ४७१, ३०५. [वि. शा. भ. अं. ३ 'लो. १५] [रुबट का. लं. अ. ३. श्लो. २४] Page #500 -------------------------------------------------------------------------- ________________ ४८३ नालस्य प्रसरो (वि.) ५३४, ३३०. | निःशेषच्युत (अ.) २७, ५९. नालिङ्गितः कुरबकः (वि.) ३००, १९३. . [अ. श. १०५] नाश्चर्य यदि (वि.) ४८, १७. | निःश्वासा वदनं (अ.) ७१४, ४१९. नासतो विद्यते (वि.) १७, १०. [अ. श. 'लो. ९२] [भ. गी. अ. २. लो. १६ ] | निष्कन्दामरविन्दिनी (अ.) ५६४, ३६६.. नांष्ट्रा त्वाष्ट्रारि (वि.) ५२७, ३२४. । निहुयरमणम्मि (अ.) १८७, १६१. नियदइय (अ.) १९, ५५. नीलाश्मरश्मिपटलानि (वि.) १२९, ३६; [स. श. ९५७ ] ७५०, २४०. निग्गडदुरारोहं (अ.) ६६६, ४००. | नीलेन्दीवर (अ.) ६३९, ३९१. निग्रहात्स्वसुर् (वि.) ३६६, २५१. नेत्ररिवोत्पलैः (अ) ५०१, ३४२. [र. वं. स. १२, "लो. ५२] | नेय विरौति (अ.) ६२९, ३८८. निधनभिमुखः (अ.) ४९८, ३३९. [भामहालंकार परि ३. लो. १२] नितम्बगुवीं (अ.) ४३२, २९५. | न्यकारो अयमेव (वि.) ३९६, २५७. [र. वं. स. ७. लो. २५] [ हनुमन्नाटक अं. १४ ] नितम्बो मन्दत्वं (अ.) ६९७, ४१५. न्यञ्चकञ्चित (अ.) १२. ४१. निद्रानिमीलितदृशो (अ.) १३०, १३२. न्यस्ताक्षरा (वि.) ९०, २६. [सुभाषितावली ३२८० कलशकस्य] [कु. सं. स. १. लो. ] निरवधि च (वि.) २१६, १८०. निर्घातोग्रैः कुञ्जलीनान् (अ.)२७५,२२३. | पो विशन्तु (अ.) १७६, १५७. [र. व. स. ३. लो. ६४ ] | पच्यन्त इव (वि.) ३११, १९५. निर्णतुं शक्यः (अ.) ६३६, ३९०. पणयकुवियाण (अ.) १०५, ११२. _ [का, द. परि. २. श्लो. २१८ ] / [गा. स. श. २७, स. श. २७] निद्रव्यो हियमेति (अ.) ६५८, ३९७. पतिते पतङ्गमृगराजि (अ.) ३११, २३४. [ मृ. क. अ. १. लो. १४ ] [शि. व. स. ९. श्लो. १८] निर्माल्य नयनश्रियः (अ.) १६९, १५०. पत्तनिअम्ब (अ.) २४३, २१२. निर्माकमुक्तमिव (अ.) २२८, २०८. । [गा. स. ६-५५. स. श. ५५६ । निर्वाणवैरदहना: (अ.) ३०५, २३१,५८८, पत्युः शिरश्चन्द्रकलां (अ.) ७३२, ४२८. ४५०. [ वे. सं. अं. १ श्लो. ७ ] [कु. सं. स. ७, श्लो. १९.] निवेदितं निःश्वसितेन (अ) ५७, ६६. पदद्वयं कपालिनः (अ.) ४६२, ३०३. [कु. सं. स. ५ श्लो. ४६] [”. ति. परि. ३. उदा. 'लो. ९] निधितासिरतो (वि.) ४८७, ३१०. | पन्थिय न एत्थ (अ.) ५९, ६७. [ कि. स. १५, लो. २२ ] | [स. श. ८७९] Page #501 -------------------------------------------------------------------------- ________________ पयस्विनीनां धेनूनां (वि.) ५२६, ३२३. पयोधरभराक्रान्ते (अ.) ४७१, ३१५. पयोधरावा : (वि.) ४६७, ३०४. परपेसणदूसिदं (वि.) ५९९, ४५१. ૩૮ર पाण्डोर्नन्दननन्दनं (वि.) २०२, १७४. [ र. (अं.) १ पृ. ४७ ] | पाण्डयोयमंसार्पित (अ.) ३९७, २६६. परमा या तपोवृत्तिर् (वि.) ५०६, ३१८. [ दे. श. श्लो. ८५.] परमा या समृद्धि: (वि.) ४६३, ३०३. परागतरुराजीव ( अ ) ४६०, ३०३. | [ का. द. परि. ३. श्लो. २५७ ] परापका रनिपुण (अ.) २५६, २१५. परार्थे यः पीडां (वि.) ५४३, ३५९. [ भलटशतक श्लो. ५६ ] परिणतशरकाण्डच्छायं (वि.) २२२,२८१. परिपन्थिमनोराज्यशतैर् (अ.) ५१४, ३४४. परिभ्रमन्मूर्धज (वि.) ३३१, १९९. [ कि. स. ४. लो. १४ ] परिवद विन्नाणं (वि.) ६१३, ४५६. [ से. ब. आश्वास १. लो. १०] परिस्फुरन्मीनविघट्टितोख : (अ.) १४९, १३९. [ कि. स. ८. श्लो. ४५] परिहरति रतिं ( अ ) १९८, १६९. पर्याणस्खलित स्फिज: (अ.) ६१०, ३८०. पर्याप्तपुष्पस्तबक (अ.) १५७, १४७. पश्चात्पर्यस्य (अ.) ३८०, २६४,५७३, ३६९. [ का. द. परि. २, श्लो. २५७ ] पश्यामि ताम् (अ.) १४७, १३८. [ मा. मा. अं. १ श्लो. ४३] पश्य पश्चिमदिगन्तलम्बिना (वि.) पश्याम्यङ्ग (अ.) ३२१, २३७. पश्येत्कश्चित् (वि.) १८४, १५३. पाणौ कङ्कणम् (अ.) १०९, ११५. पातयाशु रथं (अ.) ४४८, ३००. पातालमिव (अ.) ३२८, २३८. पातु वो भगवान् (अ.) ४६१, ३०३. [ का. द. परि. ३ श्लो. २८ ] पादन्यासक्वणितरशना (वि.) १२१, ३२. [ मेघदूत पू. मे श्लो. ३५ ] पानेऽम्भसो: (वि.) २८६, १९२. पायाद्वश्चन्द्रधारी (वि.) ४९४, ३१३. पायात् स शीतकिरणाभरणो (अ.) ३८६, २६५. पितृवसतिमहं (अ.) ३०२, २३०. पिनद्धमाहार (वि.) २९६, १९३. पिनाकिने नमः (वि.) ४७२, ३०५. पिहिते कारागारे (वि.) ७७, २४. पुत्रक्षयेन्धन (अ.) ७३, ७७. पुन्नागरोध (वि.) २७३, १९०. पुराणि यस्यां (अ.) ५७४, ३७०. [ नवसा. च. स. १.] पुष्पक्रिया मरुबके (वि.) २८७, १९२. पुष्पं प्रवालोपहितं (वि.) ९२, २७. [ कु. सं. स. १. लो. ४४ ] पुंस्कोकिलः कूजति (वि.) २९५, १९३. पुंस्त्वादपि प्रविचलेद् (अ.) ५६३, ३६६. [ भल्लट. श. श्लो. ७९ ] २३५, १८४ [ कु. सं. स. ८, श्लो, १४] पूर्णेन्दुकल्प वदना (अ.) ५११, ३४३. Page #502 -------------------------------------------------------------------------- ________________ पृथुकार्तस्वरपात्रं (अ.) ३२३, २३८. प्रसाधितस्याथ (अ.) ३८२, २६४. पृथुशास्त्रकन्या (वि.) २२, ११. [वे. सं. अं. ५. *लो. २५] चित्रभारत ] प्रसीदत्यालोके (अ.) ६८८, ४१२. पृथ्वी स्थिरीभव (वि.) ३४४, २१८. | [धनिकस्य, दशरूपकावलोक. प्र. २. सू.५] पष्टेषु शङ्खशकलच्छविषु (वि.) ४३७,२८५ | प्रस्निग्धाः क्वचिदिगुदी (अ.) ८७, ८५. पेशलमपि (अ.) ५८८, ३७४. [अ. शा. अं. १. श्लो. १३ ] पोढमहिलाण जं. (अ.) ६५५, ३९५. प्रागप्राप्त (अ.) २४५, २१३. पौरस्त्यस्तोयदों: (वि.) २५७, १८८. | [म. च. अं. २ श्लो. ३३ ] [सू. श. 'लो. ५५ ] | प्राज्यप्रभावः (अ.) ४८५, ३२८. पौलस्त्यः स्वयमेव (वि.) ३७९, २५३. [ति. म. लो. २.] [बा. रा. अं. २. लो. २.] | प्राणाः परित्यजत (वि.) ६०६. ४५४. प्रणमामि सुरारिघ्नं (वि.) ४६५. ३०४. [र. अं. ४. लो. ३ ] प्रणयकुपितां (अ.) १०३, ११२. प्राणायामैर्दहेद् दोषान् (वि.)५०२,३१७. [ वाक्पतिराजमुञ्ज ] / [म. स्मृ. अ. ६. श्लो. ७२ ] प्रतिगृहमुपलानाम् (वि.) ३७, १५. प्राणेश्वरपरिष्वंग (अ.) ३९२, २६६. प्रतिग्रहीतुं प्रणयिप्रियत्वात् (अ.) ६४७, प्राप्तश्रीरेष (अ.) २९, ६०. [कु. सं. स. १. *लो. ६६ ] प्राप्तावेकरथारूढौ (वि.) ३९३, २५६. प्रतीच्छत्याशोकी (वि.) ४२५, २८१. [शि. व. स. ३ *लो. १२] प्रत्यग्रमज्जन (अ.) २८३, २२५. प्राप्ताः श्रियः (अ.) ४००, २६७. [र. अं. १. *लो. २०] [भ. वै. श. 'लो. ६७] प्रदक्षिणक्रियातीतः (वि.) ३७२, २५०. प्रायशः पुष्पमालेव (अ.) ३९३, २६६. प्रभावतो नामन (अ.) ४५३, ३०१ . प्रावृष्यम्भोभृताम्भोद (वि.) २५६, १८८. प्रयत्नपरिबोधितः (अ.) ४२०, २७३. प्रियङ्गश्यामम् (वि.) ६८, २२. . [वे. सं. अं. ३ 'लो. ३४ ] प्रियेण संग्रथ्य (अ.) २३७, २१०. प्रवणः प्रणवो (अ.) ४५०, ३००. [कि. स. ८. 'लो. ३७] प्रवर्तते कोकिल (वि.) २२९, १८२. सामनिटान (वि.) ११० २७८. प्रवादिमतभेदे (वि.) ५०७, ३१८. [दे. श. लो. ८३ ] प्रेयान्सोऽयं ४४४, २८७. प्रसरन्ति कीर्तयस्ते (वि.) ८१, २५. प्रोन्मादयन्ती (वि.) २५८, १८८. [ १६२९ सुभाषितावली चन्द्रकस्य ] | प्रौढच्छेदानुरूपो (अ.) ४२९, २९३. प्रसादे वर्तस्व (अ.) १८६, १६१. [छ. रा. Page #503 -------------------------------------------------------------------------- ________________ फुलकर (अ.) २८८, २२७. भवानि ये (अ.) ४४६, २९९. [क. मं. जवनिका. १, *लो. १९] [दे. श. लो. ५९ ] बभूव भस्मैव (अ.) २६१, २१७. भवानि शं (अ.) ४५९, ३०२. [कु. सं. स. ७, श्लो. ३२] भस्मवर्म फणिनः (वि.) ४०५, २७५. बहलतमायराइं (अ.) १५, ५३. भस्मोद्धलन (वि.) ५६८, ३९७. [गा. स. श. ४, ३५; स. श. ३३५] | भाति पतितो (वि) १५८, ९२. बहुविधमिह (वि.) १६, १०. [र. अं. २ 'लो. ११] बह्वर्थेष्वभियुक्तेन (वि.) ६, ८. भासते प्रतिभासार (वि.) ५२४, ३२१. भूतियोजित (अ.) ४७०, ३१५. बालमृगलोचना (अ.) ५९०, ३७४. [रुद्रट. ९. ३३] भूपतेरुपसर्पन्ती (अ.) ३००, २३०. बाले नाथ विमुञ्च (अ.) २५५, २१५; । भूयस्तत्प्रकृतं (अ.) ११८, १२८. [अ. श. *लो. १५१] ७००, ४३६. अ. श. श्लो. ५७] भूरिभिभारिभिर् (वि.) ४८२, ३०८. बाले मालेयमुच्चैर् (अ.) ४२४, २९०. भूरेणुदिग्धान् (अ.) १९१, १६३. [सुभा. १७१६. धाराकदम्बस्य ] भ्रमर द्रुमपुष्पाणि (वि.) ४६०, २९८. बिसकिसलय (अ.) २१८, २०६. भ्रभिमरतिम् (अ.) १७४, १५४. [ मे. द. श्लो. १९] भ्रभङ्गे सहसोद्गते (अ.) ७४०, १३०. बिभ्राणः शक्ति (वि.) ३९९. २५८. [र. अ. २. *लो. २० ] [सू. श. लो. २५ ।। मायुद्गमगर्भास्ते (अ.) २१०, २०२. बुधो भौमश्च (अ.) ४०, ६४. | मण्डलीकृत्य (वि.) ९५, २७. ब्रह्मचर्योपतप्तो (वि.) ५२८, २८२. [ का. द. परि १. श्लो. ७० ] ब्राह्मणातिकम (अ.) १३८, १३५ मथ्नामि कौरवशतं (अ.) ५१, ६५; [म. च. अं. २ 'लो. १० ] १७९, १५७. - ब्रूत नूतनकूष्माण्ड (अ.) ६८७, ४१०. वे. सं. अं. १. श्लो. १५] भगवन् कुलपते (वि.) १६६, १४१. मदतिश्यामित (वि.) ६२०, ४६० ।। भञ्जन्भूर्जद्रमाली: (वि.) २८३, १९१. [कि. अ. स. १६. श्लो. २] भण तरुणि (अ.) ३७०, २६१. मदान्धमातङ्ग (वि.) ११, ९. भम धम्मिअ (अ.) १३, ४७. [जा. ह. स. १२ श्लो. ३६ ] [गा. स २, ७६ ] मदान्धमातङ्गविभिन्न (वि.) ५७९, ४०४. भर्तृदारिके (अ.) ५४, ६५. [भा. लं. परि. ३. श्लो. ५७] भवतु विदितं (वि.) १५, ९. मदो जनयति (अ.) ५५२, ३५७. भवत्संभावनोत्थाय (अ.) ६०४, ३७६. मधुद्विरेफः (अ.) १६०, १४८.. [कु. सं. स. ६. लो, ५९] [कु. सं. स. ३. श्लो. ३६] Page #504 -------------------------------------------------------------------------- ________________ . ४७ मधुसुरमिणि (वि.) ५४०, ३५१. मातङ्गाः किमु (अ.) ३२७, २४०. मध्ये जम्बूद्वीपम् (वि.) २२२, १८१. माता नतानां (अ.) ४६८, . ३१४. मध्येव्योम त्रिशङ्कोः (अ.) ३४६, २४३. [रु. का. ५. ६-७] मनुष्यवृत्त्या (अ.) ८९, ८६. माद्यदिग्गज (वि.) ३९७, २५८. मनोऽधिकं चात्र (वि.) २९४, १९३. माद्यन्मतङ्ग (वि.) २९०, १९२. मनोरोगस्तीवं (अ.) १२९, १३२. माधवाय नमः (वि) ४६८, ३०४. [मा. मा. अं. २. 'लो. १] मा धाक्षीन्मा (वि.) ३३४, २०३. मन्थायस्तार्णवाम्भः (अ.) ४२८, २९२. । माननापरुषं (वि.) ४९८, ३१६. [वे. सं. अं. १. लो. २२] [र. का. लं. अ. ५, श्लो. १०] मन्दाकिनीसकत ७३३, ४२८. मानमस्या निराकर्तु (अ.) ६४४, ३९४. [ कु. सं. स. १. 'लो. २९] [का. द. परि. २, "लो. २९९ ] मम दृष्टस्य राजेन्द्र (वि.) ४४२, २८६.. मा पंथ (अ.) ८२, ८४. मरुबकदमन (वि.) ९७, २८. [स. श. ९६१] मल्लिकामालभारिण्यः (अ.) ५७०, ३६९, मा भवन्तमनलः (वि.) १४७, ७६; [ का. द. प. २ 'लो. २१५ ] ३३३, २०२. महत्तां त्वं श्रिता (वि.) ५१८, ३२०, मा भैः शशाङ्क (वि.) १०१, २८. [ दे. श. लो. ९६] मामभीदा शरण्या (वि.) ४९७, ३१५. महर्धिनि (अ.) ५९४, ३७५. [रु. का. लं. अ. ५, 'लो. ९] महानवम्यां (वि.) २६४, १८९. मायाविनं महाहावा (वि.) ४९६, ३१५. महाप्रलयमारुत (अ.) ३०९, २३२. [रु. का. लं. अ. ५, लो. ८] [वे. सं. अं. ३ श्लो. ४] मारारिशक (अ.) ४६७, ३१३. महासुरसमाजे (वि.) ११८, ३२. मालतीविमुखः (वि.) ६१, २१. महिलासहस्स (अ.) १७७, १५५. मालाकार इवारामः (अ.) ३९८, २६६. [गा. स. २. ८२ स. श. १८२] मालायमानामरसिन्धुहंसः (वि.)१२३,३३. महुएहिम् (अ.) १७, ५४. मासि मासि (वि.) ३५, २१. [स. श. ८७७ ] मित्रं हन्तितरां (अ.) ५०, ६५. महेश्वरै वा (वि.) ४३६, २८५. मीनध्वजस्त्वम् (वि.) १०४, २९. मा गर्वमुद्रह (वि.) १७५, १४६. | मुक्ताः केलिविसूत्र (वि.) ५७६, ४०३. मा गाः पाताल (वि) २०६, १७५. मुक्तालताश्च (वि.) ३१०, १९४. . मा गाः पान्थ (वि.) ४१, १६. मुक्तिभुक्तिकृद् (अ.) ५८, ६७. मातङ्गगामिन्यः (अ.) ६४, ६८. मुदे मुरारेरमरैः (वि.) १८५, १५५; [है. च. उ. ३. पृ. ९८]] ६१५,४६०. [शि. 4. स. ४. श्लो. ३०] Page #505 -------------------------------------------------------------------------- ________________ मुमूर्षो: किं तवाद्यापि (वि.) ५४, १९. यद्यप्यनुपमचरितं (वि.) ५५६, ३८४. यञ्चनाहितमतिर् (अ.) २३२, २०८. [ सुभाषितावली लो. २७१ भगवत्तरारोग्यस्य ] यद्विश्रम्य विलोकितं (अ.) ९४ १०४. यशोऽधिगन्तुं (अ.) २६३, २१८. [ कि. स. ३. लो. ४० ] यस्य न सविधे अ.) ४४१, २९७. यस्य प्रकोपशिखिनां (अ.) ३५८, २४७. यस्याधोsध: ( वि . ) १०८, ३०. यस्या बीजमहं (अ.) ५३९, ३५२. यस्यारातिनि तंबिनीभिर् (वि.) ३८, १५. यस्यावमत्य गुरुदत्तं (वि.) ३६८, २५१. यस्यावर्जयतो (अ.) ६१६, ३८२. यस्याहु (वि.) ४०७, २७६. यस्योत्तमां (वि.) २२५, १८२. यः सर्व कषति (वि.) ३९०, २५५. यः स्थलीकृतः (वि.) ३६२, २५०. या केलियात्रा (वि.) २५३, १८८. या चन्द्रिकाचन्दन (वि.) ३०८, १९४. याते द्वारवतीं (अ.) १०७, ११३. या दमानवमानन्द (अ.) ४६९, ३१४. यादांसि हे (वि.) २३७, १८४. [ बा. रा. अं. ७ श्लो. ४७ ] यानि त्रीणि (अ.) १५४, १४३. [ उ. रा. च. अं. ५. श्लो. ३५ ] ૩૮૮ मुन्मुहुर् (अ.) २०१, १९९. मूर्ध्ना जाम्बवतो (अ.) ६७६, ४०७. मूर्ध्नामुत्तकृत्ता ( अ ) ४२५, २९१. मृगरूपं परित्यज्य (वि.) १६७, १४१. मृगलोचनया (वि.) ५७३, ४०२. मृदुपवनविभिन्नो (अ.) २९९, २३०. [ वि. अं. ४. लो. १०.] मृधे निदाघधर्माशुं (अ.) ५०९, ३४३. मेघश्यामेन (वि.) ९३, २७. मेरूरुकेसर (अ.) ६७३, ४०१. मैनाक: किमयं (अ.) १२३, १३०. [ हनु. अं. ४ श्लो. ९] मोहमहाचलदलने ( अ ) ६६९, ४००. य एते यज्वानः (वि.) १६, १०. यश्श्रेष्टया तव (वि.) ५०८, ३१८, [ दे. श. लो. ८७ ] यतो यांति ततो (वि.) ५१७, ३२०० [ दे. श. श्लो. ९५ ] यत्कायमानेषु (वि.) ३०७, १९४. यत्कालागुरु (वि.) १४८, ७७. यत्रानुल्लिखिताक्षम् (अ.) ४१५, २७१. यत्रानेकः (वि) २९, १२. [ चन्द्रकस्य ] यत्पाणिर्न निवारितो (अ.) ७०४, ४१६. यथा यथा पुष्यति (वि.) २७४, १९०. यथायं दारुणाचारः (अ.) २८९, २२७. यदा त्वामहम् ( अ ) ३३६, २४०. यदादित्यगतं (वि.) ५०४, ३१७. यदिन्दोरन्वेति (वि.) १०७, १९. [ भ.गी. अ. १५ श्लो. १३ ] या निशा सर्वभूतानां (अ.) ६७, ६९. [म. भा. भीष्मपर्व. गी. अ. २ श्लो. ६९ ] यान्त्या मुहुर्वलितकन्धरं (वि.) ३९२, २५६. [ मा. मा. अं. १. लो. ३२ ] याम इव याति (अ.) ५१९, ३४६. यदुवाच न तन्मिथ्या (अ.) ३५२, २४६. यद्यपि चन्दनविटपी (वि.) ६२, २१. [ शा. प. भट्टादित्यस्य ] Page #506 -------------------------------------------------------------------------- ________________ यावदर्थपदां (अ.) ३१४, २३५. [ शि. व. स. २ श्लो. १२] युधिष्ठिरक्रोधव: (वि.) २४५, १८६. येन ध्वस्तमनोभवेन (अ.) २९४, २२८; (वि.) १०९, ३० [ सुभा. लो. ४४ ] | येन स्थलीकृतो (वि.) ३६१,२५०. ये नाम केचिदिह (अ.) ३५६, २४६. [ मा. मा. अं. १. श्लो. ८ ] ये पूर्व यवसूचि (वि.) ४३२, २८४. ये यान्त्यभ्युदये ( अ ) ५५९, ३६५. येषां तास्त्रिदशेभ (अ.) २७६, २२३. येषां मध्ये मन्दिरं (वि.) २८१, १९१. ये संतोषसुख (वि.) ४०३, २७५. टा सा न ( बि . ) ५४२, ३५८. यैः शान्तरागरुचिभिः (अ.) ९६, १०७. [ भ. स्तो. "लो. १२] योगिगम्यं गुणातीतं (वि.) ४६४, ३०३. यो गोपीजनवल्लभः (वि) ५३४, ३३०. यो बलौ व्याप्तभूसीम्नि (अ.) ६३३, ३९०. यो माधवीमुकुदृष्टिषु (वि.) २९९, १९३. यो यः शस्त्रं (वि.) ४५५, २९३. [ वे.. सं. अं. ३. लो. ३२ ] योsविकल्पम् (वि.) ३५९, २५९. योषितामतितरां (अ.) २०४, २००. [ शि. व. स. १०. श्लो. ९०] रइलिहिय (अ.) ९२, ८७. [ भामहालङ्कार. परि. १, श्लो. ७ ] रेणुरक्तविलिप्ताङ्गो (वि.) ३८४, २५४. रोहितकाम्रातक (वि.) २९८, १९३. लग्नं रागानृताङ्गय। (अ.) २४०, २११. [ सुभाषितावली २५९५ हर्षदत्तस्य ] [ स. श. ४५५; गा. स. श. ५५ ] लम्पाकीनां किरन्तः (वि.) २८२, १९१. [ बा. रा. अं. ५. श्लो. ३५] ललना सरोरुहिण्यः (अ.) ५४१, ३५२. [ रु. का. ८. ४३ ] रक्तस्त्वं (अ.) ७, ३९. रक्ताशोककृशोदरी (अ.) ३३९, २४१. [fa. at. x ] रघुर्भृशं वक्षसि (अ.) ६०७, ३७७. [ र. वं. स. ३. लो. ६१ ] रङ्गत्तरङ्गभ्रूभङ्गैः (वि.) ११३, ३१. रतिक्रीडाद्यूते (अ.) ७२८. ४२६. [धनिकस्य दशरूपकावलोक प्र. २. सू. ३९] रथस्थमालोक्य (अ.) ६२२, ३८५. रविसंक्रान्तसौभाग्यः (अ.) ६६. ६९. [ रा. अ. का. स. १६, श्लो. १३] रागस्यास्पदं (वि.) १८६, १६३. [ नागा. अं. १ श्लो. ५ ] राजीवमिव ते (अ.) ५०७, ३४३. राज्ञो मानधनस्य (वि.) ३५८, २४९. [वे. सं. अं. ४, श्लो. १] राज्ये सारं वसुधा (अ.) ६५३, ३९५. [ रुद्रट. का. लं. अ. ७, श्लो. ८१ ] रात्रिविचित्रसुरतोचित (वि.) २८४, १९१, राम इव दशरथो (अ.) ५५३, ३५७. राममन्मथशरेण (अ.) १९७, १६८. [ र. वं. स. ११. श्लो. २० ] रुदता कुत एव (वि.) ३४३, २१८. [ र. वं. स. ८. लो. ८५] रुधिर विसर ( अ ) ६१, ६८. रुद्ध रोदसी (वि.) २१२. १७९ Page #507 -------------------------------------------------------------------------- ________________ ललितमङ्गमपाङ्ग (वि.) ४१४, २७९. लाक्षागृहानल (अ.) १४८, १३८. [ वे सं. अं. १. श्लो. ८] लाक्षालक्ष्म ( अ ) ६८९, ४१२. [ अ. श. लो. ६० ] लावण्यकान्ति (वि.) १७७, १५१. [ सुभाषितावली २०३१ जयवर्धनस्य ] लावण्यद्रविणव्ययो न (वि.) ५५२, ३६२. [ सुभा. लो. १४७२ धर्मकीर्तेः ] लिखन्नास्ते (अ.) ८४, ८४. [ अ. श. लो. ७ ] लिम्पतीव तमो (अ.) ६६०, ३९८. [ मृ. क. अं. १. श्लो. ३४ ] लीलातामरसाहतो (अ.) २९८, २३०. [ अ. श. लो. ७२ ] लीलादाढग्गुवूढ (वि.) १५१, ८१. [ म. वि. ] लीलावधूतपद्मा (अ.) ४, ३८. [ र. अं. २. लो. लीलाविलोल (वि.) ४११, २७८, लेखया विमलविद्रुमभासा (वि.) ९९, २८. [ कि. स. ९. लो. २२ ] लोकोत्तराणि चरितानि (वि.) १७६, १४७. वाम्भोजं (अ.) ४१६, २७१. वच महं चिय (अ.) २३, ५६. ४९० ८ [ स. श. ९४४ ] वज्रेणान्तर्भु वज्रिन् (वि.) ४०६, २७६. वत्सस्याभयवारिधेः (वि.) १६८. १४१. वदनं वरवर्णिन्याः (अ.) ४३९, २९७. वधूः श्वश्रूस्थाने ( वि . ) २००, १७४. वनानि नीलीदल (वि.) २५१, १८७. वन्द्या विश्वसृजो (वि.) १०६, २९. ] वपुःप्रादुर्भावादनुमितमिदं (वि.)५६७,३९७. वपुर्विरूपाक्षम् (अ.) ३४३, २४२. [ कु. सं. स. ५, लो. ७२ ] वयं भ्रूभङ्गास्ते (अ.) ७०३, ४१६. [ सुभा. लो. १६२३ ] वयमिह परितुष्टा ( अ ) १२२, १२९. [ भ. वै. श. श्लो. ५३ ] वरं कृतध्वस्तगुणाद (वि.) ३४५, २१९. वराहवभ्राणि (वि.) २७५, १९०. वल्मीक: किमुतोद्धृतो (अ.) १७०, १५०. वसन्ते शीतभीतेन (वि.) ९४, २७. वस्त्रायते नदीनां (अ.) ४३८, २९६. वाक्प्रपञ्चैकसारेण (अ.) २७९, २२५. वागर्थाविव (वि.) ६०, २०. | [ र. वं. स. १. लो. १ ] वाच्यवैचित्र्य (अ.) ३४७, २४३. वाणियय हत्थिदंता (अ.) ३७, ६३; ६५६, ३९६. [स. श. ९५१] वाणीरकुडगुड्डीण (अ.) १७१, १५२. [स. श. ८७४ ] वापीव विमलं (अ.) २७७, २२४. वाण्यर्थाविव (वि.) ६०, २०. वाताहारतया जगद् (अ.) ६: ३९. [ भ. श. ८७ ] वात्याचक्रक (वि.) ३१९, १९५. वामेक्षणे स्फुरति (वि.) ५५७, ३८५. वारणागगभीरा सा (अ.) ४६६, ३१३. [ शि. व. स. १९. लो. ४४ ] विअसंतर अक्खउरं (वि.) ५५०, ३६१. विकसद्रजः कर्बुरं (वि.) ५५१, ३६२. विकासकारी नवमालिकानां (वि.)३०४, १९४ Page #508 -------------------------------------------------------------------------- ________________ विदलितसकलारिकुलं (अ.) ६४६, ३९४. व्रजत व तात (अ.) २७३, २२२. [रु. का. लं. अ. ७. 'लो. २८] [शि. व. स. १५ *लो. ८७ ] विद्वान्दारसखः परं (वि.) ३५७, २४९. शक्तिर्निस्त्रिंशजेयं (अ.) २३९, २१०. विपदोऽभिभवन्त्यविक्रम(म.)२६५,२१९. [सुभाषितावली 'लो. २५९६ ] [कि. स. २. लो. १४ ] शङ्खद्रावितकेतकोदर (वि.) ७८, २४. विपुलेन सागरशयस्य (अ.) ६०१, ३७६. शत्रुच्छेददृढेच्छस्य (अ.) ५६६, ३६७. [शि. व. स. १३. श्लो. ४० ] शनिरशनिश्च (अ.) ६०, ६७. विभजन्ते न ये (अ.) ३१६, २३६. शंभोः केयं (वि.) ४५०, २८८. विमानपर्यङ्कतले (अ.) १९३, १६३. [मु. रा. अं. १. लो. १] विमुक्तबही विमदा (वि.) २७७, १९१. शय्या शावलमासन (अ.) ३४९, २४४. वियति विसर्पतीव (अ.) ५२९, ३४८. [ना. अं. ४. लो. २ ] विलसदमरनारी (अ.) ६३०, ३८९. . शरदिन्दुसुन्दरमुखी (अ.) ५०८, ३४३. विलासभूमिः सकलामराणा(वि.)२२७,१८२. शरीरमात्रमात्मानं (वि.) १८, ९. विवरीयरए लच्छी (वि.) १३८, ५२. | शशिवदना (अ.) ६६८, ४००. [स. श. ८१५] | शशी दिवसधूसरो (वि.) ५६४, ३९३. विविच्य बाधाः (वि.) ४५१, २८८. [भ. नी. श. 'लो. ४५ ] विविधधववना (वि.) ४५९, २९८. शाखास्मेरं (वि.) २४३, १८६. [का. लं. सू. ४. १. २. हरिप्रबोधादुद्धतः] / शिखरिणि क (वि.) १४२, ७३. विवृद्धात्माप्यगाधो (वि.) १५६, ९२. शिञानमञ्जमञ्जीराः (अ.) ४२१, २८९. विषं निजगले येन (अ.) ४८४, ३२८. | शिरामुखैः स्यन्दत (अ.) ६८४, ४०९. वृद्धास्तेन विचारणीयचरिताः(अ)१५४,१४२ . [ना. अं. ५. 'लो. ६३.] [उ. रा. च. अं. ५. लो. ३५] | शिरीषादपि (अ.) ६००, ३७६. वेणीभूतप्रतनुसलिला (अ.) १५८, १४८. | [ नवसा च. स. १६. 'लो. १८] [मे. दृ. पू. लो. २९] | शीतांशोरमृतच्छटा (अ.) ४१४, २७१. वेदापन्ने स शुक्ले (वि.) ४८६, ३१० शीर्णघ्राणांहिपाणोन (अ.) ३४०, २४१, वैधेरैनैशै (वि.) ४७९, ३०७. [सू. श. लो. ६ ] व्यपोहितु लोचनतो (अ.) ७३४, ४२८. शीर्णपर्णाम्बु (अ.) ६१८, ३८३. [कि. स. ८. लो. १९.] . [उ. लं. व. २. पृ. ३७] व्यर्थ यत्र (अ.) १२७, १३१. शून्यं वासगृहं (अ.) १, ३४. [उ. रा. च. अं. ३, लो. ४६ ] | [अ. श. ८२ ] व्यालवन्तो (वि.) ५६०, ३८६. शूलं शलन्तु शं (अ.) ४८९, ३३१. व्योम तारतरतारकोत्करे(वि.) २६५, १८९. [ रुद्रट काम्यालंकार अ. ४ श्लो. १०] Page #509 -------------------------------------------------------------------------- ________________ ४९२ शृङ्गारी गिरिजानने (अ.) १८२, १५९. स गतः क्षितिम् (अ:) १५४ अ, १४३. [ शृङ्गारतिलक प. १. लो. १०] स च्छिन्नबन्ध (वि.) १६४, १४०. शृङ्गोत्खातभुवः (वि.) ४२३, २८१. [र. वं. स. ५. *लो. ४९] शेतां हरिभवतु (वि.) ११२, ३१. सन्नइ सुरहिमासो (वि.) १४१, ७२. शैलात्मजापि (अ.) १०१, १११. . सणियं वच्च (अ.) २१, ५५. . [कु. सं. स. ४. *लो. ७५ ] / सततमनङ्गोऽनङ्गो (वि.) ३३६, २०३. शैलेन्द्रप्रतिपाद्यमान (अ.) ६२८, ३८८. सत्यं त्वमेव सरलो (अ.) ५८७, ३७३. शैशवेऽभ्यस्तविद्यानां (वि) ३८३, २५४. | [रु. का. ९-३५] [र. वं. स. १, 'लो. ८ ] सत्य मनोरमाः (अ.) १८८, १६२... शोकेन कृतस्तम्भः (वि.) १५७, ९२. [सुभाषितावली. 'लो. ३२६१] श्यामास्वङ्ग (अ.) ११, ४१. सत्त्वं सम्यक् (अ.) ४९७, ३३८. [मे. दू. उ. लो. ४१] | स त्वार भरतो (अ.) ४५५, ३०१. श्यामा श्यामलिमानम् (अ.) ४१८, २७१. [रु. का. अ. ३. १८] [वि. भ. अ. ३. *लो. १J सत्त्वारम्भरतो (अ.) ४५६, ३०१. श्याा स्मितासितसरोजदृशं(वि.)१२८,३५. [रु. का. अ. ३. १९] श्यामेष्वङ्गेषु (वि.) २४१, १८५. श्रियः पतिः (वि.) २०१, १७४. सदक्षिणापाङ्गनिविष्टमुष्टि(अ.) ६११,३८०. । सदाप्नोति यतिर् (वि.) ५०३, ३१७. [शि. व. स. १. *लो. १] [दे. श. 'लो. ८३.] श्रीपरिचयाद् (अ.) १७६, १५५. सदामध्ये यासाम् (अ.) ३६८, २६१. [सुभा. २८५४ रविगुप्त ] सदाव्याजवशिध्याताः (वि.) ५००, ३१७. श्रुतिसमधिकमुच्चैः (अ.) ४०८, २६९. [ दे. श. श्लो. ८१] [शि. व. स. ११, 'लो. १.] संध्यां यत्प्रणिपत्य (अ.) १०६, ११३. श्रुतेन बुद्धिर् (अ.) ४०१, २६७. | सपदि पडि विहङ्गमनामभृत् (अ.)३१८,२३६ श्वासा बाष्पजलं (अ.) ७१२, ४१८. स एकस्त्रीणि (अ.) ५९५, ३७५.. सपदि हरिसखैर् (वि.) ६१८, ४६०. [कि. अ. स. १० *लो. १८.] स एष (अ.) ४३५, २९६. सकलमहीभृत् (वि.) ६२४, ४६२. स पातु वो यस्य (वि.) २०९, १७५ [ह. च. उ. ४ पृ. ११९ ] सभायां तादृश्यां (वि.) १३४, ४२. स किलेन्द्रप्रयुक्तेन (वि.) ४३१, २८३. सभ्रभङ्गं (अ.) ७३१, ४२७, सखजरीटा (वि) २६०, १८९. धनिकस्य दशरूपकावलोक प्र.२. सू. ४२] सग्गं अपारिआयं (अ.) ५६०, ३६५... समदमतगज (अ.) ५९२, ३७४. . [से. ब. ४-२०], समस्तगुणसंपदः (वि.) १८०, १५३. Page #510 -------------------------------------------------------------------------- ________________ समुत्थिते धनुर्ध्वनौ (अ.) १८९, १६२. | ससार साकं (वि.) ४७३, ३०५. . [ अ. च. ] सस्नुः पयः पपुः (अ.) २६२, २१७. सम्यग्ज्ञानमहाज्योतिर् (अ.) २९०, २२७. [शि. व. स. ५. श्लो. २८]. सयलं चेव निबन्धं (वि.) ६१४, ४५६. सहकाररसाचिंता (वि.) ३१४, १९५. स यस्य दशकन्धरं (अ.) ४९६, ३३७. सह दिअसनिसाहिं (वि.) ५४८, ३७८. स रणे सरणेन (वि.) ४७४, ३०५. [क. मं. जवनिका. २ 'लो. ९] [रु. का. लं. अ. ३. १९] | संह दीर्घा मम (अ.) ६०८, ३७८.। सरले साहसरागं (अ.) ४८८, ३३१. [का. द. परि ३. श्लो. ३५२ ] _ [मा. मा. अं. ६. श्लो. १० ] | सहस्र क्षैरजैर् (अ.) ३६४, २६०. सरस्वति पदं (अ.) ४५७, ३०२. | सह्याद्रेत्तरे (वि.) २४०, १८५. सरस्वति यथा (वि.) ४६२, ३०३. सहसा नलिनी (अ.) ४७२, ३२२. सरांसीवामलं (अ.) २७८, २२४. संकेतकालमनसं (अ.) ६३७, ३९१. सरोजपचे परिलीनषटपदे (अ.)६२४,३८६. संक्षिपता यामवती: (वि.) ८६, २६. सर्वकार्यशरीरेषु (अ.) २९३, २२८. संचारिणी दीपशिखेव (अ.) १७३, १४६. [शि. प. स. २. 'लो. २८] . [र. वं. स. ६. लो. ६७ ] सर्वत्र ज्वलितेषु (वि.) १९४, १७२. । संप्रहारे प्रहरणैः (अ.) १८३, १६०. [ता. व. अं. ३] | संप्राप्तेऽवधिवासरे (अ.) १५५, १४३. सर्वप्राणप्रगुण (वि.) ४५२, २८८. संयत याचमानेन (अ.) ४५२, ३०१. म. च. अं. १ श्लो. ४५] [ दे. श. 'लो. १४.] सर्वाशारुधि दग्धवीरुधि (अ.)४३४, २९६. संरम्भः करिकीट (अ.) ३५१, २४५. सुभा. १७०८ भट्टबाणस्य ]| संवादिसारसंपत्ती (वि.) ५३१, ३२६. स वक्तुमखिलान् (अ.) ७७, ८०. [दे. श. 'लो. ७८.] सविता विधवति (अ.) ५१६, ३४५. संस्तम्भिनी (वि.) २१५, १७९. सव्रीडा दयितानने (अ.) १८४, १६०. संहयचक्काअजआ (अ.) २१३, २०५. [सुभाषितावली ७८) साकं कुरङ्गकदृशा (वि.) १८२, १५३. सशमीधान्यपाकानि (वि.) २७८, १९१. | सा तत्र चामीकर (वि.) २२८, १८२. सशल्लकीशाल (वि.) २५०, १८७. सा दयितस्य (वि.) ३८९, २५५. सशोणितैः क्रत्यभुजां (अ.) १९२, १६३. साधनं सुमहद् (अ.) २९७, २२९. स संचरिष्णुर् (वि.) ९, ८. साधु चन्द्रमसि (अ.) ३५५, २४६. [शि. व. स. १. लो. ४६ ] | सानुज्ञमागमिष्यन् (अ.) ६३५, ३९०. ससत्त्वरतिदे नित्यं (वि.) ४९०, ३११. सा बाला वयम् (अ.) ५९७, ३७५. [खट. का. लं. 'लो. १५] । [अ. श. *लो. ३४] Page #511 -------------------------------------------------------------------------- ________________ सो भाति पुष्पाणि (वि.) २५९, १८८. सूर्याचन्द्रमसौ (वि.) ३६३, २५०. . साम्यं संप्रति (वि.) ३२२, १९६. [वि. अं. ४, लो. १९] [वि. शा. भ. अं. १, *लो. २५.] सूर्गीयति सुधारश्मिम् (अ.) ५१२, ३४४. सा रक्षतादपारा (अ.) ४५४, ३०१. | सृजति च जगद् (अ.) ५८६, ३७३. देश. 'लो. १६] / सेना लीलीलीना (वि.) ४९१, ३११. सालोए चिय (म.) ७११, ४१८.। [रु. का. लो. १५] [स. श. १३० गा. स. श. २. ३०.] सो नस्थि एत्थ (अ.) ६६१, ३९८. सावशेषपदम् (अ.) १२८, १३१. सोऽपूर्वो रसनाविपर्ययविधिः(वि.)५४८,३६६ [शि. व. स. १०. 'लो. १६] [भालटशतक. 'लो. १८.] साहन्ती सहि (अ.) ३६, ६२. सोऽयं करेस्तपति (वि.) ३१८, १९५. [स. श. ८६०] सोहव्वलक्खणमुहं (अ.) ५१७, ३४६. सांयात्रिकर् (वि.) ९१, २७. सौधादुद्विजते (वि.) ४००, २५८. सितनृशिरःलजा (अ.) ४७३, ३२२. सौन्दर्यस्य तरङ्गिणी ५३७, ३५१. सिता संसत्सु (वि.) ५१५, ३१९. स्तनकर्परपृष्ठस्था (वि.) १२६, ३३. दे. श. लो. ९३] / स्तनगुरुजघनाभिराममन्दं (अ.)४७४,३२२. सिद्धार्थयष्टिषु (वि.) २८८, १९२. स्तनयुगमश्रुस्नातं (वि.) ३९४, २५६. सिहिपिच्छकण्णऊरा (अ.) ७२५, ४२५. [का. लो, २१. पृ. २६ ] [स. श. १७३; गा. स. श २, ७३.] स्तेनतास्तेनतास्ते (वि.) ४७७, ३०६. सीतां ददाह (अ.) ५९१, ३७४. . स्तुमः कं वामाक्षि (अ.) १६८, १५०. स्त्रियः प्रकृतिपित्तलाः (वि.) २९२, १९२. सीतासमागम (वि.) ५३, १९. स्त्रीणां केतक (वि.) ४३९, २८६. सुधाबद्भप्रासेर् (अ.) ५६७, ३६८. स्थूलावश्यायविन्दु (वि.) ३२६, १९७. [वि. शा. भ. अं. १. 'लो. ३१] | निग्धश्यामलकान्ति (अ.) ६८, ७०. मुम्वइ समागमिस्सइ (अ.) ३२, ६१. स्नेहं समापिबति (वि.) ३९८, २५८. [स. श. ९६२) स्पन्दते दक्षिणं (वि.) ५५९, ३८६. सुमातरक्षयालोक (वि) ५१३, ३१९. स्पृशति तिग्मरुची (अ.) २२९, २०८. [दे. श. *लो. ९१] [ हरविजय स. ३. 'लो. ३७ ] सुरदेशस्य ते (वि.) ५०९, ३१८. स्फुरदद्भुतरूपम् (अ.) ६४५, ३९४. [ दे. श. 'लो. ८८] स्फूर्जद्वज्रसहस्रनिर्मितम् (अ.) ६७४, ४०७. सुर कयोल्लासपरः (भ.) ३२२, २३५. [म. प. अ. १. "लो. ५३. ] सुरासुरशिरोरत्न (वि.) ४१६, ३०४. स्मरदवथुनिमित्तं (अ.) ७२९, ४२६. सुवर्णपुष्पा (अ.) ६९, १. | धिनिकस्य दशरूपकावलोक प्र.२, सू. ४०] Page #512 -------------------------------------------------------------------------- ________________ ४९५ स्मितं किंचित् (अ.) ७२१, ४२४. स्मृत्वा यन्निजवार वासगतया (वि.) १९९,१७३ स्रस्तः खग्दामशोभां (अ.) ३, ३७. [ र. अं. १. लो. १६] स्रस्तां नितम्बाद् (अ.) ३४४, २४२. हरहासहरावास (वि.) २१७, १८०. हरेः कुमारोऽपि (वि.) ४३०, १८३. [ र. वं स. ३ श्लो. ५५ ] [ सुभा. लो. २२६६. ] हरेः स्वसारं देवि (वि.) ५०१, ३१७. [ दे. श. लो. ८२] हयै रम्यं (वि.) ३१७, १९५. हलमगु बलस्यैको (वि.) २११, १७९. हा धिक्सा किल (अ.) ३०६, २३१. [ कु. सं. स. ३. लो. ५४ ] हा नृप हा बुधः (अ.) २५३, २१५. स्रोतांस्यनम्भांसि (वि.) ३०४, १९४. हिअयट्टियमनुं (वि.) १४३, ७५. स्वञ्चितपक्ष्मकपार्ट (अ.) १०, ४१. [ भासस्य ] हिरण्मयी साललतेव (अ.) ५३१, ३४९. स्वपिति यावदयं (अ.) ३७३, २६२. [ भ. का. स. २. श्लो. ४७ ] स्वयं च पलवाता (अ.) ४८७, ३२८. हिरण्यकशिपुर्दे त्यो (वि.) ८, ८. [ उद्भटालंकार पृ. ५५ ] हुमि अवहत्यिभरेहो (वि.) १५२, ८२. स्विद्यति कूणति (अ.) ५५६, ३५८. [ fa. at. स्वेदाम्भःकणिकाचिते (अ.) ६९६, ४१४. हृदये चक्षुषि (अ.) ५७८, ३७०. [ सुभा श्लो. २००९ ] j [ रु. का. ७, ८.] हंस प्रयच्छ (अ.) १४४, १३७, (वि.) ७, ८. हृदये वससीति (अ.) १००, १११. [ वि. अं. ४, श्लो. १७ ] [ कु. सं. स. ४ श्लो. ९. ] हंसाण सरेहिं (अ.) ५५४, ३५७. हे नागराज ( वि . ) १११, ३१. [स. श. ९५३ ] हे लङ्केश्वर (वि.) ३४९, २२१. हंसो ध्वाङ्गविरापी (अ.) ५१०, ३४३. है हस्त दक्षिण (वि.) ३५९, २४९. [ उ. रा. च, अं. २. श्लो. १०. .] हे हेलाजितबोधिसत्व (वि.) १३७, ५०. होइ न गुणाणुराओ (अ.) ५४४, ३५३. हिया सर्वस्यासौ (वि.) ५९६, ४५२. [ र. अ. ३. लो. ४. ११५] स्मरनवनदी पूरेणोढा (अ.) १०२, १११. [ अ. श. लो. १०४.] हो निग्धसखे (वि.) ४३, १६. हन्त हन्तररातीनां (वि.) ४६१, २९८. इन्तुमेव प्रवृत्तस्य (अ.) ३७४, २६२. हन्त्र्यो रुषः क्षमा (वि.) ५२१, ३२०. [ दे. श. श्रो, ९९.] Page #513 -------------------------------------------------------------------------- ________________ ४९६ प्रमाणत्वेनोदाहृतानां संदर्भाणामकराद्यनुक्रमणी* 23 अखण्डबुद्धिनिर्ग्राह्यं (वि.) ५२ 52 अगूढमपरस्याङ्ग (वि.) १५७ [ वा. प्र. उ. ५, का. ४५ ] 122 अग्राम्यत्वमुदारता (वि.) २८४ [का. लं. सू. अधि. ३. अ. १. सू. १२] 62 अतिकान्तर्तुलिङ्गं यत् (वि.) १९६ 48 अत्र कविरात्मशक्त्या (अ.) ४३४ 28 अथ वीरो (वि.) ९० [ ना. शा. अ. ६. पृ. ६७ ] 20 अनन्वितार्थ पदमप्रयोज्यम् (वि.) ४८ 90 अनवगीत स्थाहीनस्य वा (वि.) २७४ 76 अनुवाद्यमनुक्त्वैव (वि.) २४४. 187 अनुष्टुभि नाद्यात्स्नौ (वि.) ४६२ [छ. शा. अ. ३. सू. ३३] 66 अनेकनर्त की योज्यं (अ.) ४४६. 16 अनौचित्याहृते नान्यद् (अ.) १९९ [ध्वन्यालोक उ. ३ ] 68 अन्तर्व्याजं बहिर्व्याजं (वि.) १९८. 44 अन्यदा भूषणं पुंस: (अ.) ४३१. [ शि. व. स. २, श्लो. ४४ ] 119 अपारुष्यं सौकुमार्यम् (वि.) २८३. [का. लं. सू. अधि. ३. अ. २, सु. ११] 73 अप्रधान्यं विधेर्यत्र (वि.) २४३. 34 अभिप्रायवान् पाठधर्मः (अ.) ३३३ [ का. मी. अ. ७, पृ. ३१.] 5 अभ्यासो हि कर्मसु (अ.) १४, 34 अमिधा भावना (वि.) ९६. 3 अमरसदनादिभ्यो भूता (वि.) ४ [ रु. का. १-२२ ] * अरब्यङ्कं संदर्भसंख्यां सूचयति, 22 अयमेव हि भेदो (वि.) ५१ 6 अर्थ: स एव सर्वो (वि.) १४ [ का. मी. अ. १२ ] 112 अर्थदृष्टिः समाधिः (वि.) २८२ [का. लं. सू. अधि. ३. अ २. सू. ६ ] 109 अर्थस्य गुणान्तरासमाधानाद् (वि.) २८० 94 अर्थस्य प्रौढिरोज: (वि.) २७६ [का. लं. सू. अधि. ३. अ. २, सू २] 35 अर्थान्तरगतिः (अ.) ३३३. [ध्वन्या उ. ३. का. ३९ ] 155 अलङ्कारकृतां येषां (वि.) ३८० 89 अवगीतस्य हीनस्य वा (वि.) २७४ 55 अविकृतभाषाचारं (अ.) ४४२. [ना. शा. अ. २०. C. S. S.] 56 अव्युत्पत्तिकृतो दोषः (वि.) १७७ [ध्व. उ. ३. पृ. १३७ ] 102 अशिथिलं श्लिष्टम् (वि.) २७८ [का. द. परि. १, श्लो. ४३] 172 असम्बन्धे सम्वन्धात् (वि.) ४०३ 10 अस्थानहसितं यत्तु ( अ ) ११४ [ ना. शा. अ. ६, ५८ ] 161 अस्य स्वभावस्योक्तिर्या (वि.)३८० 43 अहिंसासत्यास्तेय (वि.) १२०. [ यो. सू. पा. २. सू. ३० ] 10 आकुञ्चिताक्षिगडं (अ.) ११४. [ना. शा. अ. ६.५६. ] 191 आख्यानकसंज्ञां (वि.) ४६३. 56 आत्मानुभूतशंसी (अ.) ४४२. नागर्यङ्कं : पृष्ठसंख्याम् । शेषं पूर्ववत् । 1 Page #514 -------------------------------------------------------------------------- ________________ ४९७ 37 आरोग्यमाप्तवान् शाम्बः (वि.) ९८ 4 उपशमफलाद्विद्याबीजात्फलं (वि.) 70 इति नैवेतरेषामप्यव्ययानां(वि.)२११/ 70 उपाधिभावात् स्वां (वि.) २११. 10 ईषद्विकसितैर्गण्डैः (अ.) ११४. 65 ऋतुवर्णनसंयुक्तं (अ.) ४४६ [ना. शा. अ. ६, ५४.] 175 ऋतुः षोडश (वि.) ४२० 10 उक्तयो ह्यान्तरसंक्रान्ता (वि.)१८ | 21 एकत्रोत्प्रेक्षितत्वेन (अ.) २१३ - [का. मी. अ. ११] 53 एवंविधस्तु कार्यों (अ.) ४४१ 70 उक्तिस्वरुपावच्छेदफलो (वि.)२११ ना. शा. अ. २० C. S. S] 39 उचिते वासके (अ.) ४२० . 88 ओजःप्रसाद लेषसमताम् (वि.) 144 उच्चो दीप्तश्च (वि.) ३३५. । २७४ [का. लं. सू. अधि. ३ अ.१ सू.४] 156 उच्यते वस्तुनस्तावद्वै (अ.) ३८० | 128 औज्ज्वल्य कान्तिः (वि.) २८६ 13 उत्तमाधममध्येषु (अ.) १३१. | [का. लं. सू, अधि. ३. अ. १ सू.२५] 12 उत्पादकः कविः (वि.) १८. 98 करुणप्रेक्षणीयेषु (वि.) २७७ ।। [का. भी. अ. ११] [का. लं. सू. अधि. ३ अ. १. सू. ८] . 11 उत्फुल्लनासिकं यत्तु (अ.) ११५. 54 करुणरसप्रायकृतो (अ.) ४४१ [ना. शा. ६, ५७,] [ना. शा. अ. २० C. S. s.] 11 उत्फुल्लानननेत्रं तु (अ.) ११५. 91 कवीनामभिधेयं प्रति (वि.) २७५ [ना. शा. अ. ६. पृ. ७२ ] 55 कस्माद्भारतमिष्टं (वि.) १७६ 29 उत्साहो नामोत्तमप्रकृतिः (वि.) ९० 50 कार्य तु प्रथमे (वि.) १४३ [ना. शा. अ. ६. पृ. ७२ ] [ मा. शा. अ. ७, 'लो. ७९] 171 उदात्तं वस्तुनः (वि.) ४०३. 36 काव्यार्थान् भावयन्तीति (वि.) ९७ . [का. प्र. उ. १०, का. ११५] [ना. शा. अ. ७, पृ. ६९ ] 51 उद्धतपुरुषप्रायः (अ.) ४३८. 61 काष्टा निमेषा दश (वि.) १८७ [ना. शा. अ. २० C.S.S. 1 7 कियतापि यत्र (वि.) १५ 67 उद्भेदस्तस्य (अ.) ४५२. [का. मी. अ. १२] 1 कीर्ति स्वर्गफलामाहुः (वि.) ३ [ना. शा. अ. २१. C. S. S.] 32 केषाश्चिदेता वैदर्भीप्रमुखा(अ.)२९२ 30 उद्वेगः पञ्चमे ज्ञेयो (वि.) ९१. [ ना. शा. अ. २२ *लो. १५५ ] 195 क्षुद्रकथा मन्थल्ली (वि.) ४६४ 150 उपमानगुणैस्तुल्यानुपमेय 133 खाद्यो धमिर् (वि) ३१२ (वि.) ३५० 61 गजादीनां गतिं (अ.) ४४६ 55 उपवनगमनक्रीडाविहारनारीरतिप्रमोदाः 67 गर्भनिर्भिन्नबीजाथों (अ.) ४५४ (वि.) १७६ [ना. शा. अ. २९, C. S. S.] Page #515 -------------------------------------------------------------------------- ________________ 85 गान्धारी मध्यमा (वि.) २६९ 115 तदिदमनुभवविरुद्धम् (वि.) २८२ 184 गुणतः प्रागुपन्यस्य (वि.) ४६१ । 24 तर्जन्यनामिके श्लिष्टे (अ.) २३१ 54 गुणः कृतात्मसंस्कारः (वि.) १६६ 3 तस्य कर्म (अ.)३ 66 गोष्ठे यत्र विहरतः (अ.) ४४९. - 108 तस्मात्समता न (वि.) २८० 14 गौः स्वरूपेण (वि) ४३ [वा. प.] | [का. लं. सू अधि. ३. अ. २. सू.५] 199 ग्रन्थान्तरप्रसिद्धं (वि.) ४६५ 92 तस्सात्समासभूयस्त्वमोजः (वि.) .63 प्रैष्मिकसमयविक्रासी (वि.) १९६ . २७५ [का. द. परि. १. 'लो. ८०] 103 घटना लेषः (वि.) २७८ 178 तस्मादेवकृतविन (वि.) ४३३ 58 चक्रं रथो मणिर्भार्या (जि.) १८. ना. शा. अ. २,'लो. २३] 87 चतुर्विधा भजन्ते (वि.) २७. 107 तस्माद्येन रीतिविशेषेण (वि.) २७९ [भ.गी. अ. ७, "लो. ३६.] [का. लं. सू. अधि. ३. अ. १.सू.११] 6 चतुष्टयी शब्दानां (अ.) ४२. 129 तस्मालोकसीमानतिक्रमः (वि.)२८६ [म.भा. अ.१, पा.९. आ.२ ऋलक् सू.] 83 तस्याभिन्नः पदार्थानां (वि.) २५८ 138 चित्तमेव हि संसारो (वि.) ३२७ : 87 तेषां ज्ञानी तित्ययुक्त (वि.)२७० 189 वृगौ षष्ठो (वि.) ४६२. [भ. सी. अ. ७, 'लो. १७ ] [छ. शा. अ. ४. सू. १.] 133 यन्तोऽब्धिषष्ठस्यम्भो (वि.) ३१२ 59 छन्नानुरागगर्भाभिरुक्तिभिर् (अ.)४४५ 142 त्रीणि स्थानानि (वि.) ३३४ . 57 जम्बूद्वीपः सर्वमध्ये (वि.) १८० 145 खतलौ इति (वि.) ३४० 97 ज्ञेयं विशेषणाधारा (वि.) २७७ ।। 42 दानवीरं धर्मवीरं (वि.) ११७ [का. लं. सू. अधि. ३. अ. १. सू. ६] | . ना. शा. अ. ६, श्लो. ७३] 69 डेर्डा हेडालाइया काले (वि.) २१. 48 दासविटश्रेष्ठियुत (अ.) ४३६ 48 तच्छिद्रेषु प्रत्ययान्तराणि (वि.) [ना. शा. अ. २० C.s.s.] १२३ [यो. सू. पा. ४. सू. २७.] | | 51 दिव्यपुरुषाश्रयकृतो (अ.) ४३८ 37 ततश्चोपात्तकालादिन्यकारेग(वि.)९८ ना. शा. अ. २०.C. S. S.] 15 तत्रभवन् भगवन्निति (अ.) १७८. 130 दीप्तरसत्वं कान्तिः (वि.) २८७ । [का. लं. सू. अधि. ३. अ. २. सू. १४] 46 तथा हि दर्शने स्वच्छे.(अ.) ४३२ | 29 दृष्ट्वा प्रयुज्य 25 दृष्ट्वा प्रयुज्यमानान् (अ.) २३४ [रु. का. लं. ६. २६ ] 72 तथा हि नव योगिनो (वि.) २२९ 182 देवस्तुत्याश्रयकृत (वि.) ४४६ [यो. द. पा. १. सू. २१] 2 देवा दैवीं नरा नारी (अ.) २ 111 तदिदं गुरुलघुसंचययोर् (वि.) २८१ 38 देवा धीरोद्धता ज्ञेयाः (अ.) ४११ [का. द. परि. १. *लो. ९३] / [ना. शा. अ. ३४. *लो. १८ C.S.S.] Page #516 -------------------------------------------------------------------------- ________________ કસર 178 देवानां मानसी (वि.) ४३३ [ना. शा. अ. २. श्लो. २२. C. S. S.] 46 देवार्चनरतस्तत्त्वज्ञाननिष्ठों (वि.) १२३ 50 देवासुरबीजकृतः (अ.) ४३७. [ ना. शा. अ. २० C. S.S.] 40- 41 देहात्मकं भवेत्सत्त्वं (अ.) ४२२, ४२३. [ ना. शा. अ. २४, श्लो. ७ C. S. S.] 68 द्रुमोद्भवानां विधिरेष ( वि . ) १९८. 178 द्वन्द्वेप्राणिपश्वादेः ( वि . ) ४४० . 180 द्वन्द्वैकत्वाव्ययीभावौ (वि.) ४४०. 65 द्वादशमासः संवत्सर : (वि.) १९७ 60 द्वीपान्तराणां ये देशाः (वि.) १८३ 23 द्वयर्थेः पदैः (अ.) २३१. 28 धनुर्ज्याशब्दे धनुः (अ.) २६५. 45 धर्मार्थकाममोक्षाणां प्राणाः (वि.) १२२. 49 धर्मिणि संदेहो (वि.) १४२. 31 धांशस्तु धैवतन्यासः (अ.) २६९. 38 धीरप्रशान्त विज्ञेया ( अ ) ४११. [ ना. शा. अ. ३४, १९. C. S. S. ] 193 धूर्तविटकुट्टनीमतमयूरमार्जारिकादि (वि.) ४६४. 56 धूर्तविटसंप्रयोज्यो (अ.) ४४३. [ ना. शा. अ. २० C. S. S. ] 53 न च दिव्यनायककृत : (अ.) ४४ ० [ना. शा. अ. २० C. s. S. ] 75 नमर्थस्य विधेयत्वे (वि) २४३ 147 नं तिङन्तेनोपमानम् (वि.) ३४६ 11 नन्विदमुपदेश्यमेव ( वि . ) १८. 36 ने पर्यन्तो विकरूपानी (अ.) ३५३ [को. द. परि. २, को. ९६] 190 नलसावित्रीषोडशरा जो परव्या नवत् (वि.) ४६३. 186 ने विद्यया केवलया (वि.) ४६२ [ या. स्मृ. अ. १. श्लो. २०० ] 5 नं स शब्दों (वि.) १३ 12 न हि चैत्र एकस्यों (अ.) १२५. [व्या. भा. यो. सू. ५. अं. २, पृ. ६० ] 15 न हि जाति (वि ) ४४ 47 ना विभूतिभिर्युतम् (अ.) ४३३ [ ना. शां. अ. २०, C. S.S.] 54 नानाव्याकुलचेष्टः (अ.) ४४१ [ ना. शा. अ. २०, C. S.S.] 46 नानृषिः कविरित्युक्तम् (अ.) ४३२ 79 नॉम कुत्साप्रश्न (वि.) २४६ 188 नारलगानजी (वि.) ४६२ [ छ. शा. अ. ३. सू. १५ ] 12 मास्त्यचौरः कविजनो (वि.) १८ [ का. मी. अ. ११] 26 निरूढा लक्षणी: (अ.) २३६ 52 निर्घातोल्कापातर् (अ.) ४३९ [ ना. शा. अ. २०. C. S. S. ] 126 निवेशयति हृद्यर्थान् (वि.) २८५ 192 निश्चीयते तिरवाम् (वि.) ४६३ 141 A निषादवान् संगान्धारः ( वि . ) ३३४ [ना. शा. अ. १९ श्लो. ३९ C. S. S. ] 60 नृसिंहसूरादीनां (अ.) ४४६ 37 नेता विनीतो (अं.) ४०६ [ दं. रू. प्र. २. का. १] 19 नैक पद द्विः (अ.) २०९ (वि.) 70a, २१७, [का. लं. सू अधि. ५. अ. १. सू. १] Page #517 -------------------------------------------------------------------------- ________________ ५०० 183 नैकमोजः प्रसादो (वि.) ४६०. | 33 प्रतिभाति न संदेहो (वि.) ९३ 21 नैमित्तिकानुसारेण (वि.) ४८ 154 प्रतिवस्तुप्रभृतिरुपमाप्रपञ्चः (वि.) ३७८ 48 नोदात्तनायककृतं (अ.) ४३५. । [का. सू. अधि. ४, अ. ३, सू. १] [ना. शा. अ. २० C.S.S.] | 17 प्रतीयमानं पुनरन्यदेव (वि.) ४७ 80 पदमेकमनेकं वा (वि.) २४८ [ध्व. उ. १. लो. ४] 95 पदार्थे वाक्यवचनं (वि.) २७६ , 30 प्रथमे त्वभिलाषः (वि.) ९१ [का. लं. सू. अधि. ३. अ.२ सू. २] [ना. शा. अ. २२ *लो. १५४ 68 पनसादि बहुव्याज (वि.) १९८ । 74 प्रधानत्वं विधेर्यत्र (वि.) २४३ 56 परवचनमात्मसंस्थैः (अ.) ४४२ । 106 प्रबन्धेष्व विषमं समम् (वि.) २७९ [ना. शा. अ. २० C. S. S.] [का. द. परि. १, *लो. ४७] 104 परस्परविभूषणा (वि.) २७८ 47 प्रशान्तवाहिता संस्कारात् (वि.) १२३ 39 परिपाटयां फलाथै (अ.) ४१९ । यो. सू. पा. ३. सू. १०] 70 b परोक्षे च लोकविज्ञाने (वि.)२१८ 165 प्रश्नादप्युत्तरं (वि.) ३९६ 198 पर्यायेण बहूनां (वि.) ४६४ [रु. का. लं. अ. ७. ९३ ] 11 पुंसः कालातिपातेन (वि.) १८ । 55 प्रहसनमपि (अ.) ४४१ 51 पूर्व तपो गलति (वि.) १४४ - 134 प्राणायामैदहेदोषान् (वि.) ३१७ [ह. च. उ. १. प. १३] [म. सू. अ. ६, लो. ७२] 114 पृथक्पदत्वं माधुर्यम् (वि.) २८२. 50 फेनं च पञ्चमे (वि.) १४३ [का. ल. सू. अधि. ३. अ. १ सू.२०] [ना. शा. अ. ७, 'लो. ८०.] 49 प्रकरणनाटकभेदाद् (अ.) ४३६ । 53 बहवश्च तत्र पुरुषा (अ.) ४४० [ना. शा. अ. २०. *लो.६०. C.S.S] [ना. शा. अ, २०. C. S. S.] 22 प्रकृतिप्रत्ययमूला व्युत्पत्तिर्यस्य । 24 बहवोऽर्था विभाव्यन्ते (वि.) ८८. (अ.) २२६. [ना. शा. अ. ७. लो. ४.] 47 प्रख्यातवस्तुविषय (अ.) ४३२. । 120 बहुभिः सू.क्ष्मैश्च (वि.) २८३ 52 प्रख्यातवस्तुविषयः (अ.) ४३९ । 113 बहुशो यच्छुतमभिहितं (वि.) २८२ 54 प्रख्यातवस्तुविषयस्त्वप्रख्यातः (अ.) 63 बालक्रीडानियुद्धादि (अ.) ४४६ ४४१ [ना.शा. अ. २० C. S. S.] | 1 बालस्त्रीमूढमूर्खाणां (अ.) २ 177 प्रजाय गृहमेधिनाम् (वि.) ४२० 43 बाल्यकुमारयौवन (अ.) ४२८ [र. वं. स. १, 'लो. ७] 67 बीजस्योद्घाटनं (अ.) ४५१ 3 प्रज्ञा नवनवोल्लेखशालिनी (अ.) ३ [ना. शा. अ. २१, C. S. S.] 174 प्रतिपक्षमशक्तेन प्रतिकर्तुं (वि.) 37 बुद्धुत्साहस्मृति (अ.) ४०६. ४०५ [का. प्र. उ. १०, का.१२९] / [द. रू. प्र. २. का. २] Page #518 -------------------------------------------------------------------------- ________________ 55 भगवत्तापसविप्रैर् (अ.) ४४२ 84 यत्रककर्तृकानेका (वि.) २५९ [ना. शा. अ. २०.C. S. S.] | 168 यथासंख्यं क्रमेणैव (वि.) ४०२ 34 भावनाभाव्य एषोऽपि (वि) ९७ [का. प्र. उ. १०. का. १०८] 170 भावः कवेरभिप्रायः (वि.) ४०२. 48 यदनार्षमथाहार्य (अ.) ४३४. [का. द. परि. २, "लो. ३६४] | [ना. शा. अ. २०. C. S. S.] 105 मिन्नाधिकरणा हि (वि.) २७९ | 135 यदादित्यगतं तेजो (वि.) ३१७ 25 मञ्जीरादिषु रणितप्रायान् (अ.) २३४ | [भ. गी. अ. १५, श्लो. १३] [रु. वा. लं. ६. २५. ] | 9 यद्वामाभिनिवेशित्व (अ.) १०८ 197 मणिकुल्यायां (वि.) ४६४ [ना. शा. अ. २२, श्लो. १९३ नि. सा] 32 मणिप्रदीपप्रभयोर् (वि.) ९३ 51 यद्व्यायोगे कार्य (अ.) ४३९ ६६ मण्डलेन तु यन्नृत्तं (अ.) ४४६ । ना. शा. अ. २० C. S. S.] 66 मरुबकदमनक (वि.) १९७. 48 यन्नाटके मयोक्तं (अ.) ४३५ 101 मसूणत्वं श्लेषः (वि.)२७८ [ना. शा. अ. २० C. S. S.] [का. लं. सू अधि. ३, अ. १, सू. १०] | 33 यमकानुलोम (अ.) ३०७ 173 महतां चोपलक्षणम् (वि) ४०३ | 37 यः कोऽपि भास्करं (वि.) ९८ [का. प्र. उ. १०. का. ११५ ] | 136 यस्तु पर्यनुयोगस्य निर्भेदः (वि.)३२३ 32 माधुर्यव्यञ्जकैर्वर्णैर् (अ.) २९२ । [सरस्वतीकण्ठाभरण परि. २, श्लो. १४८] 52 मायेन्द्रजालबहुलो (अ.) ४३९ । 33 यस्तु सरिदद्रिसागर (अ.) ३०७ [ना. शा. अ. २०. C. S. S.] | 66 यस्मिन् कुलाङ्गना पत्युः (अ.) ४४९ 9 मूलैक्यं यत्र (वि.) १६ 123 यस्मिन्न तथास्थितोऽपि (वि.) २८४ [का. मी. अ. ९२] | 196 यस्यामुपहासः (वि) ४६४ 45 मौग्ध्यमदभाविकत्व (अ.) ४३९ । १७ 27 रतिः शृङ्गरता (वि.) ८९ 70 यतस्ते चादय (वि.) २११ [का. द. परि. २ ] 82 यतःसमासो वृत्तं (वि.) २५८ । 38 रम्याणि वीक्ष्य (वि.) ९९ 27 यत्तदोनित्यमभिसंवन्धः (अ.) २४६ [अ. शा. अ, ५. 'लो. २] 68 यत्प्राचि मासे कुसुम (वि.) १९८ 31 रसपूर्वकत्वं भावानाम् (वि) ९१ 194 यत्र द्वयोविवादः (वि.) ४६४ 53 रसवार्शित (वि) १५९ ।। 67 यत्र बीजसमुत्पत्तिर् (अ.)४५० [का. लं. सं. वर्ग ४, का. ३; भामह [ना. शा. अ. २१. C. S. S.] का. लं. परि. ३, *लो. ६१] 151 यत्र सामान्यस्य (वि.) ३५३ 116 रसवन्मधुरम् (वि.) २८२ 200 यत्राश्रित्य कथान्तरम् (वि.) ४६५ / का. द. परि. १ *लो. ५१] Page #519 -------------------------------------------------------------------------- ________________ . 132 रसाक्षिप्ततया यस्य बन्धः(वि.)३०७ | 169 विनोक्तिः सा (वि.) ४०२ . [ध्व. लो. उ. २, का. १७, का. प्र. उ. १०. का. ११३] 159 रसानुगुणशब्दार्थ (वि.) ३८० । 81 विनोत्कर्षापर्षाभ्यां (वि.) २५६ 86 राजा राजस्येन (वि.) २७० 59 विन्ध्यश्च पारियात्रच (वि.) १८१ 49 राजोपचारयुक्ता (अं.) ४३७ 48 विप्रवणिक्सचिवानों (अ.) ४३५ [ना. शा. अं. २० C.S. s.] ना. शा. अ, २० C. S. S.] 93 रीतित्रयेऽप्योजसः (वि.) २७५ 96 विभक्तिवाच्यवाचकयोगाद(वि.)२७। [का. ले. सू अधि. ३. अं. १. सू. ५] 26 विभावानुभावव्यमिचारिसंयोगाद् 16 रूढेः प्रयोजनाद्वापि (वि.) ४६ (वि.) ८९ [ना. शा. अ. ६, १३२] 68 लंकुचायन्ताजं (वि.) १९८ 33 विरुद्धबुद्धयसभेदात् (वि.) ९३ 201 लम्माङ्कितामृतार्था (वि.) ४६५ 158 विशिष्टमस्यं यद्रूपं (वि.) ३८० 66 लयान्तरप्रयोगेण (अ.) ४४९ | 167 विशेषणैर्यत्साकूतैर् (वि.) ४०१ का. प्र. उ. १०. का. ११८ 57 लावणो रसमयः (वि.) १८० । ig विशेष्यं नाभिधा (वि.) ४८ 42 लुड विलासे (अ ) ४२७ 8 विषयस्य यत्र (वि.) १५ 30 वक्ता हर्षभयादिभिर् (अ.) २६७ [ का. मी. अं. १२ ] 54 वक्ष्याम्यतः परमहं (अ.) ४४१ 58 विष्कम्भकप्रवेशकरहितो (अ.)४४४ [ना. शा. अ. २०. C. S. S.] 78 वृद्धिरादैच् (वि.) २४४ 185 वंशवीर्यश्रुतादीनि (वि.) ४६१ ।। 133 वेदाश्वो द्विवसुः (वि.) ३१२ [ का. द. परि. १. लो. २२ ] | 55 वेश्याचेटनपुंसकविटधूर्ता (अ.) ४४२ 125 वस्तुनःस्फुटत्वमर्थव्यक्ति: (वि)२८५, ना. शा. अ. २०. C. S. S.] का. लं. सू. अधि ३. अं. २; सू १३] 99 वैमल्यं प्रसादः (वि.) २७७ 163 वस्तुमात्रानुवादस्तु (वि.) ३८१ [का. लं. सू. अधि ३. अ. २ सू. ३] 25 वागङ्गसत्त्वाभिनयैर् (वि.) ८८ 164 व्यधिकरणे वा यस्मिन् (वि.) ३९३ - [ना. शा. अ. ७. 'लो, ५ ] - [रु. का. लं. अ. ७ सू. २२] 121 विकटत्वमुदारता यस्मिन् (वि.)२८४ | 53 व्यायोगस्तु विधिज्ञैः (अ.) ४४० [का. लं. सू अधि. ३. अ.१ सू. २२] ना. शा. अ. २० C. S. S.] 67 विचकिलकेसरपाटल (वि.) १९८ . 4 शब्दप्राधान्यमाश्रित्य (अ.) ५ 71 विज्ञानं वेदना संज्ञा (वि.) २२८ 12 शब्दायोंक्तिषु यः (वि.) १८ 77 विधेयोदेश्यभावोऽयं (वि.) २४४ । का. मी. अ. 11 Page #520 -------------------------------------------------------------------------- ________________ 149 शब्दोपचारात्तादूप्यं (वि.) ३५० । 46 स तत्त्वदर्शनादेव (अ.) ४३२ 64 शरद्भवानामनुवृत्तिरत्र (वि.) १९७ [ना शा. अ. २०. C. S. s.] 143 शारीमिथ वीणायां (वि.) ३३४ | 148 सत्सामीप्ये (वि.) ३४६ [ना. शा. अ. १९ श्लो.४० C. S.S.] [सि. ५-४-१] - 18 शुकस्त्रीबालमूर्खाणां (अ.) २०२ | 139 सप्त स्वराः (वि.) ३३३ 181 शूरास्तु वीररौद्रेषु (वि.) ४४४ [ना. शा. अ. १९,'लो. ३७ 52 शृङ्गारहास्यवर्ज (अ.) ४३९ अनन्तरं (C. S. S.)] [ना. शा. अ. २०. C. S.S.] 67 समानयनमर्थानां (अ.) ४५५ 68 शोभानग्गन्धरसैः (वि.) १९८ । [ना. शा. अ. २१, C. S.S.] 44 शौचसंतोषतपः (वि.) १२० | 145 समासकृत्तद्धितेषु (वि.) ३४० यो. सू. पा. २ स. ३२.1 153 समासोक्तिः (वि.) ३७८ 131 श्रव्यं नातिसमस्तार्थशब्दं (वि.) २८९/ 2 सरस्वत्यास्तत्त्वं (वि.) ४ [का. लं. परि. २, 'लो. २] 57 सर्वरसलक्षणाढया युक्ता (अ.)४४३ 127 श्रोत्रमनःप्रह्लादजनकं (वि.) २८५ [ना. शा. अ. २०.C. S. S.] 176 षष्ठयष्टमी च (वि.) ४२० 39 सर्वा चेयं प्रमितिः (वि.) १०० 85 षाडजी चैवार्षभी (वि) २६९ । [वा. भा. अ. १. सू. ३] [ना. शा. अ. २८. लो.३८ C.S. S.] 8 सामर्थ्यमौचिती देशः (अ.) ६४ 52 षोडशनायकबहुलः (अ.) ४४० । 162 सामान्यस्तु स्वभावो यः (वि.) ३८१ ना. शा. अ. २०,C. S. S.1| 18 सामान्यान्यन्यथा (वि.) ४८ 62 सख्याः समक्षं (अ.) ४४६ 160 सा हि चक्षुर्भगवतस्तृतीयम् 29 संकेतव्यवहाराभ्यां (अ.) २६६ (नि.) ३८० 52 संदिग्धतुल्यप्राधान्य (वि.) १५७ | 118 सुखशब्दमेव (वि.) २८३ [का. प्र. उ. ५, का. ४०-४६] 117 सुखशब्दार्थ सुकुमारं (वि.) २८३ 40 संदर्भेषु दशरूपकं श्रेयः (वि.) १०५ | 41 सुलभावमानी हि मदनः (वि.)१०९ [का. लं. सू. अधि १,अ. ३. सू. ३० 152 सषा सबैव (वि.) ३५१ 11 संरब्धसास्रनेत्रं च (अ.) ११५ । [भामह का. लं. परि. २ लो. ८५] [ ना. शा. अ. ६. ५९ ।। 124 सोऽयमुक्त्यन्तर भिहितः (वि.)२८५ 35 संसर्गादिर्यथा (वि.) ९७ [का. द. परि. १, लो. ७३] 8 संसर्गों विप्रयोगश्च (अ.) ६३ 49 स्त्रीप्राया चतुरङ्का (अ.) ४३६ [वा. प. का. २. श्लो. ३१७] [ना. शा. अ. २०. C. S. S.] 17 संहितैकपदवत् (अ.) २०१ . 51 स्त्रीभेदनापहरणावमर्दन (अ.) ४३८ [का, लं. स. अधि. ५, भ. १ सू. २] [ना. शा. अ. २०] Page #521 -------------------------------------------------------------------------- ________________ ५०४ 85 स्यात् षड्जमध्यमा चैव (वि.) २६९ / 140 हास्यशृङ्गारयोः (वि.) ३३४ [ना. शा. अ. २८. C. S. S. ना. शा. अ. १९. C. S. S.] 100 स्वभावस्पष्टं विचारगहनं (वि.)२७७ 59a हिमवद्विवन्ध्ययोर्मध्ये (वि.) १८३ 13 स्वास्थ्यं प्रतिभाभ्यासो (वि.) २० [म. स्मृ. अ. २ 'लो. २१) 64 हास्यप्रायं प्रेरण (अ.) ४४६ 166 हेतुमता सह (वि.) ३९७ ।। [ना. शा. अ. २१ C. S. S.] | 23a हेलापि कस्यचिद् (वि.] ७८ . भाकृतपद्यानां संस्कृतच्छाया अइ दिअर (अ) ५६८, ३६८. [ स. श. ५७१; गा. स. श. ६. ७० ] अयि देवर किं न प्रेक्षसे आकाशं कि मुधा प्रलोकसे । जायाया बाहुमूले अर्धचन्द्रागां परिपाटीम् ॥ अज्ज वि हरी (वि.) १५९, ९९ अद्यापि हरिश्चमत्करोति कथंकथमपि न मंदरेण कलितानि । चन्द्रकलाकन्दलसच्छायानि लक्ष्म्या अङ्गानि ॥ अत्ता एत्थ (अ.) १४, ५३. अत्ता अत्र तु मज्जति, अत्राहं, दिवसकं प्रलोकस्व । मा पथिक राज्यन्धक शय्याया मम नु मजिष्यसि ॥ अन्नत्थ वच्च (अ) ८५, ८५. अन्यत्र व्रज बालक स्तान्तीं किं मां प्रलोकसे । एतद् भो जायाभीरुकाणां तेषां चेव न भवति ॥ अन्नं लडहत्तणय ( अ ) ५६९, ३६८. अन्यललटमत्वं अन्या चैव कापि वनिच्छाया । श्यामा सामान्यप्रजापते रेखा चैव न भवति ॥ अहयं उज्जुअ (अ.) १७५, १५५. [गा. स. २२. २७; स. श. १२७॥ अहकं ऋजुकरूपा तस्यापि उन्मन्थराणि प्रेमाणि 1. सखिकाज नश्च निपुणो अलाहि किं पादरागेण ॥ [अला-निवारणे ]. अहिणवमणहर (अ.) २२५, २०७। अभिनवमनोहरविरचितवलयविभूषा विभाति नववधूका । कुन्दलतेव समुत्फुल्लगुच्छपरिलीनभ्रमरगणा ॥ Page #522 -------------------------------------------------------------------------- ________________ भागममणिसुदम० (वि.) ५३२, ३२७. [ दे. श. *लो. ५९ ] आगमा मनसि श्रुतमहिमा शमः साम्यदाः कृताः परं यस्य । किल सापि भगवती तोषमयमुज्ज्वलभावसहस्रम् ॥ आसाइयं० (अ) १६, ५४. [ स. श. ९५८ ] आसादितमझातेन यावत् तावता बधान धृतिम । उपरम वृषभेदानी रक्ष्यते गृहपतिक्षेत्रम् ॥ . ईसाकलुसस्स. (वि.) १४५, ७६. ईर्ष्याकलुषस्यापि तव मुखस्य नन्वेष पूर्णिमाचन्द्रः । भद्य सदृशत्वं प्राप्य अङ्गे इव न माति ॥ उचणसु० (अ.) २०, ५५. [ स. श. ९५९] उच्चिनु व पतितकुसुम मा धुनीहि शेफालिका हालिकस्नुपे । एषोऽवसानविरसाः श्वशुरेण ध्रुतो वलयशब्दः ॥ उप्पहजायाए (वि.) ५४५, ३६०. उत्पथजातायाः अशोमिन्याः फलकुसुमपत्ररहितायाः । बदर्या वृत्तिं ददत् पामर भो भो हसिष्यसे । एकत्तो रुअइ (वि.) १८७, १६८. एकतो रोदिति प्रिया अन्यतः समरतूर्यनिर्घोषः स्नेहेन रणरसेन च भटस्य दोलायितं हृदयम् ॥ एत्तो वि ण सच्चविओ (अ.) ५७२, ३६९. आयन्नपि न सत्यापितो यस्याः प्रसरत्पल्लवारुणरागः । . मजनताप्रेषु मदस्तथा मदतानेषु लोचनेषु अमर्षः ॥ एइहमित्तत्थणिया (अ.) ५२, ६५ एतावन्मात्रस्तनिका एतावन्मात्राभ्यामक्षिपात्राभ्याम् । एतावदवस्था प्राप्ता एतावन्मात्रैदिवसैः ॥ एमे १ जणो (वि.) ३४२, २१६. एवमेव जनो तस्या ददाति कपोलोपमायाँ शशिबिम्बम् । परमार्थविचारे पुनश्चन्द्रश्चन्द्र एव वराकः ॥ कस्स व न होइ (अ.) २५, ५५. कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः सत्रणमधरम् । सभ्रमरपद्माघ्राणशीले पारितबामे सहस्वेदानीम् ॥ Page #523 -------------------------------------------------------------------------- ________________ काय खायह (अ.) २५४, २१५. काकं खादति क्षुधितः कूर क्षिपति निर्भरं रुष्टः । शुनकं गृह्णाति कण्ठे भेषयति च नप्तारं स्थविरः ॥ काराविऊण खरं (अ.) ३७९, २६४. कारयित्वा क्षौरं ग्रामवृद्धो मज्जित्वा जिमित्वा । नक्षत्रं तिथिवारौ ज्योतिषिकं प्रष्टु चलितः ॥ का विसमा (अ.) ६५०, ३९५. का विषमा दैवगतिः किं लष्टं यजनो गुणग्राही । कि सौख्यं सुकलत्रं किं दुर्भाह्यं खलो लोकः ॥ कुलवालियाए (अ.) ६९२, ४१३. कुलबालिकायाः प्रेक्षध्वं यौवनलावण्यविभ्रमविलासाः । प्रवसन्तीव प्रोषिते आयन्तीव गृहमायति ॥ गुरुयणपरवश (अ.) ३४, ६१ [स. श. ८५१] गुरुजनपरवश प्रिय किं भणामि तव मन्दभागिन्यहम् । अद्य प्रवास व्रजसि व्रज स्वयमेव श्रोष्यसि करणीयम् ॥ चन्दमऊएहिं (अ.) ५५१, ३५५. चन्द्रमयूखैनिशा नलिनी कमलैः कुसुमगुच्छलता । हंसैः शारदशोभा काव्यकथा सज्जनः क्रियते गुरुकी ॥ घमढियमाणसकञ्चण (वि.) १५०, ७९. मर्दितमानसकाञ्चनपङ्कजनिर्मथितपरिमलो यस्य । अखण्डितदानप्रसरौ बाहुपरिघौ इव गजेन्द्राः ॥ चूयंकुरावयंस (अ.) ७४, ७९. चूताइरावतंसं क्षणप्रसरमहाघमनोहरसुरामोदम् । अनर्पितमपि गृहीतं कुसुमशरेण मधुमासलक्ष्म्या मुखम् ॥ जं जं असिक्खिों (अ.) ६५५, ३९६. यद् यदशिक्षितं नववधूनां तत् तद् धृतिं ददाति ॥ जं जं करेसि (अ.) ७२३, ४२५. [गा. स. शं. ४, ७८; स. श. ३७८] यद्यत् करोषि यद्यञ्च जल्पसि यथा त्वं नियमयसि । तत्तदनु स्वीकुर्वे दिवसो दिवसो न संपतति ॥ जं भणह तं (अ.) ६५७, ३९६. [ स. श. ८९७] .. यद् भणय तत् सख्य आम करिष्यामि तत् तथा सर्वम् । यदि त्वरध्वं रोद्धं मे धैर्य संमुखागते तस्मिन् ॥ Page #524 -------------------------------------------------------------------------- ________________ अस्स रणन्तेउरदाए (अ.) ५३८, ३५२. यस्य रणान्तःपुरे करे कुर्वतो मण्डलामलताम् । रससंमुख्यपि सहसा परामुखी भवति रिपुसेना ॥ जाएज्ज वणुद्दसे (वि.) १४९, ७८. [गा. स. श. ३, ३०; स. श. २३०.] जायेय वनोद्देशे कुब्ज इव पादपः शटितपत्रः । मा मानुषे लोके त्यागैकरसो दरिद्रश्च ॥ जामि तारा अनुडिअ (वि.) ५८५, ४४८. जो तीए अहर (अ.) ६३१, ३८९. [गा. स. श. २, ६; स. श. १०६.] यस्तस्या अधररागो रात्रिमुद्वासितः प्रियतमेन । . स एव दृश्यते प्रातः सपत्नीनयनेषु संक्रान्तः ॥ ढंटुकिंतु मरीहसि (अ.) ५०५, ३४३, ५१३, ३४४. भ्राम्यन् मरिष्यसि कण्टककलितानि केतकीवनानि । मालतीकुसुमेन समं भ्रमर भ्राम्यन् न प्राप्स्यसि ।। , कसदृशं , , णहमुहपसाहिभंगो (अ.) २४, ५६. [ स. श. ९३७ ] नखमुखप्रसाधिताङ्गो निद्राघूर्णल्लोचनो न तथा । यथा निर्वाधरः श्यामलाङ्ग दूनयसि मम हृदयम् ॥ गोलोई अणोल्लमणा (अ.) ३१. ६०. [स. श. ८७५.] . नुदत्यनाईमना अत्ता मां गृहमारे सकले । क्षणमात्रं यदि सन्ध्यायां भवति न वा भवति विश्रामः ॥ तं ते ताण सिरि (अ.). ५०, ७४ [वि. बा. ली] तत्तेषां श्रीसहोदररत्नाभरणे हृदयमेकरसम् । बिम्बाधरे प्रियाणां निवेशितं कुसुमबाणेन ॥ त ताण यच्छायं (वि.) १७०, १४५. [वि. बा. ली.] तत् तेषां हतच्छार्य निश्चललोचनशिखं प्रोषितप्रतापम् । आलेख्यप्रदीपानामिव नियतं प्रकृतिचटुलत्वमपि विगलितम् ॥ तं तिअसवन्दिमोक्स (वि.) ६१२, ४५६. [से. ब. आ. १. श्लो. १२] तं त्रिदशबन्दिमोक्षं समस्तलोकस्य हृदयशल्योद्धरणम् । शृणुतानुरागचिहं सीतादुःखक्षयं दशमुखस्य वधम् ॥ ताला जायन्ति गुणा (अ.) २३५, २०९. [ वि. बा. ली.] तदा जायन्ते गुणा यदा ते सहृदयद्यन्ते। . रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि । Page #525 -------------------------------------------------------------------------- ________________ तुह वालहस्स गोसम्मि (अ.) ७६, ८०. तव वल्लमस्य प्रातरासीदधरो म्लानकमलदलम् । इति नववधूः श्रुत्वा करोति वदनं महीसंमुखम् ॥ दितिभा इमिणा (वि.) ६.१, ४५३. [ र. अं. ३, पृ. १३८.] दिष्टयानेन विरचितमहिनीवेशेनानभिज्ञातो केनापि इतश्च द्विशालातो निष्क्रान्ते स्वः । दे आपसिअ (अ.) २२, २५. अयि आः प्रसीद निवर्तस्व मुर्खशशिज्योत्स्नाविलुप्ततमोनिवहे । अभिसारिकाणां विघ्नं करोष्यन्यासामपि हताशे ॥ धवलोसि जइ (अ.) ६०६, ३७७. [ स. श. ६६७, ७६५. ] धवलोऽसि यद्यपि सुन्दर तथापि त्वया मम रंजितं हृदयम् । रागभरितेऽपि हृदये सुभग निहितो न रक्तोसि ॥ धीराण रमइ (अ.) ७२, ७५. धीराणां रमते घुसृणाक्षणे न तथा प्रियास्तनोरंसगे । दृष्टी रिपुगजकुम्भस्थले थथा बहलसिन्दूरे ॥ नियदइय (अ.) १९, ५५. [ स. श. ९५७ ] निजदयितादर्शनोरिक्षप्त पथिकान्येन व्रज पथा । गृहपतिदुहिता दुर्लङ्घयवागुरेह हतग्रामे ॥ निग्गंडदुरारोहं (अ.) ६६६, ४००. निर्गण्डदुरारोह मा पुत्रक पाटलं समारोह । आरूढनिपतिता केऽनया न कृता इह प्रामे ।। निहुयरमणम्मि (अ.) १८७, १६१. निभृतरमणे लोचनपथे पतिते गुरूणां मध्ये सकलपरिहार हृदया वनगमनमेव काकति वधूः ॥ पणयकुवियाण (अ.) १०५, ११२. [ गा. स. श. २७; स. श. २७ ] प्रणयकुपितयोद्धयोरप्यलीकप्रसुप्तयोर्मानवतोः । निवलनिरुद्धनिःश्वासयोर्दत्तकर्णयोः को मल्लः ॥ . पत्तनिअम्ब (अ.) २४३, २१२. [गा. स. श. ६, ५५; स. श. ५५६ ] प्राप्तनितम्बस्पर्शाः स्नानोत्तीर्णायाः श्यामलाङ्गयाः । चिकुरा सदन्ति जलबिन्दुभिर्बन्धस्येव भयेन ।। पन्थिय न एत्थ (अ.) ५९, ६५. [स. श. ८७९. ] पथिक नात्र सस्तरमस्ति मनाक प्रस्तरस्थले ग्रामे । उन्नतपयोधरं प्रेक्ष्य यदि वससि तदस ।। Page #526 -------------------------------------------------------------------------- ________________ पृ. ४७ ] परपेसणदूसिदं (वि.) ५९१ ४५१. [र.भं. १ परप्रेषणदूषितमपि शरीरमेतस्य दर्शनेनाद्य मे बहुमतं संपन्नम् । परिवहह वित्राणं (वि.) ६१३, ४५६. [ से. ब. आ. १, श्लो. १०] परिवर्तते विज्ञानं संभाव्यते यशो अर्थन्ते गुणाः । श्रूयते सुपुरुषचरितं किं तद् येन न हरन्ति कथालापाः ॥ पाआलअले से साहिणि (वि.) ५८४, ४४७. पातालतले शेषाहौ खलु जय जय लक्ष्मीवक्षःस्थलमृदिता । ( 3 ) पोढ महिलाण जं (अ.) ६५५, ३९५. प्रौढ महिलानां यत् सुष्ठु शिक्षितं तद्वते सुखयति । यद्यदशिक्षितं नववधूनां तत्तद् धृतिं ददाति ॥ फुलक्करं (अ.) २८८, २२७. [ कर्पूर. ज. १. लो. १९.] पुष्पोत्करं कलमोदनसमं वहन्ति ये सिन्धुवारविटपा मम बहुभास्ते । ये गालितस्य महिषीदध्नः सदृशास्ते किं च मुग्धविचक्किलप्रसूनपुजाः ॥ बहलतमाहयराई (अ.) १५, ५३. [गा. स. श. ४, ३५, स. श. ३३५ ] बहलतमा हतरात्रिरय प्रोषितः पतिर्गृहं शून्यम् । तथा जागृहि प्रतिवेशिन् न यथा वयं मुष्यामहे ॥ भम धम्मिअ (अ.) १३, ४७. [गा. स. शं. २, ७६ ] भ्रम धार्मिक विश्वस्तः स शुनकोऽद्य मारितस्तेन । गोदानदीकच्छनिकुञ्ज वासिना दृप्तसिंहेन ॥ महिलासहस्स (अ.) १७७, १५५. [म. सं. श. २, ८२ स. श. १८२ ] महिलासहस्रभरिते तव हृदये सुभग सा अमान्ती अनुदिनमनन्यकर्मानं तनुकमपि तनयति ॥ महुएहिं (अ.) १७, ५४ [ स. श. ८७७ ] मधुकैः किंवा पान्थ यदि हरसि निवसनं नितम्बात् । शास्मि [ कथयामि ] कस्यारण्ये ग्रामो दूरेऽहमेकाकिनी ॥ मा पंथ (अ.) ८२, ८४. [ स. श. ९६१ ] मा पम्यान रुन्द्रि अपेहि बालक अहो असि अह्नीक । वयं परतन्त्राः शून्यगृहं रक्षणीयमस्माकम् ॥ रइकेलि हिय (अ.) ९२, ८७. [ गा. स. श. ५. ५५ स. शं. ४५५; ] रतिकेलिहत निवसन कर किसलयरुदन यमघुमलस्य रूद्रस्य तृतीयनयनं पार्वतीपतिं जयति ॥ Page #527 -------------------------------------------------------------------------- ________________ ५१० moratoryaढ (वि.) १५१, ८१. [ म. वि. ] दाद्व्यूढ सकलमही मण्डलस्यैवाद्य । कस्मान् मृणालाभरणमपि तव गुरुयतेऽङ्गे ॥ च महं चिय (अ.) २३, ५६. [ स. श. ९४४ ] व्रज ममैवैकस्या भवन्तु निःश्वासरोदितव्यानि । मा तवापि तया विना दाक्षिण्यहतस्य जायन्ताम् ॥ वाणियय हरिथदंता ( अ ) ३७, ६३: ६५६, ३९६. वाणिजक हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत्तयः । यावल्लुलितातालकमुखी गृहे परिसर्पते स्नुषा ॥ वाणी कुडंगुड्डीण ( अ ) १७१, १५२. वानीरकुओड्डीनशकुनिकोलाहलं शृण्वत्याः । गृहकर्मव्यापृताया वध्वाः सीदन्यङ्गानि ॥ 1 विअसंतर अक्खउरं (वि.) ५५०, ३६१. विलसद्रजः कलुषं मकरन्दरसाध्मात मुखरमधुकरम् । ऋतुना द्रुमाणां दीयते ह्रियते न पुनस्तदात्मनैव कुसुमम् ॥ विबयर, लच्छी (वि.) १३८, ५२. [स. श. ८१५ ] विपरीतरते लक्ष्मीर्ब्रह्माणं दृष्ट्वा नाभिकमलस्थम् । हरेर्दक्षिणनयनं रसाकुला झटिति छादयति || सम् अपारिआयं (अ.) ५६०, ३६५. [ से. ब. ४ - २०] स्वर्गमपारिजातं कौस्तुभलक्ष्मीविरहितं मधु पथनस्योरः । स्मरामि मथनपुरतोऽमुग्वचन्द्रं च हरजटाप्राग्भारम् ॥ सयलं चैव निबन्धं (वि.) ६१४, ४५६. सकल एव निबन्धो द्वाभ्यां पदाभ्यां कलुषं प्रसन्नं च स्थितम् । जानन्ति कवीनां कवयः शुद्धस्वभावाभ्यां लोचनाभ्यां च हृदयम् || सह दिअस निसाहिं (वि) ५४८, ३७८. [ क. मं. ज. २ श्लो. ९] सह दिवसनिशामिदीर्घाः श्वासदण्डाः सहमणिवयैर्बाष्पधारा गलन्ति । सव सुभग वियोगे तस्या उद्वेगशीलायाः सह च तनुलतया दुर्बला जीविताशा ॥ सोए चिय (अ.) ७११, ४१८. [ गा. स. श. २, ३०; स. श. १३०;] सालोके एव सूर्ये गृहिणी गृहस्वामिकस्य गृहीत्वा | अनिच्छतश्च चरणे धावति हसन्ती हसतः || Page #528 -------------------------------------------------------------------------- ________________ साहन्ती सहि (अ.) ३६, ६२. [ स. श. ८६० ] साधयन्ती सखि सुभगं क्षणे क्षणे दूनासि मत्कृते । सद्भावस्नेहकरणीयसदृशं तावद् विरचितं त्वया ॥ सिहिपिच्छकण्णऊरा (अ.) ७२५, ४२५. [ गा. स. श. २, ७३; स. श. १७३; ] शिखिपिच्छकर्णपूरा जाया व्याधस्य गर्विणी भ्रमति । मुक्ताफलरचितप्रसाधनानां मध्ये सपत्नीनाम् ॥ सुवइ समागमिस्सइ (अ.) ३२. ६१. [ स. श. ९६२ ] श्रूयते समागमिष्यति तव प्रियोऽद्य प्रहरमात्रेण एवमेव किमिति तिष्ठसि तत्सखि सन्जय करणीयम् ॥ सो नत्यि एत्य (अ.) ६६१, ३९८. सो नास्त्यत्र प्रामे य एतां स्फुरलावण्याम् । तरुणानां हृदयलुण्टाकी परिष्वकमानां निवारयति ॥ सोह व्व लक्खणमुहं (अ.) ५१७, ३४६. शोभेव लक्ष्मणमुखं वनमालेव विकटं हरिपतेरुरः । कीर्तिरिव पवनतनयमाझेव बलान्यस्य विलगति दृष्टिः॥ हेसाण सरेहिं (अ.) ५५४, ३५७. [ स. श. ९५३ ] हंसानां सरोभिः श्री: सार्यतेऽथ सरसां हंसः । अन्योभ्यमेवैते आत्मानं केवल गुरूकुर्वन्ति ॥ हिजयट्ठियमन्तुं (वि.) १४३, ७५. हृदयस्थापितमन्यु खलु अरुष्टमुखीमपि मां प्रसादयन् । अपराधस्यापि न खलु ते बहुज्ञ रोषितुं शक्यम् ॥ हुमि अवहत्यिअरेहो (वि.) १५२, ८२. [वि. ली. ] भवाम्यहस्तितरेखो निरङ्कुशोऽथ विवेकरहितोऽपि । स्वप्नेऽपि तव समते (2) पत्नीकभक्तिं न प्रमाज्मि ।। होइ न गुणाणुराओ (अ.) ५४४, ३५३. भवति न गुणानुरागो जडानां केवलं प्रसिद्धिशरणानाम् । . किल प्रस्नोति शशिमणिश्चन्द्रे न प्रियामुखे दृष्टे ॥ Page #529 -------------------------------------------------------------------------- ________________ ११२ अकारादिक्रमेण सूत्राणामनुक्रमणी + ४९) अकार्यकरणज्ञानादेवींडा वैवर्ण्यादिकृत् । २, २३. १३०. अकृत्रिमस्वादुपर्दा परमार्थाभिधायिनीम् । सर्वभाषापरिणतां जैनीं वाचमुपास्महे ॥ १,१.१. अङ्गाश्रिता अलङ्काराः । १, १३.३४ ९९३) अचापलाविकत्थनत्वे धैर्यम् । ७, ५०. ४३०. अदोषौ सगुणौ सालङ्कारौ च शब्दार्थों काव्यम् । १, ११, ३३. १८६) अधरादिग्रहाद् दुःखेपि हर्षः कुटुमितम् । २०५) अनिबद्धं मुक्तकादि । ८, १०. ४३५. ८१) अनौचित्याच्च । २, ५५. १४९. १७४) अन्त्यव्यवस्था परस्त्री । ७, ३१ ४२१. ९०) अप्रयुक्ताश्रीलासमर्थानुचितार्थश्रुतिकटुक्लिष्टा विमृष्टविधेयांश विरुद्धबुद्धिकृत्त्वाभ्युभयोः । ३, ६. २२६. ८६) अबाध्यत्वे आश्रयैक्यै नैरन्तेर्यऽनङ्गत्वे च विभावादिप्रातिकूल्यम् । ३, २. १६१. १०९) अर्थभेदभित्रानां शब्दानां भङ्गाभङ्गाभ्यां युगपदुक्तिः श्लेषः । ५, ६. ३२४. १२४) अर्थानां विरोधाभासः विरोधः । ६, १२. ३७३. ११) अथैक्ये द्वयादिभाषाणां च । ५, ७. ३३०, १, ४३. ४२७. ८४) अव्यङ्गयमवरम् । २, ५८. १५७. ८३) असत्संदिग्धतुल्यप्राधान्ये मध्यमं त्रेधा । २, ५७. १५२. ११६) असद्धर्मसंभावनमिवादियोत्योत्प्रेक्षा । ६, ४. ३४८, ४१) अहृद्यदर्शनादिविभाषा अङ्गसंकोचायनुभावा अपस्मारादिव्यभिचारिणी जुगुप्सा बीभत्स: । २, १५. ११९. ७१) आक्षेपादेरमर्षः स्वेदादिकृत् । २, ४५. १३८. १०० ) आयतृतीयाकान्तो द्वितीयतुओं युक्तो रेफस्तुलयश्व टवर्गशषा वृत्तिदैर्घ्यमुद्धतो गुम्फचा त्र । ४, ६. १९१. ३७) इष्टनाशादिविभावो देवोपालम्भाद्यनुभावो दुःखमयव्यभिचारी शोकः करुणः । २, १२. ११६. ६८) इष्टवियोगादेरुन्मादो ऽनिमित्त स्मितादिकृत् । २, ४२. १३७. + ) एतचिद्वान्तर्गता संख्या सर्वाग्रेण सूत्राङ्कं सूचयति । तत्परं प्रथमा संख्या अध्यायाङ्कं द्वितीया सूत्राई, तृतीया च पृष्ठाङ्कम् । Page #530 -------------------------------------------------------------------------- ________________ ५०) इष्टानिष्टदर्शनादेर्जाडयं तूष्णीभावादिकृत् । २, २४. १३०. ५९) इष्टानुस्मरणादेरौत्सुक्य त्वरादिकृत् । २, ३०, १३३. ११८) इष्टार्थसिद्धय दृष्टान्तो निदर्शनम् । ६, ६. ३५३. . १८२) इष्टेऽप्यवज्ञा बिब्बोकः । ७, ३९, ४२५. १०२) इह श्रुतिमात्रेणार्थप्रत्यायका वर्णवृत्तिगुम्फाः । ४, ८. २९१.. १७५) ईOहेतुः सपत्नी प्रतिनायिका । ७, ३२. ४२१. १११) उक्तस्यान्येनान्यया 'लेषादुक्तिर्वक्रोक्तिः । ५, ८, ३३२. १३०) उत्कर्षापकर्षहेत्वोः साम्यस्य चोक्तावनुक्तौ चोपमेयस्याधिक्य व्य तिरेकः । ६, १८. ३८२. ३५) उत्तममध्यमाधमेषु स्मितविहसितापहसितैः स आरमस्थस्त्रेधा । २, १०. ११४. ७५) उत्पातादिभ्य आवेगो विस्मयादिकृत । २, ४९. १४०. १७०) उपचारावहित्थाभ्यामानुकूलयौदासीन्याभ्यां संतर्जनाघाताभ्यां प्रौढा भीराद्याः । ७, २८. ४१६. ११५) एकद्वित्रिलोपे लुप्ता । ६, ३, ३४२. . २०६) एकद्वित्रिचतुश्छन्दोभिर्मुक्तसंदानितकविशेषककलापकानि। ८, ११, ४६६. १६१) एकभार्योऽनुकूलः । ७, १८. ४१२. ३५) एतत्संक्रमजैहसिताति सितैः परस्थोऽपि । २, ११. ११४. . १८८) कर्तव्यवशादायाते एव हस्तादिकर्मणि यद्वैचित्र्यं स विलासः । । ७, ४५. ४२७. १६६) कलासक्तः सुखी शृङ्गारी मृदुनिश्चिन्तो धीरललितः। ५, १३. ४१०. ९१) कष्टापुटव्याहतप्राम्या लीलसाकाङ्कसन्दिग्धाक्रमपुनरुक्तसहचरमिन्नविरुद्ध न्यायप्रसिद्धिविद्याविरुद्धत्यक्तपुनरात्तपरिवृत्तनियमानियमविशेषसामा न्यविध्यनुवादत्वान्यर्थस्य । ३, ७. २६१८ ५१) कार्यभङ्गाद् विषादः सहायान्वेषणमुखशोषादिकृत् । २, २५. १३१. ३३) कार्यशापसंभ्रमैः प्रवासः । २, ८. ११३. काव्यमानन्दाय यशसे कान्तातुल्यतयोपदेशाय च । १. ३. ३. १९६) काव्यं प्रेक्ष्य अव्यं च । ८, १. ४३२. काव्यविच्छिक्षया पुनः पुनः प्रवृत्तिरभ्यासः । १, ९. .१३. १३८) क्रियाफलाभावोऽनर्थश्च विषमम् । ६, २६. ३५१. ५४) क्लमादेनिंदा जम्मादिकृत् । २, २८. १३२. Page #531 -------------------------------------------------------------------------- ________________ ५२४ ९४) क्वचिद् गुणः । ३, १०. २७३. १४९) क्षोभेऽप्यनुल्बणत्वं माधुर्यं । ७, ६, ४०८. १७२ ) गणिका सामान्या । ७, २९. ४१९. २०४ ) गद्यपद्यमयी साङ्का चम्पूः । ८, ९ ४६५. १८१ ) गर्वादरुपाकल्पन्यासः शोभाकृद्विच्छित्तिः । ७, ३८. ४२५. १५५) गूढगर्वः स्थिरो धीर: क्षमावानविकत्थनो महासत्त्वो द्रढवतो धीरोदात्तः । ७, १२. ४१०. १६२) गूढापराधः शठः । ७, १९. ४१३. १९९) गेयं डोम्बिकाभाण प्रस्थान शिंगकभाणिका प्रेरणरामा क्रीडहल्ली सकरा सकगोष्ठी श्रीगदितरागका व्यादि । ८, ४. ४३३. ७३) ग्रहादेरपस्मारः कम्नादिकृत् । २ ४७ १३९. १९२) चेष्टामसृणत्वं माधुर्यम् । ७, ४९. ४२९. (३) चर्यादेरौग्र्यं वधादिकृत् । २, ३७. १३५. १५९) ज्येष्ठायामपि सहृदयो दक्षिणः । ७, १६. ४१२. ४६) ज्ञानादेर्धृतिरव्यग्रभोगकृत् । २, २०. १२९. ९८) तत्र निजान्त्याकान्सा अटवर्ग वर्गा हूस्वान्तरितौ रणावसमासो मृदुरचना च । ४, ४. २८९. तत्परत्वे काले ग्रहत्यागयोर्नातिनिर्वाहे निर्वाहऽप्यङ्गत्वे रसोपकारिणः । १, १४. ३५. १०७) तत्पादे भागे वा । ५, ४. ३००. १६४ ) तद्गुणा स्वपरसामान्या नायिकाऽपि धा । ७, २१. ४१३. १०५) तात्पर्य मात्र भेदिनो नाम्नः पदस्य वा लाटानाम् । ५, २. २९६. १४६) दाक्ष्यशौर्योत्साहनीचजुगुप्सोत्तमस्पर्धागमिका शोभा । ७, ३.४०६. ३८) दारापहारादिविभावो नयनरागाद्यनुभाव औम्यादिव्यमिचारी क्रोधो रौद्रः । २, १३. ११६. ७०) दारिद्रयाश्चिन्ता संतापादिकृत् । २, ४४. १३८. ४२) दिव्यदर्शनादिविभावो नयनविस्तारायनुभावो हर्षादिव्यभिचारी विस्मयोऽद्भुतः । २, १६. ११९. ९९) दीप्तिहेतुरोजो वीरबीभत्सरौद्रेषु क्रमेणाधिकम् । ४, ५. २९०. (३१) दैवपारवश्याभ्यामाद्यो द्वेधा । २, ६. १११. ६६) दौर्गत्यादेदैन्यमसृआदि कृत् । २, ४०, १३६. Page #532 -------------------------------------------------------------------------- ________________ १६) इतिहेतु माधुर्य शृङ्गारे । ४, ३. २८९, २०३) धीरशान्तनायका गद्येन पद्येन वा सर्वभाषा कथा । ८, ८.४६३. १६७) धीराधीराधीराऽधीराभेदादन्त्ये त्रेधा । ७, २४. ४१५.. १४७) धीरे गतिदृष्टिसस्मितं वचो विलासः । ७, ४. ४०८. १५४) धीरोदात्तललितशान्तोद्धृतभेदात स चतुर्धा । ७, ११. ४.०. ४५). धृतिस्मृतिव्रीडाजात्यविषादमदव्याधिनिद्रासुप्तौत्सुक्यावहित्थशङ्काचाप लालस्यहर्षगौंत्र्यप्रबोधग्लानिदन्यश्रमोन्मादमोहचिन्तामर्षत्रासापस्मारनिर्वेदवेगविर्तकासूयामृतयः स्थित्युदयप्रशमसन्धिशबलत्वधर्माणस्त्रय स्त्रिंशद् व्यभिचारिणः । २, १९, १३६. ३९) नयादिविभावः स्थैर्याद्यनुभावो धृत्यादिन्यभिचायुत्साहो धर्मदानयुद्ध भेदो वीरः । २, १४. ११७. .. नानार्थस्य मुख्यस्य शब्दस्य संसर्गादिभिरमुख्यस्य च मुख्यार्थबाधादिभिर्नियमिते व्यापारे वस्त्वलङ्कारयोर्वस्तुनश्च व्यञ्जकत्वे शब्दशक्तिमल: पदवाक्ययोः । १, २३. ६३. . . ९२) नानुकरणे । ३, ८. २७३. २०२) नायकाख्यातस्ववृत्ता भाव्यर्थशंसिवकादिः सोच्छ्वासा संस्कृता गद्य युक्ताख्यायिका । ८, ७, ४६२. : ५५) निद्रोद्भवं सुप्तमुत्स्वप्नायितादिकृत् । २, २९. १३२. ८८) निरर्थकासाधुत्वे पदस्य । ३, ४. १९९. . . : ८०) निरिन्द्रियेषु तिर्यगादिषु चारोप द्रसभावाभासो । २, ५४, १४७. ७२) निर्धातादेनासोऽसक्षेपादिकृत् । २, ४६. १३८. २०७) पञ्चादिभिश्चतुर्दशान्तैः कुलकम् । ८, १२. ४६६. २०१) पद्यं प्रायः संस्कृतप्राकृतापभ्रंशग्राम्यभाषानिबद्धभिन्नान्त्यवृत्तसर्गाश्वास संध्यवस्कन्धकबन्धं सत्सन्धि शब्दार्थवचित्र्योपेतं महाकाव्यम् । . ८, ६. ४४८. १५३) पराधिक्षेपाचसहनं तेजः । ७, १०. ४१०. ७५) परोस्कर्षादेरसूयावज्ञादिकृत् । २, ५१. १४२. १७१) परोढा परस्त्री कन्या च । ७, २८. ४१७. १३४) पर्यायविनिमयो परिवृत्तिः । ६, २२. ३८९. १९८) पाठपं नाटकप्रकरणनाटिकासमवकारेहामृगडिमव्यायोगोत्सृष्टिकाङ्कप्रह सनभाणवीथीसट्टकादि । ८, ३. ४३२. Page #533 -------------------------------------------------------------------------- ________________ १४१) पृष्टेऽपृष्टे वा अन्यापोहपरोक्तिः परिसंख्या । ६, २९, ३९५. ११९). प्रकृताप्रकृतानां धर्मेक्य दीपकम् । ६, ७. ३५५. १३३) प्रताप्रकृताभ्यां प्रकृतापलापोऽपह्नतिः । ६, २१. ३८७. ३२) प्रणयेयाभ्यां मानः । २, ७. ११९. . . प्रतिभास्य हेतुः । १, ४. ५. . - १९५) प्रयोगे निःसाध्वसत्वं प्रागल्भ्यम् । ५, ५२. ४३०. १९८) प्रश्रय औदार्यम् ।। ७, ५१. ४३०. ६९) प्रहारादेमौहो भ्रमणादिकृत् । २, ४३. १३७. १८५) प्रियकथादौ तद्भावभावनोत्था चेष्टा मोट्टायितम् । ७, ४२. ४२६. . . ६१) प्रियागमनादेहषों रोमाञ्चादिकृत् । २, ३५. १३४. १९७) प्रेक्ष्य पाठय गेयं च । ८, २. ४३२. १७७) भावहावहेलास्त्रयोऽङ्गजा अल्पबहुभूयोविकारात्मकाः। ७, ३४. ४२३. ११२) भिन्नाकृतेः शब्दस्यैकार्थतेव पुनरुक्त्याभासः । ५, ९. ३३८. ५२) मद्योपयोगान्मदः स्वापहास्यास्मरणादिकृत् । २, २६. १३१. मन्त्रादेरौपाधिकी । १, ६. ६. . १८७) मसूणोऽनन्यासो ललितम् । ७, ४४. ४२७. माधुयौँजःप्रसादास्त्रयो गुणाः । ४, १. २७५. मुख्यगौणलक्ष्यव्यङ्गयार्थभेदात् मुख्यगोणलक्षकव्यक्षकाः शब्दाः । १, १५. ४२. मुख्याद्यतिरिक्तः प्रतीयमानो व्यङ्गयो ध्वनिः । १, १९, ४६. मुख्याद्यास्तच्छक्तयः । १, २०. ५८. मुख्यार्थबाधे निमित्ते प्रयोजने च भेदाभेदाभ्यामारोपितो गौणः । १, १७. ४४. मुख्यार्थसंबद्धस्तत्त्वेन लक्ष्यमाणो लक्ष्यः । १, १८. ४५. १४८) मृदुः शृङ्गारचेष्टा ललितम् । ७, ५. ४०८. १४२) यथोत्तरं पूर्वस्य हेतुत्वे कारणमाला । ६, ३०. ३९७. १३९) योग्यतया योगः समम् । ६, २७. ३९२. ४४) रतिहासशोकक्रोधोत्साहभयजुगुप्साविस्मयशमाः स्थायिनो भावाः । २, १८. १२४. रसस्योत्कर्षापकर्षहेतू गुणदोषौ, भक्त्या शब्दार्थयोः । १, १२. ३४, रसादिश्च । १, २५. ८२. Page #534 -------------------------------------------------------------------------- ________________ ८५) रसादेः स्वशब्दोक्तिः क्वचित् सञ्चारिवर्ज दोषः । ३, १. १५९. ५९) रागादेश्चापलं वाक्पारुष्यादिकृत् । २, ३३. १३४. १९१) रूपयौवनलावण्यैः पुंभोगोपबंहितममन्दमध्यतीवाङ्गच्छाया शोभा कान्तिीप्तिश्च । ७, ४८. ४२८, ७४) रोगादेनिदो रुदितादिकृत् । २, ४८. १३९. ५७) लज्जादेरवहित्थमन्यथाकथनादिकृत् । २, ३१. १३३. १७८) लीलादयो दश स्वाभाविकाः । ७, ३५. ४२४. लोकशास्त्रकाव्येषु निपुणता व्युत्पत्तिः । १, ८. ७. १०३) वक्तृवाच्यप्रबन्धौचित्याद् वर्षादीनामन्यथात्वमपि । ४, ९. २९२. वक्त्रादिवैशिष्टयादर्थस्यापि व्यजकत्वम् । १, २१. ५८. ९३) वक्त्राद्यौचित्ये च । ३, ९, २७३. १६६) वयःकौशलाभ्यां मुग्धा मध्या प्रौढेति साधा। , २३. ४१३. वस्त्वलाकारयोस्तद्वयजकत्वेऽर्थशक्तिमूलः प्रबन्धेऽपि । १, २४. ७२. १२९) वाक्यस्यानेकार्थता श्लेषः । ६, १७. ३८२. १८३) वागणभूषणानां व्यत्यासो विभ्रमः । ५, ४०. ४२६. १७९) वाग्वेषाचेष्टितैः प्रियस्यानुकृतिलीला । ७, ३६. ३२४. १.१) विकासहेतु: प्रसादः सर्वत्र । ४, ७. २९१. . ३४) विकृतबेषादिविभावो नासास्पन्दन द्यनुभावो निद्रादिन्यभिचारी हासो हास्यः । २, ९. ११३. ४०) विकृतस्वरश्रवणादिविभावं करकम्पाद्यनुभावं शङ्कादिव्यभिचारि भयं भय नकः । २, १५. ११८. १५०) विघ्नेऽप्यचलनं स्थैर्यम् । ५, ७. ४०८. ६२) विद्यादेर्गवोऽसूयादिकृत् २, ३६. १३५. १५५) विनयोपशमवान् धीरशान्तः । ७, १४. ४१०. १३५) विपर्ययो भ्रान्तिः । ६, २५. ३९१. ८७) विभावानुभावक्लेशव्यक्तिऍनःपुनर्दीप्त्यकाण्डप्रथाच्छेदाङ्गातिविस्तरा नयमनुसंधानानझाभिधानप्रकृतिव्यत्ययाश्च । ३, ३. १६९. २६) विभावानुभावभ्यभिचारिभिरभिव्यक्तः स्थायी भावो रसः २, १.८८. ५३) विरहादेर्मनस्तापो व्याधिर्मुखशोषादिकृत । २, २७. १३१. ' १२३) विवक्षितस्य निषेध इवोपमानस्याक्षेपश्चाक्षेपः । ६, ११. ३७१. १२२) विशेषविवक्षया भेदाभेदयोगायोगव्यत्ययोऽतिशयोक्तिः। ६, १०.३६० Page #535 -------------------------------------------------------------------------- ________________ ५१८ ....१३१) विशेषस्य सामान्येन साधर्म्यवैधाभ्यां समर्थनमान्तरन्यासः । ६, १९, ३८४. . ८९) विसन्धिन्यूनाधिकोक्तास्थानस्थपदपतत्प्रकर्षसमाप्तपुनरात्ताविसर्गहत. वृतसंकीर्णगर्भितभनप्रक्रमानन्वितत्वानि वाक्यस्य । ३, ५. २०१. ४३) वैराग्यादिविभावो यमायनुभावो धृत्यादिव्यभिचारी शमः शान्तः । २, १७. १२०. १६०) व्यक्तापराधो धृष्टः । ७, १७, ४१३. ८२) व्यङ्गयस्य प्राधान्ये काव्यमुत्तमम् । २, ५६. १५०. १२१) व्यङ्गयस्योक्तिः पर्यायोक्तम् । ६, ९. ३६७. व्यायः शब्दार्थशक्तिमूलः । १, २२. ६३. १०४) व्यञ्जनस्यावृत्तिरनुप्रासः । ५, १. २९४. .१६३) व्यसनी पापकृल्लुब्धः स्तब्धो धीरोद्धतः प्रतिनायकः । ७, २०. ४१३. १८९) व्याजादेः प्राप्तकालस्याप्यवचन विहृतम् । ७, ४६. ४२७. ७८) व्याध्यभिघाताभ्यां मृतिहिकार्यादिकृत् । २, ५२. १४३. ६५) व्याध्यादेग्लानिर्देवादिकृत् । २, ३९. १३६. ६७) व्यायामादेः श्रमोऽङ्गभङ्गादिकृत् । २, ४१. १३६. व्युत्पत्त्यभ्यासाभ्यां संस्कार्या । १, ७. ६. ३०) शङ्कादिव्यभिचारी संतापाद्यनुभावोऽभिलाषमानप्रवासरूपो विप्रलम्भः । २, ५. ११०. ६४) शब्दादेः प्रबोधो जृम्भादिकृत् । २, ३८. १३५. शब्दानुशासनेऽस्माभिः साध्व्यो वाचो विवेचिताः । तासामिदानी काव्यत्वं यथावदनुशिष्यते ॥ १, २. ३. . .९७) शान्तकरुणविप्रलम्भेषु सातिशयम् । ४, ३. २८९. .. ४८) शास्त्रचिन्तादेर्मतिः शिष्योपदेशादिकृत् । २, २२. १३०. १५८) शूरो मत्सरी मायी विकत्थन छद्मवान् रौद्रोऽवलिप्तो धीरोद्धतः । ७, १५. ४१०. २७) शृङ्गारहास्यकरुणरौदवीरभयानकबीभत्साद्भुतशान्ता नव रसाः । . २, २. १०६.. १९.) शोभादयः सप्तायनजाः । ७, ४७. ४२८. १४५) शोभाविलासललितमाधुर्यस्थैर्यगाम्भीयौदार्यतेजांस्यष्टौ सत्त्वजास्तद्गुणाः ! २. ४०६. Page #536 -------------------------------------------------------------------------- ________________ ६०) श्रमादेरालस्य निद्रादिकृत । २, ३४. १३४. २००) श्रन्यं महाकाव्यमाख्यायिका कथा चम्पूरनिबद्धं च । ८, ५. ४४२. १२६) श्लिष्टविशेषणरुपमानधीः समासोक्तिः । ६, १४. ३७८. १९८) षोढापि ज्येष्ठाकनिष्ठाभेदाद द्वादशधा । ७, २६. ४१५. सतोऽप्यनिबधोऽसतोऽपि निबन्धो नियमच्छायाद्युपजीवनादयश्च शिक्षाः । १, १०. १४. १०६) सत्यर्थेऽन्यार्थानां वर्णानां श्रुतिक्रमैक्ये यमकम् । ५, २.. २९८. १७६) सत्त्वजा विंशतिः स्त्रीणामलङ्काराः । ५, ३३. ४२२. १३६) सदृशदर्शनात स्मरणं स्मृतिः । ६, २४. ३९१.. ४७) सदृशदर्शनादेः स्मृतिभ्रंक्षेपादिकृत् । २, २१. १२९. ७६) संदेहादेवितर्कः शिरःकम्पादिकृत् । २, ५०. १४२. १४४) समप्रगुणः कथाव्यापी नायकः । ७, १. ४०६. १२५) सहार्यबलाद्धर्मस्यान्वयः सहोक्तिः । ६, १३. ३७७, साक्षात् संकेतविषयो मुख्यः । १, १६. ४२. . ११५) सादृश्ये भेदेनारापो रूपकमेकानेकविषयम् । ६, ५, ३४९. १२०) सामान्यविशेष कार्ये वारणे प्रस्तुते तदन्यस्य तुल्ये तुल्यस्य चोक्ति रन्योक्तिः । ६, ८. ३५८. सावरणक्षयोपशममात्रात् सहजा । १, ५. ६. . २९) सुखमयधृत्यादिन्यभिचारी रोमाश्चाद्यनुभावः संभोगः । २, ४. १०९. १६९) सोत्प्रासवक्रोक्त्या सबाष्पया वाक्पारुष्येण क्रोधिन्यो मध्या धीरायाः । ७, २७. ४१५. ११४) सोपभानोपमेयधोपमावाचकानामुपादाने पूर्णा वाक्ये वृत्तौ च । ६, २. ३४१. ७९) स्तम्भस्वेदरोमाञ्चस्वरभेदकम्पवैवाप्रलया अष्टौ सात्त्विकाः । २, ५३. १४४. १२८) स्तुतिनिन्दयोन्यपरता व्याजस्तुतिः । ६, १६. ३८१. १३२) स्तुत्यै संशयोक्तिः ससन्देहः । ६, २०. ३८५. २८) स्त्रीपुंसमाल्यादिविभावा जुगुप्सालस्योग्र्यवर्जव्यभिचारिका रतिः संभोग. विप्रलम्भात्मा शशारः । २, ३. १०६. १८.) स्थानादीनां वैशिष्टय विलासः ! ५,३५. ४२५. Page #537 -------------------------------------------------------------------------- ________________ ५२० १८४) स्मितहसितरुदितभयरोषगर्वदुःसश्रमाभिलाफ्सबरः किलिक्रिश्चितम् । ५, ४१. ४२६. २०८) स्वपरकतसूक्तिसमुच्चयः कोशः । ८, १३. ४६६. १५२) स्वपरेषु दाना पपत्तिसंभाषणान्यौदार्यम् । ७, ९. ४०९. १२७) स्वभावाख्यानं जातिः । ६, १५. ३७९. १६६) स्वयमूढा शीलादिमती स्वा । ५, २२. ४१३. १०८). स्वरय्यञ्जनस्थानगत्याकारनियमच्युतगूढादि चित्रम् । ५, ४. ३.७. १७३) स्वाधीनपतिका प्रोषितभर्तृका खण्डिता कलहान्तरिता विरहोत्कण्ठिता विप्रलब्धामिसारिका चेति खस्त्रीणामष्टावस्थाः । ७, ३०. ४१८. १४३) स्वातन्त्र्याङ्गखसंशथैकपद्यरेषामेकत्र स्थितिः संकरः । ६, ३१. ३९८. १५१) हर्षादिविकारानुपलम्भकृद् गाम्भीर्यम् । ७, ८. ४०९. ११३) हृद्यं साधम्येमुपमा । ६, १. ३३९. १३५) हेतोः साध्यावगमोऽनुमानम् । ६, २३. ३९०. १४०) हेतो कार्ये चैकत्र हेतुकार्यान्तरोक्तियुगपद्गुणक्रियाश्च समुञ्चयः । Page #538 -------------------------------------------------------------------------- ________________ ५२१ ग्रन्थकारेण निर्दिष्टानां ग्रन्थानां ग्रन्थकृतां चाकरायनुक्रमणी गुणमाला - डोम्बिका (वि.) ४४८. गोरोचना - मन्थल्लिका (अ. वि.) ४.६४. गोविन्द - द- आख्यान (अ.) ४६३; (चि. ) ४६३. अनङ्गवती - मन्थल्लिका (अ. वि . ) ४६४ अब्धिमथन (अ.) ४६१. अभिधानकोश (वि.) ७. अभिनवगुप्ताचार्य (वि.) १०३. अमरुक (अ.) ४६६. अर्जुनचरित (अ.) १६२. अवन्तीसुन्दरी (वि.) १८. अस्माभिः ( = भरतमतानुसारिभिः ) (अ.) ४३१. आचार्य हेमचन्द्र (अ.) १. आनन्दवर्धन (वि.) ४६, ३२१. इन्दुमती - खण्डकथा ( अ. वि . ) ४६५. उदात्तराघव (वि.) १४१. उद्भट (वि.) ३५, ३९७. उद्योगपर्वन् (वि.) ४५८. उषाहरण (वि.) ४५७. ४५९, ४६१. कुट्टनीमत (अ.) ४६३; (वि.) ४६४. कुमारसम्भव (अ.) १७०, १७७ (वि.) चाणक्य (वि.) ६, ४३४. चित्रलेखा - उपकथा (वि.) ४६५. चूडामणि - डोम्बिका (वि) ४४६. चेटक - प्रवह्निका ( अ. वि . ) ४४६. छन्दोनुशासन (अ.) २१४; (वि.) कर्पूरमञ्जरी (अ.) १७२. कादम्बरी (अ.) १७१, ४६३ (वि.) ४५८. देवीशतक (वि.) ३२१. कामशास्त्र ( अ ) २३१, २३४. द्वादशाङ्गी (अ.) ६. कालिदास (अ.) ४. धर्म कीर्त्याचार्य (वि.) ३६३. धावक (वि.) ५. काव्यानुशासन (अ.) १, ३; (वि.) १. किरातार्जुनीय (वि.) ४५७, ४५८, ध्वनिकार (अ.) १६२, ३३३ (वि.) ७, ४६२. जानकीहरण (वि.) ४५८, ४५९. तापसवत्सराज (अ.) १७२; (वि.) १७० . तोत ( अ ) ४३२, (वि.) ९३. दण्डिन् (वि.) ८९, २७५, २७८, २७९, २८१, २८२, २८५, २८६. दमयन्ती - चम्पू (अ.) ४६५. दिलीपवंश - संहिता (अ.) ४६६. १७७, ३०७. नागानन्द (अ.) ११८, १६३; (वि.) ४३३. नाट्यशास्त्र (वि.) १०. नायक (वि.) ९६. नोणसुत - श्रीमदानन्दवर्धन (वि.) ३२१. ४४९, ४५८, ४५९. कृष्णचरित (वि.) ४५७. केचित् (वामनकाव्यालंकारसूत्र ) (वि.) २७४. पञ्चतन्त्र ( अ ) ४६३ (वि.) ४६३. कोहल (अ.) ४४९. पञ्चशिख - शूद्रकथा (वि.) ४५७. x संख्या पृष्ठाङ्कं सूचयति. ६६ Page #539 -------------------------------------------------------------------------- ________________ प्रवरसेन (वि.) ४५७. बाण (अ.) १७१. बृहत्कथा (अ.) ४६५; (वि ) ४३४, ४३५, ४३६, ४६५. ब्रह्मन् (अ.) ४४९. भट्टतोत (अ.) ४३२ (वि.) ९३. भट्टनायक (वि.) ९६. ५२२ भामह (वि.) २८९. भामहविवरण (वि.) ३४. भारवि (वि.) ४५७. भाष्यकार ( = महाभाष्यकार पतञ्जलि ) (वि.) ३४६. भीमकाव्य ( अ ) ४६१. भोजराज (वि.) ४०५. मङ्गल (वि.) २७४, २७५. मत्स्य हसित - मणिकुल्या ( अ. वि.) ४६४. मधुमथनविजय ( अ ) ८१. मनु (वि.) ३१७, ४६२. मम्मट (वि.) १५७. मयूर (वि.) ५. महाभाष्यकार ( = भाष्यकार ) (अ.) ४२, (वि.) २४४. भट्टमुकुल (वि.) ४६. भट्टलोलट (वि.) ८९, ९७. भट्टिकाव्य (वि.) ४५८. भोद्भट (वि.) ३५, ३९७. भरत ( = मुनि) (अ.) ११४, ४२३; (वि.) ११७, १४३, २७४, २७६, २७७, २७८, २८०, २८२, २८३, २८४, २८५, ३३३, ४४५, ४४९. भरतमतानुसारिन् (अ.) ४३१. भरतमुनि (अ.) ४३२; (वि.) ८९, ९३, मेघदूत - संघात ( अ ) ४६६. ४४९. भरतविद् (अ.) १४६. भर्तृहरि (अ.) ६३. भवभूति (वि.) ४११. [महा ] वीरचरित (अ.) ११८, १७१. माघ (वि.) ४५७, ४५८. मायुराज (वि.) ४५७. मालतीमाधव (वि.) ४१०. मारीचवध (वि.) ४४७. मुकुल (वि.) ४६. मुद्राराक्षस (वि.) ११. मुनि ( = भरत ) (अ.) १०८; (वि.) ८८, ९०, ९१, ९३, ९५, ९७, १००, १०१, १०२, २६९, ३३४. मृच्छकटिक (वि.) ४१०. मेघदूतकाव्य (अ.) ११३. यदाह (अ.) २३६, ( काव्यादर्श परि० २, श्लो. ९६ ) ३५३; (वि.) ( नाट्यशास्त्र अ. १९, हो. ४०) ३३४. यदुक्तम् (वि.) २४६, (भगवद्गीता अ. १५, श्लो. १३. ) ३१७. यदुवंश संहिता (अ.) ४६६. यायावरीय ( = राजशेखर ) (अ.) ३३३. योगशास्त्र (अ.) २२८, २२९. रघुवंश (वि) ४५६, ४५८, ४५९. रत्नावली (अ.) १७१; (वि.) १०९, ४५१, ४५४, ४५५. राघव विजय (वि) ४४७. राजशेखर ( यायावरीय ) ( वि . ) ४५७. रामायण (वि.) ४५० Page #540 -------------------------------------------------------------------------- ________________ रावणवध (वि.) ४५९. . . | शङ्कक (वि.) ९०, १०२. रावणविजय (अ.) ४६१; (वि.) ४५६, शब्दानुशासन (अ.) ३. शाक्याचार्यराहुल (अ.) ४३१. राहुल (अ) ४३१. शिशुपालवध (अ.) १७१, (वि.) ४५७, रुद्रट (वि.) ३५७, ३९३, ३९६. लीलावती (अ.) ४६३. शूद्रक-परिकथा (अ. वि.) ४६४. लोलट (अ.) ३०७; (वि.) ८९, ९७. | श्रीहर्ष (वि.) ५. वयम् (वि.) ११०, २१७, ३३७. सप्तशतक (अ) ४६६. वाक्यपदीय (वि.) ४३. समरादित्य- सकलकथा (अ.) ४६५. वामन (वि.) ३६, १०५, २७५, २७६, सर्वसेन (वि.) ४५७. २८३, २८७, ३७८. सातवाहन (वि.) १७८. वामनीय (वि.) २७७, २७८, २७९, सिद्धहेमचन्द्र (अ.) ३. २८१, २८२, २८४, २८५, २८६. सिद्धान्त (अ.) २. वासवदत्ता-चम्यू. (अ.) ४६५. सुभद्राहरण (वि.) ४५८. विनिश्चयवृत्ति (वि.) ३६३. सेतुबन्ध (अ.) ४६१; (वि.) ४५६, ४५८. विवेक (वि.] १. स्मृति (वि.) २७०. विषमबाणलीला (अ.) ८१. हयग्रीववध (अ.) १७१, ४६१; (वि.) वीरचरित (-महा. वी. च.) (अ.) ११८, ४५६, ४५८. . १७१. हरविलास (वि.) ४५६, ४५७. वृत्ति (वि.) १४७. हरिप्रबोध (अ.) ४६१; (वि.) ४५०. वृद्ध (वि.) ११०. हरिविजय (अ.) १७१, ४६१: (वि.) वृन्दावन-संघात (अ.) ४६६. ४५८, ४५९. वेणीसंहार (अ.) १७०; (वि.) ४५०. । हर्ष (वि.) ५, १७९. . वेद (वि.) ३. हर्षचरित (अ.) १७१, ४६३; (वि.) ४६२. .. वैशिक (कामशास्त्र) (वि.) ४३६. हेमचन्द्र (अ.) १. व्यास (वि.) ४. हृदयदर्पण (अ.) ४. Page #541 -------------------------------------------------------------------------- ________________ ५२४ संपादकेन निर्दिष्टानां ग्रन्थानामकाराद्यनुक्रमणी अभिज्ञानशाकुन्तल ( अ ) ३६, + ८५, ११८, १३०, १३६, २२०; (वि.) ९९, १४५, २८८. अमरुशतक (अ.) ३४, ४०, ५९, ८४, १०४, १०९, ११०, ११२, १२८. १३८, १६४, २००, २०५, २१५, २३०, ३७५, ४१२, ४१३, ४१६, ४१७, ४१९, ४२१, ४२९, ४३०; (वि.) १६, १४०. अमृततरंगकाव्य (वि.) १२. उत्तररामचरित (अ.) ११२, १३१, १३६, १३७, १४३, २४९, ४०८, ४१३. | उद्भटालंकार - टीका (अ.) ३२८, ३४९, ३८३. औचित्यविचारचर्चा (अ.) २१६, ३६५; (वि.) १९६, २८०. कनकजानकी (वि.) १२, १३. कर्पूरमञ्जरी (अ.) २२७; (वि.) ३७८. कादम्बरी (अ.) ३७१; (वि.) २५६. काव्यमीमांसा (अ.) ३३३; (वि.) १४, १५, १६, १८. काव्यप्रकाश ( चि. ) ५, १५.७, ३५४, ४०१, ४०२, ४०३, ४०५. काव्यादर्श (अ.) ११८, २६४, ३०२, ३०३, ३२३, ३२८, ३५३, ३६९, ३७६, ३७८, ३९०, ३९४, ३९९, (वि.) २७, ८९, २७५, २७८, २७१, २८१, २८२, २८५, २८६, ३०९, ३१०, ४०२, ४६१. + संख्या पृष्ठाङ्कं सूचयति. काव्यालंकार ( भामह) (वि.) १५८, १५९, १७९, २८९, ३७१, ३८८, ४०४. २६२, काव्यालंकार ( रुद्रट ) (अ.) १७८, २३४, ३००, ३०१, ३१४, ३३१, ३३२, ३४६, ३४७, ३५२, ३५३, ३७०, ३७२, ३७३, ३७५, ३९२, ३९४, ३९५, (वि.) ३०५, ३०६, ३११, ३१५, ३१६, ३२५, ३२६, ३८२, ३९३, ३९६. काव्यालंकारसंग्रह (वि.) १५९. काव्यालंकारसूत्र (अ.) २१२; (वि.) २७४, २७५, २७६, २७७, २७८, २७९, २८०, २८१, २८२, २८३, २८४, २८५, २८६, २८७, २९८, -३७८. किरातार्जुनीय (अ.) १३९, २०१, २१७, . २१८, २१९, ३०८, ३८६, ३८७, ४२८; (वि.) २८, १९९, ३१०, ३११, ४६०. कुमारसंभव (अ.) ६५,६६, ८६, १११, ११६, १३०, १३३, १३७, १४८, १४९, १७७, २१७, २२०, २३९, २४२, २६३, ३४७, ३४९, ३७६, ३७८, ३८१, ३९४, ४०९, ४२५, ४२८; (वि.) २६, २७, ५०, १८४, १८५, २०३, २०४, २०६, २१०, २२१, २५४, २७७, २७८, २८६, ३५७, ४५०, ४६१. Page #542 -------------------------------------------------------------------------- ________________ गाथासप्तशती (अ.) ४७, ५३, | बालरामायण (अ.) ३९, २२२, २३२, गाथासप्तशतक ५४,५५,५६, ५, २५३, ३७५; (वि) १८५, १९१. ६०, ६१, ६२, ६३, ६७, ७२, | भक्तामरस्तोत्र (अ.) १०७.. ८४, ८७, ११२, १५२, १५५, | भगवद्गीता (अ.) ७९; (वि.) १०, २१२, ३५७, ३६८,३७७, ३८९, | २७०, ३१७. ३९६, ४१८, ४२५; (वि.) ५२, भट्टिकाव्य (अ.) ३७०. . ७८, ३९.. भर्तृहरि-नीतिशतक (अ.) ३६७; (वि.). चित्रभारत (वि.) ११. छलितराम (अ.) २९३. , वैराग्यशतक (अ.) १२२, १२९, छन्दोनुशासन (अ.) २१४; (वि.) ७. २६७. जानकीहरण (वि.) ९. . ,, शृङ्गारशतक (अ.) २६३. तापसवत्सराज (वि.) १५२, १७३. भल्लटशतक (अ.) ३९, १५५, २०८, तिलकमजरी (अ.) ३२८. २७२, ३६६ (वि.) ३५९, ३६०, दशरूपक (अ.) ४०६. ३६१, ३८९. दशरूपकवलोक (अ.) १३४, ४१३, भोजप्रबन्ध (अ.) २७२. . . ४२६, ४२५; (वि.) १४१. मनुस्मृति (वि.) १८३, ३१७. देवीशतक (अ.) २९९, ३०१, ३१४, महाभारत द्रोणपर्वन् (वि.) ३४१; . ३३२, ३३८, (वि.) ३११, ३१६, भ.. गी.. (अ.) ७९; (वि.) ३१५, ३१८, ३१९, ३२०, १०, २७०, ३१७. . ३२१, ३२६, ३२७, शांतिपर्वन् (अ.) १५२. ध्वन्यालोक (अ.) १६२, १९९, ३३३, महावीरचरित अ.)८६, १२८,१३३, १३५, ३७८; (वि.) ४७, १४७, ३०७. २१३, २२०, २४१, २६२, ४०७, नवसाहसांकचरित (अ.) ३७०, ३७६. ४०९; (वि.) १४१, २८८. नागानन्द (अ.) १६३, २१९, २४४, | मालतीमाधव (अ.) ११३, ११९, १३१, ४०९, (वि.) १६३. १३८, २४७, ३२१, ४२५, ४३०; नाटयशास्त्र (अ.) १०८, ११४, ११५, (वि.) १६८, २५६. ११५, ४११, ४२२, · ४२३, । मुद्राराक्षस (अ.) १३६, ३५४; (वि.) ४३६, ४४३, ४४५; (वि.) ८८, | २८८. ८९, ९०, ९१, ९५, ११५, १४३, | मृच्छकटिक (अ.) ३९७, ३९८. २७०, ३३३, ३३४, ३३५, मेघदूत (अ) ४१, ८४, १४८; (वि.) २३, ३२, ४१, १८५. पथकादम्बरी (वि.) ११. याज्ञवल्कयस्मृति (वि.) ४६२. ३३६, ४३३. Page #543 -------------------------------------------------------------------------- ________________ योगसूत्र (वि.) १२०, १२३, २२९, । शिशुपालवध (अ.) १३१, १३९, २००, रघुवंश (अ.) १३२, १३४, १४४, २१५, २२०, २२२, २२८, १६८, २०७, २११, २२३, २२५, २३४, २३५, २६०, २६४, २६५, २४२, २४४, २४६, २९५, २९६, २६९, २९९, ३१३, ३४७, ३७०, ३५४, ३७७, ४०८; (वि) २०, ३७६, ३९८, ४१४, ४१५, ४१९, २८, ३२, १४०, १४५, २१८, ४२१, ४३१; (वि.) ८, २०, २१, २२४, २३३, २५१, २५२, २५३, २९, ७६, १७४, २३३, २७९, २५४, २८३, ४२०, ४५६. रत्नावली (अ.) ३७, ३८, ८३, १६०, | शृङ्गारतिलक (अ.) ११५, १५९, ४१८. . ३२५, ३५४, ४१०; (वि) १३, सदुक्तिकर्णामृत (अ.) १३१. ९२, १५१, ४५१, ४५२, ४५३, | सरस्वतीकण्ठाभरण (वि.) ३२३, ४०५. ४५४, ४५५. सुभाषितावली (अ.) १२०, १२९, रामायण (अ.) ७९; (वि.) ८. १३२, १३५, १५४, १५५, १६०, विक्रमोर्वशीय (अ.) ८५, १२७, १३७, १६१, १६२, १६५, २०९, २१०, २०३, २०४, २३०, २४१; २११, २२९, २८५, २९०. २९६, (वि.) ८, २५०. २९७, २९९, ३२४, ३२५, ३३३, विद्धशालभजिका (अ.) २२२, २७२, | .३८२, ३९३, ४१४,४१६, ४२४; २८४, ३६८, ३७६; (वि.) २४, (वि.) १५, ३३, १३९, १५१, १८५. १६९, १८९, ३६२. विषमबाणलीला (अ.) ७४, २०९; सूर्यशतक (अ.) २४१, २६८; (वि.) (वि.) ८२, १४५. १८४, १८९, २५८. वेणीसंहार (अ.) ५९, ११६, १३४, | सेतुबन्ध (अ.) ३६५; (वि.) ४५६, १३८, १५७, २७३, २९१, २९२, | हनुमन्नाटक (अ.) १३०, २४७, ४०८; ४२९; (वि.) २९३, ४. २, ४५०, (वि.) १८६, २५७, २८०. ४५१. हयग्रीववध (वि.) ३१. ध्यासभाध्य (अ.) १२५; (वि.) १३, ! हरविजय (अ.) २०८. हरविलास (वि.) १५७. . शाधरपद्धति (अ.) ३६५. | हर्षचरित (अ.) ६८, (वि.) १४४, ४६२. Page #544 -------------------------------------------------------------------------- ________________ . ५२७ पारिभाषिकाणामन्येषां च विशिष्टानां शब्दानां विशिष्टस्थल सूचिका अकाराधनुक्रमणी अकाण्ड-छेद (अ.). १७१.+ अद्भुत (अ.) १०३, १०६, ११९ अकाण्ड-प्रथन (अ.) १७०. (लक्षण), १२०, १६३; (वि.) ३३५, अकान्ति (वि.) २८६, २८७. अक्रमत्व (अ.) २६१, २६३, २६४. अधम (अ.) ४०६. अगुरु (वि.) १८२.. अधमा-प्रकृति (अ.) १७६. आन्यावेग (वि.) १४०. अधिक (अलंकार) (अ) ३७७.... अंक (वि.) ४३४. अधिकपदत्व (अ.) २०१, २०५, २०७. अंग (वि.) १८२, ३३५, ४४७. अधिकरण (वि.) २५३. अंग-अंगिन् (वि.) ४११. अधिमात्रोपायादि (अ.) २२९; (वि.) २२९ अंगज (अ.) ४२२, ४२३. अधीरामध्या (अ.) ४१५. अंगत्व (अ.) १६४, ३९८. अध्यात्मशास्त्रचिंतन (अ.) १२०. अंगत्व संकर (अ.) ३९८. अनंगत्व (अ.) १६४, १६७. अंगद (वि.) ४५८. अनंगवर्णन (अ.) १७२. अंगव्यापार (वि.) ४४८. अनन्तभेद-(संभोग शृंगार) (अ.) १०९. अंगसंकोच (अ.) ११९. अनन्वय (अ.) ३४७, (वि.) ३४०. अंग-स्कन्धपंचक (अ.)२२८, (वि.)२२८. अनन्वितत्व (अ.) २०१, २२२, २२३, २२४, २२५. अंग्यननुसंधान (अ.) १७१. अनभिनेय (श्रव्य) (अ.) ४४०. अंगांगिभाव (अ.) ३९९. अनमिनेयार्थ (वि.) १७६. अजन (वि.) १८३. अनिबद्ध (अ) ४४९, ४६५ (लक्षण). अतिप्रसंग (अ.) ३४८. अनिमिषप्रेक्षण (अ.) १२०. अतिशयोक्ति (अ.) २६४, ३५०, ३६८. अनिर्वाच्या (वि.) ९९. (लक्षण), ३७१, ३९२, ३९९, अनुकरण (वि.) ९३, ९५. . ४०३; (वि.) ३३९, ३४०, ३५५, अनुकरण प्रतिभास (वि.) ९४. अनुकरणरूप (वि) ९१, ९३. अतिहसित (वि.) ११५. अनुकर्तृ (वि.) ९४.. अत्यंत परिचितस्व (काम) (अ.) १०६. अनुकार (वि.) ९९. अदोष-शब्दार्थ (अ.) १५९. | अनुकारकृति (अ.) १११. + संख्या पृष्ठाई सूचयति Page #545 -------------------------------------------------------------------------- ________________ अनुका नकर्तृभाष (वि.) ९५. | अतरलोक (अ.) ४१२; (वि.) ४१२. अनुकूल (अ.) ४१०, ४१२ (नायकलक्ष ग). अन्तर्वेदी (वि.) १८३. अनुचारिका (वि.) ४४४. अन्तःपुरकन्या (वि.) ४३६. अनुचितार्थत्व (अ.) २२६, २३८, २३९. अन्योक्ति (अ) २०८, ३५८ (लक्षण), अनुदत्त (वि.) ३३५. ३६६, ४००; (वि.) ३३०, ३३९, अनुद्धतारचना (अ) २९१. ३५८, ३६१, ३६२, ३६३, अनुपचितावस्थ (स्थायिभाव) (वि.) ९०, अनुप्रास (अ.) २६१, २६८, २९५ | अन्वेषण (वि.) ४५३. (लक्षण); (वि.) २७९, २८२. अपकर्ष (वि.) २५७. अनुप्रास-रूपक (अ.) ३९८. | अपदेश (अ. ६५.. अनुबन्ध (वि.) ३३५, ३३६. अपभ्रंश (अ.) ३३०, ३३१, ४६३. अनुभाव (अ.) ८८, १०३, १०४, | अपरवक्त्र (अ.) ४६२; (वि.) ४६२. १०७, १०९, १११, ११४, ११६, अपवाद (दोष) (अ.) २७३ (लक्षण). ११७, ११८, ११९, १२०, १४५, | अपस्मार (अ.) ११०, ११६, ११८, १४७; (वि.) ८८, ८९, ९०, ९१, ११९, १२६, १२७, १३९ (लक्षण). ९२, ९४, ९५, १६, १०४, १०५. | अपहसित (वि.) ११५. अनुमान (अ.) ३९० (लक्षण); (वि.)। | अपह्नुति (अ.) ३८७ (लक्षण), ३८८;. ९४, ३३९, ३९१, ३९७. (वि.) ३३९. अनुमीयमान (रस) (वि.) ९१. | अपाची (वि.) १८४. अनुयोग (चतुर्धा) (वि.) २. अपादान (वि.) २५३. अनुवाद (अ.) १६५, १६६, २७२, अपाय (अ.) १२५. २७३; (वि.) १६०, १६६. अपुष्टार्थत्व (अ.) २६१, ४०१. अनुवाद्यत्व. (अ.) २१०. अपोह (अ.) ४३, ४४. अनुवृत्ति (ऋतु) (वि.) १९६. अप्रकृत (अ.) ३५८. अनुसंधान (वि.) ९५. अप्रधानत्व (वि.) ९९. अनुसंधि (अ) १७१. अप्रमेय (रस) (वि) १०३. अनुस्मृति (वि.) ९१. अप्रयुक्तत्व (अ.) २२६. अनृषि (अ.) ४३२. अप्रियदर्शनश्रवणावेग (वि.) १४१. अनेकविषय (रूपक) (अ.) ३५२.। अबाध्यत्व (अ.) १६२. • अनेक-असकृद् आवृत्ति (अ.) २९६. अभंग (लेष) (अ.) ३३२. अनेक-सकृदावृत्ति (अ.) २९५. अभाव (अ.) ३४०. भनौचित्य (अ.) १४९. अभिघातजा (मृति) अ. १४३. Page #546 -------------------------------------------------------------------------- ________________ ५१९ अभिधा - (३) ५२. अमिधान (वि) ३३९अभिधानकोश (अ.) २२८; (वि.) ७७. अभिधेय (शोक), (वि.) ९२. अभिधेयप्रयोजन (अ.) ३. अभिनय (अ.) ६५. अभिनयन (वि.) १००, १०१. अभिनेय (अ.) २९२, ४०३, ४३२ (प्रेक्ष्य); (वि.) ९२, २९२, ४०५. अभिनेयप्रबन्ध (वि.) ४०३. अभिनेयार्थ : (वि.) २९३. अभिनेयार्थ - काव्य (वि.) १७६. अभिलाष (विप्रलम्भ) (अ.) (वि.) ९१. १११, अभिलाषमात्र रा ( रति) (वि.) १०७. अभिलाष - शृंगार : ( अ ) ४२४. अभिसारिका (अ.) ४१८, ४२१ (लक्षण) अभेद - प्रत्यय : ( अ ) ३६८. अभ्यास (अ.) १३ (लक्षण), १४. अभ्यासक क्षण - वाक्यभेद ( अ ) २२४; (वि.) २२४. अभ्याससंस्कृता (प्रतिभा) (अ.) १४. अभ्युदय (वि.) ४५७. अभ्युपपत्ति (अ.) ४०.९. अभ्युपपाय (वि.) १००. अमंगलव्यंजक (अ.) २२९, २३०. अमर्ष (अ.) ११६, ११७, १२६, १२७, १३८, ४३१ : (लक्षण); (वि.) ३३५. अमात्य (अ.) ४३५; (वि.) ४११, ४३५. अम्लदाडिमादिरसास्वाद (अ.) ११४: अयत्नज - अलंकार (अ.) ४२८. अयन (वि.) १८७. : अयुक्तता (अ.) १२३५. अयोग (वि) ३७१. अयोग- व्यत्यय ( अ ) ३६९. अर्कास्तसमयवर्णन - (वि.) ४५८. अर्जुन (वि.) ४५८. अर्थ (अ.) ४२, ६४ (= प्रयोजन), ३२८; (वि.) १०२. अर्थक्रिया (वि.) ९३. अर्थगत (विशेष) (अ.) ३३६. अर्थगुण (वि) २७६, २७८, २८२. अर्थचिंतन (वि.) ९१. अर्थदोष (अ) २६१ (लक्षण). अर्थप्रधान ( रौद्र) (अ.) १०६. अर्थवैचित्र्य (अ.) ४५७. अर्थव्यक्ति (वि.) २८५. अर्थशक्तिमूल (व्यङ्ग्य) (अ.) ६३, ७२, ८२. अर्थशास्त्र नैपुण्य (वि.) ११. अर्थशास्त्रविरुद्धत्व (अ.) २७० . अर्थलेष (अ.) .३२९, (वि.) ३२८. अर्थाधिगति (अ.) ६६, (वि.) ६६. अर्थान्तर- (अ.) ३३६. अर्थान्तरन्यास (अ.) १४९, २३५, ३८४ (लक्षण), ३९९, ४-० १; (चि. ) ३२९, ३५३, ३६१. अर्थापत्ति (बि.:) ४०५: अर्थालंकार ( अ ) ३३९, ३९८, ४०१; (वि.) ३८०, ४०५. अर्थ्य (वि.) ९७. अर्धगत (अ.) ३१३. अर्धमागधी भाषा - (अ.) २. अर्धभ्रम (अ.) ३१३, (वि.) ३११. अर्धावृत्ति (अ.) ३००, ३०१. Page #547 -------------------------------------------------------------------------- ________________ अर्पण (वि.) ३३५, ३३६. | अविश्रान्तिरूपता (दुःख) (वि.) १.१. अर्बुद (वि.) १८३. अवैषम्य (वि.) २८०. अलंकरणत्वायोग (अ.) ३७१. अव्यंग्य (अ.) १५१, १५८. अलंकार (अ.) ३५, ६७, ७२, ७९, अव्ययीभाव (वि.) २५५. ८०, १५०, २९५, ३०७, ३९८, अश्मकं (वि.) १८२. ४००, ४०४, ४२१, ४२२, ४३१; अश्रु (अ.) १०९, १२०, १४४. (वि.) ३३४, ३७१. अश्रुपात (अ.) ११६.. अलंकारता (वि.) १५४. अश्लीलत्व (अ.) २०१, २२६, २३१, अलंकारध्वनि (अ.) ४७. २६१, २६२. अलंकारभेद (अ.) ५७. अष्टन् (अ.) (सात्त्विक) १४७, (रसदोष) अलंकारसामान्यलक्षण (अ.) ३४. १६९, (उभयदोष) २२६, (सत्त्वज अलंकारशून्य (वि.) ३५६. गुण) ४०६; (वि.) (दिश्) १८४. अलातचक्रादि (वि.) १००. अष्टभेद (व्यतिरेक) (अ.) ३८३. अलौकिकत्व (अ.) १०३. अष्टादशन् (जाति) (वि.) २६९. अल्पविभावत्व (अ.) १२६. अष्टादशनालिकाप्रमाण (समवकार) (अ) अवगमना (शक्ति) (वि.) ९३. ४३८, (वि.) ४३८. अवदान (अ.) १७८, (वि.) १७८. असंगति (वि.) ३७७. अवमर्ष (वि.) ४५१. असत्प्राधान्य (व्यङ्ग्य) (अ.) १५२. अवरकाव्य (अ.) १५७ (लक्षण). असदुपदेशक (काव्य) (वि.) ५. अवरुद्ध (अ.) ४१७. असमर्थत्व (अ.) २२६, २३१, २३७. अवरोह (वि.) २८१. असंमोहाध्यवसाय (अ.) ११७, ११८, अवलंबन (अ.) २९९. (वि.) ११७. अवस्था (स्त्री) (अ.) ४१८, असाधुत्व (अ.) १९९, २०१. अवस्थाभेद (अ.).४१२. असूया (अ.) १०५, ११०, १२६, अवहित्थ (अ.) ११४, १२६, १२७, १२७, १४२ (लक्षण). १२९, १३३ (लक्षण). असूयित (वि) ३३५. अवाचक (अ.) २३२, २३५. अस्थानस्थपदत्व (अ.) २०१, २१०. अवाचकत्व (वि.) २२९. अस्फुटव्यंग्य (वि.) १५५. अवाची (वि.) १८३. अहृदय (वि.) १००. अविमृष्टविधेयांशत्व (अ) २२६, २४२. अहृद्यत्व (वि.) ३७८. अविवक्षितत्व (वि.) ३५९, ३६०. आकर्षण (अ.) ११६. अविघ्ना संवित् (वि.) ९९. आकार (अ.) ६६, ३१३. Page #548 -------------------------------------------------------------------------- ________________ ५३१ आक्रन्द (अ.) ११६; (वि.) ३३५. | आर्यावर्त (वि.) १८२. आक्षेप (अ.) ३६५, ३७१ (लक्षण), आर्हत (तर्क) (वि.) ९. - ३७२; (वि.) ३३५, ३३९, आलंबन (विभाव) (अ.) ८८, १०७. आख्यान (अ.) ५, ४६३ (लक्षण; आलस्य (अ.) १०७, ११४, ११६, . (वि.) ४६३. १२५, १२६, १२७, १३४ (लक्षण); आख्यायिका (अ.) २९३, ४४९, ४६२ (वि) १०६. (लक्षण), ४६३, ४६६; (वि.) २७५. आलिंगन (अ.) १०९. आगम (वि.) ८९. आलेख्यप्रख्यता (अ.) १६. आग्नेयी (वि.) ९८४. आवरणक्षयोपशम (अ.) ६. आंगिक (वि.) ९२. आवली (अ.) ३७१. आतोद्य (वि.) १००. आवेग (अ:) ११६, ११७, ११८, आत्मशक्ति (वि.) ४३४. १२०, १२६, १२७, १४० (लक्षण), आरमस्थ (हास) (अ.) ११४ (लक्षण), १४१, ४३१. ११५. आवेग-धैर्यसन्धि (वि.) १५३. आत्ययिककार्यावेदन (वि.) ३३५. आवेग-हर्ष (अ.) १२८. आनन्द (अ.) ३, (वि.) ३, ४५७. आशय (अ.) २२८. आनन्दसारव (वि.) १०१. आशिष् (अ.) ४०४; (वि.)४०४; ४५६. आनर्त (वि.) १८३. आश्रमवर्णन (वि.) ४५८. आयुर्वेदशास्त्रनैपुण्य (वि.) ११. आश्वयुज (वि.) १८७. आरभटी (वि.) ४४०. आश्वासकबन्ध (अ.) ४६१. आरंभोपाय (वि.) २२८. आस्थाबन्धामिका (रति) (अ.) १०७, आरोप (अ.) ३४९. १०८. आरोह (वि.) २८१. आस्यराग (अ.) ११४. आर्जव (अ.) ४१३, आस्वादन (वि.) ९९. आर्त (वि.) ३३५. आहरण (अ.) ११६: आर्तत्वादि (वि.) २७१. आहार्य (वि.) ४३४. आई (अ.) २८९. . आहार्यावयव (रूपक) (अ.) ३५२. आर्द्रतास्थायिक (स्नेह) (अ.) १०६. आलादक (अ.) ३. आर्य (वि.) ३२०. इङ्गित (अ.) ६६. आर्यदेश (वि.) १९९. इच्छा (अ.) ४२२.... .. आर्या (अ.) ४६२; (वि.) ४६२. इतिवृत्तमात्र (वि.) २९४. . . आर्यागीति (नि.) ४५.. | इतिहास (अ.) ४३२; (वि.) ८. Page #549 -------------------------------------------------------------------------- ________________ इतिहासादि (वि.) '३. इन्द्रकील (वि.) १८३. इन्द्रजाल (अ.) १२०; (वि.) १२०. इन्द्रजलनैपुण्य (वि.) १२. इन्द्रद्वीप (वि.) १८१. इन्द्रवज्र (वि.) २८८. इलावृत वर्ष (वि.) १८१: इवलोप (अ.) ३४४. इष (वि.) १८८. इष्टनामाङ्किता ( व . ) ४५७. ईप्सित (अ.) ११९; (वि.) ११९. ईर्ष्या - मान (विप्रलम्भ ) (अ.) ११२. ईहामृग (अ.) ४३२, ४३९ (लक्षण); (वि.) ४३९. उक्ति (अलंकार) (वि.) ४०५. उच्च (स्वर) (वि.) ३३५. उज्ज्वलता (अ.) २९०. उत्कर्ष (वि) २५७. उत्कर्षमानिता (अ.) १२४. उत्कर्षापाशङ्का (अ.) १२५. उत्कल (वि.) १८२. उत्कुष्ट (वि.) ३३५. उत्तम (अ.) (प्रकृति) ११८, ४०६. उत्तम काव्य (अ.) १५० (लक्षण). उत्तमप्रकृति (अ.) १७६ : (वि.) ९५. उत्तमस्पर्धा (अ.) ४०६, ४०७. उत्तरकुरु (वि.) १८१. उत्तरा (दिश ) (वि.) १८५. उत्तरापथ (वि.) १८३. उत्तरायण (वि.) १८७. उत्तरालङ्कार (अ.) ३९६; (वि.) ३९६. उत्तरोत्तरसंजल्प (वि.) ३३५. उत्पाद (वि.) १८२, १८३. उत्पाद्य (संशय) (वि.) ३८६. उत्पाद्योपमा (अ.) ३४७. उत्प्रेक्षा (अ.) १४९, २१२, २३५, ३४८ (लक्षण), ३९८ ४०५; (वि.) ३३९, ३६२, ४०५.. उत्साह (अ.) ११६, ११७ (लक्षण), १२६, १६०, १७७, ४०६, ४८७; (वि.) ९०, १२२. उत्साहवृत्तान्त (अ.) ४२२. उत्सृष्टिकाङ्क (अ.) ४३२, ४४१ (लक्षण); (वि.) ४८१. उदय (अ.) १२६, १२७, १२८. उदयन (वि.) ९३. उदात्त (अ.) ४०३; (वि.) ३३५, ४:३. उदासीन ( अ ) ४१७. उदीची (वि.) १८३, १८४, उदीच्य (जन) (वि.) १८६. उदीच्यवायु (वि.) १९१. उद्दीपन ( विभाव ) ( अ ) ८८, १०७. उद्धत (वि.) ४४५. उभेद (वि.) ४५२, उद्वेग (अ.) ११९ (वि.) ९१. उन्माद (अ.) ११०, ११६, १२६, १२७, १३७ (लक्षण); (वि.) ९१. उपकथा (अ.) ४६५; (वि.) ४६५. उपचरित (अ.) ४५. उपचारवचन (वि.) २८६. उपजीवन (अ.) १६; (वि.) १७, १८. उपदेश (अ.) ३, १७८. उपदेशगान (वि.) ४४८. उपनागरिका (वृति ) ( अ ) २९२. Page #550 -------------------------------------------------------------------------- ________________ ५२२ उपभुक्त-रस (अ.) १७०. . । एकदेशविषया (उपमा) (अ.) ३४७. उपमा (अ.) ६७, १४९, २०५, २०७, एकपद्य (अ) ३९८. २२४, २३४, २३८, ३२९, ३३९ | एकलोप' (अ.) ३४३. (लक्षण), ३४१, ३४२, ३४९, एकविषय (रूपक) (अ) ३५०, ३५१, ६५७, ४००; (वि.) ३३९, ३५०, ३५२. एकावली (वि.) ३७१. ३५६, ३६४, ३७७, ४०५. एकाश्रयत्व (रस) (अ.) १६२, १६३. उपमानाक्षेप (अ.)३७२. एकासकृदावृत्ति (अ.) २९५. उपमावाचकलोप (अ.) ३४३. एकोनत्रिंशत् (अर्थालंकार) (अ.) ३३९; उपमेय (वि.) ३४९. (वि.) ३३९. उपमेयोपमा (अ.) ३४७. | ऐकपद-सङ्कर (अ.) ४०१. उपरंजन (वि.) १००. ऐन्द्रजालिक (वि) ४५५. उपलाक्ती (वि.) १८३. ऐन्द्री (दिश) (वि) ९८४. उपवन (वि.) ११९. ऐरावती (वि.) १८३. उपस्थायिका (वि.) ४४४. ऐशानी (वि.) १८४. उपहसित (वि.) ११५. ओजस् (अ.) २९१; (वि.) २७४, २७५, उपाख्यान (वि.) ४६३. २७६, २७७, २८७, २८९. २९४. उभय (= पद-वाक्यदोष) (अ.) २२६ ओजोलक्षण (अ.) २९०. ओजोव्यञ्जक (अ.)२९०, २९१: उभयालङ्कार (अ.) ४०१ औग्य (अ.) १०७, ११६, ११७, ११९, उरस्थानस्थ (मन्द्रवर) (वि.) ३३५. उर्वशी (वि.) ७, ४३३. __ १२६, १२७, १३५ (लक्षण); (वि.) १२२. ऊर्ज (वि.) १८८. . औचित्य (अ.) ६५; (वि.) १०२. फर्जस्विन् (अलंकार) (अ.) ४०४, औत्सुक्य अ.) १०५, ११०, ११६, ऊढा (परस्त्री) (अ:) ४२१: १२६, १२७, १२८, १३३ (लक्षण), ऋतु' (वि.) १८५, १९६, १५०; (वि.) ३३५. [ऋतु] प्रौढि (वि.) १९६. औदार्य (अ.)४०६, ४०९ लक्षण, ४२८ ऋतुवर्णन (वि:) ४५८. (स्त्री-अयत्नजअलंकार), ४३० ऋतुशैशव (वि.) १९६. (लक्षण); (वि.)२८७, २८८. ऋद्धि (वि.).४३४. औपाधिकी (प्रतिभा) (अ.). ६.. एक (अ.) (भाषा' लेष) ३३०. कंस (वि.) ३०४. एककर्तकत्व (अ)३. कच्छीय (वि.) १८३. एकघनता (वि.) ९८. | कन्चुकिन् (वि.) ४०४.' Page #551 -------------------------------------------------------------------------- ________________ कठोरा रचना (अ.) २९१. कण्ठ (अ.) ३०९ (वि.) ३३५. कथा (अ.) २९३, ४०६, ४४९, ४५६, ४६३ (लक्षण). कथाप्रभेदा (अ.) ४६५. कथारसविच्छेद (वि.) ४५५.. कथा शरीर (वि.) ४६१. कनिष्ठा (नायिका) (अ.) ४१५ (लक्षण). कन्या (अ.) ४१७, ४२१. कपिमाया (वि.) १८२. कम्प (अ.) १०९, ११६, १४४. कम्पित (वि.) ३३५, ३३६. कम्बोज (वि.) १८३. कर (वि) ४४७. करकण्ठ (वि.) १८३. करकम्प (अ.) ११८. करण (वि.) २५२, ४४७. करतोया (वि.) १८२. ५३४ करभ (वि.) १८३. करिहस्त ( अ ) २३१. करीर (वि.) १८३. करुण (अ.) १०३, १०६, १०८, १११ (लक्षण), ११६, १५३, १६६, १६८; (वि.) २५८, ३३५, ३३६, ४६०. करुणरसवासित (वि.) २७७. करुणविप्रलम्भ (अ.) १११; (वि.) २९३. कर्णात (वि.) २३४. कर्तृभाव (वि.) २५१. कर्मन् (विभक्ति) (वि.) २५१. कर्मनिर्जरा (वि.) २. कलह (वि.) ३३५. कलहान्तरिता (अ.) ४१८, ४१९ (लक्षण). कला ( गीतनृत्तचित्रकर्मादिका) (अ.) २६९, ४३०. कलान्तर (अ.) २७०. कलापक (अ.) ४६९, ४६६ (लक्षण). कलाप्रागल्भ्य (अ.) ४१८. कलिंग (वि.) १८२. कलिन्द्र (वि.) १८३. कल्पितोपमा (अ.) ३४८. कवि (अ.) २७, १७१, २६६, २६८, ४३१, ४३२, ४३५; (वि.) ४, १८२, २१८, २२१, ३४०. कविनटव्यापार (वि.) १२१. कविनिबद्धवक्तृप्रौढोक्ति (अ.) ७४. कविप्रशंसा (वि) ४५६. कवि प्रसिद्धि ( अ ) ७३; (वि) ७२, १८१, १९८: कविमार्ग (वि.) ९८६. कविरुचि (अ.) २६१. कविविवक्षा (वि.) ३४१. कविविषयता (वि.) १५८. कविव्यवहार (वि.) १८३. कविशतिस्थापन (अ.) ३०७. कविसमय (अ.) २१२; (वि.) १८८. कवि - सहृदय (अ.) १३, ८९. कषायफलचर्वण (वि.) ९१. कष्टकाव्य (अ.) ३०७. कष्टत्व (अ.) २०२, २६१. कसेरुमत् (वि.) १८१. कस्तूरिका (वि.) १८२. काकतालीय (वि.) २०४. Page #552 -------------------------------------------------------------------------- ________________ २८७ काकरटित (वि.) ३६३. कार्य (रस) (अ.) १०३; (वि.) ९१ काकु (अ) ५९, ६०, ६५, ३३६, (अनुभावालक). ३३७; (वि.) ३३३, ३३४, ३३५, | कार्यसिद्धि (वि.) २२८. कार्य हेतुक-प्रवास (अ.) ११३. काकुपठित (वि.) ३३७. कार्य (अ) ११०. काञ्चि (वि.) १८२. | काल (अ.) १७९, ३३९; (वि.) १७९, कादम्बरी (अ.) ११२. १८9. कान्त (वि.) २८५. कालभेद (अ.) २२५. कान्तातुल्यता (अ.) ३. कालविशेष (अ) ६५. कान्ति (अ.) ४२८ (स्त्री-अयत्नज अलंकार- कावेर (वि.) १८२. लक्षण), ४२९, ४३१; (वि.) २८६, | कावेरी (वि.) १८३. काव्य (अ.) ३, ७ (लक्षण), ३३, कान्यकुब्ज (वि.) १९९. १५८, १५९, २२५, २७४, २९२, कापिल (वि.) १०१. २९५, ३०७, ३२३, ४३२, काम (अ.) १०६; (वि.) १०१, १०८. ४३६, ४४९; (वि.) ५, ९६, कामचार (वि) २९४. . २९३, ३५६, ३९७. कानदेव (अ.) ८१. काव्यकथा (अ.) ३५६. कामधेनु (अ.) १४, काव्यगड्डु (अ.) ३०७. कामरूप (वि) १०२. काव्यगेयप्रकार (अ.) ४.५, ४४९ कामशास्त्र (अ.) २२४. (लक्षण). कामशास्त्रविरुद्धत्व (अ.) २७०. काव्य- चारुत्व (वि.) १५१. कामशास्त्रनैपुण्य (वि.) ११. काव्य-नाटयशास्त्र (अ.) ८८. कामशास्त्रस्थिति (अ.) २२१. काव्यबल (वि.) ९२.. कामादि-पुरुषार्थ (वि.) १२१. काव्यभेद (अ.) १५० (लक्षण). कायिकव्यापार (अ.) १०९.. काव्यमार्ग (अ.) ६५. कारक (अ.) १०३. काव्यरूप (अ.) ३२३. कारकगूढ (अ.) ३२२. वाव्यविद् (अ.) १३. कारकदोपक (अ.) ३५८. काव्यसमय (अ.) २०१. कारण (वि.) ९.. काव्यस्वरूप (अ.) ३३. कारणमाला (अ.) ३९६; (वि.) ३३९. काव्याङ्ग (वि.) १३. कारुणिकपदवी (वि.) १६७. काम्यामृत-कामधेनु (अ.) १४. कार्तवीर्य (वि.) ४५९. | काव्यार्थ (अ) १६४; (वि.) ९८. Page #553 -------------------------------------------------------------------------- ________________ काष्ठा (वि.) १.८७. कोकण (वि.) १८२. किंपुरुष (वि.) १८१. कोप (अ.) १०५. किलिकिश्चित (अ) ४.२.४, ४२६ (लक्षण). | कोलगिरि ,(वि.) १८३. कीर (वि) १८३. कोश (अ) ४६५, ४६६ (लक्षण); कुकुभग्रामराग (वि.) ४४७. (वि.) ३९९. कुंकुम (वि.) १८३. कोसले (वि.) १८२. कुटुमित (अ) ४२४, ४२७ (लक्षण). कौबेरी (वि.) १८४. कुन्तल (वि.) १८२. कौमुदीमहोत्सव (वि.) ४३४. कुमार (वि) ४४४. कौशल (अ.) ४१३, ४१४, ४१५. कुमारवर्णन (वि.) ४५८. कौशाम्बी (वि.) ४३३. कुमारी (वि.) ४४४. . क्रमकैशिक (वि.) १८२. कुमारीद्वीप (वि.) १८१. क्रिया (अ.) २५, २७, ३२२, ३४०, कुमारीपुर (वि.) १८१: ३४८, ३४९, ३७३, ३७४, ४२२; कुरुपाण्डव (वि) ४५०, ४५९, (वि.) ३३३. कुलक (अ.) ४६५ (लक्षण), ४६६. | क्रियात्मका (अ.) ४२२. कुलकादि (वि) २९४. क्रीडा (अ.) ४२८; (वि.) ३२४. कुलुत (वि.) १८३. क्रोध (अ.) ११६, १२६ (लक्षपा), १४७, कुवलयापीड (वि.) ३९३. ४१५, ४२९; (वि.) १०१, ३३५. कुक्ष (वि.) ४५९. क्रोधचेष्टा (अ.) ४१५. कुहू (वि.) १८३. कोधिनी (अ.) ४१६. कृतक (भय) (अ.) ११८. क्लिष्टत्व (अ.) २२६, २४१, २४२. कृत्रिम (वि) ९१, ९४. क्लेशव्यक्ति (अ.) १७०. कृष्ण (वर्ण) (वि.). १८५, १८६. क्षत्रिय (वि.) २७०. कृष्णवेणी (वि.) १८३. क्षामनेत्र (अ.) १११. केकय (वि.) १८३. क्षिप्त (अ.) ४६२. केयूरक (वि.) ४५८. क्षुत्तृष्णादि (अ.) १२९. केरल (वि) १८२. क्षुद्रकथा (अ.) ४६४. केलि (अ) ४२८. खड्ग (अ.) ३१३. केशबन्धन (अ.) १०९. खण्डकथा (अ.) ४६५ (लभष); कैशिकीप्रधाना (नाटिका) (वि) ४३६. (वि.) २९४, ४६५.. कैशिकीहीनत्व (वि.) ४४०. खण्डिता (अ) ४१८, ४१९, (ल.). कैशिक्या (वि.) ४३५. ! खर (वि.) ४५९. Page #554 -------------------------------------------------------------------------- ________________ खजूर (वि.) १८३. गीतविरुद्रस्य (अ.) २६९. गगा (वि.) १८२, १८३. गीतादि (अ.) २... गजलक्षणनैपुण्य (वि.) ११. | गीयमान (वि.) ४४८. गजावेग (वि.) १४०. . गुग्गुल (वि.) १८३. गणिका (अ.) ४१८. गुण (अ) २४, २७, ३४, २०५, २०८, गणित (अनुयोग) (वि) २. २०९, २१३, २१४, २१५, २१६, मण्डस्फुरण (अ.) ११६. २२७, २२८, २२९, २३१, २३४, गम्यगमकाभावरूप-संयोग. (वि) ९१. २३७, २३०, २४०, २४१, २६०, गति (अ.) ३७७; (वि.) ४०५. २६४, २६७, २७१, २७३, २७४, गद (अ.) ११९. २८०, २८९, ३४०, ३४८, ३७३, गद्यविभूषण (ओजस्) (वि.) २७५. ४०६; (वि.) २७४, २७७, २८३, मन्धर्व (वि.) १८१. २८४, २८७, २९३, २९४, ४३४. गभस्तिमत् (वि.) १८१. गुण-उत्प्रेक्षा (अ.) ३४८. गर्धस्थायिक (लौल्य) (अ.) १०६. गुणक्रिया (अ.) ३२९. गर्भ (वि.) ४५१; (अ.) ४५२. गुणकीतन (वि.) ९१. गर्भसन्धि (अ.) ४५२ (लक्षण); (वि.) गुणदोषसामान्यलक्षण (अ.) ३४. ४५२. गुणभेद (अ.) २७४ (लक्षण). गर्व (अ.) ११७, १२६, १२७, १३५ गुणस्वभाव (अलंकार) (अ.) ४२२, . (लक्षण). गुम्फना (वि.) ४०५. गलित (अ.) २८९. | गूढ (अ.) ३२२. गलितक (अ) ४६२. गृहस्थ (वि.) ४४२. गलितत्व (अ) २०१, २१५. | गृहाचार (अ.) ४१३. गाङ्ग (वि.) १०२. | गेय (अ.) ४३२, ४४९; (वि.) ४०५, गाढत्व (ओजस) (वि.) २७५. गाढशस्त्रक्षत (वि.) ३३५. गेय (काव्य) (अ.) ४४५ (लक्षण); गात्रसंस (अ.) ११६. (वि.) ४४५, ४४७. गान (वि.) १००. गोदावरी (वि.) ४७, १८३. मानवैलक्षण्य (वि.) ३३४. गोपी (वि.) १९९. गाम्भीर्य (अ) ११७, ४०६, ४०९ गोमूत्र (अ.) ३१३; (वि.) ३१२, ३१३, (लक्षण). ३१७, ३२०. गिरिनगर (वि.). १८३. गोवर्धन (वि.) १८३. गीत (अ.) २६९; (वि.) ४४५, ४४८. | गोविन्द (वि.) ३१७. . Page #555 -------------------------------------------------------------------------- ________________ गोष्ठी (अ.) ४४५, ४४९ (लक्षण). चतुर्धा (अ.) (दक्षिणादिनायकभेद) ४१०; गोष्टीगृह (वि.) ४५९. (वि.) (अनुयोग) २०.. गौड (वि.) २७५. चतुर्वर्ग (अ) २७०. गौडमार्गनिर्वाह (वि.) २७९. चतुर्वर्गफलोपायत्व (अ.) ४५१. गौडीया (अ.) २९२. चतुर्वर्गव्युत्पत्ति (वि.) ४. गौण (अ.) ४४, ४५ (लक्षण). चतुर्वर्गशास्त्र (अ.) २६९. गौणवृत्ति (वि.) ३६८. चतुर्विध (व्यतिरेकालंकार) (अ.) ३८३. गौणी (शक्ति) (अ.) ५८, ६६. चतुर्विधाभिनय (वि.) ९६. गौणीवृत्ति (वि.) ३५०. चन्द्रभागा (वि.) १८३. गौरवर्ण (वि.) १८६. चन्द्राचल (वि.) १८३. ग्रन्थविस्तरभीरु (वि.) ४५६. चन्द्रापीड (अ.) ११२. प्रन्थिक (वि.) ४५३, ४६३. चमत्कार (अ.) १०८; (वि.) ९९, १६६, प्रन्थिपणिका (वि.) १८२. २७७. ग्राम्य (वि.) १९९.. चमराजिन- (वि.) १८३. ग्राम्यता (वि.) २८२. चम्पू (अ.) ४४९, ४६५ (लक्षण). ग्राम्यत्व (अ.) २६१, २६२. चरणकरण (अनुयोग) (वि.) २. ग्राम्यापभ्रंशभाषा (अ.) ४६१. चर्वणा (अ.) १०७; (वि.) ९७, १८२. , प्रीष्म (वि.) १९४. चर्वणापात्र (वि) १०१. ग्लान (वि.) ३३५. चर्वणाभास (वि.) १४७. ग्लानि (अ.) ११०, ११६, १२५, १२६, | चर्वणायोग्य (अ.) १२९. १२७, १२९, १.६ (लक्षण). चर्वणीयत्व (अ) ११४, ११६, ११७, घर्षण (वि.) ३३५. ११८, ११९, १२०, १२१. चकोर (वि.) १८२. चय॑माणतैकप्राण (अ.) ८८. चक्र (अ.) ३१५; (वि.) ३१६. चळमाणतैकसार (वि.) १०२. चक्रवर्तिक्षेत्र (वि.) १८१. चव्यचित्रकनागर (वि.) १९. चक्रवर्तिचिह्न (वि.) १८१. . चानल्य (वि.) १०१. चक्रवर्तिन् (वि.) १८१. चाटु (अ.) १०९. चतुर् (अ.) (भेद) ३९५; (वि.) (द्विश्) चाण्डाली (अ.) ४२२. १८३; (लावणसमुद्र) (वि.) १८०. चातुराश्रम्य (वि.) १८२. चतुरङ्का (नाटिका) (अ) ४३६. . चातुर्वर्ण्य (वि.) १८२. चतुरङ्गयुद्ध (वि.) ४५८, ४५९. चातुःषष्टिक (अ.) ४३०. चतुरोदात्तनायकत्व (अ.) ४५७. चान्द्रमस (वि.) १८७. Page #556 -------------------------------------------------------------------------- ________________ चापल (अ.) ११६, ११८, १२६, | चेतोव्याप्ति (विकास) (अ.) २९१. १२७, १३४ (लक्षण), ४३१. चेलभ्रमण (अ.) १२०; (वि.) १२०० चारी (वि.) ४४७. चैत्र (वि.) १८७. चारुदत्त (अ.) ४१०. चौड (वि.) १८२. चित्त (अ.) २९०. च्विडीप्रत्यय (अ.) ३२७. चित्तविस्तार (विस्मय) (अ.) १२०. छन्दस् (अ.) ४६२. चित्तवृत्ति (अ.) (स्थायिव्यभिचारिलक्षणा) | छन्दोनुप्रवेशिता (वि.) ४४८. ८८, १२५; (वि.) ९४, १२१, | छन्दोनुशासन (वि.) ७. ३३४. । छन्दोलंकारादि (वि.) ४४७. चित्तवृत्तिगण (अ.) १४५. . छलित (अ.) ४४९. चित्तवृत्तिरूपा (रति); (वि.) ९३. छाया (अ.) १४, ४२९; (वि.) ४०५. चित्तवृत्तिवासनाशून्य (प्राणिन) (अ.) | छिन्नोद्भवा (वि.) २२७. छेदन (अ.) ११६. ' चित्तवृत्तिविशेष (अ.) १२४, १२५; जडता (अ.) ११०, ११६, १२०; . (वि.) १४४, १५८. (वि.) ९१. चित्तवृत्तिसमर्पणा (वि.) ३३४... जन (वि.) १७९. चित्तवृत्ति स्थाय्यात्मिका (वि.) ८९., जनक (वि.) १२३, ४११. चित्तवृत्तिस्वभाव (अ.) ४३१. जनपद (वि.) १४२, १८३. चित्र (शब्दालंकार) (अ.) ३०७ (लक्षण), जन्तु (अ.) १२४, १२६. जय (वि.) ४५७. चित्रकर्मादिक (अ.) २६७. . | जरासन्ध (वि.) ४५८. चित्रतुरगादिन्याय (वि.) ९३. | जर्त (वि.) २१८. चित्रनैपुण्य (वि.) १३. . जागर (अ.) ११०. चित्रपट (वि) १०५. जाड्य (अ.) १२६, १२७, १३०, चित्रास्वात्यन्तर (वि) १८४. (लक्षण). चिन्ता (अ) १०३, ११०, ११६, १२६, जाति (अ.) २६, ४३, १७९, ३४०, १२५, १३८ (लक्षण), १६२; (वि.) ३५८, ३५३, ३७९ ( लक्षण ), ४०३, (वि.) ४३, १७९, १९९, चुम्बन (अ.) १०९, ३३९, ३४४, ३८०, ४०३, ४०५. चेट (वि.) ४३६, ४४४. जामदग्नि (अ.) ४११: चेटी (अ.) ४०६. | जामदग्न्य (अ) १५६. चेतश्चमत्कृतिरूप (भास) (अ.) १३८. । जालन्धर (वि.) १८३. Page #557 -------------------------------------------------------------------------- ________________ जीमूत (अ.) १६३. | तामलिप्तिक (वि.) १८२. जीमूतवाहन (अ.) ११८. ताम्रपर्ण (वि.) १८१. जुगुप्सा (अ.) १०७, ११९, १२२, ताम्रपर्णी (वि.) १६, १८३. , १२३ (लक्षण), १२६; (वि.) १०६. तारस्वर (वि.) ३३५. जुगुप्साव्यञ्जक (अ.) २२९, २३०. तार्किक (वि.) ९९. ज़म्भा (अ.) १३२, १३५. ताल (वि.) २२७. जैनी (अ.) १. तीक्ष्ण (व.) ३३५. ज्ञापक (अ.) १०३. तुङ्गभदा (वि) १८३. ज्ञाप्य (रस) (अ.) १०३. तुरंग (वि.) १८३. ज्येष्ठा (नायिका) (अ.) ४१५ (लक्षण). तुरगशास्त्रनैपुण्य (वि.) १२. ज्योतिःशासनैपुण्य (वि.) ११. . . तुरंगपद (अ.) ३१३; (वि.) ३११. ज्वर (वि.) ३३५. तुरुष्क (वि.) १८३. डिम (अ.) ४३२, ४३९, ४४०, तुल्यप्राधान्य (व्यङ्गय) (वि.) १५६. (लक्षण); (वि.) ४४०. तुल्यदेहितुल्यता (अ.) १६. डोम्बिका (अ) ४४५ (लक्षण); (वि.) तुवार (वि.) १८३. ४४६, ४४७, ४४८. तृष्णाक्षयरूप (शम) (अ.) १२१; (वि.) डोम्बिलिका (वि.) ४४७. १२१. ढक्कराग (वि.) ४४५. तेजस् (अ.) ४०६, ४१० (लक्षण). तङ्गण (वि.) १८३. तैरश्ची (भाषा) (अ.) २. तटस्थता (वि.) १०३. तोटक (अ.) ४४५; (वि.) ४५०. तत्त्वज्ञान (वि.) १२१. तोसल (वि.) १८२. तपः (वि.)- १७९, १९१, ३३५. त्यक्तपुनरात्तल (अ.) २६१, २७१. तपस्य (वि.) १९१. : त्याग (अ.) ११७. तमस (वि.) १५४. त्रपा (अ) ११४. तर्क (वि.) ९. त्रयस्त्रिंशत् (व्यभिचारिन् ) (अ.) १२६, तर्जित (वि.) ३३५. १४७. ताटरभ्य (वि.) ९६. त्रयोदश (वाक्यदोष) (वि) २०१. ताडन (अ.) ११६. त्रवण (वि.) १८३. तात्पर्य (वि.) ४९. त्रस्त (वि.) ३३५. तादवस्थ्य (अ.) ३७९; (वि.) ३७९. त्रास (अ.) ११६, ११८, १२६, १२७, तानव (अ.) ११६. १३८ (लक्षण), ४३१; (वि.) ३३५. तापी (वि.) १३. त्रास-उदय (वि.) १५३. Page #558 -------------------------------------------------------------------------- ________________ त्रि. (अ.) (मध्यमकास्यभेद) १५७, (गुण) दशरूपक (वि.) १०५. ___ २७४, (प्रकृति) ४०६; (वि.)| दशावस्थ-काम (वि.) ९१. - (लवणसमुद) १८०. | दशेरक (वि.) १८३. त्रिकमट (अ.) ४३८. दाक्षिणात्य (वि.) १८५. त्रिपुररिपु (वि.) १६४. दाक्ष्य (अ.) ४०६, ४०७. त्रिरूपा-भक्ति (वि.) २७१. दाण्डाजिनिक (अ.) ३४५; (वि.) ३४५. त्रिलोप (अ.) ३४५. दाशरथि (अ.) ६४, ८६. त्रिवर्गसंपत्ति (वि.) १२३. दास (अ.) ४३६, (वि.) ४३६. त्रिवर्षगिरि (वि.) १८१. दान-वीर (अ.) ११७, ११८... त्रिविध (विषय) (अ.) ३३६. दान (अ) १२०, ४०९; (वि) १२०. त्रिशिरस् (वि.) ४५९. | दिलोप (वि.) ४५९. व्यंक (अ.) ४३८. दिवसवर्णन (वि.) ४५८. दक्षिण (नायक) (अ.) ४१०, ४१२ दिवस्पृथिवी (वि) १७९. (लक्षण). दिव्यपातालीया (प्रकृति) (अ.) १७४, . दक्षिण-उत्तर (वि.) १८५. (वि.) १७५. दक्षिणपाद (वि.) १८३. दिव्यमर्त्यपातालीया (प्रकृति) (अ.) १७४, . दक्षिणवायु (वि.) १९४. (वि.) १७६. दक्षिण-समुद्र (वि.) १८१. दियमानुषी-प्रकृति .(अ.) १७३; (वि.) दक्षिणा (वि.) १८४. १७४. दक्षिणादिनायकभेद (चतुधा) (अ) ४१०. दिव्या-प्रकृति (अ.) १७३; (वि.) १७३. दक्षिणापथ (वि.) १८२. दिश् (अष्टन् ) (वि.) १८४. दक्षिणायन (वि.) १८७. दीनसंचरण (अ.) ११. दण्ड (वि.) ३९९. दीपक (अ.) ३५५ (लक्षण), ३५८, दण्डक (वि.) १८.. ४००; (वि.) ३३७, ३५६, ३५७. दन्तोष्टपीडन (अ.) ११६.. दीपन (वि.) ३३५, ३३६. दम्भ (अ.) १२९. दीप्त (वि.) (रस) २८७, (स्वर) ३३५. दयालक्षण-अभ्युत्साह (वि.) १२३. दीप्ति (अ.) २९०, ४२८ (श्रीदर्दुर (वि.) १८२. अयत्नज-अलंकार ), ४२९ (लक्षण), दर्व (वि.) ३३५. ४३०. दर्शन (अ.) . ३२, (वि.) ३५३, ३८४. दीर्घसमास (अ.) २९०, २९१, २९३; दशन् (गुण) (म.) २५४. (वि.) २९३, २९४. दशरथ (वि.) ४५९. | दुःख (वि.) १०१. Page #559 -------------------------------------------------------------------------- ________________ दुर्जनसुजनस्वरूप (वि.) ४५६. दैवोपालम्भ (अ.) ११६. . दुर्योधन (अ.) १७०, ४१३; (वि.) ४५१. दोष (अ.) १५९, १६०, १६१, १६२, दुर्वच (अ.) ३२३; (वि.) ३२४. १६३, १६४, १६७, १६९, १९९, दुःख (वि.) १०१. २०१, २०२, २११, २१४, २२२, दुष्टत्व (अ.) १६५. २२६, २२८, २३५, २३९, २४१, दूत (अ.) ४२१; (वि.). ४५८. २६१; (वि.) १५९. २०२, २७७. दूरस्थाभाषण (वि.) ३३५. दोषगुणालंकार (अ.) ४०१. दूर्वा (वि.) २२७. दोषत्व (अ.) १७७. दूषण (वि.) ४५९. दोष-विशेष (लक्षण) (अ.) १५९. दृष्टान्त (अ.) ३५३; (वि) ३५३. दोषाभाव (वि.) २८३, २८४. दृष्टिव्याकोशकुञ्चन (अ) ११४. द्यावापृथिवी (वि.) १७९. देव (वि.) ४११. । गतनैपुण्य (वि.) १२. देवकुलादिक (अ.) ११९. द्रव्य (अ.) २४, २६, ३७४; (वि.) देवताविषया-रति (वि.) १५३. १८३, ३४४, ३७३. देवदारु (वि.) १८३. द्रव्य (अनुयोग) (वि.) २. देवविषया (रति) (अ) १:७. द्रव्यपुरुषसम्पत् (वि) २२८. देवसभ (वि) १८३. द्रव्यादिभाषाश्लेष (अ.) ३३०. देवसभा (वि.) १८३. द्रव्याद्यनुयोग (अ.) २. देविका (वि.) १८३. द्राक्षा (वि.) १८२, १८३. देवी (वि.) ४४४. द्रुत (वि.) ३३५. । देश (अ.) ६५, १७९, ३४०; (वि.) द्रुतविलम्बित (अ.) ३२२, (वि.) ४६०. - १७९, १८३. द्रुति (अ.) २८९; (वि.) ९६. देशकालविभाग (वि.) २२८. द्रुत्यादिस्वरूप (भोगीकरण) (वि.) ९७. देशकालविशेषावेश (वि.) ९९. . द्रौपदी (वि.) ११७. देश्य (अ.) २२६. द्वन्द्वयुद्ध (वि.) ४५८. देमात्रनिष्ठ (अलंकार) (अ) ४३२. । द्वादशधा (स्वस्त्री) (अ.) ४१५. देहविकार (अ.) ४०६, ४२४. द्वादशनायक (समवकार) (अ.) ४३८, दैन्य (अ.) ११६, ११८, १२६, १२७, (वि.) ४३८. १२८, १३६ (लक्षण); (वि.) ३३५. द्विगु (वि.) २५१. देव-अभिलाषविप्रलम्भ (अ) १११. द्विज (वि.) ४११. दैवज्ञ (वि.) १८७. द्विपदी (अ.) ४४९. देवी (भाषा) (अ.) २. द्विलोप (अ.) ३४४. Page #560 -------------------------------------------------------------------------- ________________ द्विविधा (काकु) ( अ ) ३३६. द्विः प्रयोग (अ.) २०९. द्वयन संवत्सर (वि.) १८७. धनुर्व्यास (वि.) ३१६. धनुर्वेदनेपुण्य (वि.) १३. घनुष् (अ.) ३१५; (वि.) ३१५. धर्म (अ.) ३४१, ३४५, ४२३. धर्मकथा ( अनुयोग ) (वि.) २. धर्मप्रधान (वीर) (अ.) १०६. धर्मलोप (अ.) ३४६. धर्मवीर (अ) १०६, ५४३ १२४. धर्मशास्त्रविरुद्धत्व (अ.) २७०. धर्मैक्य (अ.) ३५७. धवल (वि.) ४४७. धातुवादनैपुण्य (वि.) १२. धारा प्राप्त - रस (वि.) १७० . धीरत्व (अ.) ४२२. धीरप्रशान्त (अ.) १७६; (वि.) ४११. धीरललित (अ.) १७६, ४१० (लक्षण), ४२२; (वि.) ४११. धीरशान्त (अ.) ४१० (लक्षण). धीरा (अ.) ४१५, ४१६. धीराधीरानुकूला (अ.) ४१६. धीराधीरामध्या (अ.) ४१५. धीरोदात्त (अ.) १७६, ४१० (लक्षण); (वि.) १७६, ४११. धृत्यादि (अ.) १२५. धृष्ट (नायक) ( अ ) ४१०, ४१२ (लक्षण). धेनुक (वि.) ३०४. धैर्य (अ.) ११७ ( स्त्री अयत्नजअलंकार), ४२८, ४३० (लक्षण). धौर्त्य (अ.) ४१८. ध्रुव (वि.) १८४. २०९, ४०३. १०७ ११८, नगद्वीप (वि.) १८१. नगरवर्णन (वि.) ४५८. ४१३; (वि.) ४११. धीरोद्धतप्रकृति ( अ ) १७०. धृति (अ.) १०९, ११७, १२०, १२६, १२७, १२८, १२९ (लक्षण). · वागीत (वि.) ४४७. ध्वनि (अ.) ४६, ४७ (शब्दशक्तिमूल), नदी (वि.) १८२, १८३. नभस् (वि.) १८७. नभस्य (वि.) १८७. नमस्कार ( व . ) ४५६. नय (अ.) ११७, ४२०; (वि.) ११७. नयनराग (अ.) ११६. नयनविस्तार (अ.) १२०. नयप्रमाणबल (वि.) २. धीरोद्धत (अ.) १७६, ४१० (लक्षण), नरवाहनदत्त (अ.) ४६५. नर्तक (वि.) ९३, ९५, ४४४. नर्तकी (वि.) ४४८. नर्मदा (वि.) १८३, ४५९. नल (वि.) ४६३. नट ( वि . ) ८९, ९२, ९३, ९४, ९५, ४४७. नटचित्तवृत्ति (वि.) ९४. नटबुद्धि (वि) १०३. नटादिसामग्री (वि.) ९८. नटी (वि.) १००. नद (वि.) १८२. Page #561 -------------------------------------------------------------------------- ________________ नवन् (रस) (अ.) १८६, ( स्थायिन् ) निदर्शन ( कथाप्रकार) ४६३. (लक्षण) (अ.) १४७. नागपाश (वि.) ३२१. नागर (वि) १९९. निद्रा (अ.) ११०, ११४, १२६, १२७, १३२ (लक्षण), १३३. निन्दा पूर्विका (स्तुति) (वि.) ३८१. नागलोक (वि.) १७८, नागीया (दिश ) (वि.) १८४. नाटक ( अ.) ८७, २९३, ४३२, ४३३ (लक्षण); (वि) १००, ४३३, ४३४, निपुण ( अ ) ४१३. निपुणता ( अ ) ७. ४३५, ४३६, ४४३. नाटकीया (वि.) ४४४. नाटिका (अ.) ४३६, ४३७ ( लक्षण), ४६२ (वि.) ४३६, ४४४. नियतप्रमातृ ( अ ) ८८. नियताप्ति (वि.) ४६५. नियम (अ.) १२०. निरर्थकत्व (अ.) १९९, २००. निरलंकार - शब्दार्थ (अ.) ३३. निराकाङ्क्षा (काकु) (अ.) ३३६. निराशत्व ( अ ) १०८. माय (वि.) ९६, ४४५. निर्देश ( अ ) ६५. नाट्यकर्मन् (वि.) २७७. नाट्यशास्त्रनैपुण्य (वि.) १०. नाना विभूति ( अ ) ४३३; (वि.) ४३३. निर्मुण्ड (वि.) ४४४. निर्भर्त्सन (वि.) ३३५. नाममाला (वि.) ७. नायक (अ.) ४०६, ४३४, ४३६; (वि.) ४३४. नायकभेद (अ.) ४१०, ४२२. नायकवर्णन (वि.) ४५८. ४१०, ४१२, (अ.) ४१३, ४२१; (वि.) ४३२. नायिकालक्षण ( अ ) ४१३. नायिका वर्णन (वि.) ४५८. नाराच (वि.) ४५०. नारी ( भाषा) (अ.) २. नासा विकून (अ.) ११९. नासिक्य (वि.) १८२. नासौष्टक पोलरूपन्दन (अ.) ११४. निदर्शन (अ.) ३५३ ( अलंकार लक्षण), ३७१; (वि.) ३३९, ३५४, ३५५, ३.६१, ३७१. निर्वहण ( अ ) ४५५ (लक्षण); (वि.) - १६३, ४५१, ४५५. निविघ्ना प्रतीति (वि.) ९८. निर्वेद (अ.) ११०, ११६, १२०, १२६ १२७, १२९, १३९ (लक्षण) (वि.) १२१, १३९, ३३५ निर्देश (वि.) ९९ निःश्वास (अ.) ११६. निषेध (वि.) १८१. निषेध (अ.) ३७१. निष्ठीवन (अ.) ११९. निष्पत्ति (वि) १०३. निष्पत्तिहेतु (वि.) १०३. नीच (स्वर) (बि.) ३३५. नीच जुगुप्सा (अ.) ४०६, ४०७, नीचप्रकृति (अ.) ११८. Page #562 -------------------------------------------------------------------------- ________________ नीवि (वि.) ७. | पददोष (अ.) १९९ (लक्षण). नीलवर्षगिरि (वि.) १८१. पदार्थाभिनय (अ.) ४४५. नीहार (वि) ९४. पदोपजीवन (वि.) १६. नृत्त (अ) २६९. पद्म (अ.) ३१५; (वि.) ३२१. नृत्तप्राधान्य (वि.) ४४७. पयोष्णी (वि.) १८३. नृत्तस्वभाव (वि) ४४७. परकीया (अ) ४१३. नृत्य (वि.) ४४८. परपुरप्रवेशप्रतिमता (अ.) १६. नेतृ (अ.) ४०६. परब्रह्मास्वाद (अ) ८८; (वि.) ९६. नेपाल (वि.) १८२. परशुभक्त (वि.) २२७. नैपुण्य (वि.) १०, ११, १२, १३. परशुराम (अ.) ११८. नैयायिक (वि.) ६६. परस्त्री (अ.) ४१७, ४१८, ४२१. नैती (वि) १८४. परस्थ (हास) (अ.) ११४, ११५. न्यायपरीक्षा (अ.) ३२९. परस्परावलोकन (अ.) १०९; (वि)१७७. न्यायवैशेषिकीय (तर्क) (वि.) १०. परागत्व (अ.) १५२, १६५; (वि) न्यूनपदत्व (अ.) २०१, २०२. १५२. पक्ष (वि.) १८७. परिकथा (अ.) ४६४ (लक्षण); (वि.) पञ्चन् (गुण) (अ) २७४; (वि.) २८७. २९४, ४६४. पञ्चदशन् (भाषा लेष) (अ.) ३३०, परिकर (अ.) ४०१; (वि.) ४०१. पञ्चदशधा (पादजयमक) (अ.) ३००. परिचारिका (वि.) ४४४. पञ्चवटी (वि.) ६९. परितपन (अ.) ४३१. पञ्चशतजल (वि.) १८१. पञ्चश्रुतिक (अ.) २६९. परिपाटि (वि.) ४१९. परिवृत्तनियमानियम (अ.) २७१. पश्चस्थल (वि.) १८१. परिवृत्तनियमानियम-विशेषसामान्यविध्यनुपञ्चाङ्ग (मन्त्र) (वि.) २२८, ४५८. वाद (अ.) २६१, २७१. पञ्चाद्य-दशान्त (अंक) (वि.) ४३४. पश्चालमार्गनिर्वाह (वि.) २८०. परिवृत्ति (अ.) ३८९ (लक्षण); (वि.) पञ्चाशत् (भाव) (अ.) १४७. पठित (वि.) ४०५. परिसंख्या (अ.) ३९५ (लक्षण); (वि.) पतत्प्रकर्षत्व (अ.) २०१, २१३. ३३९, ३९५. पतित (वि.) ३३५. परुषरचना (अ.) २९.. पद (अ.) २२६, २२७, २२९, २३१, परोढा (अ.) ४१७. २३७, २३८, २४०, २४१, | पर्या (अ.) ४६६. २४२, २५९, ३२४. " पर्याकोश (अ.) ४६५. Page #563 -------------------------------------------------------------------------- ________________ पर्यावन्ध (वि.) २९४. | पारवश्यज (अभिलाषविप्रलम्म) (अ.) पर्याय (अ.) ४६६ (लक्षण). ११२. पर्यायोक्त (अ.) ३६७ (लक्षण), ४००; | पारिपार्श्वक (वि.) ४५०. (वि.) ३३९. पार्श्वग्रहण (अ) ११४. पर्वत (वि.) १८२, १८३. पाणिग्राह (अ.) २९९. पल्लव (जनपद) (वि.) १८२. पाल (पर्वत) (वि.) १८३. पश्चात्करण (वि.) ९५. पाश्चात्य (जन) (वि.) १८६. पश्चादेश (वि.) १८३. पाश्चात्य-वायु (वि.) १८८, १९१. पश्चिमा (दिश्) (वि.) १८४. | पित्र्य-मासमान (वि.) १८७. पाञ्चजन्योक्ति (अ.) ८१; (वि.) ८१. पिशाच (अ.) ३३०. पाञ्चाली (रीति) (अ.) २९२. पीडन (अ.) ११६. पाटन (अ.) ११६. पीलु (वि.) १८३. पाठ (वि.) ३३५. पुण्ड्र (वि.) १८२. पुनरुक्त (अ.) २६१, २६४, २६५. पाठधर्म (अ.) ३३३; (घि) ३३६. पाठनियम (वि.) २८७. पुनरुक्ताभास (अ.) ३३८, ३३९ (लक्षण), ४०१. पाठ्य (अ.) ४३२ (भेद); (वि.) ३३५, ३३६, ४४८, ४४९. पुनःपुनर्दीप्ति (अ.) १७०. | पुराण (वि.) ८. पाण्डवादिकथा (वि.) १७८. पुरुष (अ.) ४३९ पाण्डु (वि.) १८६. पुरुषभेद (अ.) २२५, २२६. पाण्डय (वि.) १८२. पुरुषार्थ (अ.) ३०७, ४६४; (वि.) पातालीया-प्रकृति (अ) १७४; (वि.) ___ ४४७. १७५. पुरुषार्थनिष्ठा (संविद्) (वि.) १०१. पात्रप्रयोगवैशारद्य (वि.) २७७. पुरुषार्थोपयोगिनी (चित्तवृत्ति) (अ.) पादगूढ (अ.) ३२३. १२५. पादज (यमक) (अ.) ३००. पुरूरुवस् (वि.) ७, १२९. पादस्पन्द (अ) ११८. पुरोहित (अ.) ४३५. पादोपजीवन (वि.) १६. पुष्पिताग्रा (वि.) ४५०. पान (अ.) १०९. पुस्त (वि.) ४३९. पानकरसास्वाद (वि.) १०३. पूर्णोपमा (अ.) ३४१ (लक्षण). पारवश्य (अभिलाष-विप्रलम्भ) (अ.) पूर्वदेश (वि.) १८२. १११. पूर्व-पश्चिम (वि.) १८५. Page #564 -------------------------------------------------------------------------- ________________ ५४७ पूर्वरङ्ग (वि.) १००. प्रतिशीर्षकादि (वि.) ९३. पृथूदक (वि.) १८३. प्रतीची (वि.) १८३, १८४. पृथ्वी (वि.) १८०. प्रतीति (अ.) २२५; (वि.) ९५, ९८, पैशाची (भाषा) (अ.) ३३१; (वि.) ९९, १००, २९३. प्रतीत्युपायवैकल्य (वि.) ९९. पौरस्त्य वायु (वि.) १८८. प्रतीप (अ.) ३७२. पौर्वापर्यपरामर्श (वि.) १७७. प्रतीयमान (वि.) ९०. प्रकरण (रूपक) (अ.) ६४, ४३२, ४३४, | प्रतीहारी (वि) ४४४. ४३५ (लक्षण), ४३६. प्रत्यक्ष (अलंकार) (वि.) ४०५. प्रकरणबल (अ.) ३३६. प्रत्यनीक (अ.) ४०५; (वि.) ४०५. प्रकाश (वि.) १०१. प्रत्यय (अ.) ३२४. प्रकाशानन्द (वि.) ९६. प्रत्यलंकार (हृद्यग्रहण) (अ.) ३३९. प्रकृति (अ.) १७३, ३२४, ३३१. प्रत्यागत (अ.) ३१३; (वि.) ३९०. प्रकृतिव्यत्यय (अ.) १७३, १७८. प्रत्याशा (वि.) ४५५. प्रक्रमभेद (वि.) २८०. प्रधान (वि.) १०१. प्रख्यातोदात्त (नायक) (वि.) ४३२. प्रबन्ध (अ.) ८७, १०९, १६३, ४६३; प्रगल्भा (अ.) ४१४. (वि.) १०५, २८०, ४५६, ४५७. प्रज्ञा (अ.) ६. प्रबन्धात्मक काव्य (अ.) ४३२. प्रणय (अ.) ११२. प्रबन्धाश्रित (मुक्तक) (वि.) २९४. । प्रणयकलह (वि.) १७७. प्रबोध (अ.) ११०, १२६, १२७, प्रणयमान (विप्रलम्भ) (अ.) ११२. १३५ (लक्षण). प्रताप (अ.) ११७; (वि.) ११७. प्रभाव (अ.) ११७; (वि.) ११७. प्रतिनायक (अ.) ४१३ (लक्षण). प्रमाण (वि.) २४५, २८०. प्रतिनायिका (अ.) ४२१ (लक्षण). प्रमिति (वि.) १००. प्रतिपत्ति (वि.) ९७. प्रयाग (वि.) १८३. प्रतिपत्ति-अयोग्यता (वि.) ९९. प्रयाण (वि.) ४५८. प्रतिभा (अ.) ३, ५, ६, १४. प्रयोग (अ.) ४३.; (वि.) ३३६. प्रतिभान (वि.) ९९. प्रयोजन (अ) ३. प्रतिभानवत्-कवि [ =कालिदास] (वि.) प्रयोजनोपन्यास (वि) ४५६. १७७. प्ररोचना (वि.) ४४५. प्रतिमुख (अ.) ४५१ (लक्षण). प्रलय (अ.) ११६, १४४, १४६; (वि.) प्रतिवस्तूपमा (वि.) ३५४. १४६, १५४. Page #565 -------------------------------------------------------------------------- ________________ प्रलाप (अ.) १११. | प्रहेलिका (अ.) ३२३, ४४६; (वि.) प्रवरसेन (वि.) ४५७. प्रवर्तन (अ.) ३०७. प्राकट्य (वि.) ६६. प्रवहिका (अ.) ४६४ (लक्षण). प्राकृत (अ.) २, ३३०, ४६३. प्रवाद (वि.) ३३५. प्राकृतभाषा (अ.) ४६१. प्रवास (विप्रलम्भ) (अ.) १११, ११३ | प्राग्ज्योतिष् (वि.) १८२. (लक्षण). | प्रागल्भ्य (अ.) (स्त्रीअयत्नज अलंकार) प्रवेशक (वि.) ४०३, ४३६. ४२८, ४३१ (लक्षण). प्रशंसावचन (वि.) २८६. प्राची (वि.) १८३, १८४. प्रशम (अ.) १२६, १२७, १२८. | प्राच्य (वि.) १८५. प्रशमन (वि.) ३३५, ३३६. प्राविवाक (वि.) ४४४. प्रश्न (वि.) ३२३. प्राभाकर (वि.) ६६. प्रश्नोत्तर (अ.) ३२३; (वि.) ३२३. प्रारम्भ (वि.) ४५५. प्रश्रय (अ.) ४३०. प्रियदर्शन-आवेग (वि.) १४०, प्रसाद (अ.) १०५, २९१; (वि.) २७४, प्रियोक्ति (वि) ४०४. २७७, २८७, २८८, २८९, २९१ | प्रेक्षाप्रवर्तन (वि.) ४४५. (लक्षण), २९३. | प्रेक्षावत्प्रवृत्ति (अ.) ३. प्रसादलक्षण (अ.) २९१. | प्रेक्ष्य (अ.) ४३२, ४४९; (वि.) ४०५. प्रसादव्यञ्जक (वर्णसमासरचना) (अ.)२९१. प्रेक्ष्य (अभिनेय) (अ) ४३२. प्रसादाख्य (गुण) (वि.) २९१, २९३, प्रेयस् (अ.) ४०४. २९४. प्रेरण (अ.) ४४५, ४४६ (लक्षण); प्रसादातिकम (वि.) २९३. . . (वि.) ४४६, ४४७. प्रसिद्धि (वि.) ४३४. प्रेषणकारिका (वि.) ४४४. प्रसिद्धि-विद्या-विरुद्रस्व (अ.) २६१, प्रोषितभर्तका (अ.) ४१८ (लक्षण). प्रौढा (अ.) ४१३, ४१५, ४१६ (ना. प्रसिद्धिविरुदत्व (अ.) २६७. यिकालक्षण), ४१७. प्रसिद्धिविरोध (अ.) २६८. प्रौढि (वि.) २७६. प्रस्थान (अ.) ४४५, ४४६ (लक्षण); प्रौढोक्ति (अ.) ७३; (वि) ७३. (वि.) ४४६, ४४७. फल (अ.) ३२३. प्रहरण (अ.) ११६. बन्ध (अ.) ३१४; (वि) ३२०. प्रहसन (अ.) ४३२. ४४१, ४४२ बल (अ.) ११७. (वि.) ११७. (लक्षण); (वि.) ४४२, ४४१. बलि (अ.) ११८. . Page #566 -------------------------------------------------------------------------- ________________ बहुनृत्यगीतवाद्या (नाटिका) (अ.) ४३६. बहूब (वि.) १८३. बाण (अ.) ३१५; (वि.) ३१६. बाधा (वि.) ३३५. बाष्प (अ.) १४५; (वि.) १४५. बाह्यार्थसमर्पण (वि.) ३३४. बिन्दुच्युत ( अ ) ३२२. बिन्दुसरस् (वि.) १८१. बिब्बोक (अ.) ४२४, ४२५ (लक्षण). बीजसमुत्पत्ति (वि.) ४५१. बीभत्स ( अ ) १०६ (लक्षण), ११९, १२३, १६३, २९०; (वि.) १६४, ३३५. ભાર बीभत्स भयानक (वि.) ३३६. बीभत्स - व्यङ्गय (अ.) २४१. बुद्धि (अ.) ३४९. बृहत्कथा ( अ ) ४६५ (लक्षण); (वि.) ४६५. बृहद्गृह (वि.) १८२. बोक्काण (वि.) १८३. बोधरूपा (रसना) (वि.) १८३० बोधिसत्व (वि.) १२३, १६७. बौद्ध (तर्क) (वि.) ९. ब्रह्मोत्तर (वि.) १८२. ब्राह्मणवाह्य (वि.) १८३. भगवत् (अ.) १७८. भगवत्तापसविप्र (वि) ४४९. भगवद्गिर् (अ.) २. भग्नतालपरिक्रमण (वि.) ४४७. भग्नप्रक्रमता ( अ ) ४०२. भग्नप्रक्रमत्व (अ.) २०१, २१६, २२२, २६४. भङ्ग (अ.) ३३२. भारक (अ.) १७८. भणति (वि.) २३४. भणिति (वि.) ४ ५. भय (अ.) १०६, ११८ (लक्षण), १२६; . (वि) ३६५. भयानक ( अ ) १०३, ११८; (वि.) ३३५. भयानक (रस) (वि.) ९८. भागयमक (अ.) ३००. भागावृत्ति (अ.) ३०२. भात (अ.) ६६. भाण (अ.) (पाठ्यभेद ) ४४२, ४४३ ( लक्षण ), ( गेयभेद ) ४४६; (वि.) ४४५, ४४६, ४४७. १०६ (लक्षण), भाणिका (अ.) ४४५, ४४६ (लक्षण). भारत (युद्ध) (वि.) ४४१. भारतवर्ष (वि.) १०१. भार्गव (अ.) १७१, ३६७. ब्राह्मी (वि.) १८४. ९८, ४०५, ४५७. भक्ति ( अ ) १०६, १९९, २७४ (वि.) भाव ( सत्त्वज स्त्री अलंकार) (अ.) ४२२, १०६, २७१. भाव (अ.) १०७, १२४, १२८, १४४, १४५, १४७, ३४८; (वि.) ८९, ४२३ (लक्षण). भावक (वि.) ९८. भावकत्व व्यापार (वि.) ९६. भावावस्था (वि.) ४. भावध्वनि (वि.) ४०४, Page #567 -------------------------------------------------------------------------- ________________ ५५० भावन (वि.) ९७. भावपूर्वकत्व (वि.) ९१. भावप्रशम (अ.) १२७, १२८. भावाभास (अ.) १४७, १४८, १४९, मगध (वि.) १८२. मङ्गलाङ्कता (वि.) ४५७. मञ्जर (वि.) १८३. मणिकुल्या (अ.) ४६४ (लक्षण); (वि.) भावानुकरण (वि.) ९६. मण्डल (वि.) ४४७. भाविक (अ.) ४०२, ४०३. मति (अ.) ११७, १२०, १२६, १२७, भाविकत्व (अ.) ४३१. १२८, १३० (लक्षण). भाषा (अ.) ३२४. मद (अ.) ११०, १२६, १२७, १३१ भाषाद्रव्यपरिणति (अ.) १. (लक्षण),३२४, ४३१; (वि.) ३३५. भाषान्तरभंग (अ.) ३२६. मधु (वि.) १९३. भाषाश्लेष (अ.) ३२० (लक्षण); ३३१. | मधुर (वि.) २८२. भिक्षु (वि.) २२८. मध्य (सम) (वि.) २७९. भिन्नषड्ज (अ.) २६९. मध्यदेश (वि.) १८३. भिन्नसहचरत्व (अ.) २६१, २६७. मध्यदेश्य (वि.) १८६. मिन्नाश्रयत्व (अ.) १६२. मध्यम-काव्य (अ) १५२ (लक्षण). भीमसेन (अ.) २९२; (वि.) ४५०, मध्यममास (अ.) ४०६. (वि.) २९३. ४५१. मध्यमा (नायिका) (अ.) ४०६. भीष्म (अ.) ३६७. मध्यमा-प्रकृति (अ.) १७६. भूमिपिशाच (अ.) २२७. मध्या (नायिका) (अ.) ४१३, ४१४, भृगुकच्छ (वि.) १८३. भेदव्यत्यय (अ) ३६८. मनोभू (अ.) १०८. भैमरथी (वि.) १८३. मनोरथ (अ) ११९; (वि.) ११९. भोग (वि.) ९६, ९७, ९९. मन्त्र (अ.) ४५८; (वि.) ४५८. भोगिनी (वि.) ४४४. मन्त्रिन (वि.) ४४४. भोगीकरण (वि.) ९७. मन्थल्लिका (अ.) ४६४ (लक्षण); (वि.) भोजन (वि.) ४५७. भ्रान्ति (अ.) ३९१ (लक्षण), ३९९; मन्दकुलस्त्री (अ) ४२६. __ (वि.) ३२९. मन्दाक्रान्ता (वि.) २८७, २८८. भृकुटीकरण (अ.) ११६. मन्द्र (वि.) ३३५. भ्रान्ति (अ.) ३९१ (लक्षण), ३९९; | मन्द्रतर (वि.) ३३५. (वि.) ३३९. मन्मन (वि.) ३३५. Page #568 -------------------------------------------------------------------------- ________________ मरण (अ.) ११०, ११६, ११८ (वि.)। (त्री अयत्नज अलंकार), ४२९ (लक्षण); (वि.) २७४, २८२, मरणोद्यम (अ.) १११. २८७, २८८, २८९, २९४. मर्त्यपातालीया (प्रकृति) (अ.) १७४; | माधुर्यव्यंजक (रचना) (अ.) २८९. (वि.) १७५. मान (विप्रलम्भ) (अ.) १११, ११२ मलद (वि.) १८२. _(लक्षण), १२८. मलय (वि.) २६, १८१, १८३. मानसाध्यवसाय (वि) ९९. मलयवती (अ.) १६३. मानुषी-प्रकृति (अ.) १७३; (वि.) १७४. मल्लवर्तक (वि.) १८२. माया (अ.) १२०; (वि.) १२०, ४३९. मसूण (वि.) ४४५. मालव-पचाल (वि.) ४३३. महत्तरा (वि.) ४४४. मालोपमा (अ.) ३४६. महर् (वि.) १७९. माल्यशिखर (वि.) १८३. महाकवि (अ.) ३०५. ४६६; (वि.) मास (वि.) १८७. ३०६, ४११, ४६१. माहिष्मक (वि.) १८२. महाकविलक्ष्य (अ.) १७१. माहिष्मती (वि.) १८२. महाकाव्य (अ.) ४४९ (लक्षण); (वि.) मिथ्या (वि.) ९९. मिथ्याज्ञान (वि.) ९३, ९४, ९५. महाकाव्यव्योमन् (अ.) २६१. मिथ्याप्रतीति (वि.) ९३. महादेवी (वि.) ४४४. मिश्र (वि) ४४५. महानट (अ.) २२७. मीलित (अ.) ३७१; (वि.) ३७१. महाराष्ट्र (वि.) १८२. मुक्तक (अ.) १०९, ४०३, ४६५, महाराष्ट्रभाषा (अ) ४६४. ४६६ (लक्षण); (वि.) १०५, महावाक्यात्मक (प्रबन्ध) (वि.) ४५६. २९४, ४०३. मही (वि) १८३. मुख (अ.) ४४९, ४५० (लक्षण); महेन्द्र (वि.) १८३. (वि.) ४५०. महेश्वर-अर्जुन (वि.) ४५९. मुख-वैवर्ण्य (अ.) ११८. महोदयमूल (वि.) १८३. मुख-शोषण (अ.) ११६. मागधी (अ.) ३३०, ३३१, ४६३; मुखाच्छादन (अ.) ११९. (वि.) ३२५. मुख्य-अर्थ (अ.) ४२ (लक्षण). माधव (अ.) ४९०; (वि.) १९३, ४५०. | मुख्या-वृत्ति (वि.) ८९, २७४. माधुर्य (अ.) २८९ (गुणलक्षण), ४०६, | मुख्या-शक्ति (अ.) ५८. ४०८ (सात्त्विकगुणलक्षण), ४२८ | मुग्धा (अ.) ४१३. Page #569 -------------------------------------------------------------------------- ________________ ५५२ मुद्गरक (वि.) १८२. | यमक (अ) २९८ (लक्षण), २९९, मुद्रा (अलंकार) (नि.) ४०५. ३००, ३०५; (वि.) ३०६. मुनि (वि.) ३२६. यमकादि (अ.) २००. मुनिविषया (रति) (अ.) १०७. यमकाद्यलङ्कार (अ.) १७१. मुरजबन्ध (अ.) ३१३, ३१४. यमकानुप्रास (अ.) ३९८. मुरल (वि.) १८२. यमुना (वि) १८३. यवन (वि.) १८३. मुसल (अ.) ३१५; (वि.) ३१५. यशस् (अ.) ३. मूढ (संशय) (वि.) ३८५, २८६. मूर्छा (वि.) १५४, ३३५... यात्राजागर (वि) ४४५. मूर्छित (वि.) ३३५, याम्या (वि.) १८४. युक्ति (वि.) ४०५. मृति (अ.) १२६, १२७, १४३ (लक्षण). युक्तिका (वि.) ४४४. मृदु (वि.) २७९. युद्धवीर (अ.) ११७, ११८. मेकल (वि.) १८३. युधिष्ठिर (अ.) ४१३; (वि.) ३०८. मेखलास्खलन (अ.) १०९. युवराज (वि.) ४४४. मेघक्षीर (वि.) २२७. योग (अ.) ३६८, ४३२. मेरु (वि.) १८१. योगशास्त्र (अ.) २२८, २२९. मोक्ष (वि) २, १२१. योगशास्त्रनैपुण्य (वि.) ११. मोक्षफल (शान्तरस) (अ.) १०६. रक्ति (वि) ३३३. मोक्षशास्त्र (अ.) २७१. रघु (वि.) २५२. मोक्षशास्त्रविरुद्धत्व (अ.) २७०. रघु-मघवन् (वि.) ४५९. मोटायित (अ.) ४२४, ४२६ (लक्षण. रङ्ग (वि) १००, ३३५. मोह (अ.) ११६, ११८, ११९, १२६, रचना (अ.) २८९. १२७, १३७ (लक्षण). रञ्जन (वि.) ४४८. मौग्ध्य (अ.) ४३१. रति (अ.) १०६, १०७, १०८, १२५ म्लेच्छ (वि.) १९९. (लक्षण), १२६; (वि.) ९९, १०१, यति-वानप्रस्थ-गृहस्थ (वि.) ४४२. १०६, १०७, १५३. यत्न (अ.) ४२२; (वि) ४५५. रति-क्रोध (वि.) १६८. यत्नजा (अ.) ४२२. रति-जुगुप्सा (वि.) १६४, १६८. यथासंख्य (अ.) ४०२; (वि.) ४०२. | रतिप्रलाप (अ.) ११६. यदु (वि.) ४५९. रतिवासना (अ.) ४२४. यम (अ.) १२०; (वि.) १२०. । रतिसंभोगात्मिका (नाटिका) (अ.) ४३६. Page #570 -------------------------------------------------------------------------- ________________ . रत्नपरीक्षानैपुण्य वि.) १२. रसादि (अर्थशक्तिमूलम्यग्य) (अ.) ८२; रत्यनुकार (वि.) ९४. (वि.) १५८. रत्युत्साह (वि.) १६८. रसादिभेद (अ.) ५७. रमठ (वि.) १८३. रसापकर्षहेतु (अ.) १५९. रम्यक (वि.) १८१. रसाभाव (अ.) ३५. रख (अ.) २३२. रसाभास (अ.) १४७-४९ (लक्षण), रस (अ.) ३४, ३५, ८८, ८९, १०६, १४९, १५०; (वि.) १४७. १०७, ११६, ११८, ११९, १२०, रसाभिव्यक्त्यपेक्षा (वि.) २५८. १२१, १५०, १५९, २७४, २८५, रसायन (अ.) १२५. ४०४, ४१०, ४३९; (वि.) ८९, रसास्वाद (वि.) १०५. ९०, ९१, ९२, ९३, ९५, ९६, । रसोपकारप्रकार (अ.) ३५. ९७, ९८, ९९, १०२, १०३, राग-काव्य (वि.) ४४७. २७४, २८७, ४३९, ४५७. राघव (अ.) १७१. रसचर्वणा (वि.) १००. राजर्षिवंश्य (वि.) ४३३. रसतात्पर्य (वि.) २९४. रात्रिवर्णन (वि.) ४५८. रसदोष (अ.) १५९, १६१, १६९, | राम (अ.) ११८, १२५, ४१०, ४१३; (अष्टन् ). (वि.) ९३, ९५, ९६, १४१, रसध्वनि (अ.) ४७; (वि.) ४०४. १७८,२५०, ३४६, ४११, ४५९. रसना (वि.) ९७, ९९, १०३. रामधी (वि.) १०३. . रसनिष्पत्ति (वि.) ८९. | रामनटादिव्यवहार (वि.) ४४८. रसनोपमा (अ.) ३४७. राम-रावण (वि.) ४५९. रस-परिपोष (अ.) १६२. रामाक्रीड (अ.) ४४५, ४४६ (लक्षण); रस-पर्यवसान (अ.) १५८. (वि.) ४४६. रसप्रतीति (वि.) २७७. रामादि-अनुकार्य (वि.) ८९. रसप्राधान्य (अ.) ४; (वि.) १५१. | रामादिवत् (अ.) ४. रसभङ्ग (अ.) ३०७; (वि.) २१६. रावण (अ.) ४२, ४११; (वि.) १९, रस-भाव (अ.) १४७. रसभावनिरन्तरत्व (अ.) ४५७. रावणगङ्गा (वि.) १८३. रसभेद (अ) १०६ (लक्षण). रावणादि (अ.) १२६. रसलक्षण (अ.) ८८. रावणादिवत् (अ.) ४. रसव्यक्ति (अ.) ८७. राशि (वि.) १८७. रससमवप्रसंग (अ.) १०३. . . । रासक (अ.) ४४५, ४४६ (लक्षण). ७० Page #571 -------------------------------------------------------------------------- ________________ लक्षण). रिसा (म.) १२४. लज्जा (अ.) ४१३; (वि.) १३५. रीति (अ.) २९२; (वि.) २९०, ४०५. लम्पाक (वि.) १८३. रीत्यन्तर (वि.) २७५. लम्भाङ्किता (अ.) ४६५. रुक्मिणी (अ.) ४२१; (वि.) ८१. लय (वि.) ९९. रुक्षाभिधान (वि.) ३३५. लयपरिध्वक्वणादि (वि.) ४४८. रुधिर (अ.) ११६.. लययतिस्वरूपादिक (वि.) ४४७. रूढिभ्रान्ति (वि.) २२६. लयादिव्यवस्था (वि.) ४४७. रूप (वि.) २२८. ललित (अ.) ४०६, ४०८ (लक्षण), रूपक (अलंकार) (अ.) १४९, २०७, २०८, ४२४, ४२७ ( सत्त्वजनीअलंकार ३४४, ३४९ (लक्षण), ३५०, ३९१, ४००, ४०१; (वि.) १५१, ३३९, ललिताभिनयारिमका (अ.) ४३६. ३५०, ३५१, ३९७. लल्ल (वि.) ३३५. रूपक (अ.) ४४५; (वि.)१०१, ४४७. लवली (वि.) १८२. रूपक-अनुप्रास (अ.) ४०१. लाटजनवल्लभ (अनुप्रास) (अ.) २९६. रैवतकहद (वि.) ४५९. लाटानुप्रास (अ.) २०९, २९६ (लक्षण); रोग (वि.) ३३५. (वि.) २०९. रोमाञ्च (अ.) १०९, १२०, १४४, | लावणसमुद्र (वि.) १८०. १४६. लिङ्ग (अ.) ६४, ३२४; (वि.) ९४. रोष (अ.) १२६. लीला (अ.) ४२४-४२५ (लक्षण). रौद्र (अ.) १०३, १०६ (लक्षण), ११६, लुप्तोपमा (अ.) ३४२ (लक्षण); (वि.) ११८, १२४, २९०, २९३; (वि.) लेखलेखन (अ.) १११. १२२, १२४, २९३, ३३५, लोक (अ.) ७, ८८; (वि.) ९१, ९५, ३३६, ४६०. १४७. रौद्रप्रधाना (प्रकृति) (अ.) १७६. . | लोकभाषा (वि.) ४४७. रौद्रादि (वि.) २८७, २९२. लोकमात्रप्रसिद्धत्व (अ.) २२६; (वि.) लङ्का (वि.) १९. लक्षण (अ) ३४८; (वि.) ४३५. लोकयात्राविद् (वि.) १८७. लक्षणा (शक्ति) (अ.) ५८, ६६ ; (वि.) | लोकव्यवहार (वि.) १०२. ___५१, ५२. लोकसीमातिकम (वि.) २८६. लक्ष्म्य ङ्क (वि.) ४५७. लोकोत्तर-कविकर्मन् (अ.) ३. लक्ष्य-अर्थ (अ.) ४५ (लक्षण). लोप (अ.) ३४४, ३४५. Page #572 -------------------------------------------------------------------------- ________________ लोहितगिरि (वि.) १८२. लौकिक - अर्थ (वि.) ३८०. लोकायतिक (तर्क) (वि ) १०. लौकिकतुल्या (वि.) ९९. लौकिकी (वि.) ९९. लौल्यरस (अ.) १०६. वक्तव्यार्थ प्रतिज्ञान (वि.) ४५६. वक्त्र (अ.) ४६२; (वि.) ४६२ . वक्त्रौचित्य (अ.) २९२. वक्रोक्ति ( अ ) ३३२, ३३३, ४१५. वचन (अ.) ३२४. चोवक्रता (अ.) १११. वजुरा (वि.) १८३. वणिज् (अ.) ४३५; (वि.) ४३५. वत्सराज (अ.) १७१, ४१० ; ( वि . ) | वस्त्राभरणमाल्यादिसम्यग्निवेशन ४३३, ४५१. वर्णक (वि.) ९५. वर्णन (अ.) ४३२; (वि.) २८६. वर्णच्छटा (वि.) ४४७. वर्णना (अ.) ४३२; (वि.) २८७. वर्णरचना (अ.) ८७. ५६५ वर्णान्यथात्व ( अ ) २९२. वर्तक ( ? वि . ) १८२. वर्वर (वि.) १८३. वर्षधर (वि.) ४४४. वर्षा (वि.) १८७, १९६. वर्षादि - दक्षिणायन (वि.) १८७. वर्षावेग (वि.) १४०. वल्लिमार्ग (वि.) ४४७. वसन्त (वि.) १९३, १९५. वसन्ततिलका (वि.) ४६०. वसिष्ठ (अ.) ७८. वस्तु (अ) ६७, ७२, ७५, ८०, १५०, ४३४, ४३५; (बि.) ४३३, ४३४. वस्तुध्वनि ( अ ) ४७. वस्तुरस (वि.) २८२. वस्तु सौन्दर्यबल (वि.) ९१. वस्तूद्बोधनकरण (वि.) ४४८. वस्त्रसंयमन (अ.) १०९. वायुज (वि.) १८३. वयस् (अ.) १७९; (वि.) १७९, १९९. वयः - प्रगल्भा (अ.) ४१४ वयः - मध्या ( अ ) ४१४. २३०, २३५, २३६, २३७,२३९, २४०, २४२, २४४, २६०, ३४१; (वि.) ४०५. वरुण (वि.) १८१. वर्णं (अ.) २९०, २९१, २९३, ३२४ वाक्यदोष (अ.) २०१ (लक्षण). वाक्याध्येय (वि.) ४०५. (वि.) ३३५. वाक्यार्थ (अ.) २४४ (वि.) ४९. वाक्यार्थाभिनय (अ.) ४३२. वागाद्यभिनय (अ.) ८८. वाच (वि.) ३३७. वाचक (अ.) ४२, ३४१. वाचन (लेख) (अ.) १११. वाचिक (वि.) ९२. वाचिक - व्यापार (अ.) १०९. वाच्य (अ.) १५६. (अ.) १०९. वाक्पारुष्य (अ.) ४१६. वाक्य (अ.) २२६, २२७, २२९, Page #573 -------------------------------------------------------------------------- ________________ वाच्यार्थ (अ.) १५०. विचित्रमण्डप (वि.) १००. वातावेग (अ) १४०, १४२. विचित्रेक्षण (अ.) १०९. वाति (वि.) २३४. विच्छित्ति (अ.) ४२४, ४२५ (लक्षण). वात्सल्य (वि.) १०६. विच्छेद (वि.) ३३५. वाद्य (वि.) ४४८. विच्छेददीपनप्रशमनसंयुक्त (वि.) ३३६. वानप्रस्थ (वि.) ४४२. विच्छेदप्रशमनसंयुक्त (वि.) ३३६. वानवासक (वि.) १८२. विच्छेदप्रशमनापणदीपनानुबन्धबहुल (वि.) वामत्व (अ.) १०८.. वायु (वि.) १९०. विज्ञान (वि) २२८. विट (अ) ४०६, ४२६. वायुस्कन्ध (वि.) १७९. वायव्या (दिश्) (वि.) १८४. वितर्क (अ.) १२६, १२७, १२८, १४२ वाराणसी (वि.) १८२. (लक्षण); (वि.) १५३, ३३५. वारुणी (वि.) १८४. वितस्ता (वि.) १८३. विदग्ध (अ.) ४६२. वार्तघ्नी (वि.) १८३. विदग्धगणिका (वि.) १००. वार्ता (वि.) २८६. वार्ता प्रश्न (अ.) १११. विदिश् (वि.) १८४. वालि (अ.) ३३७; (वि.) ४११. विदूषक (अ.) ४०६, ४२१; १००, ४४४. वासक (अ.) ४२०; (वि.) ४२०. वासकसज्जा (अ.) ४१८, ४२० (लक्षण). | विदूषकोक्ति (अ) २२७. वासना (अ.) २२८. विदेह (वि.) १८२. वासनात्मता (वि.) ८९. विद्या (अ.) २६९. वासनारूप (अ.) ८८. | विद्रव (अ.) ४३८. वासनासंवाद (वि.) ९९. विधि (अ.) १६६, २७२, २७३. वासभवन (वि.) ४५९. विधिनिषेधव्युत्पादकत्व (अ.) ४५७. वासवदत्ता (अ.) १७२; (वि.) ३८, विधिभेद (अ.) २२५, २२६. ४५३, ४५४. .. विनय (अ.) ११७, (वि.) ११७. वाहीक (वि.) १८३. विनशन (वि.) १८३. विंशति (भाषा लेष) (अ.) ३३०. विनिपातप्रतीकार (वि.) २२८. विकास (अ.) २९१; (वि.) ९६. विनेय (वि.) १७८. विघ्न (वि.) ९९, १००. विनोक्ति (अ.) ४०२; (वि.) ४०२. विघ्नापसारक (वि.) ९९. विन्ध्य (वि.) १८१, १८२, १८३, विचार (वि.) ३३५. २५०. . Page #574 -------------------------------------------------------------------------- ________________ विपर्यस्त (भाव) (वि.) ३६३. विरुद्धत्व (अ.) २६७. विपाशा (वि.) १८३. विरुद्धबुद्धिकृत्त्व (अ.) २५९. विप्र (अ.) ४३५; (वि.) ४३५. विरुद्धव्यग्यत्व (अ.) २६१, २६७. । विप्रतिपत्ति (वि) १४२. विरोध (अ.) ६४, १६३, ३७३ (लक्षण), विप्रयोग (अ.) ६४. ३७४ ३७७, ३९९; (वि.) ३३९, विप्रलब्धा (अ.) ४१८, ४२० (लक्षण), ४२१. विरोधपरिहार (अ.) १६२. विप्रलम्भ (शृङ्गार) (अ.) १०८, ११० विलाप (वि.) ९१. (लक्षण). विलास (अ.) ४०६, ४०८ (लक्षण), विप्रलम्भरस (अ.) १२७. ४२४-४२५ (स्त्रीसत्त्वजअलकारविप्रलम्भाभास (अ.) १४८. लक्षण ), ४२७; (वि.) ४३४. विबोध (अ.) ११६, विवक्षित (वि.) ३५९. विभक्ति (अ.) ३२४, ३२८. विवक्षिताविवक्षित (वि.) ३५९. विभाव (अ.) ८८, १०३, १०४, १०८, विवशीभाव (वि.) ९९. ११४, ११६, ११७, ११८,११९, विवाद (वि.) ३३५. १२०, १२५, १२६, १२९, १४५; | विशेष (अ) २७२; (वि.) ३५३, ३५४. (वि.) ८४, ९०, ९१, ९२, ९४, विशेषक (अ.) ४६५, ४६६ (लक्षण). ९५, ९६, ९७, १०३, १०४, विशेषसाकल्य (वि.) १०५. १०५, १०९, ११४, ११५, १२०. विशेषाद्यलंकार (अ.) ३७१. विभावत्व (वि.) १५८. विशेषोक्ति (अ.) ३७७. विभावना (अ.) ३७७. विश्रान्ति (वि.) ९९. विभावभूयिष्ठत्व (अ.) १२६. विश्वामित्र (वि.) २४३. विभावादिरूपता (अ.) १५८. विषम (अ.) ३७७, ३९१ (लक्षण), विभावानुभाव-क्लेशव्यक्ति (अ.) १६९. ३९२; (वि.) ३३९. विभावानुभावव्यभिचारिसंयोग (वि.) ८९. विषमवृत्त (वि.) २८८. विभावाभाव (अ) १२५. । विषय (अ.) ३३६. विश्रम (अ.) ४२४, ४३६ (लक्षण). | विषयविषयिन् (अ.) ३४९; (वि.) ३४९. विमर्श (वि.) १४२. विषयसामग्री (वि.) ९६. विमर्श (संधि) (अ.) ४५४ (लक्षण); विषवेग (वि.) १४३. (वि) ४५८. विषाद (अ.) ११६, १२६, विरहोत्कण्ठिता (अ.) ४१८, १३१ (लक्षण). (लक्षण), ४२१. विष्कम्भक (वि.) ४०३. १२७, . . . ४२० Page #575 -------------------------------------------------------------------------- ________________ विष्णु (वि.) ३०३, ३२५. विसन्धित्व (अ.) २०१. विसर्ग (वि.) ३३५, ३३६. विसर्गचिच्छेदार्पणायुक्त (वि.) ३३६० विस्तर (वि.) ९६. विस्तार ( अ ) १२६, २९०. विस्मय (अ.) १२०, १२६ (लक्षण), १५३; (वि.) ३३५. विस्मित (वि.) ३३५. विहसित (वि.) ११५. ५५८ विहृत (अ.) ४२४, ४२७ ( लक्षण). वीणा (वि.) ३३४.. वीणाणित (वि.) ३६३. वीतराग (वि.) १२४, ३६३. वीथी (अ.) ४३२, ४४३ (लक्षण); (वि.) ४४५. वीथ्यंग (वि.) ४३९. वीर (अ.) १०३, १०६, ११७ (लक्षण), १२४, १६४, २९०; (वि.) ९०, १०१, १२४, ३३५, ३३६, ४६०. वीर - प्रधान (अ.) १७६. वीर - भयानक (अ.) १६१. वीररस (वि) ३६४. वीररसनिवेश (अ.) १६३. वीररौद्रादि (वि.) ४३९. वीरशृङ्गारादि (अ.) १२६. वीराद्भुतरस ( अ ) २१६. वृत्तवर्त्मन् (वि.) २७५. वृत्ति (अ.) २९२, ३४१, ३४२, ३४३, ४३९; (वि.) २९०, ४०५, ४४०. वृत्तिभेद (अ.) ४३५ (वि.) ४३५. वृत्तचित्य (वि.) २९४. वेणी (वि.) १८३. वेदना (वि.) २२८. वेदादि (वि.) ३. वेपथु (अ.) १४६. वेल्लर (वि.) १८३. वेशख्युपचार ( अ ) ४३६. वेश्या (वि.) ३२६. वेष (अ.) १७९ (वि.) १९९. वैचित्र्य (अ.) ४०१, ४५९; (वि.) ४०२. वैचित्र्यमात्र (वि.) २७६. वैडूर्य (पि. ) १८३. - वैतालीय ( व . ) ४६०. वैदर्भ (वि.) १८२. वैदर्भमार्गनिर्वाह (वि.) २७९. वैदर्भी (अ.) २९२. वैधर्म्य (अ.) ३५५, १८५. वैमल्य (वि.) २७७. वैयाकरण (अ.) २४०. वैराग्य (अ.) १२५, वैवर्ण्य (अ.) ११६, १४४, १४६; (बि.) १४६. वैशार (अ.) ११७. व्यक्तिवादिन् (वि.) ५२. व्यक्तिविशेष ( अ ) ६५. व्यय (अ.) ४६ (लक्षण), ७२, १५०, १५१, १९४, १५६, ४०४; (वि.) ५०, ५१, ३९८. व्यङ्गय-भेद (अ.) ६३ (लक्षण). व्यङ्गयरहित ( काव्य ) (अ.) १५७. व्यञ्जकत्वरूपा (शक्ति) (अ.) ५८० व्यञ्जक- शब्द (अ.) ५७. Page #576 -------------------------------------------------------------------------- ________________ __३२१. व्यजन (अ.) २९५. व्युत्पत्ति-अभ्यास (अ.) ६. ... व्यञ्जनचित्र (अ.) ३०८. ब्रीडा (अ.) १०५, १२६, १२७, ध्यान-व्यापार (अ.) ६६. १३० (लक्षण), १६.. ध्यतिरेक (अ.) २२१, ३८२ (लक्षण), ब्रीडाव्यञ्जक (अ.) २२९, २३०. शक (वि.) १८३. ३९९; (वि.) ३३९, ३७९, ३८२, | शकार (वि.) ४४४. व्यत्यय (अ.) ३६८. शकुन्तला (वि.) ३६३. व्यभिचारिख (अ.) १२६. शक्ति (अ.) ५८, ११७; (वि.) ११७, व्यभिचारिन् (अ.) ८८, १०३, १०६, १०८, ११०, ११४, ११६, ११७, शङ्का (अ.) ११०, ११८, १२६, १२५, ११८, ११९, १२०, १११, १२३, १२८, १३३ (लक्षण). १२४, १२५, १२६ (लक्षण), शठ (अ.) ४१०, ४१३ (नायकलक्षण). १२८, १४७, १५९, १६०; (वि.) शतद्रु (वि.) १८३. ९०, ९१, ९६, १०४, १०५, शबलता (वि.) १५४. १०६, १२३, १२९, १३९. शबलत्व (अ) १२६, १२८. व्यवहार (अ.) १७९; (वि.) १९९. शब्द (अ.) ४२, ३२४. भ्यसन-आवेग (वि.) १४१. शब्दवैचित्र्य (अ.) ४५५. व्याकरण (वि.) ७. शब्दशक्ति (अ.) ५८ (लक्षण), ६८. व्याख्यातृ (वि.) ९३. शब्दशक्तिमूल (व्यङ्गय) (अ.) ६३. व्याघात (अ.) ३७४, ३७७. शब्द लेष (अ.) ३२८, (वि.) ३२८. व्याजस्तुति (अ.) ३८१ (लक्षण); (वि.) शब्दसन्दर्भ (वि.) ४५९ शब्दसन्दर्भवेदिन् (वि.) ४५६. व्याधि (अ.) ११०, ११६, १२६, शब्दसाम्य (अ.) ३२९. १२७, १३१ (लक्षण), १३२; शब्दानुकार (वि.) २३३. (वि.) ९१, ३३५. | शब्दानुशासन (वि.) ७. व्यायाम (वि.) ४४०. शब्दान्तरसनिधि (अ.) ६४. व्यायोग (अ.) ४३२, ४३९, ४४०, शब्दार्थ (अ) ३५, २७४, २९५; (लक्षण); (वि.) ४४५. (वि.) २७६, ३४४. व्यापार (अ.) ३८१. शब्दार्थ-गुणभाव (अ.) ४. व्याहतत्व (अ.) २६१, २६२. शब्दार्थ-दोष (अ.) १९९, २२६, २७३. व्युत्पत्ति (लक्षण) ७, १३. शब्दार्थ-वैचित्र्यमात्र (अ.) १५७. व्युत्पत्ति-अभिसंधान (वि.) ४४९. | शब्दार्थशक्तिमूल (व्यंग्य) (अ.) ६३. Page #577 -------------------------------------------------------------------------- ________________ शब्दार्थस्वरूप (अ.) ४२. शब्दार्थालङ्कार ( अ ) ४०१. शब्दालङ्कार (अ.) २९५, ३२८, ४०१; (वि.) ४०५. ५६० शम (अ.) १२१, १२५, १२६ (लक्षण). शमकथा (अ.) २३१. (वि.) १२१. शमरतिक्रोध (वि.) १६८. शम - शान्स शम्पा (अ) ४४९. शम्भलीवृत्तान्त (वि.) ४४३. शय्या (अलंकार) (वि.) ४०५. शरद (वि.) १८८. शरीर (अ.) ४३४, ४३५; (वि.) ४३५. शीत (वि.) ३३५. शीतसेवन (अ.) १११. शर्व (वि.) २२७. शस्त्रसंपात (अ.) ११६. शाक्य (वि.) ४४२. शाक्यसिंह (वि.) २२८. शील (अ.) ४१३. शुक्र (वि.) १९४. शान्त (अ.) १०६, १२० (लक्षण), १२१, १२२, १२४, १६७, २६३ (वि.) १२३, १२४, २५८, ३३५. शान्तप्रधाना (प्रकृति) (अ.) १७६. शान्तरस ( अ ) २६७. शान्त- त - रौद्र (अ.) १६१. शान्तानुभाव (अ.) १६२. शापहेतुक - प्रवास (अ.) ११३. शबरी (भाषा) (अ.) २. शारीरीवीणा (वि.) ३३४. शार्दूलविक्रीडित (वि.) २८८, ४६०. शास्त्र (अ.) ७. शास्त्रकार (अ.) १. शास्त्र - प्रयोजन ( अ ) ३. शास्त्रमात्र प्रसिद्धत्व (अ.) २२६, २२७ (वि.) २२६. शास्त्रसमयपरिपालन (अ.) १. शास्त्रीयन्याय (अ.) २२५. शिक्षा (अ.) १३, १४ (लक्षण); (वि.) ९२. शिङ्गक (अ.) ४४५, ४४६ (लक्षण); (वि.) ४४६, ४४७. शिल्पकारिका (वि.) ४४४. शिशिर (वि.) १९१. शिशिर - वसन्त (वि.) १९६० शिशिरादि - उत्तरायण (वि.) १८७. शिशुपाल (वि.) ४५८. शुचि (वि.) १९४. शुद्ध (संशय) (वि.) ३८५. शुष्कोष्ठकण्ठत्व (अ.) ११८. शृङ्गवत् (गिरि) (वि.) १८१. शृङ्गार (अ.) १०३, १०६ (लक्षण), १०७, १०८, १४३, १५३, १६२, १६३, १६६, १६७, १६८, १७७, २६३, २८९, २९३, ४१२, ४२२; (वि) ९३, ९४, १२४, १५३, १६४, १७७, २५८, २८७, २९३, ३३५, ३३६, ४६०. शृङ्गार - प्रधाना (प्रकृति) (अ.) १७६. शृङ्गार - बीभत्स ( अ ) १६१. शृङ्गारादि (अ.) १५९. शृङ्गाराभास (वि.) १४७, १५३. Page #578 -------------------------------------------------------------------------- ________________ शैथिलय (वि.) २७७. (श्वभ्रवती (वि.) १८३... शैशव (ऋतु) (वि.) १९६. श्वसित (अ.) १०९. शोक (अ.) ११६, १२६ (लक्षण); श्वेतवर्षगिरि (वि.) १८१. (वि.) ९२, ९५, ११५. षष् (अ.) १९५ (शब्दालकार), ३३० शोण (नद) (वि.) १८२. (भाषाश्लेष). शोभा (अ.) ४०६ (लक्षण), ४०७. | षड्योग (भाषाश्लेष) (अ.) ३३२. ४२२, ४२८, ४२९ (स्त्री-अय- षड्स (डिम) (वि.) ४२९. स्मज-अलंकार). षड्विधा (स्वस्त्री) (अ.) ४१५. शोभाजनक (यमक) (अ.) २९९. षोडशभेद (नायक) (अ.) ४१०. षोडशराजोपख्यान (वि.) ४६३. शोभाशून्यत्व (वि.) ३७८. संयमतपस् (वि.) २. शौरसेनी (अ.) ४६३; (वि.) ३२६. संयोग (वि.) ८९, ९०, ९१, १०१. शौर्य (अ.) ११७, ४०६, ४०७; (वि.) | संवत्सर (वि.) १८७, १९७. ३३५. संवित्ति (अ.) ६६; (वि.) ६६. श्याम-वर्ण (वि.) १८५, १८६. श्रम (अ.) ११०, ११६, १२५, १२६, संविद् (अ.) १२४; (वि.) १००, १०१. संशय (अ.) ३८७, ३९८, ४००, ४०१. १२७, १३६ (लक्षण). संशयप्रतीति (वि.) ९३. श्रव्य (अ.) ४३२ (अभिनेय), ४४९; संशययोग (वि.) ९९. (वि.) २८९. संशय-संकर (अ.) ४००. श्रव्यप्रकार (अ.) ४४९. संशयोदय (वि.) १०१. श्रीगदित (अ.) ४४९ (लक्षण). संसर्ग (अ.) ६३, ६४. श्रीपर्वत (वि.) १८३, ४४१. संसर्गादि (अ.) ६३. श्रुति (गीत) (अ.) ३६९; (वेद) (वि) संस्कार (वि.) २२८. १२३. संस्कारक (वि.) ९६. श्रुतिकटुत्व (अ.) २४०. संस्कारशेषता (अ.) १२५. श्रेष्ठिन् (अ.) ४३६. संस्कार्या (प्रतिभा) (अ.) ६. 'लेष (अ.) १४९, २१८, ३२४ (श संस्कृतभाषा (अ.) ३३०, ४६१, ४६२; ब्दालंकारलक्षण ), ३२९, ३८२ (वि.) ३२५, ३२६. (अर्थालकारलक्षण), ३९९; (वि.) संस्थान (अ.) ३८०. २७८, ३२९, ३३०, ३३९, ३७९, संस्फेट (अ.) ४३८, (वि.) ४३८.. संहिता (अ.) ४६६ (लक्षण). श्लोकगत (अ.) ३१३० सकलकथा (अ.) ४६५ (लक्षण); (वि.) श्लोवृत्ति (म.) ३००, ३०१. ७१ Page #579 -------------------------------------------------------------------------- ________________ सकलजातिसुलभता (काम) (म.) १०६. | संदेह (वि.) १४२, ३३०, ३३९. सकलविघ्नविनिर्मुक्ता संवित्ति (वि.) ९९. | सन्धि (अ.) १२६, १२८, (वि.) ४३९, सकृदावृत्ति (अ.) २४६. सगुण (शब्दार्थ) (अ.) २७४. सन्धि (ऋतु) (वि.) १९५. संकर (अ.) ३२९, ३९८ (लक्षण); | सन्धिबन्ध (वि.) ४५०. (वि.) ३२९, ३३०, ३६२, ३६४. सन्धिविग्रह (वि.) ४३४. संकल्प (वि.) ९९. सन्यासिन् (वि.) १२२. संकीर्ण (संशय) (वि) ३८५. सप्तन् (अ.) ४२२, ४२८ (अयत्नजसंकीर्णत्व (अ.) २०१, २१५. अलंकार); (वि.), १८० (पाताल), संकेतविषय (अ.) ४३. १८१ (लवणसमुद्र), ३३४ (स्वर). संक्षोभ (वि.) ४३८. सप्तधाप्रकृति (अ.) १७४. संगीतक (वि.) १७७. सप्तपञ्चाशद्भेद (भाषाश्लेष) (अ.) ३३१. संगीतकशालाकन्या (वि.) ४३६. सप्तमहाद्वीप (वि.) १८०. सचिव (अ.) ४३५; (वि.) ४४४. संचारिका (वि.) ४४४. सप्तस्वर (वि.) ३३४. संजल्प (वि.) ३३५. सभा (अ.) ११९; (वि.) १२०. संज्ञा (अ.) ६६ (वि.) २२८. सम (अ.) ३९२, (लक्षण); (वि.) ३३९. सहक (अ.) ४३२, ४४४ (लक्षण); (वि.) समग्रगुण (नायक) (अ.) ४०६. समता (वि.) २८०, २८८. सत्कवि (वि.) २४८. सम-प्रधान (व्यंग्य) (अ.) १५७. सत्त्वज (गुण) (अ.) ४०६. समय (अ) २७, २०९; (वि.) ४६९. सत्त्वजा (अ.) ४२२. समर्पण (वि.) ३३४. सत्य (लोक) (वि.) १७९. समर्पणा (वि.) ३३४. सत्यभामा (अ.) ४२१. समवकार (अ.) ४३२, ४३७ (लक्षण); सदाचार (वि.) १८२. (वि.) ४४०, ४४४. सदृशकरण (वि.) ९५. समवाय (अ.) ३४०. संतामवृत्ति (वि.) १०३. समस्त-अभिव्यजकत्व (अ.) १.३. संताप (अ.) ११०. समस्तविषया (उपमा) (अ) ३४७. संदानितक (अ.) ४६५, ४६६ (लक्षण); समस्यापूरण (अ.) १६. - (वि.) २९४, ३१५. . समाधि (वि.) २८१, ३९३. संदिग्धत्व (अ.) २६३, (वि.) २२९. समापत्ति (वि.) ९९. संदिग्धप्राधान्य (वि.) १५५. | समाप्तपुनरात्तत्व (अ.) २०१, २१३. Page #580 -------------------------------------------------------------------------- ________________ समासोकि (अ.) १४९ २०८, (लक्षण), ४००; (वि.) ३३०, ३३९, ३६४. समासोपमा (वि.) ३४२. समाहित (अ.) ४०४. समुच्चय (अ.) ३९२ (लक्षण); (वि.) ३३९, ३९२. समुत्साहन (अ.) १२५. समुद्रदत्त (वि.) ४३४. समुद्रनवनीत (वि.) २२७. समुद्रभू (वि.) २९८. समूहविशेष (वि.) ९५. संपूर्णा (वि.) ४१४. संप्रदान (वि.) २५३. संबन्ध (वि.) २५४. संबन्धगूढ (अ.) ३२३. संभव (अलंकार) (वि.) ४०५. संभाषण (अ.) ४०९. संभोग (शृङ्गार) (अ.) १०८, (लक्षण), १७७; (वि.) १७७. संभोगाभास (अ.) १४७, १४८. संभ्रम (अ.) ११३. सम्यक्प्रतीति (वि.) ९३. सम्यग्ज्ञानदर्शन (वि.) २. सम्यग्योग (वि.) १०२. सम्राज् (वि.) १८१. सरयू (वि.) ४५९. सरल (वि.) १८३. सरसता (वि.) ९६. सरस्वती (वि.) ४७, १८३. सरः सन्निवेश (वि.) १२०. सरित् (वि.) १८३. ५६३ ३७८, ३२९, १०९ सर्गबन्ध (वि.) २९४ . सर्वतोभद्र ( अ ) ३१३; (वि.) ३११. सर्व प्रयोजनोपनिषद्भूत (वि.) ३. सर्वभाषा ( कथा ) (अ.) ४६३. सर्वसाधारण २९३. ( प्रसादगुण) (वि.) सर्वसंधि (अ.) ४३५. सर्वसेन (वि.) ४५७. ससन्देहालंकार (अ.) २७१, ३८५ (लक्षण); (वि.) ३८६. सहचारिन् (वि.) ९१. सहज वयक्षरूपक (अ.) ३५२. सहदेव (वि.) ४५०. सहस् (वि.) १९०. सहस्य (वि.) १९०. सहुड (वि.) १८३. सहृदय (वि.) ४, ९८, १०५, १६६, २४८, २५९, २७६, ३८१. सहृदयता - सर्वस्व (अ.) १७१. सहृदयहृदयसंवाद (अ.) ८८. सदयहृदयाह्लादकारिन् (अ.) ३३९. सहोति (अ.) ३७७ ( लक्षण); (वि.) ३३९, ३७७, ३७८, ४०२. सह्य (वि.) १८३. साकाङ्क्ष (अ.) ३३६. साका इत्व (अ.) २६१, २६२. साक्षात्कार (वि.) ९९. साक्षात्कार कल्पार्थ (वि.) ४४८. सागरिका (वि.) ४५१, ४५३, ४५४, ४५५. साघाता (प्रौढा अधिरा नायिका) (अ.) ४१७. Page #581 -------------------------------------------------------------------------- ________________ सांख्य (तर्क) (वि.) १०. दश (वि.) ९६. सातिशय (माधुर्य ) (अ.) २८९. साम्य ( गुण) (वि.) २८७, २८८. साम्योक्ति (अ.) ३८३. सार - अलङ्कार (वि.) ३९५. सार्थवाह (अ.) ४३५. सावती (वि.) ४४०. सात्त्विक (अ.) १४४ (लक्षण), १४७ सालंकार (शब्दार्थ) (अ.) २९५. सावहित्था ( धीरा - प्रौढा - नायिका) (अ.) (वि.) १४७. सात्त्विकगुण (अ.) ४०६ (लक्षण). सात्त्विकानुभवन (अ.) १११. सायकि (वि.) ४५८. सादृश्यप्रतीति (वि.) ९३. सादृश्यमति (वि.) ९५. साधर्म्य (अ.) ३३९, ३५५, ३८४. साधारणीकरण (वि.) ९६. साधारण भावना (वि.) १०३. साधारणभावसिद्धि (चि. ) १००. साधारणोपायबल (अ.) ८८. साधारण्य (अ.) ८८; (वि.) ९८. साधुवाद (अ.) १२० ; ( वि . ) १२० . साध्वस (अ.) १०९, ४३१. બ सामिनय (नृत्त) (वि.) ४४८. साभिप्राय (बि.) २७६. सामग्री (वि.) १०१. सामर्थ्य (अ.) ६४. सामाजिक (वि.) ९३, ९४, ९५, ९८, १२१, २७७. सामाजिकजन (अ.) ८८. सामाजिकजनता (वि.) ९२. सामाजिकधी (वि.) १०२. सामान्य (अ.) २७२, ३७१ (अलंकार); (वि.) ३५३, ३७१ (अलंकार). सामान्या (नायिका) (अ.) ४१३, ४१८ (लक्षण). ४१६. सावित्री (वि.) ४६३. साहचर्य (अ) ६४. सिंहल (वि.) १८२. सिद्ध (रस) (अ.) १०३. सिद्धसिन्धु (वि.) ४५९. सिद्धान्त - प्राकृत (अ.) २. सिन्दूरादि (वि.) ९५, ९६. सिन्धु (वि.) १८३. सीता (वि.) ९५, ९६, ३६३. सुकवि (वि.) ११०. सुकुमारमति ( अ ) ३०७. सुखरूप (वि.) २७७. सुखोत्तरा ( रति) (अ.) १०७. सुग्रीव (वि.) ३४६. सुप्त (अ.) ११०, १२६, १२७, १३२ (लक्षण). सुरा (वि.) ९३. सुराष्ट्र (वि.) १८३. सुसूत्र संविधानकस्व ( अ ) ४५७. सुम (वि.) १८२. सूक्तरत्नपरीक्षाव्यसनैकर सिकता (वि.) २५९ सूक्ष्म (वि.) ३९१. सूत्र (वि.) १०३. सूरसेन - भाषा ( अ ) ३३०. Page #582 -------------------------------------------------------------------------- ________________ सूरिक (वि.) १८२. स्थाय्यनुकरण (वि.) ९५. सेनापति (वि.) ४११, ४४४. स्थितिधर्मन् (व्यभिचारिन् ) (अ.) १२६, सैन्धव (वि.) १८३. १२७. सोपचार (अ.) ४१६. स्थूल (वि.) ३२१. सौकुमार्य (वि.) २८३. स्थैर्य (अ.) ११७, ४०६, ४०८ (लक्षण). सौन्दर्यविरह (वि.) १०२. स्नेह (अ.) १०६; (वि.) १०६. सौन्दर्यातिशयकृत् (वि.) १०५. स्नेहनिवेदन (अ.) १११. सौम्य (वि.) १८१. स्फुटत्वाभाव (वि.) ९९. सौर-मान (वि.) १८५. स्फुटरस (अ.) १५८. सौरसेनी (अ.) ३३१. स्मार्त (वि) १२३. सौवीर (वि.) १८३. स्मित (वि.) ११५. स्तम्भ (अ.) ११६, १४४, १४५; (वि.) | स्मृति (अ.) ११७, १२०, १२६, १४५. स्तम्भादि (अ.) १४७. १२७, १२८, १२९ (व्यभिचा. रिभावलक्षण), २१२, ३९१ (अलं. स्त्री (अ.) ११८, ४२१; (वि.) ११८. कारलक्षण); (वि.) स्त्री-अलंकार (सत्वज) (अ.) ४२२. ८, ९९, १०२, ३३९. स्त्रीप्राया (अ.) ४३६. स्याद्वाद (वि.) २. स्त्रीलोक (वि.) १०१. स्रग्धरा (वि.) २८७, ४६०. स्थविरा (वि.) ४४४. स्रोतोजन (वि.) १८३. स्थान (अ.) ३०९. स्वकीया (अ.) ४१३. स्थानक (अ.) ३८०. स्वनामाङ्कता (वि.) ४५५. स्थापत्य (वि.) ४४४. स्वप्न (अ.) ११०. स्थापिता (वि.) ४४४. स्वप्रतिष्ठ (वि.) ४४७. स्थायित्व (अ.) १२६. स्थायिन् (अ.) ८८, १०७, ११४, स्वभाव (अ.) ३७९, ४०५, ४०५. ११६, ११७, ११८, ११९, १२०, | स्वभावनिहव (अ.) १११. १२१, १२४, १२५, १२९, १४७, स्वभावाभाषण (वि.) ३३५. १५९, १६९; (वि.) ९०, ९१, स्वभावोक्ति (वि.) ४०३. ९२, ९३, १०१, १०२, १०१, | स्वर (अ.) ६५ (वैदिक); (वि.) ३३४ (संगीत.). . स्थायिभाव (अ.) १२४ (लक्षण), १५९. | स्वरचित्र (अ.) ३०७. स्थायिरूपचित्तवृत्तिसूत्रस्यूत (व्यभिचारिन्)। स्वरभेद (अ.) ११६, ११८, १४४, (अ.) १२५. १४ (वि.) १४.. Page #583 -------------------------------------------------------------------------- ________________ स्वरित (वि.) ३३५. स्वर्गमर्त्यपाताल (वि.) १७९. स्वशब्द- वाच्यत्व (अ.) १५९. स्वशब्दाभिधान (अ.) १५९. स्वशब्दोक्ति (वि) १५९. स्वसंवेदन सिद्ध (अ.) ८९. स्वस्तिक (वि.) ३२१. स्वस्त्री (अ.) ४१३, ४९५. स्वस्त्री - अष्टावस्था ( अ ) ४१८. स्वा (नायिका) (अ.) ४१३ ( लक्षण ). स्वातन्त्र्य (अ.) ३९८. स्वाधीनपतिका ( अ ) ४१८ ( लक्षण ). स्वाभाविक (अ.) ११८ (भय), ४२२ (स्त्री- अलंकार). ५६६ हर्ष (अ.) १०५, ११७, १२०, १२६, १२७, १३४ (लक्षण); (वि.) १७९. हल (वि.) ३२१. स्वामिनी (वि.) ४४४. स्वेद (अ.) १०९, ११४, १२०, १४४, हुहुक (वि.) १८३. १४६. हंसमार्ग (वि.) १८३. तत्तत्व (अ.) २०१, २१४. हरहूर (वि.) १८३. हरि (वि.) २९८. हरिताल (वि.) ९५. हरिवर्ष (वि.) १८१. (वि.) ४४६. हसित (वि.) ११५. हस्ताय निष्पेष (अ.) ११६. हाव (अ.) ४२२, ४२३ (लक्षण), ४२४. हास (अ.) ११३, ११४; (वि.) ११५ (लक्षण), १२६. हासादि (वि.) १०१ १७६. हास्य (अ.) १०६, ११३ (लक्षण), ११४; (वि.) ११५, ३३५, ३३६. हास्यरस - ( षोढात्व) (वि.) ९१. हास्याभास (वि.) १४७. हास्यादभुत ( अ ) २८९. हाहाकार ( अ ) १२० (वि.) १२०. हिमवत् (वि.) २६, १८१, १८२. हिमालय (वि.) १८३. हिण्डिवा (वि.) १८३. हिरण्मय (वि.) १८१. हिरण्यकशिपु (वि.) २३३. हुडुकार (वि.) ४४७. हलधर (वि.) २९८. एक्लीसक (अ.) ४४५, ४४६ (लक्षण); हेमन्तवर्णन (वि.) ६९. हूण (वि.) १८३; २१८. हृदय (अ.) ३३९. हृदयविश्रान्ति (वि.) १०१. हृदयवैमल्यप्राप्ति (वि.) १००. हृदयसंवाद (वि.) ९५, ९९. हृदयस्पन्द ( अ ) ११८. हृय (अ.) ३३९. हृयता (अ.) १०६, ३९७. हल्लास (अ.) ११९. हेतु (अ.) ३९७; (वि.) ३९७. हेमकूट (वि.) १८१. हेमन्त (वि.) १९०. हेमन्त - शिशिर - ऐक्य ( वि . ) १९७. हेला (अ ) ४२२, ४२३ (लक्षण); ४२४. वाक (वि.) २४५. हस्त्यश्वगरुत्मत्पुष्पकादिवर्णन (वि.) ४५८ | हेषति (वि.) २३४. Page #584 -------------------------------------------------------------------------- ________________ [ सालङ्कारचूडामणिकस्य काव्यानुशासनस्येदं टिप्पणं P संज्ञितताडपत्रादर्शदुद्धृत्यात्रास्माभिः संपादितम् । अज्ञातकर्तृकमेतत्ताडपत्रोपान्तेषु केनापि विदुषा लिखितं स्यात् । ] पृष्ठ. पंक्ति. १ १ १ १ ' ३ समुचित ७ जिनोपशा ७ अनेन ८ उपादेयतां . भाषाद्रव्य ॥ परिशिष्टम् ॥ ॥ टिप्पणम् ॥ १ ९ योगप्रणिधानम् १ १० नामिकादीनि १ १ ११ अनाहार्य १० गुणमात्रवचना २ १० शबराः ३ ॥ प्रथमोऽध्यायः ॥ ० २ • गीतादि २ ८ अर्धमागधी अधिकृत ॥ जिनस्योपज्ञेति क्लीत्वं स्यादिति उपजानंतीति कः । जिना उपज्ञातार आदिकर्ता यस्याः || पदेन ॥ प्राह्यताम् ॥ शब्दारम्भकाणि श्रोत्रग्राह्याणि द्रव्याणि भाषाद्रव्याणीत्युच्यन्ते ॥ योगा मनोवाक्कायाः तेषां प्रणिधानमै काप्रयम् ॥ नाम प्रयोजनमस्य नामिकम् । आदिशब्दादाख्यातिकम् ॥ अनारोप्यमाधुर्याणि ॥ पर्यायमात्रवादिनो यथाऽयं स्वच्छो गुणः अयं स्वादु गुणोऽयं तु दुर्गुण इत्यादि । न हि क्वापि द्रव्यमंतरेण पर्यायाः प्राप्यन्ते तत्तु पदोपादानं ॥ गीतमपि मधुरादि गुणयुक्तं स्यात् ॥ अर्ध मागध्याः सा चासौ भावात् ॥ भिल्लाः ॥ ३ प्रेक्षावत् प्रेक्षावतां प्रज्ञावतां प्रवृत्तेरङ्गभूतम् ॥ ९ ' काव्यानुशासनयोः य एव शब्दानुशासनस्य कर्ता स एव काव्यानुशासनस्यापि इति भावः ॥ Page #585 -------------------------------------------------------------------------- ________________ पृष्ठ. पक्ति. ३ १. प्रायोगिकम् ३ १० अन्यैः ३ १३ कान्तातुल्यतया ३ १५ °उल्लेख . ३ १६ तदनुप्राणना 0 ३ १७ तस्य ३ १८ निरस्तवेद्यान्तरा ३ १९ इदम् ४ ३ संमितेभ्यः ४ ४ गुणभावे ४ ४ रसप्राधान्ये ४ ४ विलक्षणं ५ २ तत्त्वेन संस्कृतप्राकृतादिभाषाव्युत्पत्तिहेतु सूत्रादिकम् ॥ आचायः॥ अनेन प्रभुसंमितमित्रसंमितो निरस्तौ ॥ उल्लेख उन्मीलनम् ॥ तस्याः प्रतिभायाः अनुप्राणनं अनुजीवनं तेन आजीवंती या वर्णना तस्यां निपुणः ।। कवेः ॥ निरस्तं वेद्यांतर ज्ञेयान्तरं यस्या तस्याम् ॥ आनन्दरूपम् ॥ तुल्येभ्यः ॥ गौणत्वे ॥ काव्ये हि शब्दार्थों गौणो रस एव प्रधानवृत्तिः ॥ विपरीतम् ॥ अर्थे प्राधान्येन युक्ते आख्यानं (पुराणादि) वदन्ति ॥ एतयोर्द्वयोः शब्दार्थयोर्गुणत्वे गौणभागे व्यापारस्य रसव्यापारस्य प्राधान्ये ॥ काव्याद्भनं स्याद्वा न वा ततोऽर्थकृते इति प्रयोजनं निरस्तम् ॥ व्यवहार.....नीतिशास्त्रादिभ्योपि स्यात् व्यवहारविदे अनथेनिवारणं प्रकारान्तरे...॥ अवधारणवाचिमात्रशब्दः ॥ आदिशब्दात्क...॥ नहि क्षयोपशममंतरेण कृतमपि मंत्रादिकं फलति ॥ उपाधिमन्त्रादिका ॥ व्युत्पत्त्यभ्यासो॥ प्रतिभाया उपकारिणौ ॥ इतिहासः पुरावृत्तं ॥ ५ २ एतयोः ५ ४ धनमनैकांतिकं ५ ४ व्यवहारकौशल ६ ४ मात्रात् ६ १० मन्त्रादि ६ ११ क्षयोपशम ६ १२ दृष्टोपाधि .६ १६ प्रतिभो ७ . ४ इतिहासागम Page #586 -------------------------------------------------------------------------- ________________ ७ ४ योगादिप्रन्थेषु १३ ५ जानन्ति १४ ३ निपतित १४ ६ लक्षयति १४ ७ अनिबंधो १४ ९ जातिद्रव्य १६ १ प्रख्यतया २१ १ मालत्या वसन्ते २१ २ द्रव्यस्य यथा| २१ ४ गुणस्य यथा २२ १ क्रियाया यथा २४ । द्रव्यस्य यथा २४ १ मुष्टिग्राह्यत्वस्य २६ १ ताम्रपामेव आदिशब्दाद् गजतुरगादिशास्त्रेषु ॥ विदंक ज्ञाने इति ज्ञानार्थः विदयू विचारणे इति विचारार्थः॥ निपतनं निपतितं क्लिबे क्तः॥ कथयति ॥ अप्रथनं ।। जातिसामान्यम् ॥ समतया ॥ सत्यपि मालती वसंते न वर्ण्यते ॥ सतोप्यनिबंधः ।। सतोऽप्यनिबंधः ॥ सत्याऽप्यनिबंधः ॥ [अ]ऽसतोपि निबंधः ॥ मुष्टिप्राचं शूचिभेद्यं च तमो वर्णनीयमित्यर्थः ।। मौक्तिकानि गजकुंभेऽपि वर्ण्यन्ते परमिदं नद्यपेक्षयावधारणम् ।। नान्यत्र वर्णनीयाः ॥ वर्णयोः ॥ दृष्ट्वा ॥ लज्जानम्र इति क्रियाद्वयापेक्षया आलो. क्यस्य एककर्तृकत्वं उक्तं लज्जमाना नम्रमुखीत्यर्थः ।। रसस्यैव गुणदोषौ ॥ उपचारेण ॥ रसे एव गुणा रसाभावे न गुणा इति गुणस्यान्वयव्यतिरेको स्वयमभ्यूयो ॥ इमे हि अर्थस्य दोषाः ॥ शब्दार्थयोरश्लीलत्वादयः दोषा न गुणा भवेयुः ॥ येत्वंगिनि रसे भवन्ति ते गुणाः येत्वअयोः शब्दार्थयोराश्रितास्तेऽलङ्काराः ॥ २६ १ समुद्रेषु एव २७ ४ कृष्णनीलयोः ३४ २ निर्वर्ण्य ३४ ४ लज्जानम्रमुखी ३४ ७ रसस्योत्कर्ष ३४ ७ भक्त्या ३४ ११ गुणाः ३४ १२ कष्टत्वादयः ३४ १३ अश्लीलत्वादयः .. ३४ १५ अङ्गाश्रिता Page #587 -------------------------------------------------------------------------- ________________ पृ.. पं. ३५ २ अनुपकारिणः बाधकत्वादिना ॥ ३५ ३ वाच्य अर्थ ।। ३५ ३ वाचक शब्द ॥ ३५ ३ पर्यवसिता न तु रसपर्यवसिता ॥ ॥ ५ तत्परत्वे तस्य रसस्य परत्वं उपकारकत्वं ॥ १६ १ चलापानां दुष्यन्तः शकुन्तलायां नाटके वक्ति ।। ३६ २ रहस्याख्यायीव साधु रहरस्यमाख्याति साधौ णिन् ॥ ३७ १ रसपरत्वेन शृंगाररसपरत्वेन ॥ ३८ २ लीलावधूत लीलयावधूता पद्मा लक्ष्मीर्यथा पक्षे लील यावधूतं पधं कमलं यया सा॥ ३८ ५ सागरिका नाम स्त्री रत्नावल्या नामांतरमिदं ।। ३८ ७ गुणीकृतो गोणीकृतः ।। ३८ ७ अपरिजिघटिषया । वत्सराजसागरिकयो-रपरि-॥ ३८ ९ उद्दामोत्कलिकां । उत्कृष्टा कलिका पक्षे रणरणकम् ॥ ३८ ९ जम्भां विकासम् ॥ ३८ १० श्वसनो अस...॥ ३८ ११ समदनाम् वृक्षः कामः च ॥ ३८ १५ प्रमुखीभावदशायां संमुखीभावदशायाम् ॥ ३८ १६ यथा भर्तृहरिवचः ॥ ९ निर्वेदस्यांगताम् उपकारकताम् ॥ १७ व्यतिरेक० व्यतिरेकनामाऽलंकारः ॥ ३९ १९ यथा बालरामायणे सीतास्वयंवरे जनक माह ॥ ४० २ धर्मवीरं रसं प्रति ॥ ४० २ अनुभावतां कार्यताम् ॥ ४० ३ अभिजनः कुलम् ॥ ४० . धर्मवीर धर्मवीरो हि स उच्यते यो गुणान् भगुणांश्च याथातथ्येन वक्ति । अत्र तु क्व नु पुनरिति भणता दोषः आच्छादितः॥ ४० ९ कोपात् विक्रमादित्यस्यामात्येनोक्तम् ॥ ४१ २ ताडेन आघातेन ॥ ४१ १० न ते भीरु अन्यो हि धनीयो भवति स धनं न एकत्र स्थापयति ॥ Page #588 -------------------------------------------------------------------------- ________________ ४१ १२ अनुप्राणकं ४२ २ रसस्यांगत्वेन ४२ ६ मुख्यः ४२ १३ वाचके इति ४३ १ प्रकृतानुपयोगात् ४५ १ उपचरित ४५ ३ °मेदस्य ___ ८ संबंधे १७ तत्त्वेन २ प्रयोगाद्येषां ४ अनुबन्ध्य इति ___७ विशेष्य ७ अभिधा ४६ ७ विशेषणे ५ गोलाणइकच्छ २ अत्ता एत्थ ५३ २ दियसयं ५३ १० सयज्झय ५ अणाषण ५४ ५ दिहिं ५४ ६ ओरमसु ५४ ६ गहवईच्छिस ५४ ११ महुएहिं २ नियदइय ५ विधिनिषेधयो अनुजीवकम् ॥ उपकारकत्वेन ।। मुखस्य तुल्यः शाखादेर्यः । वाचक इति मुख्यस्यैव नामांतरम् ।। प्रारब्धे शास्त्रे उपकाररहितत्वात् ।। उपचारे......इति पर्यायांतरम् ।। बीजं [इति शेषः ॥ संबंधनाम्नि ॥ अभेदेन ॥ पावनत्वरौद्रत्वादीमाम् ॥ विनाश्यः॥ व्यक्तिम् ॥ मुख्यशब्दव्यापारः॥ जातो॥ गोदावरीनदीकच्छनिकुंजवासिना ॥ अत्ता श्वश्रूरत्र शय्यायां शेते ॥ अहनि ॥ हे प्रातिवेश्मिक ।। अज्ञातेन अन्यायेन वा ॥ धृतिम् ॥ निवर्तस्व ॥ गृहपतिक्षेत्रम् ॥ मधूकैः ॥ निजदयितादर्शनाक्षिप्त ॥ वज्र इति विधिः। नानेन पथा इति निषेधः ॥ वर्णनशीलः ॥ हे विस्तृतस्तनि ॥ संमुखीकरणे।। प्रसीद ॥ निःश्वासरोदितव्यानि ।। दक्षिणहतस्य ।। ५५ ६ विकत्थनः १७ वत्थयत्थणि ५५ २२ दे ५५ २२ पसी ५६ ४ नीसासरो ५६ ५ दकिखण्णहयस्स Page #589 -------------------------------------------------------------------------- ________________ पृ. ५६ ५६ ५८ पं. ५८ ९ ११ ५६ १२ निव्वणाहरः ५७ ३ उपभोगोद्भवेन ५७ ५७ १० सभमर ५७ १४ तद्विषयः ५८ ३ समयापेक्षा ५८ ४ मुख्यार्थबाधादि ५८ व्यलीक हमुह ५ तच्छक्त्युपजनित ' ८ वाक्यविषयौ एव ९ वक्त्रादि • ५८ १० प्रतिपाद्य ५८ ११ मुख्यामुख्य ५९ २ जरठच्छेदाः ५९ ३ तद्बलसमुत्थस्तु 10 . बांधवजनस्य पाञ्चालतनयां ५९ १३ ५९ १६ गुरुः ५९ १६ मयि ६० १० ६० ११ ६० १६ ૬૦ १७ ० १७ १ ૪ किंति १४ अभिघा उद्देशः कुञ्जोत्कर्ष ० अन्यासत्तेः णोल्लेइ अणोलमणा - ૧૭૨ ● अपराधः ॥ नखमुखैर्नखक्षतैः प्रसाधितांगः । यथेष्टं परस्त्रियं संभुज्य समागतं प्रियतमं विलोक्य कापि नायिका एवमाह ॥ निर्व्रणाधरः ॥ संभोगप्रकाशनेन || तस्य वाच्यार्थस्य बलं तद्बलं तस्मात् समुत्थः ॥ भ्रमरपद्माघ्रायन हे वारितप्रतिकूले ॥ व्ययार्थवाचकः ॥ संकेतापेक्षा ॥ आदिशब्दा निमित्तप्रयोजन परिग्रहः मुख्यार्थबाधादिसहकारिणी अपेक्षा यस्याः ॥ ताच मुख्यागौणीलक्षणाः च ताः शक्तय: च ॥ . विचार्यमाणत्वात् वाक्यं हि शब्दसमुदयः || पूर्व हि अर्थो व्यमय एवोक्तः सांप्रतं अर्थस्यापि व्यञ्जकत्वमाह ॥ बोध्य ॥ अमुख्येत्युक्ते गौणलक्षण योर्ग्रहणम् ॥ अरठः कठिन छेो यासां ताः ॥ मलक्षणस्य ॥ द्रौपदीम् ॥ युधिष्ठिरः ॥ भीमे ॥ प्रदेशः ॥ कुोत्कर्षेण अंकुरितो रमणीविभ्रमो येन ॥ नैकट्यादित्यर्थे ॥ नोदयति ॥ अनाईमनाः कठोरचित्तः ॥ किमिति ॥ मुख्या ॥ Page #590 -------------------------------------------------------------------------- ________________ ६४ २ अनवच्छेदे अनवबोधे ॥ ६४ ७ दाशरथौ। दशरथापत्ये रामे न तु परशुरामादौ ॥ ६४ ९ ग्रहविशेष न तु विदुषि नरकासुरे च ॥ ६४ ११ भार्गवकार्तवीर्ययोः परशुरामार्जुनयोः ॥ ६४ १२ अश्वे न तु लवणे ॥ ६४ १४ युष्मदर्थे देवशब्दः प्रतीयते ।। ६५ १ रतिव्यत्यये विपरीतरते ॥ ६५ . २ प्रसादसाम्मुख्ये प्रस्तावात् प्रसादरूपे पालने तन्मुखं प्रसन्नं भवतु इत्यर्थः ॥ ६५ ४ राजनि महेश्वरशब्दो नियंत्र्यते ।। ६५ ७ सुहृदि सुहृदर्थे मित्रशब्द: क्लिबव्यक्तिमान् सूर्ये ... तु पुल्लिंगव्यक्तिमान् ॥ ६५ ८ काव्यमार्गे किंतु वेदमार्गे उपयोगिनी ॥ ६५ ९ समरे न अपि तु मथ्नाम्येव ॥ ६५ १३ एदहमित्तत्थणिया कुंभस्तनी ॥ ६५ १३ एदहमित्तेहिं प्रमृतिप्रमाणाभ्याम् ॥ ६५ १३ अच्छिवत्तेहिं अक्षिपत्राभ्याम् ॥ ६५ १३ एयावत्थे अभंगुली ॥ . ६५ १४ एत्तियमित्तेहिं पञ्चमिरंगुलीमिः ॥ __ १६ अपदेशो यथा अपदेशः स्वगतः इतः अनेन पदेन सूचितः॥ १७ इतः मत्तः प्रजापतेः ॥ १७ नेतः मत्तः ॥ १८ स्वयं आत्मनि ॥ ६५ २० निर्देशो यथा निर्देशः परगतः ॥ ६५ २१ कोऽपि कोऽपि इति-पदेन निर्देशः सूचितः ॥ ६५ २२ माम् वत्सराजम् ॥ ६५ २२ आख्यातवत्यः सख्यः ॥ ६६ २ अनंगशासनम् ६६३ वीक्षितेन वीक्षणेन ॥ ६६ ६ आकीर्ण मनाकुले स्थाने ॥ ६६ - ७ अवेत्य ज्ञात्वा ॥ ६६ ७ लीलापन न्यमीलयत् सन्ध्यायां संकेत इत्यर्थः ।। ६६ १३ अभिधायां मुख्यशब्दव्यापारो मुख्या इत्यर्थः ।। Page #591 -------------------------------------------------------------------------- ________________ ६६ १५ संकेत नहि पावित्र्ये गंगाशब्दः संकेतितः ॥ ६६ १७ लक्ष्य गंगा [तट] लक्षणं ।। ६६ १८ तत्र शब्दः । यथा हि तटे गंगारवे भारोप्यमाणे यो गंगाया मुख्यभूतो जलवाहादिः शब्दः स स्खलद्गतिर्नात्र तथा ॥ ६६ १९ लक्ष्य गङ्गातटादि । ६६ २१ विषयप्रयोजनयोः गङ्गापावित्र्ययोः ॥ ६६ २३ अर्थाधिगतिः अर्थाधिगतिर्नैयायिकादीनां प्राकटयं भमते संवित्तिः प्रभाकरमते ॥ ६७ २ एकान्त एकांतं नियंजनं पक्षे निश्चयः ।। ६७ १६ अनुदारः अनुगता दारा यस्य ॥ ६७ १५ अशनि वज्रम् ॥ ६८ २ विटङ्कित दूरोन्नत ॥ ६८ ६ प्रोलसद्धारः प्रोल्लसन्तो हारा यस्मिन् , प्रोल्लसन्त्यो धारा यस्य ॥ ६८ ६ कालागुरु वत् , पक्षे तेन ॥ ६८ १२ °चंद्रा सुवण ॥ ६८ १८ श्यामा अप्रसूता भवेत् श्यामा ॥ ६९ १ विरोधालंकारो यदि हि विरोधालंकारो स्यात् तदा हस्तिगामिन्य इत्यादीनि कुर्यात् ॥ ६९ १७ निशा अत्र निशाशब्दो लक्षणया सम्यग्दष्टौ वर्तते॥ ६९ १८ यस्यां लक्षणया मिथ्याद्रष्टौ ॥ ७० २ उपदेश्य शिष्यम् ॥ ७० ३ अवधानं जागरणम् ।। ७१ ४ त्रिकनिर्देशात् अस्मि इति निर्देशात् ॥ ७२ २ शूरकृतविद्यसेवकानां असंभाव्यपराक्रमेण दुर्घटकार्यकारी शूरः कृता परं धाराधिरोहं नीता विद्या तत्त्वावबोधहेतुयेन, सेवा द्विधा आकारेगितादिमिः प्रभुमनो विज्ञानं अकृत्यादेशाद्यगणनं च ॥ ७२ ४ वस्तुअलंकार अत्र चतुर्भगी । वस्तु वस्तु व्यनक्ति १ वस्तु अलंकारं व्यनक्ति अलंकारो वस्तु व्यनक्ति भलंकारोऽलंकार व्यनक्ति ॥ Page #592 -------------------------------------------------------------------------- ________________ ४ ४ विबाहरं ७४ ४ कुसुमबाण ७७ ५ सरित्सात् २ छण.. ८० २ एवंभूतं ८० ४ समोसरह ८० ८ गोसम्मि ८० १५ अंबुकुम्भैः ८१ २ आक्षेपः ८१ २ तद्विशेष ८१ ३ गृध्रगोमायु ८१ ४ संकुले वस्तु कर्तृ ॥ श्रीसहोदरं यद्रत्नममृतलक्षणं तस्याहरणे यदेकरस तत्कामेन रामाधरपानलम्पटं कृतम्॥ तद् हृदयं येत्तभ्योऽसुरेभ्योपि अकम्प्रं कठोरं कुसुमबाणेनाप निवेशितम् ॥ वस्तु कर्मभूतम् ॥ सरिदायत्त ॥ उत्सवप्रसरे महघ्यों मनोहरः सुरामोदो यत्र॥ मधुमासस्याग्रमपि मुखमपि ईदृशं स प्रौढः सन् किंकरिष्यतीति न ज्ञायते ॥ समवसरति ॥ प्रातः ॥ जलघटैः ॥ अलङ्कारः ॥ गुणः ॥ नाम्नि प्रबंधे ॥ कंकालबहले भीते सर्वप्राणिभयंकरे । उत्तरार्धम् ॥ प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी । उत्तरार्धम् ।। समर्थस्य ।। मृत्योरप्यत्र मुहूर्ते विघ्नो भवतीति ॥ पश्चाद्वालनम् ॥ प्रबन्धे ॥ प्रबन्धे वस्तुनो वस्तुव्यजकत्वमुदाहृतम् ॥ अहीकः ॥ परतंत्राः ॥ अस्माकम् ॥ मेघदूते ॥ कांचनवासयष्टिम् ॥ तीर्थमेव ॥ युगपत् ॥ ५ उपागतः ८१ ७ प्रभवतो ८१ ९ मुहूर्तोऽयं ८१ १३ व्यावर्तनः ८१ १६ वस्तुनः मेदत्रयम् ८४ २ अहिरीओ ८४ ३ अणिरिकाओ ८४ ३ णो ८ नालैः ८४ ९ यां ८५ ५ तूहंचिय ८५ १२ एकपदे Page #593 -------------------------------------------------------------------------- ________________ ८५ १३ निरातपत्ररम्यैः निरातपत्राण्यपि रम्याणि जलदेनैव तत्कार्यकरणत्वात् अथवा निश्चितान्यात पत्राणि भूमिस्फोटकानि तैर्वा रभ्याणि ॥ ८६ ११ उपांशु रहस्यम् ॥ ८६ ११ अनुजिघृक्षा अनुग्रहीतुमिच्छा ॥ ८७ ५ निवंसणर रतिकेलिहतनिवसनकरकिसलयरुद्धनयन युगलस्य ॥ - द्वितीयोऽध्याय :८ ६ आलम्बन शंगाररसस्येमे ॥ ८८ ९ कारण विभाव०॥ ८८ ९ कार्य अनुभाव॥ ८८ १० सहचारिक व्यभिचारि०॥ ८८ १० शब्दव्यपदेश्यैः विभावादीनां कारणकार्यसहगरिशब्द व्यपदेश्यत्वं स्थायिभाव नुमापकत्वेनैव न तु तात्त्विकं स्वयमेवाग्रे निषेधयिष्य त्याचार्यः ॥ ८८ १२ वासना संस्कारः॥ ८८ १४ चय॑माणतैकप्राणो चळमाणतैव एकं प्राणं यस्य सः॥ १०३ १ तद्विनाशेऽपि कुलालाभावे घटसंभव इव ॥ १०३ २ नापि शाप्यः यथा दीपस्य घटो ज्ञाप्यः ॥ १०३ २ सिद्धस्य पूर्वनिष्पन्नस्य रसस्याभावात् न हि घट इव पूर्व निष्पन्नःसन् रसः पश्चादीपेनेव विभावादिना ज्ञाप्यते ॥ १०३ ३ दूषणम् न क्वचिदृष्टमिति वाक्यम् ॥ १०३ ५ व्याघ्रादयो विभावाः व्यस्तत्वं व्यभिचरद् दर्शयति । यदि केवलं विभावा एव रसस्य अभिव्यंजका प्रतिप्राद्यन्ते तहिं व्याघ्रादयो भयानकरसस्य विभावा वीराद्भतरौद्ररसाना अभिव्यंजकाः न स्युस्ततो विभावानुभावव्यभिचारिणां समस्तानामेव रसव्यंजकत्वशक्तिर्न तु व्यस्तानाम् ॥ Page #594 -------------------------------------------------------------------------- ________________ १०४ ४ आपाते आरंभेपि ॥ १०४ ७ विभावानाम् । अत्र विभावानामेव केवलानां प्रहणं कृतं इति भावः ॥ १०४ १३ उत्सुकम् प्रेयसि दूरस्थे चक्षुरुत्सुकं जातम् ॥ • १०५ १ व्यभिचारिणाम् केवलानामेव ग्रहणम् १०६ ६ तद्विपरीत शृंगारविपरीतः ॥ १०६ ६ तन्निमित्तम् शंगारनिमित्तम् ॥ १०६६ अर्थप्रधानो दृश्यते हि राजानः शृंगारपुष्टिकृतो अ. र्थस्य कृते समरसरम्भं विदधाना रौद्रं रसं भजते ॥ १०६. ८ तद्विभाव तस्य भयानकरसस्य विभावाः तद् विभावाः॥ १०६ ९ त्रिवर्गात्मकप्रवृत्ति त्रिवर्गात्मकप्रवृत्तौ शंगारवीराद्भुतरूप रसत्रयप्रवृत्ती ये धर्मास्तद्विपरीता निवृत्तिः संसाराद्विरमणं तस्य ये धर्मास्तदात्मकः ततो द्वन्द्वसमासः ॥ १०६ ११ परस्परासंकीर्णाः परस्परं अमिलिताः ॥ - १०६ ११ आर्द्रतास्थायिका आर्द्रता स्थायी भावो यस्य ॥ १०६ १२ रतौ अंतर्भवति ॥ १३ धर्मवीरे वीररसप्रथमभेदेऽतर्भवति ।। १०६ १४ एवं भये ॥ १०६ १४ गर्धस्थायिकस्य ___ गधेः अभिलाषः स्थायी भाको यस्य ।। १०७ १ स्त्रीपुंसौ आलंबन ॥ १०७ १ माल्यतु उद्दीपन ॥ ३ वर्जितव्यभिचारिणी एतद्वर्जितैर्व्यभिचारिभिः व्यभिचारिणी ॥ १०७ ४ समाविषयग्राम समस्तविषयसमूहसंपूर्णयोः॥ १०७ ४ संप्रयोग सुरत° ॥ ६ सुखोत्तरा सुखप्रधाना ॥ १०७ ६ आस्थाबन्धात्मिका अयं मम मम इयं एवंरूपा आस्था ॥ १०७ ८ विषया रतिः ॥ १०८ ३ गोत्वस्येव ध्यतिरेकदृष्टांतः ॥ १०८ ६ तथा हि संभोगे विप्रलम्भः विप्रलम्भेपि संभोगः रतिः शृङ्गारस्य उभयात्मकरवं व्यनक्ति । Page #595 -------------------------------------------------------------------------- ________________ पृ. १०८ १०८ १०८ १०९ २ १८९ पं. ७ निराशत्वे ८ वामत्वात् ९ मुनिः कष्टग्रहृम् ३ न... गोत्वस्येव शा बलेयबाहुले यौ १०९ १०९ ९ ११० १० ११० १० .१११ ११ मरण ४ वस्तुतः स च विशेषेण प्रलभ्यते निद्रालुप्त ० १११ १२ उच्छिरसः १११ १८ गुरुसेतुभिः ११२ १ लिखितप्रख्यैः ११२ १ उन्मुखाः ११२ १० ११३ ११३ ११२ १२ तया ११२ २२ माणइत्ताण ११२ २३ निच्चलनिरुद्ध ससंभ्रमविस्मृत ११३ ९ तद्दत्तझम्पानतां ११३ ११ गद्गद १२ येन २० कलितोऽहं ५७८ संभोगाशारहितत्वे ॥ विपरीतत्वात् ॥ भरतः ॥ यथा भवति ॥ ८ यथा हि ग्रामकैदेशे ग्राम उपचर्यते तथा संभोगे शृंगारैकदेशेऽपि शृंगारशब्द उपचयते । न हि इमौ गोत्वस्येव शाबलबाहुलेय शृंगारस्य द्वौ भेदौ किंतु एतयो - र्द्वयोर्मिलितयोरेव शृंगाररसो जायते न हि केवले संभोगे विप्रलंभे वा शृंगार इत्यर्थः ॥ तत्त्वतः ॥ संभोगः ॥ वच्यते ॥ किञ्चित् स्वपनं निद्रा सुप्तं निर्भरं स्वप्नम् ॥ मरणस्य प्रागवस्था मरणं मृतस्य हि शृं गाराभावात् ॥ उद्गतशिखरस्य ॥ मातापितृरूपसेतुभिः ॥ लिखितसदृशैः ॥ संमुखाः ॥ संभ्रमेण भयेन विस्मृतं विस्मरणं प्रस्तावादगंगायास्तेन सह वर्तते सः ॥ पार्वत्या || मानवतोः || निश्चलो निरुद्ध निःश्वासं यथा भवत्येवं दत्तौ कर्णौ याभ्यां ॥ तेन मधुरिपुणा याः दत्ता झंपास्ता मिर्नता ।। अव्यक्त निम्नीभवद || गीतेन ॥ ज्ञातोहं भवत्या पुरापीति संटंकः ॥ Page #596 -------------------------------------------------------------------------- ________________ ११४ २ असत्प्रलापः असत् शब्दो द्वयोरपि योज्यः ॥ ११४ ३ दृष्टिव्याकोश दृष्टयोाकोशो विकास आकुश्चनं संकोचः॥ ११४ ५ आत्मस्थः परस्थ: आत्मीयां चेष्टां इष्टवा यत् हत्यते स आत्मस्थः परं हसंतं दृष्ट्वा परचेष्टया वा यत् हस्यते स परस्थः ।। ११४ ११ सौष्ठवान्वितैः सुष्ठोभविः सौष्ठवं अविकृतैः ॥ . ११४ १२ अलक्षितद्विजं अदृष्टदंतं ॥ ११४ १६ अंसक स्कन्ध° ॥ ११५ ४ जिह्म वक॥ ११५ ११ कुटिल विषमः ॥ ११५ ११ गजेन्द्राजिनम् गजेन्द्रचर्म ॥ ११५ १८ असितसिचय श्यामवस्त्र ॥ ११५ १८ उत्क्षिपन् उत्पादयन् ॥ ४ तानव कार्य० ॥ ११६ १५ अभिजन ११६ १८ आवेगः संभ्रमः ॥ ११७ ४ प्रभाव प्रतिनायकवर्तीति सर्वत्र योज्यम् ॥ ११७ ५ वैशारधम् सामायुपायनियोजने दक्षत्वम् । ११८ १ अनिष्ठा यागं अकृत्वा ॥ ११८ विवेकः रौद्रबीररसयोर्भेदः ॥ ११९ २ मृदून् न पुनः कठोरचेष्टितानि पूत्करणादीनि ॥ ११९ १२ नासामुखविकुणना- नासामुखयोः विकूणनं नासामुखयोः च्छादन एव आच्छादनम् ॥ ११९ ११ उद्वान्त वमन ॥ ११९ १७ प्रेतरङ्कः पिशाचः ॥ १२०५ कृष्णेनाम्ब बाल्ये बलदेवः कृष्णमातर देवकी प्रति वक्ति। १२० ७ व्यादेहि प्रसारय ।। १२० १३ परमेश्वरानुग्रह देवविषये चित्तप्रसन्नता ॥ .. १२१ २ यथा भर्तहरिः ॥ १९३ २ पर्यन्तनिर्वाहे यदा हि शांतरसस्य परिपूणो निर्वाहो जायते तदा मूलत एव जुगुप्सा क्षीयते वीतरागद्वेषत्वात्तस्य ॥ Page #597 -------------------------------------------------------------------------- ________________ १२४ । धर्मवीरे रसेऽन्तर्भवति ॥ १२४२ अस्य शान्तरसस्य ॥ १२४ २ तयोः धर्मवीरशान्तयोः ॥ १२४ ३ सर्वाकार सर्वप्रकारैः ॥ १२४ ५ विविक्ताः मिन्नाः ॥ १२४ ९ चित्तवृत्तयः सन्तः ॥ १२४ ९ वाचिकाध वाचिकांगिकसात्त्विकाहार्याः ॥ १२४ १२ एतावतामेव नवानामेव ॥ १२४ १३ संविद्भिः ज्ञानैः ॥ १२४ १३ परीतः वेष्टितः ॥ १२४ १४ सर्वः सर्वजीवः ॥ १२४ १४ रिरसंया रत्या ॥ १२५ १ उत्कर्षापायशंकया उत्कर्षः प्रौढिमा तस्य शङ्कया विघ्नशंक्या॥ १२५ ५ न भवति कियन्तोऽवस्थायिनो भावाः सर्वेऽस्य युगपन्न भवन्तीत्याह॥ १२५ काचिदेव उचितविषयनियंतित्रा॥ १२५ १० यस्य नरस्य ॥ १२५ ११ हेतुप्रक्षये व्याध्यादिक्षये ॥ १२५ ११ संस्कारशेषतां मूलत एव विनश्यन्तीत्यर्थः ॥ १२५ १२ रत्यादयस्तु स्थायिभावाः ॥ १२५ १३ नातिवर्तन्ते नातिकामन्ति ॥ १२५ १७ अमी त्रयस्त्रिंशद्व्यभिचारिणो भावाः ।। १२५ १८ वैचित्र्यशतसहस्र. उदयास्तमयानां वैचित्र्येण व्यभिचारिणो धर्माणम् हि भावाः कदाचिदुदयंति कदाचिदस्तमयते ...कमनेकधा वैचित्र्यं भजन्ते ॥ १२५ २० अत्र रामे ॥ १२६ २ तदभावे ते सर्वथैव न विभावानामभावे ते रत्युत्साहादयः, सर्व निरुपाख्याः थैव असद्रूपाः ॥ १२६ ३ तन्मयत्वेन रत्यादिमयत्वेन ॥ १२६ ६ वैधुर्यः [ अस्पष्टम् ] १९६८ एषाम् रत्यादीनाम् ॥ Page #598 -------------------------------------------------------------------------- ________________ पृ. ல் १२७ १२७ FM. ३ ° संमेदः दैन्यमनौजस्यम् ू १२७ ८ प्रतिचिकीर्षा १२७ ९ चित्तचमत्कारः १२७ १२७ १२७ १२७ १२७ १० आवेशः ११ मृतिम्रियमाणता १३ तिष्ठेत् ' १५ विबुधद्विषोऽपि १६ . विधिः १२७ २१ गोत्र १२८ ४ मानस्योदयः १२८ ६ मुकुलित १२८ ७ न्यग्भूतं १२८ १३ उत्सिक्तस्य १२८ १२८ १३ तपः पराक्रमनिधेः १४ वीररभसोत्फाल: ५८१ ● मिश्र ॥ उजस्विनो भाव औजस्यं । अतद्वतो हि भाव एव न संभवति ॥ प्रतीकारं कर्तुं वाञ्छा ॥ पूर्वापरविचाररहितः || रोगः ॥ मरणस्य प्रागवस्था न तु मरणम् ॥ विक्रमोर्वशीं अपश्यन् पुरूरवा आह असुराः अपि ॥ वितर्कस्थितिः ॥ नाम || न तु स्थितिः यदि मानस्य स्थिति: क्यातदा नाम विपर्यये श्रुते साहंकाराssदावेव परिवर्तनमरिष्यत् परं मानस्योदय आरंभ एवास्ति न तु स्थितिः ॥ मानेन संकुचितम् ॥ भूतम् । मानेन इति सर्वत्र योज्यम् ॥ उत्सेकं गतस्य ॥ परशुरामे समागते समस्य वाक्यम् ॥ तपोनिधित्वे शिष्टसंमप्रियता पराक्रमनि धित्वे वीररभसोत्फलः ॥ १२८ १८. अत्रावेगहर्षयोः सन्धिः परशुरामे भावेगः सीतायां हर्षः ॥ १२८ १९ शबलत्वम् मिश्रत्वम् ॥ सहशब्दो दर्शनस्पर्शनयोर्लगति ॥ १२९ १५ सदृश १२९ १५ प्रणिधान १३० १ मैनाकः १३० २ तस्य १३० २ भीतो महेन्द्रादपि १३० ३ तार्क्ष्यः १३० ३ विभुना ७ ऊहापोह १३० ध्यान ० पर्वतः ॥ Harata || मत्तो यो भीतस्तस्मादपि भीत इत्यर्थः ।। गरुडः ॥ विष्णुना ॥ कहा वितर्कमात्र अपोहो निश्वयः || Page #599 -------------------------------------------------------------------------- ________________ q. १३० पं. ९ असंशयं दुष्यन्तः शकुन्तलामुद्दिश्याह । असंशयं निश्चितं इयं शकुन्तला क्षत्रपरिप्रक्षमा क्षत्रियपरिग्रहयोग्या यत् मम आर्य सद्वृत्ति मनः अस्यां शकुन्तलायां अभिलाषि || १४ वस्त्राङ्गुलीयकर्णस्पर्शेन वस्त्रांगुलीयकयोः प्रत्येकं स्पर्शनशब्दो योग्यः १४ नखनिस्तोद नखमलस्फेटन | १६ परिभोग परिभोगो नखक्षतादि ॥ १६ प्रणयिनः १६ निषेदुषः १७ बिम्बमनुबिम्बात्मनः १७ कानि कानि न १३० १३० १३० १३० १३० १३० १३० १३० २० . १३० २२ १३० २३ १३० २३ प्रमुखघर्तिनि १३१ २ ● अभावनाशाभ्याम् १३१ ६ व्यर्थ० १३१ १३१ १३१ १३१ १३१ ० १३१ १५ सन्न १३" तत् साध्वसं सा ६ कपीन्द्र पुत्रस्य वायोः હ ८ नलो ९ १४ ० सौमित्रेः ' विध्यकुटिल ' १६ प्रथमो मदः १३२ १३२ ४ प्रमाथी १३२ ५ १३२ १० १३२ १३२ ३ मनोरोगः ५८३ ज्वरः सन्नगात्र ° १७ उत्स्वपनायितादि २३ स्वपनायमानः रुद्रस्य ॥ उपविष्टस्य || आत्मनो बिंबमनुगतं अनुबिंबं स्वस्य ।। चेष्टितानि । पार्वती प्रस्तावात् ॥ जाडयं भयरहितं यथा भवति ॥ गौरी ॥ संमुखवतिनि ॥ अभावनाशयोरुपायशब्दो योज्यः ॥ शमो विषादापनश्चिन्तयति ॥ सुप्रीव° ॥ हनुमतः ॥ नलनामा यक्षः ॥ लक्ष्मणस्य बाणानाम् ॥ ० जिझ जिझ मध्यमाधमयोरुत्तममदस्यापि गुणा भवतीति प्रथमः त्रिष्वपि एवमग्रेपि ॥ कामः || प्रमथनशीलो मनोरोग एव ॥ मनोरोग ॥ O मद झंषित' ।। संघमानः ॥ Page #600 -------------------------------------------------------------------------- ________________ q. १३३ . १३३ १३३ १३३ १३३ १३३ १३४ १३४ १३४ १३५ १३५ .. ९ येन १६ २१ २१ २२ १३८ उनवान्तमाल्यः उत्प्रेक्षा दूराद् दवीयो ताडकेयं सा राजपुत्रः १ नंदयन्त्यां ८ भ्रमयांचकार ९ जामदग्नयस्तथा -१३५ १५ एकविंशत्यधि १५ विशसतः १३५ १३६ २ आकेकरा ११ 'सौहित्य ८ ब्राह्मणातिक्रमत्यागो १३६ १३६ ७ प्रवेपन १३६ १४ मृजात्याग १३६ १६ अस्मान्साधु ५८३ १३६ १७ अस्याः १३६ १७ ताम् १३६ २२ १३७ ૪ अवाप्ता १३७ १८ अभिषङ्ग १३८ २ कोऽसौ १३८ १२ आसज्य १३८ १५ विद्यैश्वर्यबलाधिककृतेभ्यः १८ सभाप्रवेश' अंगभङ्गमर्दन' उद्वेष्टनेन बन्धनाभावेन वान्तं माध्यं येन ॥ आकारसवरणमित्यर्थः ॥ चिन्तनम् ॥ कान्चित् राक्षसी भणति ॥ ताडका राक्षसी तस्याः पुत्रं ॥ रामः ॥ भार्यायाम् ॥ कश्चित् स्वयंवरे ॥ ईषद्वका ॥ 'क्षामनेत्रकपोलोक्तिः ः क्षामनेत्र क्षामकपोल क्षामोक्तिः ॥ कम्पः ॥ आघ्राणम् ॥ परशुरामदूतो रावणं प्रति वक्ति ब्राह्मपानां अतिक्रम त्यागोऽवज्ञा त्यागोऽवमाननमित्यर्थः ॥ तथा तेन ब्राह्मणमनेन प्रकारेण । अन्यथा यदि ब्राह्मणान मानयसि || एकविंशति वारान् यथा भवति ॥ विनाशयतः ॥ शरीरसंस्कारत्यागः ॥ शकुन्तलापिता छात्रान् संदेशं कथयति दुष्यन्तस्य ॥ शकुन्तलायाः ॥ विचिन्त्य ॥ अंगस्य भंगोऽङ्गस्य मर्दनम् ॥ तत् इदं स्थानं इति रामः सीतां प्रत्याह || दुःखसंबंधः ॥ कान्तः || संबंध्य ॥ विद्याधिक ऐश्वर्याधिक बलाधिकैः कृता ये आक्षेपावमानादयः ॥ ० द्यूतसभा: Page #601 -------------------------------------------------------------------------- ________________ 441 ११८ १९ चित्तनिधयेषु लाक्षागृहामलविषानाभ्यां प्राणेषु चूतेन . चित्तेषु प्रहत्येति संबंधः ॥ . १३८ २१ स्वस्था काकु ॥ १३८ २१ मयि भीमे १३८ २४ रक्षः स्थूल .रक्षः फेक्रारदढ पशुताडन ॥ १३९ १ परिस्फुरन् अर्जुनक्षोभनाय जलक्रीडां कुर्वन्त्योऽसरसो वर्ण्यन्ते ॥ १३९ ५ ब्रह्मराक्षस राक्षसभेदः ॥ १३९ १० असौ कृष्णः ।। ३ उपनिपतन् आगच्छन्। १४२ १ शस्त्री शस्त्रयुक्तः॥ १४२ १ संभाव्यम् पूर्व संगृह्य पश्वाद् विमुच्यते ।। २ दैत्याधिनाथः हिरण्यकशिपुः ॥ १४२ ७ संप्रधारण अवधारण० ॥ १४२ ७ मुहुर्ग्रहण संशये हि केचिदर्था गृह्यन्ते, केचिन्मुच्यन्ते॥ १४२ १३ सेयोक्ति सेय॑शब्द उत्तयालोकितयोयोज्यः । १४२ १३ वृद्धास्ते रामादयः ।। १४२ १६ सुन्दस्त्री ताडका ।। १४३ १ खरायोधने दूषणबन्धोः खरस्य आयोधने संप्रामे ॥ १४३ २,१० इन्द्रसूनु० वालि°॥ १४३ १० निरासे मुक्तः ॥ १४३ १२ मरणाध्यवसायः न साक्षान्मरणं निबध्यत इत्यर्थः ॥ १४३ १५ निश्चित्य मरणादौ निधयं कृत्वा ॥ १४४ १० सीदति गच्छति अस्मिन् प्राणे...॥ १४४ १० व्युत्पत्तेः । सत्त्वशब्दस्य तिस्रो व्युत्पत्तयः ।। १४४ १२ प्राणभूमिप्रसृतरत्या. प्राणभूमौ प्रसृतं रत्यादिज्ञानं तत्र वृत्तिः दिसंवेदनवृत्तयः येषाम् ॥ १४५ ३ जलभागप्रधाने प्राणे १४५ ४ तेजसः प्राणनैकट्याद् तेजो हि प्राणस्य सत्त्वस्य निकटं तत स्तीवत्वेस्वेदो नाम सात्विकः अतितीव्रत्वे तु कालमुखत्वम् ।। Page #602 -------------------------------------------------------------------------- ________________ १४५ ४ विधा १४६ १ तथा व्यवहारः १४६ १ आकाशानुग्रहे १४६ २ वायुस्वातन्त्र्ये १४६. १ धा १४७६ संभोगाभास १४८ २ तां १४८ १६ जायां १४८ १६ संभाषयामास १४८ १६ रथाङ्गनामा १४८ २३ देवाशक्तः १४८. २६ नान्तर्वर्तयति। १४८ २६ आमन्द्रमुद्रर्जितं १४९ १ दानस्वादिनिषण्ण चित्तवृत्तिगणः ॥ तेषां आन्तराणां प्राणानुगृहीतानां पृथ्व्यादिवस्तूनां हेतुत्वात् कारणत्वात् तथा व्यवहारः स्तम्भादिव्यवहारः ।। प्राणेन आकाशेऽनुगृह्यमाणे इत्यर्थः ॥ तस्य प्राणस्य वायोरुपकारत्वेन स्वातन्त्र्ये सति । त्रिधा चित्तवृत्तिगण एव ॥ संभोगस्य भाभासमात्रं म तु संभोगः साक्षात्कारेण ॥ नदीम् ॥ चक्रवाकीम् ॥ अनुगृहीतवान् ॥ चक्रवाकः ॥ दैवविषयेऽसमर्थः ॥ मेधैः सह न गर्जतीत्यर्थः ॥ सामस्त्येन गम्भीरम् ॥ पूर्व दानास्वादिनस्ततो निषण्णा अत एवं मूका अवाचो ये मधुपास्तेषां व्यासंगेन दीनं आननं यस्य ॥ प्रियतमा हस्तिनी ॥ मेघपटलान्तर्धानम् ॥ सीतानाम्नि ॥ सीतां ॥ सीता॥ रण एव मखो यत्र तस्य मुखे ॥ कर्म ॥ कर्तृ॥ हृदयम् ॥ संप्रामकैलासोत्पाटनत्रिजगजयादिकं निजपराक्रम स्फारयन्तं रावणं प्रति राम भाइ॥ १४९ २ प्राणसमा १४९ १४ धनघटान्तधि १४९ २० तन्नाम्नि १४९ २१ ताम् १४९ २३ तद् १५० ४ रणमखमुखे १५० · अभिलाषः १५० २ व्यापार १५. १३ त्वाम् १५० २१ वल्मीका ७४ Page #603 -------------------------------------------------------------------------- ________________ १५१ १ तदवजयः १५१ . तत्कक्षापरिग्रहः १५. २ त्यागः १५१ २. तत्र १५२ १ त्रेधा १५२ ८ सातिशयम् १५२ १. अयं १५४ २ अनस्थाने रावणावजयः॥ रावणस्यैव कक्षापरिग्रहः ॥ रावणस्यैव ।। वालो ॥ व्यङ्गयस्य सतोऽपि क्वापि न प्राधान्यं, क्वापि संदिग्धत्वं व्यायं प्रधान वाच्यं या इत्येवंरूपं, क्वापि तुल्यत्वं यादृशोऽथों वाच्येन प्रतीयते ताश एव व्यायेनेस्येवंरूपम् ॥ अत्र वाच्यस्यैव उत्कषों व्यायस्य तुन तादृग् उत्कर्ष इत्यर्थः ॥ समरभुवि भूरिश्रवसो बाहुं पतितं दृष्ट्वा तत्कान्ता एवमाहुः इति प्राकरणिकः करुणभूतः स एवाडी शृङ्गारस्वाम् ॥ रामपक्षे जनस्थानं दण्डकारण्यं, याचक्रपक्ष जनानां स्थानम् । रामपक्षे कनकमृगः सुवणहरिणस्तस्य तृष्णा, पक्षे कनकस्य सुवर्णस्य मृगतृष्णाऽलीकामिलाषः । रामपक्षे वैदेहि सीता, पक्षे वै निश्चितं देहि एवरूपं वचः ॥ लाभर्तुर्लकास्वामिनो बदनपरिपाटयां इघुघटना शरघटना, पक्षे अलं अत्यर्थ काभर्तुः तत्स्वामिनो वदनपरिपाटीषु वचनपरिपाटीषु घटना कृता । भट्टो हि वर्णनं करोति ॥ कुशलवो मुतो यस्याः सा सीता। पो कुशलवसोः प्रधानद्रव्यस्य भावःकुशलवमुता॥ ऋजुरूपा॥ निवारणे ॥ विपरीतरते॥ व्यायम् ॥ १५४ ४ लङ्काभर्तुः १५४ -५ कुशलवसुता १५५ ३ उजुअरूआ १५५ ४ अलाहि १५५६ पुरुषायिते १५५ ३ सद् Page #604 -------------------------------------------------------------------------- ________________ १५६ १ अत्याहितं मरणम् ॥ १५६ ९ पूर्वे प्रथमे ॥ __४ प्राकरणिक प्रहाः प्राकरणिकाः । ४ अप्राकरणिक अन्योक्तथा राजादिराकरणिकः ।। १५. ५ मथ्नामि भीमः सहदेवं प्रत्याह || काकु॥ १५७ १० वाच्यतुल्यभावेन यदा व्यङ्गयस्तदापि स एवार्थः बदा वाच्यस्तदापि स एव ।। १५७ १५ धोरधर्धरः अक्तध्वनिः॥ ५८. मलीकलग्नाः अलीकं ललाटं असत्यं च ॥ -तृतीयोऽध्याय:१५९ ५ सञ्चारिणः व्यभिचारिणः ॥ १६. , संप्रहारे युद्धे १६. ४ स्थायिनः स्वशब्देनाभिधानम् ॥ १६० ५ सा रसप्रतीतिः ॥ १० . शब्दः अत्र उत्कण्ठारूपस्य व्यभिचारिणोऽभिधान स्वशब्दोक्तिरस्ति परं रसप्रतीतिविभावानुभावाभ्यां स्वशब्देन त्वनुवाद एव इति स्वशब्दोक्तावपि न दोषः ॥ १६. १२ उदरे मध्ये ॥ १६१ १ तथाप्रतीति रसप्रतीतिः ॥ ११ १ तदनुभावो औत्सुक्यं व्यभिचारी स्वरा इत्यनुभावः ॥ १६१ ३ सहसा यदा हि ब्रीडास्थाने तदनुभावा विवलितत्वादयः क्षिप्ताः संतो व्रीडायाः प्रति. पादकाः स्युर्न तथा उत्सुकस्थाने तदनु. भावाः सहसाप्रसरणादिरूपा क्षिताः उत्सुकत्वं प्रतिपादयन्ति ॥ १. १४ निर्विण्णस्य सवैराग्यस्य ॥ ११ २० निहुयरमणम्मि निभृते गुप्ते भर्तरि ॥ १६२ १ उपभोगार्थ उपभोगार्थ गमने हिजार एव न शान्तः॥ १६१ । सदमावे मान्यत्वे स्वयः ॥ Page #605 -------------------------------------------------------------------------- ________________ पृ. पं. १६२ ११ बाध्यत्वेन शान्तस्य ॥ १६२ १५ उन्मुखी सन्मुख ॥ १६२ १६ तद्विरुद्धरसस्पर्शः तस्य शृङ्गारादेर्विरुद्धः शान्तादिः ॥ २२ समुत्थिते १६२ १६३ १८ उत्साहाद्यवगत्या १६३ १८ समस्तवाक्यार्थ १६४ १ प्रतीतिः १६४ ४ साहि निरपेक्ष भावतया १६४ १६४ ७ समारोपितायाम् . १६४. १० अङ्गभावप्राप्तिरन्या १६५ २ विधौ १६६ ६ तस्य १६७ ५ भूरिश्रवसः १६७ १५ ● संपादनाय १६८ १ निशाचरी १६८ २ जीवितेश .१६८ २ उक्षिता १६९ १६९ ६ दशास्य १७० २ विभावः O १७० ६ सा १७० १३ अकाण्डे १७१ ५ इयनीवस्य ५८८ १ ० अकाण्डप्रथाच्छेद प्रमाणी छंदः ॥ उत्साहादयो वीरस्य स्थायिनो भावाः ॥ प्रथमं कर्मपदं द्वितीयं कर्तृपद एवं सर्वत्र ॥ वीरस्य ॥ अङ्गभावप्राप्तिः ॥ करुणो हि रसो निरपेक्षो निराशः । यदि करुणस्यापि सापेक्षता स्यात्तदा विप्रलम्भशृंगारस्य एवान्तर्भावात् न भेदः । यत एव निरपेक्षे सृत एव सापेक्षभावस्य 'विप्रलम्भगृङ्गारस्य विरोधी परं एतयो विरोधित्वेऽपि व्याधि... णा... दिन्यंगानि द्वयोरपि नैसर्गिकानि तत ... . उक्तादविरोधः ॥ अङ्गभावप्राप्तौ ॥ समारोपकृता न नैसगिंकी ॥ विधिरज्ञातज्ञापनं यथामुकं कुरु अमुकं मा कार्षीरेवंरूपः || करुणस्य ॥ राज्ञः ॥ जातपुलकः ॥ ताडका ॥ यमः, पक्षे प्रियतमः ॥ सिता ॥ अकाण्डप्रथा अकाण्डछेदः || कामिनः ॥ आलम्बन ॥ श्री ॥ अप्रस्तावे || अत्र हि अङ्गी वासुदेवः ॥ Page #606 -------------------------------------------------------------------------- ________________ पू. १७१ ६ अनुक्रान्ते ७ समुद्रादेः १७१ १७१ ८ ● अनुनयन १७१ ९ गलितक १७१ १५ अनन्वित १७१ १६ कृतप्रतिद्वन्द्वि २० ° लक्ष्येषु १७१ १७१ २० भूयसा १७२ * तस्य ● प्रशान्ता ● मध्यमा ३ दिव्यादिषु ९ अन्येषु १७८ १ अवदानं १७६ १ १७६ २ १७६ १७७ १७८ २ नायकवत् २ इत्युपदेशे ܚܪ १७८ ६ यदाह १७८ ७ गरीयसो १७८ ८ मतान् १९९ २०० २ कांदिशीकः २०० १२ अभिमुखं पदानि ५ ° पुञ्जलिप्तवपुषाम् २०० १० अ २०० २००. २१ नखळूनम् २०० २१ स्खलनम् २०० २२ च १०१ २ १३ अलसवलितैः बाणनद्याः યુર प्रारब्धे || वर्णनम् ॥ अनुयाचन ॥ छन्दः ॥ असंबद्ध || शिशुपालः ॥ प्रयोगेषु || बाहुलयेन ॥ वसन्तस्य ॥ एवं चतुर्धा प्रकृतिः ॥ एवं त्रिधा प्रकृतिः ॥ वर्ण्यानि ॥ वर्ण्यः ॥ अतिशयकर्म || रामवत् ॥ अयमुपदेशोऽपि मिथ्यारूपतया परिण मतीत्यर्थः ॥ उद्भटः ॥ राजादीन् ॥ गरीयसः ॥ भयद्रुतपक्षे चरणस्तोत्रकारपक्षे वाक्यानि ॥ भयदुतः ॥ भल्ली हि यदा निशानीकियते तदा दग्धदारुणा लिख्यते || आदावनपुजेत्यादिके काव्ये ॥ प्रथमं अलसानि ततो वलितानि ॥ मनम् ॥ अत्र खलशब्दो निरर्थकः ॥ अत्र चशब्दो निरर्थकः ॥ ईश्वरसंबन्धिन्याः || Page #607 -------------------------------------------------------------------------- ________________ पं. ३ गाण्डीवी २०१ १० न्यूनाधिक प्र. ૨૦૧ २०१ १३ संहिताकार्येण २०१ १४ द्रवद्रव्याणाम् २० संहितैक २०१ mo २०१ २० असकृत् २०२ ११ दुर्वाकादयः २०२ ५ महाद्रुमे २०३ २ दासजनं २०५ २ २०५ ४ २०५ १.३ २०६ २०५ १७ २०५ १७ २०५ २० प्रतिमल्लास्तमयोदय २०६ १० पाथेयवन्तः १०७ इदम् ● चक्का मा मा पूर्वा उत्तरा १४ कर्मधारयमत्वर्थीया २०७ १ २०७ ६ • क्रियाकरणयोः २०७ ८ अहिणव भ्याम् वार्त्रघ्न १७ समासोकितः अर्जुनः ॥ न्यूनपदत्वं अधिकपदत्वं उक्तपदत्व अस्थानस्थपदस्व च ॥ संधिकरणेन ॥ दुग्धशर्कराणामिव ॥ यथा सहिता एकपदे मित्या तथा सर्वत्रापीत्यर्थः ॥ एकवारं तु न दोष नत्र हि ईदूद्र इलि श्रीन् वारान् ॥ श्रुतिकटवोऽपि शब्दाः शिक्षार्थमेतैः पठ्यन्ते ॥ महाद्रुमो यत्रो भ्यन्ते चौरादयः ॥ माम् || इयं विद्युत् एवं वक्तुमुचितम् ॥ चक्रवाक हे मानद मा मा मा इति निषेधे मा अतिशयेन आलिङ्गय अलं गाढालिङ्गनेन इति न्यूनत्वं पुनरेतन्न्यूनत्वं गुणायैव ॥ तिष्ठेत् कोपवशात् इत्यादिरूपाम् ॥ दीर्घेन सा कुप्यतीत्येवंरूपा ॥ प्रतिमल्लास्तमयकारी उदयो यस्य ॥ बिसकिसलयच्छेदाः च तानि पाथेयानि च तानि विद्यन्ते येषाम् ॥ यत्र कर्मधारयं कृत्वा मतुरानीयते तत्र बहुव्रीहिरेव वरः ॥ वृत्रघ्नोऽपत्यं वार्त्रोऽर्जुनः ॥ आधिक्यं शोकस्येत्यत्रैव.. वि...॥ अभिनव मनोहरविरचितवलयविभूषा वि. भाति नववधूः । कुन्दलतेव समुत्कुलगुच्छ परिलीयमानभ्रमरगणा ॥ अलङ्कारात् ॥ Page #608 -------------------------------------------------------------------------- ________________ २०८ ७ दिनभ्रिया ग्रीष्मदिवसलक्ष्या ॥ २०८ ९ व्यकि. लिङ्ग॥ २०८ ११ भविष्यति इति व्यक्तिः॥ २ प्रणयम् याच्माम् ॥ २०८ १२ आयान् आगच्छन् । २०९ ४ परम् द्वारम् ॥ २०९ १२ लीला इति विप्रयोगः ॥ २०९ १४ तिमिरान्धकैवल्लभः तिमिरान्धानां एको बल्लभः प्रियः ।। २०९ १८ ताला तदा॥ २.९ १८ जाला यदा ॥ . .. २०९ १८ सहिअरुहिं सहृदयः ॥ २०९ १९ कमलाई कमलगुणविनियनि । २१.६ विपक्षसंनिधौ सपन्याः समीपे ॥ २१० ११ कलावतः चन्द्रस्य॥ २११ ५ लग्न अत्र विदितं तेऽस्त्वित्यनेन तस्मादाशः श्री. अपसरतीति विरुद्धं म्यज्यते। ततोऽध विरुद्भव्यङ्गयत्वं नाम एकोऽर्षदोषः, द्वितीयस्तु अत्र विदितं तेऽस्त्वित्युपसहृतोऽपि अर्थस्नेत्यादिना पुनस्यात इति पुनरात्तत्वं दोषः। एतो नि दोषो अर्थदोषाधिकारे वक्ष्येते ॥ २१ . ते अम्बुधेः॥ २" " तीर्थ तदीये गङ्गासंबन्धिनि ॥ २१ १३. परामर्शनीयम् गङ्गाम् ॥ २११ १३ तदा तच्छन्देन ॥ २१२ १. पद द्रवरूपम् ॥ . . २१३ ४ °घुरी' घोणा ॥ ११३ १ घनयितव्यः बहालीकार्थः॥ २१३३ °अशिथिल गाढ॥ २१३ २३ इति द्वारम् ॥ २१४ १९. मथ निधये ॥ . Page #609 -------------------------------------------------------------------------- ________________ 2. पं. २१४ २५ संभाराः २१५ ३ गुरुत्वम् २१५ ८ वाक्यान्तर' २१५ १७ रुध्यते दिङ्मातङ्ग २१६ ३ २१६ ५ रामाय २१६ १ प्रविष्टः २१७ २ तद्विसृष्टाः २१७ ६ तेषु २१८ ३ निरुत्सुकानाम् २१९ ३ रद्दयति ११९- ३ आयतिः २१० " तव २२० २२० १९ कर्मणे २२१ ३ पततु २२१ ३ चित्रं २२२ २ २२२ १३ २२३ २२३ २२३ २२३ ९ कर्तुः कर्मभावः १२४ O ७ १ कोशनिषण्णस्य सिद्ध एव आजिघांसुः १५ राजभावः १ विशेषस्याप्रतीतिः ५९२ परमाणुस्कन्धाः ॥ भत्र न च्छन्दोलक्षणं गुरुत्वं विहित किंतु उच्चारकृतम् ॥ द्वारम् ॥ द्वारम् ॥ दिमातङ्गघटाभिर्विभक्ता विभागीकृताः चत्वार आघाटा यस्याः ॥ उद्दश्यय उत्पाटय || अत्र उपमानादुपमेयस्य अत्र हीन्द्रादिभ्यो मुखादीनामतिशयो वक्तुं प्रक्रान्तस्ततोऽन्त्यपादेन सादृश्यमेवानिभ्ये, नातिशयः ॥ परशुरामाय ॥ द्वारम् ॥ हिमालयविसृष्टाः ॥ युधिष्ठिरादिषु ॥ निर्गता उत्सुकेभ्यः स्थिरा इत्यर्थः ॥ त्यजति ॥ उत्तरकालः ॥ कामस्य ॥ पूर्वे पूर्वे पदे यस्य कर्तृत्वं तस्य उत्तरे कर्मत्वमित्यर्थः ॥ क्रियायै ॥ विनश्यतु ॥ कौतुकम् ॥ कोशः परीवारः पक्षे भाण्डारः ॥ खड्स्यान्य आकारो नरस्याभ्य इति प्रसिद्धमेव ॥ दशरथः ॥ राजभावे मृगाणां राजशब्दे मृगेषु इति वा पाठ: श्रेयान् ॥ अयमत्र भावः यावन्तोऽत्र यच्चशब्दा Page #610 -------------------------------------------------------------------------- ________________ स्तावन्तोऽत्र विशेषणभूता विशेषणानि च परार्थत्वेन सर्वाण्यपि तुल्यानीति कृत्वा नास्ति तेषां परस्परमन्वयः अतः किमपि विशेष्यमपेक्षते तच्च क्षपाचारिभिरित्यस्मिन्नेवोक्ते प्रतीयते ॥ आवृत्तिः पुनरावृत्तिः इत्यर्थः ॥ अर्धवशाल्लिङ्गविभक्तिपरिणामः ॥ सिः जस ॥ २२४ १२ अभ्यासलक्षणः २२४ १२ विपरिणामश्च २२५ ५ असदृशो २२५ ७ मधुरताभृतः २२५ ९ शास्त्रीयः २२५ १४ अतिथिं २२६ ७ उभयदोषान् २२६ ११ तत् च लोकमात्र २२७ ५ संयच्छस्व २२८ ९ अङ्गस्कन्धपश्चकम् आगमादिः ॥ अतिथि म पौत्रः ॥ पदवाक्य यद् लोकशास्त्रयोरुभयोरपि प्रसिद्धं तत्प्र. योगाहै यत्तु लोक एव न शास्त्रे शास्त्र एव वा न लोके तन्नेत्यर्थः ॥ संवृणु ॥ सौगतपक्षे स्कन्धपश्चकविज्ञानं वेदना संज्ञा संस्कारारूपमेव च। भिक्षणां शाक्यसिंहेन स्कन्धाः पश्च प्रकीर्तिताः। कर्मणामारम्भोपायः पुरुषद्रव्यसम्पदेशकालविभागो विनिपातप्रतीकारः कार्यसिद्भिश्च ॥ इन्द्रस्य ॥ तद् विद्यं ज्ञेयं येषाम् ॥ विष्णुपक्षे स माधवः त्वां पायात्। येन अभवेन असंसारिणा सता अनः शकट ध्वस्तं, बलिं जितवान यः कायः स पूर्वममृतहरणे स्वीकृतः स्त्रीत्वं नीतः, उत्तं जले लोटतं सर्प कालियनामानं जिहीते हन्ति वा रवे शब्दब्रह्मणि लयो यस्य । आर धलं याति वासरवलय २२८ ५ सहस्रगोः २२८ १२ तद्विद्य - २२८ १४ येन Page #611 -------------------------------------------------------------------------- ________________ alkalaji २२९ ११ अकितीव १२९ १५ अरालिताम् २३० ६ मत्प्रियाविनाशाद् २३० ९ के हरेद् एष । २३० ९ बहीं २३० १२ पापकान्वये २३२ १ तादृग्यामवतीमयो आरबलयो वा । योऽ* गोवर्धनं गां पृथ्वी च अधारयत् शशिनं मथ्नाति शशिमत् राहुः तस्य शिरो मस्तकं हरतीति शशिमच्छरोहर इति नाम यस्यामरा आहुः । तथा अन्धकानां वृष्णीनां क्षयं वासं करोतीत्ययं अन्धकक्षयकरः । सर्व ददातीति सर्वदः । ईश्वरपक्षे-उमाधवो रुद्रः स्वां सर्वदा पायात् । येन ध्वस्तमनोभवेन ध्वस्तकामेन पुरा पूर्व बलिजितो नारायणस्य कायोऽस्त्रीकृतः, उद्धृत्ता भुजला एव हारा वलया यस्य सः। यो गङ्गा नदी अधारयत्, शशिमत् चन्द्रयुक्त शिरो यस्थ, शशिमच्छिरोहर इति नाम यस्यामरा आहुः, अन्धको दैत्यस्तस्य क्षयं करोतीत्यन्धकक्षयकरः ॥ प्रत्यये ॥ चक्रिताम् ॥ मत्प्रियाया अदर्शनात् ॥ कं पुरुष आक्षिपेत् ॥ मयूरः ॥ पावकेन पवित्रेण नरेणान्वयो अनुप्रजनम्॥ बस्यां यामवत्यां सा शशिमुखी दृष्टा ताग यामवतीमयः ॥ धारय ॥ वल्लभः ।। भासक्तवीणावादकेन हतं अधोभागस्थं तन्त्रीमण्डलम् ॥ मागयूथस्य ॥ मृगपतो पतिते स्वेच्छाविहारोपपत्तिः ॥ उपमायामेव न तु उत्प्रेक्षायाम् ॥ भवाचकः ॥ २३२ ९ विदधत् २३४ ८ वैणिकहताधर २३४ १६ तस्यैव २३४ १७ मलिनानां तमसां २३५ ६ यथाशब्दः २३६-३ सेवने Page #612 -------------------------------------------------------------------------- ________________ २३६ १५ उलूकजिता २३७ २ संपराये २३८ २ पृथुकार्तस्वर २३९६ विष्टयः २३९ १६ पटयसि २३९ १७ वनस्थाः २४० ४ कार्तायें २४० १० ते २४१ १ धावति २४१ ५ अनुरक्तं जनं २४१ १० प्रक्रान्ते २४१ १२ अपघनैः २४१ १३ उल्लाघयन् २४२ १ कान्ताः २४२ १४ अनुवाद्यम् २४२ १४ विधेयम् २४३ १. विधेयः मेघनादेन ॥ संग्रामे ॥ राजपक्षे पृथूनि कार्तस्वरमयानि पात्राणि यस्मिन् । पक्षे पृथुकानां बालानां ये आर्ताः स्वरास्तेषां पात्रं स्थानम् । भूषितोऽलं. कृतो निःशेषः परिजनो यत्र । पक्षे भुवि पृथिव्यां उषितो निःशेषः परिजनो यत्र । विलसद्भिः करेणुभिर्गहन । पक्षे विलसत्केन बिलसंबन्धिना रेणुना गहनम् ॥ कर्मकराः । पटुं पटं च करोषि ॥ ऋषयः पानीयस्थिता वा ॥ कृतार्थस्य भावः कार्य्यिम् ।। गुणवृद्धी ॥ ताडका॥ म...लक्षणम् ॥ गुणः ॥ अवयवैः ॥ स्वस्थीकुर्वन् ॥ चन्द्रकान्ता इत्यर्थः ॥ गोणीकार्यम् ॥ मुख्यीकार्यम् ॥ मुख्यः ॥ अत्र हि निषेधार्थों मुख्यः कृतः ॥ वैचित्र्य इत्यस्मिन् श्लोके ॥ गुणीभावेन ॥ मुख्यं कृतम् ॥ मुख्यं कृतम् ॥ वक्ष्यमाणप्रकारेण ॥ अटवीगृहस्थस्य ॥ संरम्भः ॥ २४३ ११ अत्र२४३ ११ अनुवादेन ३४३ १२ विहितं २४४ ४ गोपनादि २४४ १२ एवं २४५ ४ अटवीगृहमेधिनः । २४५ ५ स. Page #613 -------------------------------------------------------------------------- ________________ २४५ ८ क्षयाम्बुद २४५ ९ अम्बिकाकेसरी २४५ १३ निर्देशेन २४५ १३ इतरेण २४५ १४ तयोः २४५ १४ तयोः २४६ २ अनयोः २४६ ३ उभयोः २४६ ८ एकतरस्य ८ इतरस्य कल्पान्तकालमेघः ॥ गौरीवाहनसिंहः ॥ यदा तदा वा ॥ तदा यदा वा ॥ यत्तदोः यत्तदोः यत्तदोः ॥ २४६ २३ द्वयं २४७ १६ अत्र २५९ २ अविकल्पम् २५९ २ अर्थमण्डलम् २५९ ३ अस्य २५९ ६ व्यवहितानामेव ६ अव्यवहितत्वे २५९ १३ स्मृतिभूः २५९ १६ अत्रैव २५९ १६ सो २५९ १६ यथा वा २५९ १७ किं २६० १ यद्वाहनतां २६० ६ पत्यो दिविषदाम् २६. ७ कुमारे २६० १ पत्यन्तरे यदस्तदो वा ॥ तदो यदो वा ॥ कमलैः ॥ यत्तद्रूपम् ॥ योऽसौ कुत्रेति ॥ निश्चितम् ॥ वस्तुजातम् ॥ तस्य ॥ सान्तराणामेव ॥ निरन्तरत्वे ॥ कामः स्मृतिगोचरः ॥ स्मृतिभूरित्यार्यायामिव ॥ तत् शब्दः ॥ अविमृष्टविधेयांशत्वम् ॥ लक्ष्मणो वनवासादेशसमये आह ॥ ईश्वरवाहनस्वम् ॥ इन्द्रे ॥ स्कन्दे ॥ मृड ईश्वरस्तस्य कलत्रं मृडानी गोरी तस्याः पतिः ॥ कार्य विना सुहृदा॥ विष्णुं प्रति शिशुपालदूतो वक्ति ॥ पश्चात्तापं कोपं वा ॥ २६० १७ अकार्यसुहृदः २६० २१ अभिधाय २६० २४ अनुशयं Page #614 -------------------------------------------------------------------------- ________________ ५९७ २६० २४ अभिमनाः न विद्यते भी यस्य तत् अभि, भमि मनो यस्य सः ॥ २६१ ६ प्रसिद्धिविद्याविरुद्ध प्रसिद्धिविरुद्धत्वविद्याविरुद्धत्वे ॥ २६१ ६ नियमानियम नियमानियमादिषु त्रिष्वपि परिवृत्तशब्दो योज्य: ॥ २६१ १५ अभिनेयकाव्यवत् नाटककाव्यवत् ॥ २६२ ४ वर्णसावर्ण्यमात्रं अक्षरसादृश्यमात्रम् ॥ २६२ २० अर्थित्वे अमात्यमालयवत उकिः ॥ २६२ २० प्रभोः रावणस्य ॥ २६२ २१ कन्यया सीतया ॥ २६२ १८ पूर्वत्र अप्रयुक्त-अश्लीलेत्यादि सूत्रे ॥ २६३ ३ गृहीतं. द्रोणाचार्यसुतोऽश्वत्थामा शस्त्रं प्रत्याह ॥ २६३ ११ द्विसंश्रयां चंद्रपक्षाश्रिताम् ॥ ५ खरं क्षौरं ॥ ६४ १४ वाक्यस्यैव विधिन्यूनाधिकेति वाक्यदोषसूत्रे ॥ २६५ ६ अस्य पौनरुक्त्यम् ॥ २६५ ९ तव कामो वक्ति ॥ २६५ १३ सप्तमी कुर्यामित्यत्र॥ २६६ ११ करिशब्दात्ताद्रप्याव- करित्वं कलभोऽपि प्रौढ इत्यर्थः । २६४ गतिः ९६७ कमलभयकारि वदनं यस्याः ॥ पत्राणां प्रथमोद्भेदः ॥ नारायणः ॥ चक्रे येऽरास्तेषां पंक्तिस्ताम् ॥ अश्वान् ॥ २२ कमलातङ्कवदने २६८ ७ नवाङ्करोद्गमः २६८ ८ चक्री __८ चक्रारपति २६८ ८ हरीन् ६८ ८ धूर्जटिः २६८८ धूप्रजान्तान् २६८ ९ अक्षं नक्षत्रनाथ: ६८ ९ अरुणम् २६८ १० रंहः २६८ २० स्मितच्छाया धूश्वध्वजान्ताश्च धूर्ध्वजान्तान् ॥ अग्रकीलिकां चंद्रः ॥ सारथिम् ॥ वेगम् ॥ हास्यच्छाया ॥ www.jainelibrary:org Page #615 -------------------------------------------------------------------------- ________________ २६९ १ कलाचतुर्वर्गशास्त्राणि कलाः च चतुर्वर्गशास्त्राणि च का चतुर्वर्गशास्त्राणि ॥ २७० ३ ईजे इष्टवान् । - ५ इति विप्र इति ॥ २७० ५ तत्र राजसूये यज्ञे ॥ २७१ ७ संप्लुष्यन्ति दहंति ॥ २७१ ९ एमि गच्छामि ॥ २७१ १३ नियमोऽनियमेन अनियमो निबद्धः नियमो न निबद्ध इत्यर्थः ॥ २७१ २१ सरस्वती सरस्वती नदी वाणी वा ॥ २७१ २१ शोणः शोणो नदः पक्षे रक्तः ॥ २१ २२ समुद्रः जलधिः पक्षे मुद्रासहितः ॥ २७२ १ वाहिन्यः वाहिन्यः नद्यः सेनाः च ॥ २७२ . २ मानसे मानसं सरः पक्षे चित्तम् ॥ २७२ २१ अरे रामाहस्ताभरण° उर्वशीविरहे उन्मत्तः पुरूरवा आह ॥ २७२ २३ सरोहंसोत्तसः सरो हंसा एव उत्तंसो यस्य ॥ २७२ २६ अत्र शास्त्रे ॥ २५३ . ९ अन्वर्थवलादेव अनुगतार्थवलादेव ॥ -चतुर्थोऽध्यायः___ ३ तभेदान् गुणभेदान् ॥ २७४ ७ भक्त्या उपचारेण ॥ २८९ ७ एतव्यंजकान् माधुर्यव्यंजकान् ॥ २ रणरणको उत्कण्ठायुक्तम् ॥ २९० १२ मलिनयति एषोऽपि दोषो द्विरुक्तत्वात् ॥ । १९ एतव्यञ्जकान् ओजोव्यंजकान् ॥ .१९१ १६ तदेव अत्र साकांक्षकाकुप्रभावात् द्रोणात्मज. स्तदेतत् कुरुते किन्तु ततोऽप्यधिक कुरुते इत्याक्षेपः ॥ २९१ २३ एतद्व्यंजकान् प्रसादव्यंजकान् ॥ २९२ १० तैः वर्गः ॥ Page #616 -------------------------------------------------------------------------- ________________ पृ. २९२ १० परैः २९२ १७ कृष्णा २९५ ११ पताः २९५ २९६ २ आशा २९६ ३ मन्दमुन्मधुलिहि ३ स्वछन्दकुन्द मुहि २९६ २९६ १४ अनेन २९६ १९ दशकंठारिगुरुं २९७ १ हंसाभाम्भो - ॥ पञ्चमोऽध्यायः ॥ - भंग्यः ॥ ११ शान्तापरचिन्तनानि शांतान अपरचिंतनानि येषां ॥ २९७ १७ स्वेषामदोषे दमाः २९८ १ ते २९९ १९ प्रपातपानीयास्वादैः २९९ २० अप्रै ५९९ २९९ २१ अपरत्र २९९ २१ एकत्रैकः २९९ २१ अपरत्र द्वौ ४ जयन्नसौ ३०० ३०० ४ भङ्गहेतुरगानां ३००. ६ समीरसमरहंसम् ३०० . अजायथाः ३०० ११ प्रवणः ३०० ११ प्रणवः ३०० ११ प्रथमः ३०० ११ प्रमथेषु ३०० १२ रणवान् ३०० प्रसादप्रकाशकैः ॥ द्रौपदी ॥ १२ वारणमुखः दिक् ॥ मंदमुदो मधुलिहो यत्र ॥ स्वछन्दं यथा भवति कुन्देभ्यो यति ॥ शंकरेण ॥ दशकंठो रावणः तस्यारिः श्रीरामः तस्य गुरुं पितरम् ॥ हंसाभैरंभोदैर्मुक्तं अत एव स्फुरत् अमलं वपुर्यस्य अप्रेsपि निर्मलं मेघमुक्त सुतरां निर्मलमित्यर्थः ॥ स्वीयानामपराधे दण्डाः ॥ यैर्गुणैर्गृहीतहृदयो लोको वर्तते ॥ निर्झरसंभोगैरित्येतस्यायं पर्यायः ॥ प्रथमार्धे अवलंबन मित्यत्र ॥ द्वितीयार्थे अवलंबनं इत्यत्र ॥ प्रथमार्धे ॥ द्वितीया ॥ तुरगाणां वेगं जयम् वायुः ॥ वृक्षाणां भंगहेतुः ॥ वायुसमवेगम् ॥ उत्पन्नः ॥ आसक्तः || ओंकारः ॥ आद्यः ॥ ॥ संग्रामवान् ॥ गजमुखः ॥ Page #617 -------------------------------------------------------------------------- ________________ ३०० १६ द्वितीयादौ वर्तते आदिशब्दात् तृतीये चतुर्थे च एवं त्रयो भेदाः॥ ३०२ ६ भागजस्य यमकस्य ॥ ३०२ ७ आदिपादादिभागेषु तृतीयचतुर्थे पादभागेषु आदिशब्दात् ।। ३०२ ९ चित्तसरस्वती चित्तसमुद्रे ॥ ३०२ १६ अभवानि भवरहितानि ॥ ३०३ १ परागतरुराजीव पराः प्रकृष्टा अगस्य पर्वतस्य ये तरवः तेषां राजीव ॥ ३.३ ८ अलीयते भ्रमरायते ॥ १०३ ८ यत्र पदद्वये ।। २ परागतम् नष्टमिव न द्रश्यते इत्यर्थः ॥ ०३ २ पराग रजः ।। ०४ २ पादादि आदि शब्दाद् द्वितीयतृतीयचतुर्थपादाः ॥ ३१५ १ तत् काव्यम् ॥ ३०७ ९ तदितर प्रतिलोम० ॥ ३०७ ११ नियम नियमशब्द: स्वरादिषु योज्यः ॥ ३१३६ स्वार्थ णिम् कारित इत्यत्र ॥ ३१३ . आसेधः निषेधः ॥ ३१४ ४ सर्वेषामाद्या आदिजा इत्यत्र॥ ३१४ ५ द्राढिकान्तरे खड्गावयवः ॥ ३१५ १० विराजिते काले वर्षाकाले इत्यर्थः ॥ ३२२ ३ ताराशारिता ताराभिः शारिता कर्बरीकृता॥ ३२२ ८ सितनृशिरःसजा धवलनरकपालमालया रचितमुकुटशिराः शंभुर्मणिभिमौक्तिकैश्च रचितमुकुटा गौरी शिखी वहिस्तद्वद् रुचिरा दृक् ललाटे ईशस्थ गौर्याश्च ललाटे तिलकः । ईशस्य मुखं स्फुटेति विशेषणविशिष्ठं गौर्या सुस्मितपेशलम् ।। ३२८ ५ प्राज्यप्रभावः प्राज्यः प्रभावो यस्य, पक्षे प्राज्या प्रभा येषां, वो युध्माकं । धर्मस्य प्रभव उत्पत्तिस्थानं, पक्षे प्रभवः...मिनः । अस्तं रजः तमो येन पक्षे तमट् प्रत्ययः निर्वृत WWWWWWWWW Page #618 -------------------------------------------------------------------------- ________________ ३२८ ६ जिनाः ३२८ १८ तद्भावातदभाव ३२९ १ सङ्करत्वम् ३२९ ५ सा ३२९ १० विरहित इति ३२९ ११ अबिन्दुसुन्दरी ३२९ १५ अलंकारान्तरमेव ३३० ३ संस्कृत आत्मा यस्य नोऽस्माकं, पक्षे निर्वत आत्मा येषां ते निर्वृतात्मानः । अजितादयः ॥ तेषां शब्दानां भावे श्लेषः, तेषां शब्दानामभावे न श्लेषः ॥ उपमाशब्दश्लेषयोः संकरत्वम् ॥ पूर्णोपमा ॥ विषयः ॥ __ अप्सु जलेषु इन्दुश्चन्द्रस्तद्वत् ॥ विरोध एव ॥ संस्कृत-प्राकृत-मागध-पिर अपभ्रंश ॥ द्विकयोगे पंचदश १.२ | २.३ | ३.४ । ४.५ । ५.६ ३३० ३ द्वियोगे १.४ । २.५ । ३.६ । १.५ ३३० ४ त्रियोगे WWW द्विकयोगे भंगा एवं पंचदश ॥ त्रिकयोगे १.२.३ । १.३.५ / २.३.४ २.५.६ १.२.४ । १.३.६ २३.५ । ३.४.५ १.२.५ । १.४.५ २.३.६ ३.४.६ १.२.६ . १.४.६ / २.४.५ । ३.५.६ १.३.४ १.५.६ । २.४.६ ४.५.६ एवं त्रिकयोगे भंगा विंशतिः ॥ चतुष्कयोगे १.२.३.४ । १.२.५.६ २.३.४.५ १.३.३.५ / १.३.४.५ २.३.४.६ १.२.३.६ । १.३.४.६ २.३.५.६ १.२.४.५ १.३.५.६ २.४.५.६ १.२.४.६ ] १.४.५.६ ३.४.५.६ . एवं चतुष्कयोगे भंगा: पंचदश ॥ ३३० ४ चतुर्योगे Page #619 -------------------------------------------------------------------------- ________________ . पृ. ३३० पं. ४ पञ्चयोगे पंचकयोगे १.२.३.४.५ | १.२.४.५.६ १.२.३ ४.६ २.३.४.५६ पंचकयोगे भंगाः षट् ॥ १३. ४ षड्योगे १, २, ३, ४, ५, ६. एवं षड्योगे भंग एकः। एवं सप्त पंचाशद् भेदाः ॥ ३३१ २ भिन्नार्थत्वे न केवलम- अर्थक्ये ॥ ३३२ १४ किं गौरि हरवाक्यम् ॥ ३३२ १४ ननु गौः गौरी शब्दभंगं कृत्वा आह किं अहं गौः इमां का प्रति अहं कुप्यामि ॥ ३३२ १५ मयि. पुन हरः प्राह । मयि त्वं कुप्यसि इत्यनु. मानतो जानामि ॥ ३३२ १६ जानाम्यतस्त्वमनु. गौरी प्राह । न उमा अनुमा गंगादिस्तमानतः स्यानतः ॥ ३३३ ६ यायावरीयः राजशेखरः॥ ३३३ १० इमम् काकुलक्षणम् ॥ ३३६ ५ तस्यास्तत एव आकांक्षाया-तत एव प्रकरणबलात् ॥ ३३७ ३ आत्मज इहाङ्गदः वालिसुतः ॥ अंगदगताः ॥ ३३८ २ आमुखे प्रारंभे ॥ ७ शृंगारादौ च न उपमा ॥ ३३९ ८ देशादिभिः देश काल क्रिया गुण जाति द्रव्य समवाय अभाव इत्यष्टौ देशादयः ॥ ३३९ १३ बहुशः परान् बहुशः अनेकशः शत्रन् एकश...एकैकं निघ्नन् ॥ ३४१ २, ६ वृत्तौ समासे ॥ ३४२ २ लुप्तायाम् उपमायाम् ॥ ३४२ २ इह पूर्वोपमायाम् ॥ ३४२ ७ भुजंगवत् समुद्रवत् ॥ ३४२ ८ निदाघाम्बररत्नवत् सूर्यवत् ॥ ३४२ १७. तस्य उपमानस्य ॥ سم سم स्वगता سم سم سم سم Page #620 -------------------------------------------------------------------------- ________________ पं. ३४३ १ ३४३ १४ मृधे ३४३ पं. ૨૪૪ दुल्लितु १४ निदाघघर्माशुदर्श पश्यन्ति १२ परिपन्थिमनोराज्यशतैरपि स बलग्गए ३४५ * ३४५ ५ स ३४५ ६ इयम् ३४५ १२ गुणद्योतक ३४६ ९ तस्मिन् ३४७ २३ शतहूदेव ३४९ ५ साल ३४९ ११ आवर्जिता ३५२ १ साक्षात्क्रिया ३५२ २१ अधरैर्दलैः ३५२ २४ नगः ३५२ २४ कुथाः ३५२ २६ आहर्यावयवम् ३५३ ४ उभयावयवम् ३५५ ५ साहसकर्मनर्मणः ३५५ ११ केवलानां १४ मउहेहिं ३५५ ३५७ २ सा ३५७ ५ क्रमिकत्वं ३५७ १० पाण्डक्षामं वदनं ३५७ १२ गरुपत्ति ३६४ • निसर्गजिह्मस्य ३६५ ६ लग्गं ६०३ गवेषयन् मरिष्यसि ॥ रणे ॥ निदाघघर्माशोरिव दर्शनं पार्थस्येव संचरणम् । व्याप्याच्चे वात् णम् ॥ वैरिमनो विकल्पैरपि पुरासदः ॥ तस्य आरोहति ॥ उपमेयः ॥ मालोपमा ॥ दीर्घत्व इवादि ॥ साधारणधर्मे ॥ विद्युत् ॥ वृक्ष° ॥ नम्रीभूता ॥ साक्षात्कार | उपलक्षिताः ॥ गिरिः ॥ कंबलाः ॥ अस्वाभाविकावयवम् ॥ सहजाहार्यावयवरूपम् ॥ साहसकर्म नर्मप्रायं यस्य ॥ व्यस्तानाम् ॥ मयूखैः ॥ सा प्रीति. क्रमवर्त्तित्वम् ॥ सरसं हृदयं तवालसं च वपुः । आवेदयति नितान्तं क्षेत्रियरोगं सखि हृदंतः ॥ गुरुकं कुर्वन्ति || स्वभावकुटिलस्य || पारिजात कल्पवृक्षरहितं स्वर्ग कौस्तुभलक्ष्मीविरहितं विष्णोर्वक्षः मुग्धचंद्ररहित ईश्वरजटाप्राग्भारं मंथनात्पूर्व, एते हि समुहममाञ्जाता इत्यर्थः ॥ Page #621 -------------------------------------------------------------------------- ________________ पं. पं. ३६५ १४ ३६५ १४ ३६५ १५ मित्रे ३६५ १६ दोषाकरे ३६६ ४ पुंस्त्वादपि ३६७ २ शिखरिपक्षिणः ३६७ ३ संवर्तकैः ३६७ १३ रामस्य ३६७ १३ धनुषा ३६८ ६ लवलफल ३६८ १२ अद्धयंदाण ३६८ १४ ० चंद्राणाम् ३६८ १७ सामा ३६९ ९ कृतपदोऽपि ३६९ १२ एतो वि नालस्य प्रसरो कोशे ३६९ १३ मओ ३७० १४ गिरिः ३७१ २ तां ३७१ ९ अन्यः ३७१ १२ आ ३७१ १२ अप्रियेण ३७२ १२ भग्ने ३७२ १५ आक्षेपः ३७२ १६ मा स्म हृप्य: ३७२ १९ आक्षेपः ३७४ ૪ २ सतत्त्वविदाम् १८ शंकरजटापगा ६०४ पक्षे न आलस्यप्रसरः ॥ कुड्मले भाण्डागारे च ॥ सूर्ये सुहृदि च ॥ चंद्रे दुर्जने च ॥ अत्र श्लेषोऽर्थालंकारः ॥ एव [ शिखरिण एव पक्षिणः ] ॥ वातैः ॥ परशुरामस्य ॥ भीष्मसंबंधिना ॥ तरुविशेष ॥ अर्धचंद्राणाम् ॥ भेदेपि अभेदः ॥ श्यामा || मदकृतस्थानोपि न लक्ष्यते लीलयैव न तच्चेष्टितानामपह्नुतस्वात् ॥ यस्यामज्जनताम्रेषु लोचनेषु प्रसरत्पल्लवारुणरागो मद आगच्छन्नपि न दृष्टः तथा मदतात्रेषु लोचनेषु अमर्ष आगच्छन्नपि न द्रष्टः ॥ मदः ॥ गिरिनारः ॥ अतिशयोक्तिम् ॥ द्वितीयः ॥ आ इति खेदे मरणादिना तस्यामंगलत्वात् ॥ भागडी तिरस्कारः ॥ दर्प माकार्षीः ॥ तिरस्कारः ॥ तत्त्वविदा तत्त्वज्ञानेन सहितानाम् ॥ गंगा ॥ Page #622 -------------------------------------------------------------------------- ________________ पृ. प. ३७५ ११ कारणसामध्ये ३७८ २ चंद्रभूषणाः ३८३ ११ शीर्णपर्णाम्बुवताशं ३८३ २० निश्येव १ स्विद् ३८६ ૧૮૮ २ अन्या ३८९ ९ व्यतिहारो ३८९ १८-१९ आदाय मन्ये ३९० १ यो ३९० २ स्वर्गसद्भयो ३९० २ खर्वताम् ३९० ३ खर्वत्वस्य ४ स्वर्गिणः ३९० ३९० ३१० ११ तस्याः ३९० १२ कथमन्यथा ३९१ ८ तेन ११ सानुशमागमिष्यन् ३९९ ९ निःश्वस्य ३९१ ९ प्रिया O ३९१ १७ प्रथमा ३९१ ३९४ ३९५ २ उभयत्र ३९५ ६ को - धनादिकम् १७ तत्र १४ प्रखलमुखानि ६०५ ३९५ /८ दिव्वगई ३९५ ८ गुणग्गाहि ३९५ ९ सुकलत्तं दग्धत्वं कारणं फलाभावः शक्तिमवं यो हि दग्धः स्यात् स कथं शक्तिमान् इति व्याघातः ॥ रात्रयः ॥ शीर्णपर्णादीनां अशनं भक्षणम् ॥ रात्रावेव विकसितम् ॥ अथवा ॥ द्वितीया ॥ परावर्तः ॥ अत्र समानकिसलयेन समस्य चरणस्य विनिमयः ॥ विष्णुः ॥ देवेभ्यः ॥ वामनताम् ॥ विनिमयः ॥ स्वर्गे गतस्य ॥ सपत्न्यनुज्ञा सहितं यथा भवति ॥ सपत्न्याः ॥ यदि पादयोर्न पतितः ॥ रामेण ॥ निःश्वासं कृत्वा ॥ सीता ॥ अभेदाभिधानरूपा ॥ तयोः ॥ प्रकृष्टदुर्जन मुखानि ॥ पृष्टेऽपृष्टे वा ॥ अत्र पृष्टे उपमानस्य वाच्यार्थ इति प्रथमो भेदः ॥ न तु अटव्यादिकम् ॥ न तु लाभादिकम् ॥ न तु भोजनादिकम् || Page #623 -------------------------------------------------------------------------- ________________ ३९५ ९ खलो न तु सर्पादिकं, अत्र पृष्टे उपमानस्य प्रतीयमानता इति द्वितीयो मेदः ॥ ६९५ १२ अत्र अपृष्टे उपमानस्य वाच्यत्वं इति तृतीयो भेदः ।। ३९५ १५ कौटिल्य-वसति अत्र अपृष्टे उपमानस्य प्रतीयमानता इति चतुर्थो भेदः ॥ ३९५ २२ ऋतं सत्यम् । ३९८ १८ परिसकन्ति परिष्वश्कमाणाम् ॥ ३९९ ११ कृष्णार्जुनानुरक्ता कृष्णा अर्जुना श्वेता अनुरक्ता लोहिता ।। ४०० ३ इमिए पाटलया ।। ४०० १६ यत्र तु साधकबाधकप्रमागयोरभावे संशयः, यत्र तु साधकं बाधकं वा प्रमाणमस्ति न तत्र संशय इत्याह ।। ४०० १९ रूपकस्य साधकस्य प्रमाणमस्ति ।। ४०१ २ रूपकस्य बाधकं प्रमाणमस्ति । ४०१ २१ परिकरः यो हि पूर्वमस्माभिः अपुष्टार्थत्वलक्षणदोषाभाव उक्तः स एव अन्यग्रंथोक्तः साभिप्रायविशेषणोक्तिरूपः परिकरोऽलं कारो ज्ञेयः ॥ ४०२ १ भग्नप्रक्रमता एवं भग्नप्रक्रमता दोषाभाव एवं यथा सख्यनामालंकारोऽत्रोक्तोऽपि शेयः ॥ -॥ सप्तमोऽध्यायः ॥ कविसमये ॥ ४०६ १६ इतिवृत्तं कथाशरीरम् ॥ ४०७ ४ शुण्डारः हस्वा शुण्डा । कुटि शुण्डाद्रः इत्यनेन रः॥ (७. ३. ४७ सि. हे)। ४०७ ५ तस्मिन् धनुषि ॥ ४०७ ५ तत् धनु: ॥ ४०७ ८ खरेण रक्षसा ॥ ४०७ ९ उत्सारितम् विस्तारितम् ॥ ४०७ १४ मारतिः हनुमान् ॥ * * . . . - २ . . Page #624 -------------------------------------------------------------------------- ________________ ६०७ ४०७ १८ तत् ताडकाप्रमाथाय ॥ ४०७ १८ लेणेन स्त्रीस्लेन ॥ ४०७ २२ किरीटिना अर्जुनेन ॥ ४०९ । निस्तिमित निश्चलीभूत ४०९ ७ स्वपरेषु स्वेष्विव परेषु न तु स्वेषु परेषु च !! ४१३ १९ घरमईते आगच्छति सति ॥ ४१४८ पुरः पूर्वकालभाविनी या प्रतिपत्तिः ॥ ४१४ १९ अभियुक्तः आहतः ॥ ४१५ ५ कौशलेन प्रौढा ॥ ४१५ ७ मणितं सुरतकूजितम् ॥ ४१५ १६ सोत्प्रास सोपहास ॥ ४१५ २१ अमुष्य विटपस्य ॥ ४१५ २२ पिबति च पाति विटपं पिबति पाति च ॥ ४१५ २३ विटपं लताखण्डम् ॥ ४१६ ७ निर्माल्योज्झित. निर्माल्यं सदुज्ज्ञितम् ॥ ४१६ ७ षट्पदानां त्वादृशानां भ्रमणशीलानाम् ॥ ४१६ १३ प्रत्युगमाद् संमुखगमनात् ।। ४१६ २२ संवृतिः आकारगोपनम् ॥ ४१७ ४ आयस्ता कोपपरा सती ॥ ४१७ २० अस्याः परस्त्रियः ॥ ४१७ २६ उपचित आरंभे क्तः ।। ४१८ १७ सालोए सालोके एव सूर्ये ॥ ४१८ २२ इदं इदं श्वासादिकम् ।। ४१८ २२ असवः प्राणाः ॥ ४१९ १ तेन पान्थेन ॥ ४२० १० अस्य प्रियस्य ॥ ४२० ११ यो यः सुहृत् ॥ ४२० ११ सः प्रियः॥ ४२० १३ वृत्तविवर्तनव्यतिफरा संजात...व्यतिकरा ॥ ४२१ १५ आहत्य उपेत्य करणेन ॥ ४२२ २ संवेदरूपात् ज्ञानरूपाञ्चित्तावष्टम्भादित्यर्थः ।। Page #625 -------------------------------------------------------------------------- ________________ ४२२. २ प्रसृतं ४२२ ६ तासाम् ४२२ ६ भवन्तः ४२२ • उद्रिक्ता ४२२ ९ तगतत्वेन ४२२ ११ तदाच्छादिता ४२२ १४ देहमात्रे ४२२ १५ विभाववश ४२२ १७ इति ४२२ १८ स्वभावबलात् ४२२ २० ४२२ ४२२ २४ तान् ४२४ ९ विभाव सप्त २२ पदार्थविदः ४२४ १६ तदेतद् ૪૨૪ १९ स्वविषयत्वेन ४२५ ३ नियंसेसि ४२५ ४ न संवडइ ४२५ १७ सिहिपिच्छकण्ण ४२५ २३ विजयाम् २२ हरति ४२६ ४२७ १९ लड् विलासे २ तां ४२८ ४३० २ प्रतिवचनमत्या ४३१ ९ 'मदभाविकत्व ४३२ ८ प्रख्या ४३.२ ९ सः ४३३ १ नानाविभूतिभिः ४३४ १ अत्र ४३५ १ वृत्तिभेदाः ६०८ विस्तारमापत्रम् ॥ चाण्डालीनाम् ॥ अलंकाराः ॥ प्रकटीभूताः ॥ योषितत्वेन ॥ धैर्याच्छादिताः ॥ देहे एव ॥ आलंबनादि || स्वाभाविकाः ॥ अलंकारः प्रवृत्तिबलात् ॥ सर्वासु सत्त्वाधिकासु उत्तमांगनासु भवंति ॥ प्रमाणविदः ॥ क्रियात्मनो गुणात्मनश्च ॥ पुरुषादि ॥ भावादित्रयम् ॥ साभिलाषत्वेन ॥ निवत्से || न संपतति न संपाठमागच्छति ॥ शिखिपिच्छकर्णपूरा ॥ सखीम् ॥ चमत्करोति ॥ अयं धातुः ॥ सखीम् ॥ प्रतिवचनबुद्धया || साभिप्रायशरीरचेष्टा ॥ -॥ अष्टमोऽध्यायः ॥ - ज्ञानम् ॥ ऋषिः ॥ धर्मार्थकाममोक्षैः ॥ प्रकरणे ॥ वृत्तयश्चतस्रः ॥ Page #626 -------------------------------------------------------------------------- ________________ ६०२ ४३५ २ सर्वसंधिषु ४३५ ६ बाह्यजनसंप्रयुक्तम् ४३६ १ वेशस्त्री २ मन्दकुलस्त्री ४ कर्तव्या २ सपरिजना १ त्रिकपटः ४३८ १ त्रिविद्रवः ४३८ १ त्रिशृङ्गारः ४३८ २ अष्टादशनालिका ४३८ ४ विप्रत्यय ४३८ ६ संस्फेटकृतः ४३९ २ व्यायोगे ४३९ ७ नानाभावा' संघयः पंच मुखायाः ॥ संप्रयुक्तं कृतसंभोगम् ॥ वेश्या ॥ चेटी ॥ नाटिका ॥ परिजनस्य समृद्भिर्यस्याम् ॥ वंच्यवंचकदेवोत्थः ॥ जीवाजीवोभयकृतः ॥ धर्मार्थकामहेतुः ॥ प्रथमेऽके षण्मुहूर्ता द्वितीये द्वौ तृतीये एकः । एवं नव मुहूर्ताः। मुहूर्तस्तु द्विघटिकः॥ अविश्वासः ॥ युद्धकृतः ॥ वक्ष्यमाणलक्षणे ॥ रत्यादिक° ॥ वाहुयुद्ध° ॥ लेप्यकर्म ॥ व्यायोगे ॥ भरतपुत्र ॥ नरसिंहनरसूकरादीनाम् ॥ परीक्ष्य ॥ ताडितम् ॥ धवलत्वं छंदोविशेषः ।। गेये ॥ व्याख्येया० ॥ क्क सूर्यप्रभवो वंशः ॥ रघूणामन्वयं वक्ष्ये ॥ कामधेनुवृत्तम् ॥ लोकसमयः कविसमय: ॥ छंदांसि ॥ ४३९ १० पुस्त ४४०५ तत्र कोहल १ नृसिंहसूकरादीनां ४४६ ३ कृत्वा ४४६ ४ अल्पाविद्धं ४४६ ८ धवलादिकृता ४४६. १४ मसृणोद्धतम् ४५० १ बीजसमुत्पत्ति° ४५० २ तन्मुखं ४५१ २ प्रतिमुख __ २ स गर्भः इति ४६. २ मार्गद्वय । ५६२ १ गलितकानि Page #627 -------------------------------------------------------------------------- ________________ P. L. Add ३ १७ [ काव्य कौतुकम् according to the Samketa of Ruchaka on the K. P.] १४३ १४७ २०१ २३३ २३५ २४६ Additions and Corrections ६५ २१ ६८ १९ ८६ ૮૬ १३ १० [ मा. मा. अ. १] [ ह. च. उ. ३. पृ. ९८ नि. सा. ] [ कु. सं. स. ३. श्लो. २० ] [म. च. अं. २. पृ. ६७. नि. सा. ] किरात० स. १३. लो. ३१] ९ [ कु. सं. स. ३. लो. ३९] २२ [ वामन का. लं. सू. अधि. ५. अ. १. सू. २ ] १ [शि. व. स. १. श्लो. ४२ ] १० [ किरात. स. २. लो. २१] [ र. वं. स. १७. श्लो. ४२ ] २६६ ३११ ४ P. L. १४ २५ ६ १८ १६ ३ १९ १२ ३९ २ Correct [२. वं. स. ६. श्री. ६०] [ रु. का. लं. अ. ५. श्लो. १५] 4 'थौचि' ५४ P. ४१ "" ૪૪ ४६ ५३ ५४ ६४ L. ८ ११ १७ १० २ Correct छाया तत्तद् प 'भक्षय मज्ज बंध दिहि मौ Page #628 -------------------------------------------------------------------------- ________________ P. L. is ४ ७२ १० '८'४ ८६ فاع १०३ १०६ 39 " "" १०८ १०९ ११० " १११ " ११२ ११३ ११४ २--३ FLOR~ m N & O १ १८ १० ३ २ ३ १८ १९ १० ७ ७ ८ १० १९ ७ १८ ७ १२५ १२५ २० १३२ २ १३२ २० १३३ १० १३५ २४ १४२ ५ १४९ - १७० १७१ އ २३ ५ ६११ Correct P. L. "तांब्ज १८४ १५ २०५ १६ २०७ १० २०८ ९ २११ ७ "ध ८ २१२ कावे २१७ १९ 'ष्टमित्य ૨૧૮ १२ २२२ २२५ २३१ २३२ २३९ २३९ २४० २४० २४१ २६० २६१ १४० घुसणारुणम्मि न तहा पियाथणुच्छंगे पंथं २७) २ २८) ३ 9 २९)-४ ३०) ३१)-६ ३२) -७ शङ्के मध्यम... विहसित समुत्सहते सूच्यते 'गात्रा "" लक्ष्मणजानक अभ्यथाकथ ६ ८ २६३ १९ २६८ ૮ २७१ २२ २७४ २८९ कम्पादि २९८ दातिसुखम् । ३०० शिरोंशुक ३०० र्धा ३०१ २६२ ६ १९ २ १२ १४ २२ १० १८ १० २२ ९ "" ११ য २ २ १४ Correct विवक्षा परतन्त्रा तोऽमन्तरं 'तिरिच्यत 'विशेष' स्मि चिरा 70 (a) 70 (b) विचन्द्र रुचिर रहस्य वस्तु रियं तैव तार्थाः न ते भारे धूननेन कुपितस्य स रुषा मार्गा यान्तु ● कुलं 'धोऽविद्वे 'रणाद्यभावे "टिर्ध" टुर्द भावाद् दोष दुतिहेतुः सू. ३ कार सू.. ४ 'वतो नामन Page #629 -------------------------------------------------------------------------- ________________ .F •णता , ११ م م ه रति P. L. Correct P. L. Correct तस्यति । ३६५ ११ ३०७ १६ गतजननगदमरण प्रणयने न सू. ५ मदोदयः ३२४ २ सू. ६ , एन्तो °शमनं ३८९ ५२८ ससृजे ३२७६ च्चिडी | ३९९ १२ भाषिणि सू. ७ ४०० त्यनेका ३३२ ११ सू. ८ ४०१ ऐकपद्येन गस्त्रि ४०१ तथापि सू. ९ ४१४ तन्वनयास्त ३४२ गङ्गाभुजङ्ग ४१४ ९ ३४३ १ दुण्ढुण्णन्तों धीरा धीरा' भमर दासीन्याभ्यां ३४४ ७ क्यनि कर्तुः विपि क्यडि | ४३० २० लक्षणेनैव ‘षाष्टिके ३५४ १९ ३५५ ११ धर्मः क्रिया ४४७ २८ वत्थल __ चन्दमऊएहिं (अ.) ४८१ From दृढतर to दृष्टि सामान्ये वि° after दूरो विवक्षिताविवक्षितत्वं । ५०६ २८ ३६४ ४ नरेन्द्र निद्राम् ५०९ २७ रुद्धि मम अपेहि MM WWW .::.nR. ه ه ه م م ه م م م ه mmmmmmmm " ३५८ निवत्से - - Page #630 -------------------------------------------------------------------------- ________________