Book Title: Kumarpal Pratibodh
Author(s): Somprabhacharya, Jinvijay
Publisher: Central Library
Catalog link: https://jainqq.org/explore/001873/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ जयमहाप Vitreras A Gaekwad's oriental Series No. XIV KUMARAPALA PRATIBODHA CENTRAL LIBRARY, BARODA. www.janewbrary.org Page #2 -------------------------------------------------------------------------- ________________ श्रीसोमप्रभाचार्यविरचितः कुमारपालप्रतिबोधः। KUMARAPALA-PRATIBODHA OF SOMAPRABHÂCHÂRYA EDITED WITH ENGLISH INTRODUCTION, SAMSKRIT PRASTÂVANÂ AND PARISISTA BY MUNIRAJA JINAVIJAYA. ( Honorary Member of the Bhandarkar Oriental Research Institute; Editor “Jaina Sahitya Samsodhaka;” Author of "Vijāapti-triveni" "Kriparasakoglia" Satrunjaya-tîrthodahâra-p abandha" "Prachina Jaina Lekha Samgraba." etc. etc.) NO PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF HIS HIGHNESS THE MAHARAJA GAEKWAD OF BARODA, CENTRAL LIBRARY BARODA. 1920. Page #3 -------------------------------------------------------------------------- ________________ Published by Janardan Sakhs am Kudalkar, M. A, LL. B., Curator of State Libraries, Baroda, for the Baroda (overnment, and Printed by Manilal Iteharam Desai, at The Gujarati Printing Press, No. 8, Sassoon Buildings, Circle, Fort, Bombay. Price Rs. 7-8-0 Page #4 -------------------------------------------------------------------------- ________________ INTRODUCTION. स्तुमत्रिसन्ध्यं प्रभुहेमसूरेरनन्यतुल्यामुपदेशशक्तिम् । अतीन्द्रियज्ञानविवर्जितोऽपि यः क्षोणिभर्तुय॑धितप्रवोधम् ।। सत्त्वानुकंपा न महीभुजां स्यादित्येष क्लुप्तो वितथः प्रवादः। जिनेन्द्रधर्म प्रतिपद्य येन श्लाध्यः स केषां न कुमारपालः ।।-सोमप्रभाचार्य. Nature and Title of the Work-The work Kumára pála-pratibodha coutains a general description of the teachings in tlie Jain religion given from time to time by the Jain preceptor Hemacharya to Kumarapala, the illustrious Chalukya king of Gujarát, and also of the manner in which, after getting these lessons, the King gradually got completely converted to Jainism. The author has given the title of "Jina-Dharma-pratibodha'' to this work; but we have preferred to retain to it the title of "Kuniárapála-pratibodha," for two reasons; first because that title is found mentioned in the colophon at the end of the work; and secondly because that title by itself carries to the general reader the idea of the subject-matter of the work itself. The Mss.-material - The present edition of the work has been prepared from a palm-leaf Ms." found in a Jain Bhandár at Patan, the ancient Capital of Gujarat and now a Taluka town in the Kadi Pránt (District) of the Baroda State ruled by His Highness the Maharaja Gaekwad. The Ms. consists of two hundred and fifty-five leaves. Each leaf is 2 ft. 7 inches long and only 2 inches broad; and on each side of it are written from three to five lines in Devanagari script in black ink. Each liue contains from 140 to 150 letters and has three divisions separated by spaces one inch long, These spaces have holes (in the niiddle) through which pass strings to fasten together all the leaves. This Ms. was written at Cambay iu Samvat 1458 (A. D. 1402).* Palm-leaf Mss. of this Age and their Imperfections---As no other palm-leaf Ms. written after this date has been found by me in any of the Jain Bhandars, I am led to infer that this is one of the last palm-leaf Mss, written in Gujarat, and, in fact, in Western and Northern India. From the sources of Jain history it is found that the art of writing on palm-leaf lad begun to 1-Rendered into English from the original Gujarati preface written by the editor-J. S. K. 2-This palm-leaf Ms., as also the other mentioned later on, was procured by the late Mr. C. D. Dalal, M. A., Sanskrit Librarian in the Central Library, Baroda, from Sanghavi's Bhandar and Sanghavina Padano Bhandar respectivelyJ. S. K. 3 This Ms. has been noticed by Prof. P. Peterson in his ".1 Filth Report of Operations in Search of Sanskrit Mss, in the Bombay Circls, 1892-95. Page #5 -------------------------------------------------------------------------- ________________ decline from almost the beginning of the 14th century A. D.; and palm-leaf was rapidly giving place to paper as a material of writing. At that time all the palm-leaf works in the vast Ms.-collections located in Patan, Cambay, Jesalmere and other places noted for such collections were being rapidly and simultaneously copied ou paper. The oldest paper Mss, available at present all belong to this period. Similarly the latest palm-leaf Mss. to be found at present were written in that period and none written after that time is now available. This indicates that paper must have been introduced in these regions at that very time. At the time when the present manuscript was written, the practice of writing on palm-leaf was getting scarce and the scribes were on the verge of forgetting the art of writing on palni-leaf and also the art of preparing the special ink required for such writing. The caligraphy seen on this palm-leaf MS. is of a very inferior kind as compared to that seen on old palm-leaf MSS. The script of the present MS. is not so beautiful as that of the MSS. of the 12th and the 13th centuries, nor is the ink so excellent. The ink used for the present MS. is very thin and has are now disappeard from several places and lines after lines on several pages have become so obliterated as to make their deciphering all the more difficult. Compared to this the ink used on the palm-leaf MSS. of two to three hundred years before this period appears still to be brilliant and deep black, Nor is the purity of nage, to be observed in the old palm-leaf MSS., preserved in this MS. The reason of this is that the scribes of old times were men possessing a general knowledge of Sanskrit and Prakrit languages; and even good many learned men of those times used to write their works themselves. Hence, as a rule, very few mistakes are to be seen in MSS. of those times. But at the time when the present MS. was written, the process of copying palm-leaf MSS. on paper having been coninienced on a very large scale, there was not to be found a sufficiently large number of scribes, possessing good literary qualifications, able to cope with this work; hence only scribes of mediocre abilities who could merely do the mechanical work of transcribing letters, were available for copying purposes. On this account these scribes committed good many mistakes in transcribing copies from old MSS.; and it is on this very account that quite a large number of mistakes have crept in the present MS.of" Kumarapala-Pratibodha''. An idea of the literary qualifications of the Kayastha scribe, named Sheta, of this present manuscript can be got from the language of the colophon written by him giving the (Samvat) date, etc. of the MS. Another MS. of the Text.--Besides the above mentioned MS., another palm-leaf MS. belonging to the Bhandar of Sanghavi's Pádá in Patan, was also availed of in preparing the text of this work. This palm-leaf Ms. was older than the one mentioued before and was written in a more correct manner; but it was unfortunately very incomplete and broken. It contained Page #6 -------------------------------------------------------------------------- ________________ leaves from 51 to 305 (even of these some leaves are wanting here and there) and thus ended abruptly from the middle of the story of Pavananjaya on "Deshávakásika' vow given in the 4th chapter of the present work. In size it was 2 ft, 7 inches long and 2 inches broad and contained 3 to 5 lines on each page and each line contained from 105 to 120 letters. Difficulty in Editing-Thus, since no other complete Ms. was available from any source and none is available as far as I know, I had to depend on the only one complete Ms. mentioned above; and as this was full of mistakes my work of editing this work became all the more difficult. Account of Somaprabháchárya, the author of "Kumárpála-pratibodha":--The author, Somaprabháchárya, is a well-known Jain learned man. He composed the present work in Samvat 1241 (or A.D. 1195), i. e. only 11 years after the death of King Kumárapála. From this it is evident that he was a contemporary of King Kumarapala and his preceptor Hemachandra. He composed this work while dwelling in the residence of the poet Siddhapála, son of the poet-king Shree Shreepála, of Prágvát (Porwad) community, for the benefit of Harischandra and Shreedevi, son and daughter respectively of Shet Abhayakumára, son of Neminága; and it was heard from the inning to the end by the three learned disciples of Hemachandra himself. by name, Mahendramuni, Wardhamana and Gunichandra. Abhayakumara was, as is mentioned in this very work, the head of the charitable departments, like alms-houses, etc., opened for the maintenance of helpless and disabled persons (vide pp. 219 to 220). The poet-king Shree Shreepala was one of the best poets of Gujarat and a greatly honoured and accepted brother of Siddharája Jayasimhadeva. His son, Siddhapala, also, was a poet of the first rank and a beloved and boson friend of King Kumarapála. In connec. tion with the family of this poet as I have written at great length elsewhere, I need not reiterate the same in this place. The poet Shreepala was a disciple of Devasûri, the most illustrious in the lineage of preceptors of Somaprabháchárya; hence it was but natural that this poet's family should entertain a special veneration for the circle of disciples of this earliest preceptor and that this circle of sages should regard with affection the poet's family. The preceptors of Somaprabháchárya and other sages generally made their stay under the roof of the family house of this poet in Auahilpur, His other great work, by name "Sumatinátha-charita'', was also composed liy Somaprabhacharya while dwelling in this very house. The following is the genealogical-tree of the lineal succession of the preceptors of Somaprabháchárya, as found in the Prashasti in the Kumara pala-Pratibodha and some other works of different writers ; 1 See my Introduction to the drama "Draupadi-Swayamvara", composed by the poet Vijayapála, son of Siddhapála.-Editor. Page #7 -------------------------------------------------------------------------- ________________ Sarvadevastiri Yashobhadra Nemichandra Munichandra Mapa deva Ajitadeva Vadidevasūrio Ânandasiri Vijayasimha? I - I ----- Ratnaprabha Bhadreśvara Guimachandra Purnadeva? Mabesvara Hemachandra Somaprabha Maniratna Ramachandra' Jayaprabha Jayamangala Rámabhadra Jagatchandra Somachandra All the names mentioned in this genealogical-tree are well-known in Jain history, and the various works composed by them have enriched Jain litera. f 1. A well-known writer of commentaries and notes on works of Haribhadrácharya, such as "Upadr shapidu," "An-kanta-Jayapatáka," Lalitaristúra," "Yogalindu" and others. 2. Author of the great Jain work on logic by name "Syadradaratnakara." 3. Dharmarigira Gani, in his own 'pattávali' has called this Vijayasimha as the editor of the commeaiars-“V/vekamanjari," a work of Balachandra (cf. " fancnft: a faka"). But this is a mistake. The editor of that commentary is not this Vijayasimhasûri but is one Vijayasena-sûri of Nágendra Gachha. (See Peterson's 3rd Report, page 103). A stone-inscription of this Vijayasimha has been discovered in the Jain temple at Ârásana and is dated Samvat 1206; (See my book "Prachina-JainaLel ha-Sungraha." (Inscription No. 289). 4. Ratnaprabha has composed the well-known work on logic, entitled “Ratnakarâvatóriká; and his other works, like the "Upadeshamala-Vritti", are also well-known. 5. Bhadreśvara was the principal co-adjutor with Vadidevasûri, in composing the "Syâdvâdaratnákara." After his preceptor's death he was appointed the principal Acharya to his seat. Munibhadra-Suri, the author of Shantinátha-Mahalúrga, also belonged to his succession of pupils. 6. Gunachandra composed a small work on Grammar entitled "Ilaimavithrama." 7. Mention is made of both this preceptor and his desciple in a stone-inscription at Jalore. (See "Práchina-aina-Lekha-Sangraha," Artical No. 952). 8. Author of the Prasasti on Chichigadeva found on the Sundhá Hill (Márvár). 9. Author of the commentary on "Vritta-Ratnakara." 10, Author of the drama, "Prabuddha-Rohineya." Page #8 -------------------------------------------------------------------------- ________________ ture. From this one can see of wliat learned, noble and literary men the poet's company was coniposed. A brother-disciple of Somaprabhacharya, by uanie Heniachandra, composed a Dwisandhana poem, entitled "Nabheyanemi, and it was edited by the poet-king Shree Shreepála himself. Somaprabhácharya was succeeded to his religious seat by the famous Jagatchandrasûri, who is considered to be the founder of the ascetic assembly known by the uame of Tapagaclıha. According to the Pattávalı Somaprabhacharya ranks 43rd in the lineal succession from Mahi vîra. Other Works written by the Author-(1) Sumatinátha-Charitra. Besides the "Kumaraptila-Pratibodha", three other works of Somaprabhicharya are available. One of these is the "Sumatinatha-charitra''. It describes the life of Sumatinátha, the 5th Tirthankara of the Jain Religion. Like Kumára pála-Pratibodha, it is also written mainly in the Prákrit language and, like it, it also contains legends and stories explaining the tenets of Jainisnı. It consists of verses uumbering over nine thousand and a half. Mss, of this work were seen by nie in the Jain Bhaudars at Pátan." 1—The following are some of the verges given in the Prashasti at the end of this poem: भक्तः श्रीमुनिचन्द्रसूरिसुगुरोः श्रीमानदेवस्य च श्रीमान सोऽजितदेवसूरिरभवत् षट्तर्कदुग्धाम्बुधिः । सद्यःसंस्कृतगद्यपद्यलहरीपूरेण यस्याप्रभ क्षिप्ता वादिपरम्परा तृणतुलां धत्ते स्म दूरीकृता ॥ श्रीमानभूद्विजयसूरिरमुष्यशिष्यो येन x x x स्मरस्य शरान गृहीत्वा । कृप्तं चतुर्भिरनघं शरयन्त्रमग्रे विश्वं तदेकविशिखेन वशं च निन्ये ॥ श्रीहेमचन्द्रसूरिबभूव शिष्यस्तथापरस्तस्य । भवहतये तेन कृतो द्विःसन्धानप्रबन्धोऽयम् ॥ एकाहनिष्पन्नमहाप्रबन्धः श्रीसिद्धराजप्रतिपन्नबन्धुः। श्रीपालनामा कविचक्रवर्ती सुधीरिमं शोधितवान्प्रबननम् ॥ 2 Vide J. Klatt'a Extracts from the "Il istoricsl Records of the Jains" Ind. Ant. Vol. XI, p. 254. 3 The Prashasti at the end of this Charitra is to a great extent like the one given in the present work: चन्द्राकों गुरुवृद्धगच्छनभसः कर्णावतसौ क्षिते धुर्यों धर्मरथस्य सर्वजगतस्तत्वावलोके दृशौ। निर्वाणावसथस्य तोरणमहास्तम्भावभूतामुभा वेकः श्रीमुनि चन्दसूरिरपरः श्रीमानदेवप्रभुः ॥ Page #9 -------------------------------------------------------------------------- ________________ Süktimuktávali --Another work by this author is known as "Sitklimuktavali,” It consists of hundred verses of a miscellaneous nature. It is sometimes known as "Sinduraprakara" because its first verse begins with the words: "सिन्दुरप्रकर" and very often it is also called by the name "Somashataka', because it consists of 'hundred' verses composed by Somaprabháchárya. This work is well-known among the Jains and is repeated by heart by many a man and woman of the Jain community. It is written after the style of Bhartrihari's "Niti-Shataka and contains short but pithy dis. quisitions on such subjects as, non-slaughter, truthfulness, non-stealing, purity, goodness etc. Its composition is very simple, interesting and easy of understanding. Some of the verses from this work are found quoted in the present work of "Kumarapala-pratibodha. शिष्यस्तयोरजितदेव इति प्रसिद्धः सूरिः समस्तगुणरत्ननिधिर्बभूव । प्रीतिं यदक्षिकमले मुनिभृङ्गराजि रास्वादितश्रुतरसा तरसा बबन्ध ॥ श्रीदेवसूरिप्रमुखा बभूवुरन्येऽपि तत्पादपयोजहंसाः। येषामबाधारचितस्थितीनां नालीकमैत्रीमुदमाततान ॥ विशारदशिरोमणेरजितदेवसूरिप्रभो विनेयतिलकोऽभवद्विजयसिंहसूरिर्गुरुः । जगत्रयविजेतृभिर्विमलशीलवर्मावृतं व्यभेदि न कदाचन स्मरशरैयदीयं मनः ॥ गुरोस्तस्य पदाम्भोजप्रसादान्मन्दधीरपि । श्रीमान्सोमप्रभाचार्यश्चरित्रं सुमतेय॑धात् ॥ प्राग्वाटान्वयसागरेन्दुरसमप्रज्ञः कृतज्ञः क्षमी ___ वाग्मी सूक्तिसुधानिधानमजनि श्रीपालनामा पुमान् । यं लोकोत्तरकाव्यरजितमतिः साहित्यविद्यारतिः श्रीसिद्धाधिपतिः कवीन्द्र इति च भ्रातेति च व्याहरत् ॥ सूनुस्तस्य कुमारपालनृपतिप्रीतेः पदं धीमता मुत्तंसः कविचक्रमस्तकमणिः श्रीसिद्धपालोऽभवत् । यं व्यालोक्य परोपकारकरुणासौजन्यसत्यक्षमा दाक्षिण्यैः कलितं कलौ कृतयुगारम्भो जनो मन्यते ॥ तस्य पौषधशालायां पुरेऽणहिलपाटके। निष्प्रत्युहमिदं प्रोक्तं पदार्थान्तं (?)......॥ अनाभोगात्किञ्चित्किमपि मतिवैकल्यवशतः किमत्यौत्सुक्येन स्मृतिविरहदोषेण किमपि । मयोत्सूत्रं शास्त्रे यदिह किमपि प्रोक्तमखिलं क्षमन्तां धीमन्तस्तदसमदयापूर्णहृदयाः॥ Page #10 -------------------------------------------------------------------------- ________________ vii (3) Shatártha-Kávya-Somaprabháchárya's third work is known by the name of "Shatártha-Kavya". It gives full evidence of his unexcelled command over the Sanskrit language. This work consists of only one verse in Vasanta-tilaká metre, while it is explained in a hundred different ways. From this work the auther was given the nickname of “Shatárthika” and is referred to by that appellation by many subsequent writers. The auther has, by himself commenting on this one-verse work, given its hundred explanations. At the beginning of its commentary he has written five verses, in which he has given an index to the hundred explanations intended by him. In the beginning he has given the meanings of the 24 Tirthankaras of the Jain religion, then in the middle he has given the explanations of the Vedic deities, like Brahma, Narada, Vishnu and others and at the end he has brought out references to his contemporaries, like Vádi-devasûri and Hemachandracharya, the great religious preceptors of Jainism, Jayasimhadeva, Kumárápála, Ajayadeva and Malarája, the four successive Chalukya kings of Gujarat, poet Siddhapala, best citizen of the time, and Anitadeva and Vijayasimha, his two precepters. After this, at the extreme end he has elucidated reference to himself and in the final conclusion he has quoted a short prashasti in five verses written on himself by some disciple of his. (See Appendix II) According to this prashasti, Somaprabha in his ordinary life was a Vaishya of Prágváta (Porvád) section. His father's name was Sarvadeva and that of his grand-father was Jinadeva. Jinadeva was a prime-minister to some prince and was greatly respected in his own time. Somaprabha had taken the initiation into Jain religion quite in his boyhood, and being exceptionally intelligent he had mastered all the lores and thus attained to the position of an "Acharya” (Precepter). He was wonderfully adept in logic, deeply learned in poetics and specially clever in delivering religious sermons. Chronological order of these Works:—Thus including the "Kumara: pála-pratibodha," our author wrote four works. Anong these chronologically his "Sumatinátha-Charitra" stands first and "Sukti-Muktavali's second. In the "Brihal-Tippaniká," an old list to Jain works, it is mentioned that the "Sumatinátha-Charitra'' was composed in the reign of kiug Kumarapála. As this work is also found mentioned at the end of the commentary on "Shatártha-Kavya”, it is plain that it was composed prior to the “Shatártha 1 See verses on pages 146, 197, 422, 2 “Alasagfarafaráfea: starali" 1g fargelangagafacit; also __"ततः शतार्थिकः ख्यातः श्रीसोमप्रभसूरिराटू।"-गुणरत्नसूरिकृतक्रियारत्नसमुच्चय 3 The original verse is as follows: कल्याणसारसवितानहरेक्षमोहकान्तारवारणसमानजयाद्यदेव । धर्मार्थकामदमहोदयवीरधीरसोमप्रभावपरमागमसिद्धसूरे॥ Page #11 -------------------------------------------------------------------------- ________________ viii Kavya." It appears that the "Shatártha-Kavya" was composed between A. D. 1177 to 1179, because it refers to king Mûlarája, who succeeded king Ajayadeva to the throne of Gujarat; and this Mûlarája, known in history as "Bala Mûlarája, reigned only for two years from A. D. 1177 to 1179. The "Kumarapala-pratibodha" seems to be the last work of our author. Other unknown Works:-Besides these four works, it is inferred that our author must have written some others; for in the work "ShatarthaKavya', while giving explanation about the king Kumárapála in the commentary, he gives two verses, and makes the following remark regarding them ":", that is, ("which we have already given elsewhere.") Now as these two verses are not to be found in any of his known four works, the inference is that they occur in some other work of his, which is not yet known to us. Composition of Kumarapala-pratibodha:-"Kumára pála-pratibodha" is mainly written by the author in the Prákrit language; but a few stories in the last chapter are written in Sanskrit and some portions are in Apabhramsha language as well. From this it is evident that our author was equally proficient in these three languages. The composition of the work is very simple and the language is quite plain and unsophisticated. Though the author is, as has been shown above, one of the best learned men and a firstclass writer, yet there are no evidences of his special learning to be found in this work. The Work well-known to subsequent Writers: "Jina Mandanagani, the author of "Kumára pála-prabandha", has taken several extracts from the historical portion of this work, and Jayasimha-suri has, in his "Kumarapála-Charitra", made a faithful imitation of the style of composition of this work. This shows that the writers, posterior to our auther, were well aware of this work. The Work not important from Historical Standpotnt-Looking to the great extent of this work and the time of its composition, it would seem quite natural if readers interested in history felt curious to know from it such facts about the life of Kumarapála and Hemachandra as are unknown and unavailable from other sources; and it is with this very idea that the present editor undertook with great pleasure the work of editing this work. But after going through the whole work he was disappointed to find that no new fact was to be discovered in such a big work. On the contrary he has to admit that the history of these two great personages given in the present work is not only as much as, but is even less than, their history given in such smaller and later works, as the "Hemachandra-prabandha", a part of 1. See Kumarapala-P bandha" edited by Muni Chaturavijayaji, pp. 10, 17, 58, 80, 90, 94, 95, 97, 106, 107, 111, etc Page #12 -------------------------------------------------------------------------- ________________ ix the "Prabhávaka-Charitra" and the "Ruimarapi:la-Prabandha", included in the "Prabandha-Chintamani'. It would therefore not be iniproper to remark that from the historical point of view the present work has no special importance to us. Importance of the Work as a Prakrit Work-But we have to admit its importance from the point of view of the necessity of publishing Prakrit literature on a larger scale. In the first place Prakrit literature, that is published up to uow, is of a very limited extent; and, in the second place, as the Bombay University has now added a special course of the Prákrit language, at of the Páli, to its curricula of studies, the necessity of publishing works in the Prákrit language is felt all tlie greater. Students therefore of this language would undoubtedly welcome the publication of such a great work at this time, Writing History not the Author's Object- Though it is quite natural that we should feel disappointed at not being able to find any special historical information in this work, yet we must remember that the author does not deserve any blame on that account. Because in the very commencement of the work the author clearly disavows any intention of writing a full life-story of Hemachandra and Kumarapála. The author's object in composing this work is really not to write the history of Kumarapala and others, but to write a narrative, embodying the teachings of Jain religion with reference to these historical personages. In this connection he makes the following remarks : Although the life-story of Kumarapála and Hemachandracharya is very interesting from other points of view, I am only desirous of telling something in connection with the instruction in Jain religion alone. Does any person, who, out of a tray full of various delicacies, eats only one particular thing that gratifies his special taste, deserve blame from any body?”1 Summary of the Historical Portion in the Work-Whatever portion in this entire work has connection with history is summarised for the facilities of readers, in a separate Appendix, entitled “Kumára pála-PratibodhaSankshepa.” On reading the Appendix, the reader will understand clearly the entire gist of this work, The short historical summary is as foilows: King Kumarapála's Succession to the Throne:--In Anahilpura Patau there formerly reigned King Múlarája of Chalukya dynasty. He was succeded successively by Chámundarája, Vallabharája, known as "Jagaj-Zampana'' ("World-Raider”'), Durlabharája, Bhimarája, Karņiedeva, and Jayasimhdeva. This Jayasimhdeva was succeeded by Kuniarapála, the great-great-graudsou of Bhímarája. (Bhimaraja had a son Kshemarája, wlio had a son Devaprasáda, who again had a son Tribhuvanapala, who was father of Kunjarapala). King 1, See page 3, Gatha 30, 31. Page #13 -------------------------------------------------------------------------- ________________ X Kumarapala was very brave and valorous; patient and self-abuegating, very clever and liberal. He made conquests everywhere and established his reputation as a great and ideal ruler. King's Longing to know the True Religion-Once king Kumárapála called an assembly of his learned men and asked their advice regarding the best religion to be followed which would make one's life the most happy. These learned men being Brahmins naturally extolled the merits of the Vedic religion which consisted of sacrifices and ceremonial rituals. The King, knowing that sacrifices involved slaughter of animals, could not be convinced of the merits of this religion. This made him dissatisfied and increased his desire to know the true religion. Thereupon on one occasion one of his ministers, Báhada, by name, approached the king and requested him to listen to what he would tell him if the King really desired to know what the true religion was. The Minister Báhada then gave him the following information about Hemachandra-súri, the Jain preceptor. Account of Hemachandra's Early Life:-There was formerly a precep tor, by name Shri Datta-suri, belonging to the Gachhcha, called "Purnatalla." Once while travelling he came to a place, called Rayanapura, in Wagada country, where iuled at that time a king by name Yashobhadra. This king began to listen to religious discourses of Shri Datta-sûri. Dattasûri after some time left that place and went elsewhere. Afterwards King Yashobhadra lost all attachment for worldly life, renounced the kingdom, and went in search of Datta-sûri. Datta-sûri was at that time in a place, called "Dinduánápura***. The king built there a large Jain temple by name "Chauvisa-Jinalaya," and himself took holy orders and became a disciple of Datta-suri. Then he performed various austerities and made a deep study of the Shastras and finally attained the position of an "Áchárya”, or preceptor, under the name of "Yashobhadra-sûri". Yashobhadra-suri went on touring in various places preaching religion to people. At last having become old in age and decrepit in body he went to the "UjjayantaTirtha" (i. e. Girnár), and there after observing a fasting-vow gave up his body. He had a disciple by name Pradyumna-sûri, who wrote a work entitled "Thánaya-Pagarana" (or "Sthánaka-Prakarana"). He again had a disciple Gunasena-sûri by name and the latter had Devchandra-suri as his disciple, who wrote a commentary on "Thánaya-Pagarana" of Pradyumnasûri and also wrote the work "Shanti-Jina-Charitra." This Devachandra, while travelling, once came to a place by name Dhandhuká. There a young brilliant boy named Changadeva, son of the parents Chachch and Chahinî of the Modha Bania community, began to *The auther, Somaprabháchárya, at this place remarks that that "Chauvisa-Jinálaya" exists even to-day i. e. in his time at Dinduánápura. Page #14 -------------------------------------------------------------------------- ________________ xi come and listen to the preaching of Devachandra. Having become attached to Devachandra through his teachings the boy Changadeva became inclined to become the former's disciple and began to live and wander with Devachandra. Devachandra while wandering went to Cambay and there, through the maternal uncle of Changadev, by name Nemi, he persuaded the parents of Changadeva and initiated Changadeva into Jain religion and gave him the name of Somachand. Hemachandra as an Achárya:-This boy-ascetic, who possessed almost a superhuman intellect, became master of all Shastras within a short time, and, as a reward of his learning his preceptor gave him the name of "Hemachandra" and raised him to the position of an "Áchárya" (preceptor). Struck dumb with admiration for Hemachandra's learning, King Siddharája Jayasimha became his great devotee and consulted him in each and every Shastric matter and was thoroughly satisfied. Under the influence of his teaching, Siddharaja began to feel an attachment for Jain religion and in appreciation of the same he constructed a Jain temple, by name "Ráyavihára”, in Pátan and another, by name "Siddhavihára", at Siddhapur. At Siddharájá's request Hemachandra wrote a work, called "Siddha-Haima-Vyakarana", a perfect masterpiece on grammar. The King's attachment for Hemachandra grew so strong that he never felt happy until he listened to the nectar-like teaching of Hemachandra. Hemachandra and Kumárapála:-Having related the story of Hemchandra so far, the minister Báhada advised King Kumárapála that if he too desired to get the knowledge of true religion, he should approach Hemachandra with devotion. Following his minister's advice Kumarapala began to listen to the preachings of Hemachandra. Hemachandra first began to preach to the King, by means of parables and legends, on the evil effects of animal-slaughter, gambling, meat-eating drinking, prostitution, plundering, etc., and persuaded him to prohibit these in his kingdom by issuing royal decrees. Then he gave him instruction regarding true God, true Guru and true religion as propounded in Jain religion and showed him the evils of accepting false gods, false gurus and false religion. In this way King Kumárapála became gradually devoted to Jain religion and as a mark of his devotion he began to build Jain temples in various places. First he built a grand temple, called "Kumára-Vihára" in Pátan under the supervision of the minister Báhada and the two sons of Garga Sheth of Váyada family, by name, Sarva-deva and Samba Sheth. In the central temple of this Vihára he placed a large image of Parshvanath in white marble and in the adjoining 24 temples, he placed images of the 24 Tirthankaras in gold, silver and brass metals. After this Kumarapala built another temple, called "Tribhuvana-Vibára", still grander and very much higher, with 72 1. So called because it was built in memory of his father, King Tribhuvanapála, Page #15 -------------------------------------------------------------------------- ________________ snialler temples round it for the different Tîrthaukaras. The large cushionshaped stone-caps on the spires and the vaselike fineals that surmounted them were all built of gold; and in the central temple a very gigantic image in sapphire of the Tirthankara Neminátha was placed, with 72 images in brass of other Tirthankaras located in the smaller temples. Besides these, in Patan alone Kumarapala built 24 Jain temples for 24 Tirthaukaras, of which the temple of "Tri-Vihára'' was prominent. Outside Pátan, in other places in his kingdom, he built so many Jain temples that their exact number cannot be ascertained. Of these, however, the great temple of Ajitanátha on the Táranga Hill, built under the supervision of the Subedar Abhaya, son of Jasadeva, is worthy of mention. King Kumarapala did not rest satisfied in showing his devotion to the Jain religion by thus building Jain temples alone, but like a devout follower of that religion he used to visit in person the Jain temples and worship the images therein. Further, in order to impress upon the people the greatness of that religion he used to celebrate with great eclat Jain festivals like "ashtanhika''. Kumárapála's Celebration of Jain Festivals:--These festivals he used to celebrate every year in the famous temple of "Kumára-vihára?' at Pátan in the months of Chaitra and Ashvina in the latter 8 days of the bright fortnight. On the last day of the festival, i. e, on the full-moon day, in the evening, a large chariot drawn by elephants, containing the image of Párshvanátha, used to go in procession through the town to the royal palace, accompanied by the King's officers and leading citizens. The King, having personally worshipped the image amidst dances and prayers of the people. the chariot rested for the night in the palace and departed next pioruing to a grand pavilion erected outside the palace-gate, attended by the King in person. After being again worshipped by the King, the chariot passed through the various lanes of the city resting at intervals in the special pavilions erected on the route and then returned to its own place. The King in this way not only himself celebrated the greatness of the Jain religion but issued orders to his tributary princes to celebrate it in a similar manner, The subordinate princes also built Viháras in their own cities. Kumárapála's Pilgrimage to Saurashtra Temples:-Once a group of Jain pilgrims, set out on a visit to Saurashtra (Káthiáwád) temples, halted on their way at Pátan. Seeing them the King also thought of going on the same pilgrimage and, accompanied by Hemachandra and a large army and a large Jain congregation, he travelled to Saurashtra and halted at Girinagar (Junagadh) situated at the foot of the hill Raivata (Girnar). But owing to bodily infirmity he could not ascend the hill; so he sent up his ministers to perform the worship. From there the whole party of pilgrims, including the King, proceeded to visit the temple of Rishabhadeva on the Page #16 -------------------------------------------------------------------------- ________________ xiii Shatrunjaya hill. This temple was before this visit kept in proper repairs by the minister Báhada by the orders of the King. After this pilgrimage the King returned to his capital. Kumárapála Builds Steps over Girnár Hill:-After his return the King, feeling sorry for not being able to ascend the Girnar hill, issued orders for constructing a flight of steps for ascending the hill, and at the suggestion of Siddhapkla, the son of the poet-king Shripala, he appointed Amra, son of Raniga, as the subedar of Saurashtra and entrusted this work to him. Kumárapála builds Charitable Institutions:--Thereafter the King built an alms-house (ATTIT) for giving food and clothing to helpless and decrepit Jain devotees; and, in its vicinity, also built a monastery (1991) for enabling religious-minded persons to pass their time peacefully while performing their devotions. The management of these charitable institutions was entrusted to sheth Abhaya-kumára, son of Neminága. For this proper choice of the person the king got praise from the poet Siddhapala. Kumárapála's Full Conversion to Jainism:--Later on Hemachandra gave to the King detailed instructiou regarding the Twelve Vows to be observed according to the Jain religion and placed before him the examples of Anand and Kamadeva, the great Jains of ancient times, and also the example of his contemporary Chhaddua, 2 richest Jain living in Pátan. The King accepted the initiation of these vows with great devotion and thus became fully converted to Jainism. Kumarapála's Daily Time-Table:--After the King accepted the Jain religion he began to pass his daily life like a regular Jain devotee. The following description of his daily time-table will be found interesting. Leaving his bed very early in the morning the king recited the sacred Jain Mantra of "Panchá Namaskára" ( five salutations ) and meditated on the adorable gods and gurus. Thereafter, finishing his bath, etc. he worshipped the Jina images in the household temple, and, if time permitted, proceeded on elephant to the Kumára-vihára temple in company of his ministers. After performing eight-fold worship there he used to go to Hemachandra. Having worshipped him and listened to his religious teaching he returned at midday to his palace. Then he gave food and alms to mendicants and after sending food-offerings to the Jain idols of his temple, he took his meal. Meal over, he attended an assembly of learned men and discoursed with them on religious and philosophical topics. Among these the poet Siddhapála was the principal party who always pleased the King by narrating a number of stories and episodes. In the fourth prahara of the day (i. e. after three o'clock) the King took his seat on the throne in the royal court and attended to business of the State, heard appeals from people and passed judgments on Page #17 -------------------------------------------------------------------------- ________________ xiv the same. Sometimes purely as a part of the royal duty, he attended wrestling matches, elephant-fights and such other pastimes. After this he took his evening meals about 48 minufes before sun-set but ate only once on the 8th and 14th days of every fortnight. After dinner he worshipped with flowers in the household temples and made dancing girls wave lights before the deities. Worship over, he listened to musical concerts and to recitations sung by cháranas, etc. Passing the day in this way he retired for rest with a mind filled with renunciation. Kumarapala's Great Faith in the "Namaskára-Mantra":-The King always recited with great devotion the well-known Jain Mantra of "Namaskára" and he had so great a faith in its efficacy that he used to say that what he could not achieve by means of his army, he acheived through the mere recitation of that mantra. Through it even his enemies remained subdued to a Bania officer like Ambad; and not only civil wars aud foreign invasions but even famines did not affect his kingdom through the power of this mantra-recitation. Other Authorities on Kumárapála's Life:-In this way the work Kumarapala-Pratibodha describes in brief the gist of the religious life of Kumarapala. More detailed information about King Kumárapála and his contemporaries, who are referred to in this work can be obtained from such older works as "Prabhavaka-Charitra," "Prabhandha-Chintamani,” "Kumarapala-Charitra" of Jayasimha-sûri, "Kumára pála-Charitra" of Cháritra-sundara, "Kumára pála-prabandha" of Jinamandana, so also from such modern works as Forbe's Rása-málá and the "Bombay Gazetteer". It is therefore unnecessary to give those details here. Historical Portion of this Work thoroughly Reliable:-Although, as we have said before, a very limited historical information is to be obtained from this work, still we must admit that that limited information is thoroughly reliable and trustworthy. Because the author of this work was not only a contemporary of King Kumárapála but, as we know definitely from the account of the author given above, he also possessed a special intimate know ledge of his private life. Three Writers Contemporary to Kumárapála:-Information about the religious life of King Kumarapala is to be obtained from the writings of three contemporary writers. Among them the first is the King's own religious preceptor Hemachandra himself. He has given some brief account in this connection in his "Kumarapala-charitra" (Prakrit Dvyáshraya) and in his "Mahavira-charitra." The description given in "Kumára pálacharitra" and that given in the present work, especially the description of the King's daily life agree completely. Second contemporary Page #18 -------------------------------------------------------------------------- ________________ xy writer is the poet Yasabpala, who has written a crania, entitled "Mohaparájaya!!! in which he writes about the spiritual life of the King. This poet describes himself as a servant of King Ajayadeva, the successor of King Kumárapála, and is therefore evidently the contemporary of Kumárapála. In “Mohaparájaya" the poet has given us a beautiful description of the prohibition ordered by Kumarapála in his kingdom of such acts as animal-slaughter, meat-eatiug, ganıbling, prostitution and the like. The third contemporary writer is the present author, Somaprabháchárya himself. As all these three writers are responsible and authoritative writers, there is very little room for doubts regarding what they liave said. Froni the definite information supplied by these writers we understand that Kumarapala was a very religious Jain ruler; and that, having full faith in that religion, he did his best to carry out the doctrines and rules of conduct prescribed in it. He made every endeavour to spread that religion and completely identified himself with the work of establishing its greatness. He was upright by nature and liberal in thought; and although fully attached to Jain religion he never showed his displeasure towards other religions. As an ideal ruler of his subjects, he paid equal respect to each religion. Being personally of a noble character, he always loved virtue in others. Under his rule people were perfectly happy and contented. 1 Published in the "Gaekwad's Oriental Saries" as No. IX. Page #19 -------------------------------------------------------------------------- ________________ Page #20 -------------------------------------------------------------------------- ________________ प्रस्तावना। स्तुमस्त्रिसन्ध्यं प्रभुहेमसूरेरनन्यतुल्यामुपदेशशक्तिम् । अतीन्द्रियज्ञानविवर्जितोऽपि यः क्षोणिभर्तुळधित प्रबोधम् ॥ सत्त्वानुकम्पा न महीभुजां स्यादित्येष क्लप्तो वितथः प्रवादः । जिनेन्द्रधर्म प्रतिपद्य येन, श्लाघ्यः स केषां न कुमारपालः ॥ -सोमप्रभाचार्यः। अस्मिन् खलु प्रस्तूयमाने कुमारपालप्रतिबोधनामके ग्रन्थसन्दर्भ, सुविश्रुतनामधेयेन जैनश्वेताम्बराचार्येण हेमचन्द्रेण, गुर्जरदेशीयचौलुक्यवंशोद्भवस्य कुमारपालनाम्नः सुप्रसि. द्धनृपस्य जैनधर्मतत्त्वावबोधनाय, समये समये विविधाख्यानकद्वारेण यः सद्बोधः समुपदिष्टः, तथा यं च सद्बोधं श्रुत्वा, येन क्रमेण कुमारपालनृपेण शनैः शनैः सम्पूर्णतया जैनधर्मः स्वीकृतः, तद्विषयकं कियद्वर्गनं ग्रथितमस्ति । यद्यपि ग्रन्थकारणास्य ग्रन्थस्य 'जिनधर्मप्रतिबोधः' इत्येवरूपं नाम सर्वत्र समुल्लिखितं सन्दृश्यते; परन्तु, ग्रन्थान्तस्थिते पुष्पिकालेखे 'कुमारपालप्रतिबोधः' एतादृशो नाम्नः समुपलब्धत्वात्, तथा ग्रन्थग्रथितविषयस्य नामनिर्देशेनैव वाचकजनानां परिचयप्रापणहेतोः 'कुमारपालप्रतिबोध' स्वरूपेण सार्थकेन नाम्नवास्य ग्रन्थस्याङ्कनमुचितमवधारितमस्माभिः। अस्य ग्रन्थस्य संशोधनं संपादनं च, गुर्जरराष्ट्रस्य प्राचीनराजधानीतया सुप्रसिद्धस्याणहिलपुरनाम्नः पत्तनस्यैकस्मिन् जैनचित्कोशे संपाप्यमाणस्य मुख्यतयैकस्यैव ताडपत्रात्मकादर्शस्याधारेण कृतमस्ति । तदादर्श २५५ संख्याकानि पत्राणि, प्रतिपृष्ठं १० संख्याकाः पतयः, प्रतिपंक्ति १४०-१५० परिमिता वर्णा विद्यन्ते । अयमादर्शः यथा च प्रान्तलिखितपुष्पिकालेखानुसारेण स्पष्टं ज्ञायते-" संवत् १४५८ वर्षे द्वितीयभाद्रपदशुदि ४ तिथौ शुक्रदिने श्रीस्तंभतीर्थे वृद्धपौषधशालायां भट्टारकश्रीजयतिलकसूरीणा. मुपदेशेन""कायस्थज्ञातीय महं. मंडलिकसुतषेता"-नामधेयेन लिपिकृतः । प्रायस्ताडपत्रात्मकेषु पुस्तकसमूहेषु, इदं पुस्तकमपश्चिमं प्रतिभात्यस्माकम् । यतः, एतस्मात् पुस्तकादवाचीनं नान्यत्पुस्तकमस्माकं दृष्टिपथमायातम् कर्णगोचरीभूतं वा कुत्रापि जैनग्रन्थागारे । एकमपरमपि ताडपत्रमस्य ग्रन्थस्य, पत्तनस्थादपरस्माद् ग्रन्थागारादासादितमस्माभिः, परन्तु तदतीव त्रुटितमाद्यन्तरहितं च । अतोऽत्र तन्नोल्लेखयोग्यां विशेषतामाव १ 'जिणधम्मपडियोहे समथिो पदमपत्थावो ।' पृष्ठ ११५. · जिनधर्मप्रतिबोधः क्लुप्तोऽयं गुर्जरे-- त्रिपुरे।' पृ. ४७८. Page #21 -------------------------------------------------------------------------- ________________ हति । तथापीदं निवेदनीयं, यत् तदुपरिष्टात्ताडपत्राद् विशेषशुद्धं प्राचीनतरं च । यावदस्माभिातुं शक्यते, अस्य ग्रन्थस्य संपूर्णरूपेण स एक एवोपरि निर्दिष्ट आदर्शः संप्राप्यते सांप्रतं सर्वसंसारे । तस्य ह्यशुद्धबहुलत्वात् , क्यापि क्वापि नष्टभ्रष्टपाठत्वाच्च सविशेष आयाससञ्जातोऽस्माकमस्मिन् संस्करणकरणे । अतो यत्र कचन या काचित् संशोधनाशुद्धिर्विदुषां नयनपथमवतरेत् , सा संशोधनीया सहृदयैर्विद्वद्वरैरिति । ग्रन्थस्यास्य विधाता त्रयोदशशताब्दीवर्ती सोमप्रभसूरिनामैकः सुप्रसिद्धजैनाचार्यः । तेनायं ग्रन्थो वैक्रमे १२४१ वर्षे-अर्थात् यशश्शेषे कुमारपालनरेश एकादशवर्षानन्तरमेव विनिर्मितः । एतेनेदं स्पष्टमेव यदयं ग्रन्थकारः आचार्यहेमचन्द्र कुमारपालनृपयोः कियन्तं कालं यावत् समसमयवर्तित्वेन विद्यमान आसीत् । ग्रन्थकारणायं ग्रन्थो मुख्यतया श्रेष्टिमुख्य-श्रावक-अभयकुमारतनूजानां हरिश्चन्द्रादिश्रीदेवी-प्रभृतीनां प्रीत्यर्थ निरमायि । तैर्हि अस्य ग्रन्थस्य भूयिष्ठानि पुस्तकानि लेखयित्वा नेकेषु ग्रन्थागारेषु, विद्वद्वरयतिवर्गेभ्यश्च, उपदीकृतानि । अयमभयकुमारश्रेष्ठी, अस्यैव ग्रन्थस्योल्लेखानुसारेण (पृ. २१९-२०) कुमारपालस्थापितस्यानाथासमर्थजनपोषकस्य सत्रागारस्य, अन्येषां च तादृशां धर्मादायजीविनां कार्यविभागानामधिष्ठाताऽऽसीत् । यस्य गृहस्थस्य वसतौ (जैनमन्दिरे, उपाश्रये वा) उषित्वा ग्रन्थकारेणायं ग्रन्थः समाप्तिं नीतः, स कविसिद्धपालः कुमारपालनृपस्य परमप्रीतिपात्रं मित्रमासीत् । तत्पिता कविचक्रवर्ती श्रीपालो गुर्जरराष्ट्रस्य तत्कालीनो महाकविः श्रेष्ठनागरिकश्चाभूत् । चौलुक्यचक्रवर्ती जयसिंहदेवस्तं 'कवीन्द्रः' इत्येवंरूपां राजमानोपलक्षिकां महतीं पदवी प्रदत्तवान् , तथा 'भ्राता' सदृशेन सौहार्दपूर्णेन सम्बोधनेन च सम्बोधितवान् । अयं हि कविवरः सोमप्रभाचार्यस्य गुरुटद्धानां वादिदेवसूरिप्रभृतीनां परमभक्त आसीत् । ततस्तदीयं निखिलं कुटुम्ब तस्मिन् देवमूरिसाधुसमुदाये भक्तिप्रवणं भवेत् , स च समुदायोऽपि तस्मिन् कविकुटुम्बे धर्मस्नेहस्निग्धः स्यात्, इति स्वाभाविकमेव । अनेनैव कारणेन सोमप्रभाचार्यादय एतत्समुदायवर्तियतयोऽणहिलपुरे बहुलतयाऽस्यैव कविकुटुम्बस्य वसतिगृहे निवासं कुर्वन्तो विज्ञायन्ते स्म । प्रकृतग्रन्थकारः स्वनिर्मितं सुमतिनाथचरित्राभिधमपरमपि विशालं ग्रन्थं तत्रैव स्थाने संस्थाय समाप्ति नीतवान् । तथैव हेमचन्द्राभिधानेन सोमप्रभाचार्यगुरुसहोदरेण कविवरेण स्वकृतं नाभेयनेमिद्विसन्धाननामकं काव्यमपि प्रायस्तत्रैव सम्पूर्णतां प्रापितं स्यात् । यतस्तस्य संशोधनं कविचक्रवर्तिश्रीपालेन स्वयमकारि, इत्युल्लेखस्तत्काव्यप्रान्ते' स्पष्टं प्राप्यते । १ एतत्काव्यप्रान्तगता प्रशस्तियथाभक्त:श्रीमुनिचन्द्रमूरिसुगुरोः श्रीमानदेवस्य च श्रीमान् सोऽजितदेवसरिरभवत् षट्तर्कदुग्धाम्बुधिः । | Page #22 -------------------------------------------------------------------------- ________________ प्रस्तुतग्रन्थकारलेखानाम् , इतरग्रन्थकुलेखानां चानुसन्धानेन सोमप्रभाचार्यस्य गुर्वा-- दिपरंपरासम्बन्धज्ञापको वंशवक्ष एतादृशः सर्वदेवसूरि यशोभद्र नेमिचन्द्र मुनिचन्द्र मानदेव आनन्दसूरि अजितदेव वादी देवसूरि गुणचंद्र पूर्णदेवं महेश्वर विजयसिंह भद्रेश्वरै सोमप्रभ रत्नप्रभ मणिरत्न रामचन्द्र जयप्रभ हेमचन्द्र मणिरत्न जयमंगल रामभद्र जगच्चन्द्र सोमचन्द्र [एतद्वक्षगतानां कतिपयपण्डितानां संक्षिप्तः परिचयो यथा १ 'मुनिचन्द्रसूरिः-स च भगवान् यावजीवं सौवीरपायी, प्रत्याख्यातसर्वविकृतिकः श्रीहरिभद्रसूरिकृतानेकान्तजयपताकाद्यनेकग्रन्थानां पञ्जिकादिविधानेन तार्किकशिरोमणितया ख्यातिभाक् । अनेन चाऽऽनन्दसूरिप्रभृतयोऽनेके निजबान्धवाः प्रव्राज्य सूरीकृताः । अयं च सूरिः श्रीनेमिचन्द्रसूरिगुरुभ्रातृश्रीविनयचन्द्रोपाध्यायस्य शिष्यः श्रीनेमिचन्द्रसूरिभिरेव गणनायकतया स्थापितः । अस्य विक्रमकालाद् ११७८ मितेऽब्दे स्वर्गमनमभूत् ।' २ वादिदेवसूरिभिः श्रीमदणहिल्लपुरपत्तने जयसिंहदेवराजस्य राजसभायां दिगम्बरचक्रवर्तिनं कुमुदचन्द्राचार्य वादे निर्जित्य श्रीपत्तने दिगम्बरप्रवेशो निवारितः । तथा वि. १२०४ वर्षे सद्यः संस्कृतगापद्यलहरीपूरेण यस्य प्रभाऽऽक्षिप्ता वादिपरंपरा तृणतुलां धत्ते स्म दूरीकृता ॥ श्रीमानभूद् विजयसरिरमुप्य शिष्यो येन x x x स्मरस्य शरान् गृहीत्वा । क्लृप्तं चतुर्भिरनघं शरयन्त्रमये विश्वं तदेकविशिखेन वशं च निन्ये ॥ श्रीहेमचन्द्रसूरिर्बभूव शिष्यस्तथापरस्तस्य । भवहतये तेन कृतो द्विसन्धानप्रबन्धोऽयम् ॥ एकाहनिष्पन्नमहाप्रबन्धः श्रीसिद्धराजप्रतिपन्नबन्धुः। श्रीपालनामा कविचक्रवर्ती सुधीरिमं शोधितवान् प्रबन्धम् ॥ Page #23 -------------------------------------------------------------------------- ________________ फलवर्द्धिग्रामे चैत्य-बिम्बयोः प्रतिष्ठा कृता । तथा आरासणे च श्रीनेमिनाथप्रतिष्टा कृता । चतुरशीतिसहस्रप्रमाणः स्याद्वादरत्नाकरनामा प्रमाणग्रन्थः कृतः । ३ विजयसिंहसम्बन्धी वैक्रमीयः १२०६ वर्षीय एकः शिलालेख आरासणतीर्थस्थजैनमन्दिरे सन्तिष्ठते (-द्रष्टव्यो मत्संगृहीतः प्राचीनजैनलेखसंग्रहः; लेखाङ्कः २८९)।-धर्मसागरगणी निजपट्टावल्यामिमं विजयसिंहसूरिं बालचन्द्ररचित-विवेकमञ्जरीनानो ग्रन्थस्य शोधकत्वेन निर्दिदेश । तचिन्त्यम् । यतो नायं विजयसिंहः तदन्थसंशोधकः, किन्तु नागेन्द्रगच्छीयो विजयसेननामा अपरः कश्चित्सरिः तत्संशोधनं कृतवान् ।-द्रष्टव्यः पिटर्सनपण्डितविवृतः तृतीयरिपोर्टनामकः प्रबन्धः, पृ. १०३। ४ भद्रेश्वरसूरिणा स्वगुरुश्रीवादिदेवसूरीणां स्याद्वादरत्नाकरविरचनासमये प्रभूतं साहाय्यं समर्पितम् । तथा तेषां गुरूणां स्वर्गमनानन्तरमनेनैव विदुषा तत्पट्टोऽलंकृतः । श्रीशान्तिनाथमहाकाव्यप्रणेता मुनिभद्रसूरिरपि अस्यैव सूरेः सन्तानीयोऽभवत् । ५ रत्नप्रभसूरिणा रत्नाकरावतारिकानामा सुज्ञातस्तर्कग्रन्थः प्रणीतः । उपदेशमालावृत्तिप्रभृतयोऽपरेऽपि प्रसिद्धा ग्रन्थास्तत्त्रणीता उपलभ्यन्ते । ६ गुणचन्द्रेण हैमविभ्रमनामैको व्याकरणविषयो लघुरपि सोपयोगी ग्रन्थः प्राणायि । ७ पूर्णदेव-रामचन्द्रनामानौ गुरुशिष्यौ जावालिपुर (जालोर) समीपस्थसुवर्णगिरिपर्वतवतिजैनमन्दिरगत एकस्मिन् शिलालेखे व्यावर्णितौ स्तः । द्र० प्राचीनजैनलेखसंग्रहः, ले. ३५२ । ८ जयमङ्गलसूरिणा मरुदेशस्थसुंधानामकपर्वतवर्तिनी चाचिगदेवसत्का प्रशस्तिनिर्मिता । ९ सोमचन्द्रसूरिः वृत्तरत्नाकरनामकसुप्रसिद्धच्छन्दोग्रन्थस्य सुबोधिनी वृत्ति विहितवान् । १० रामभद्रविदुषा प्रबुद्धरौहिणेयाभिधानं विविधस्निग्धरसवैदग्ध्यनिधानं नाटकं विरचितमस्ति। ११ जगच्चन्द्रसूरिः-क्रियाशिथिलमुनिसमुदायं ज्ञात्वा गुर्वाज्ञया वैराग्यरसैकसमुद्रं चैत्रवालीयदेवभद्रोपाध्यायं सहायमादाय क्रियोद्धारमकार्षीत् । ततश्च तस्य क्रियायामौय्याद् 'हीरला जगचन्द्रसूरिः' इति ख्यातिर्बभूव । तथा यो यावजीवं आचाम्लतपोऽभिग्रहात् द्वादशवर्षैस्तपाविरुदमाप्तवान् ।] अयं हि सोमप्रभाचार्यस्तपागणनाम्नः सुप्रसिद्धगच्छस्य मूलपट्टपरंपरायामेकः पट्टधर आचार्यो बभूव । तेनास्य सुगृहीतं नामधेयं सर्वेषु तपागच्छीयगुर्वावलिप्रबन्धेषु नियमेन संप्राप्यते । अत एतदुक्तं भवति-जैन साहित्याभिज्ञानां पण्डितानामयं सूरिन सुज्ञातनामेति न । गुर्वावल्यादिप्रवन्धानामुल्लेखानुसारेण श्रीमहावीरपट्टपरंपरायां चत्वारिंशे पट्टे प्रतिष्ठित एषः सूरिरिति। सोमप्रभाचार्यकृता ग्रन्थाः । प्रस्तुतकुमारपालपतिबोधग्रन्थव्यतिरिक्ताः सोमप्रभाचार्यकृता अन्ये त्रयो ग्रन्थाः संप्राप्यन्ते सांप्रतम् । तेषु सुमतिनाथचरित्रनामकः प्रथमोल्लेखयोग्यः। अस्मिश्चरित्रे सुमतिनाथनाम्नः पञ्चमजिनवरस्य पौराणिक चरितं निर्वर्णितमस्ति । चरित्रं चेदं प्रायः सार्द्धन Page #24 -------------------------------------------------------------------------- ________________ वसहस्रश्लोकप्रमाणं प्राकृतभाषामयम् । अस्मिन्नपि ग्रन्थे कुमारपालप्रतिबोधसमाना जैनधर्मतत्त्वप्रबोधनप्रधाना बढ्यः पुराणकथाः कल्पिताः सन्ति । अस्य ग्रन्थस्य रचनाऽपि कुमारपालप्रतिबोधवत्-यथा चाधस्ताद्विज्ञापितमस्माभिः-अणहिल्लपुरपत्तनस्थश्रीसिद्धपालकविवसतावेव समाप्तिं प्रापत् । ग्रन्थान्ते यद्यपि रचनासमयो नोपलभ्यते स्पष्टोल्लिखितस्तथापि पूर्वापरानुसन्धानेन ज्ञायते यत् सा हि प्रथमा कृतिरस्य सूरिवरस्त्र । पत्तनस्थे कस्मिंश्चित्कोशे दृष्टचरोऽस्माकमेको हस्तलेखोऽस्य चरित्रस्येति । द्वितीयो ग्रन्थ एकशतपद्यप्रमाणं सूक्तिमुक्तावलिप्रकरणम् । अस्य प्रकरण-ग्रन्थस्य प्रथमपद्यस्य 'सिन्दूरप्रकर' इत्येवंशब्दैः प्रारब्धत्त्वात् ' सिन्दूरप्रकर' इति नाम्ना, तथैव सोमप्रभाचार्यकृतत्वेन शतपद्यप्रमाणत्वेन च 'सोमशतक ' इति नाम्नाऽप्ययं प्रवन्धः प्रसिद्धः प्रतिभाति । अस्मिन् प्रवन्धे भर्तहरिनिर्मितवैराग्यशतकशेल्या अहिंसा-सत्य-अस्तेयशील-सौजन्य-क्षमा-त्याग-वैराग्यादयो विविध विषयाः संक्षेपेण किन्तु सरलेन सरसेन च बन्धेन निबद्धा आसते । हृदयङ्गमभावभरितत्वेन कोमलपदावलिपूरितत्वेन चायं प्रबन्धो न केवलं श्वेताम्बरजैनसंप्रदाय एव जनप्रियो जातोऽस्ति, अपि तु दिगम्बरजैनसंप्रदायेऽपि तथैव प्राप्तसत्कारः प्रतीतोऽस्ति । अनयोरुभयोर्जेनसम्प्रदाययोर्मध्येऽनेकेषां विदुषामितरेषां च कण्ठे कण्ठालङ्कारवद् विराजतेऽद्याप्ययं प्रबन्धः । प्रस्तुत-कुमारपालप्रतिबोधेऽपि प्रसङ्ग१ एनद्रन्थप्रशस्तिरपि प्रायः कुमारपालप्रतिबोधप्रशस्तिसमानैव । तथा हि चन्द्रार्को गुरुटद्धनभसः कर्णावतंसौ क्षितेधुर्यो धर्मरथस्य सर्वजगतस्तवावलोके दृशौ । निर्वाणावसथस्य तोरणमहास्तम्भावभूतामुभावेकः श्रीमुनिचन्द्रसूरिरपर: श्रीमानदेवप्रभुः ॥ शिष्यस्तयोरजितदेव इति प्रसिद्धः सूरिः समग्रगुणरत्ननिधिर्बभूव । प्रीतिं यदधिकमले मुनिभृङ्गराजिरास्वादितश्रुतरसा तरसा बबन्ध ॥ श्रीदेवमूरिप्रमुखा बभूवुरन्येऽपि तत्पादपयोजहंसाः । येषामवाधारचितस्थितीनां नालीकमैत्री मुदमाततान ॥ विशारदशिरोमणेरजितदेवमूरिप्रभोविनेयतिलकोऽभवद् विजय सिंहसूरिगुरुः । जगत्रयविजेभिर्विमलशीलवर्मावृतं व्यभेदि न कदाचन स्मरशरैर्यदीयं मनः ॥ गुरोस्तस्य पदाम्भोजप्रसादान्मन्दधीरपि । श्रीमान् सोमप्रभाचार्यश्चरित्रं समतेय॑धात् ॥ . . प्राग्वाटान्वयसागरेन्दुरसमप्रज्ञः कृतज्ञः क्षमी वाग्मी सूक्तिसुधानिधानमजनि श्रीपालनामा पुमान् । यं लोकोत्तरकाव्यरञ्जितमतिः साहित्यविद्यारतिः श्रीसिद्धाधिपतिः कवीन्द्र इति च भ्रातेति च व्याहरत् ॥ सूनुस्तस्य कुमारपालनृपतिप्रीतेः पदं धीमतामुत्तंतः कविचक्रमस्तकमणिः श्रीसिद्धपालोऽभवत् । यं व्यालोक्य परोपकार-करुणा-सौजन्य-सत्य-क्षमादाक्षिण्यैः कलितं कलौ कृतयुगारम्भो जनैर्मन्यते ॥ तस्य पौषधशालायां पुरे णहिलपाटके । निष्प्रत्यूहमिदं प्रोक्तं परार्थान्तं ...........॥ अनाभोगात् किञ्चित् किमपि मतिवैकल्यवशतः किमप्यौत्सुक्येन स्मृति विरहदोषेण किमपि । मयोत्सूत्रं शास्त्रे यदिह किमपि प्रोक्तमखिलं क्षमन्तां धीमन्तस्तदसमदयापूर्ण हृदयाः ॥ Page #25 -------------------------------------------------------------------------- ________________ वशादनेकेषु स्थलेषु प्राप्यन्ते ग्रन्थकारेणास्य ग्रथितानि कतिपयानि पद्यजातान्यस्य जनप्रियस्य प्रबन्धस्येति' | तृतीयो ग्रन्थः शतार्थकाव्यं नाम । अयं ग्रन्थः सोमप्रभाचार्यस्य संस्कृतभाषाज्ञानविषयकमनुपमं पाण्डित्यं प्रकटयति । इदं काव्यं केवलं 'कल्याणसारसवितानहरेक्षमोह कान्तारवारणसमानजयाद्यदेव । धर्मार्थकामदमहोदयवीरधीर सोमप्रभावपरमागमसिद्धसूरे ॥ ' इत्येवंरूपमेकपद्यात्मकमेवास्ति ! परन्तु, अस्यैकस्यैव वसन्ततिलकावृत्तस्य शतसंख्याकैभिन्नभिन्नैरथैर्विलक्षणं विवरणं कृत्वा, इममेकं पद्यात्मकं क्षुद्रकाव्यमपि शतपद्यप्रमाणस्वरूपां खण्डकाव्ययोग्यप्रतिष्ठां प्रापितवान् स महामतिः सूरिसुकृती । अनेनैव प्रगल्भेन कविकर्म - यं सूरिर्विद्वत्समाजे ' शतार्थिकः ' इत्येतेन पाण्डित्यसूचकेन बिरुदेन प्रसिद्धो जातः । यथा च 'सोमप्रभो मुनिपतिर्विदितः शतार्थी । ' —मुनिसुन्दरसूरिरचितगुर्वावल्याम् । ततः शतार्थिकः ख्यातः श्रीसोमप्रभसूरिराट् । ' - गुणरत्नसूरिकृत क्रियारत्नसमुच्चये । 4 एतत्काव्यान्तर्गतान् स्वविवक्षितान् शतमर्थान् प्रकटीकर्तुं स्वयमेव ग्रन्थकारेणैका स्पष्टा व्याख्या विहिता । अस्यां व्याख्यायामादौ पञ्चभिः श्लोकेर्वक्ष्यमाणार्थजातस्यानुक्रमणिका आवेदिता अस्ति, अन्ते च शिष्यमुखव्याजमालम्ब्य पञ्चभिः पद्यैः स्वीया प्रशस्तिरपि संसूचिताऽस्ति । एतत्प्रशस्त्यनुसारेण विज्ञायते यत् ग्रन्थकारो ग्रहस्थावस्थायां प्राजाटजातीयो वैश्योऽभूत् । तस्य पितुर्नाम ' सर्वदेवः,' पितामहस्य च ' जिनदेवः ' आसीत् । जिनदेवः स्वसमय एको लब्धप्रतिष्ठः श्रावकः कस्यचिद् राज्ञो महामात्यश्चास्ति स्म । सोमप्रभण कौमार एव जैनी दीक्षा स्वीकृता । असाधारणबुद्धिबलात् स्वल्पेनैव कालेन सर्वशास्त्रे निपुणत्वं समासाद्य प्रायः सुमध्यम एव वयसि स आचार्य पदसदृशं सर्वोत्तमं पदं संप्राप्तवान् । अस्मिन् शतार्थवृत्तव्याख्यान आदिभागे चतुर्विंशतिजिन-सिद्ध-सूरि- उपाध्याय -मुनिपुण्डरीक गौतम-सुधर्म-पञ्चती-समय-श्रुतदेवी पुरुषार्थ-विधि-नारद - देवविष्णु- बलभद्र- श्रीमद्युम्न-शंख-शिव-गिरिसुता-स्कन्दादीनां जैन-वैदिकादिमतपूज्यव्यक्तीनां क्रमशः व्याख्यानानि विशदीकृत्य, मध्येच हैरम्ब - कैलास-ग्रह- दिक्पाल - जयन्त- घन-मदिरा-कनक - अब्धिसिंह-हय-करि- सरोज-भुजगादिनचेतनाचेतनमसिद्धपदार्थानामर्थाख्यानमुद्घाट्य, अन्ते वादि १ नि१४५ - १९७ -१२२ संख्याङ्कितपृष्ठेषु मुद्रितानि संस्कृतपथानि । Page #26 -------------------------------------------------------------------------- ________________ देवसूरि-हेमचन्द्राचार्यसदृशाः जैनधर्मप्रभावकपुरुषाः, जयसिंहदेव-कुमारपाल-अजयदेव-मूलराज-नामधेयाः क्रमोत्पन्नाश्चत्वारश्चौलुक्यनरवराः, कविसिद्धपालसमो नागरिकप्रवरः, अजितदेव-विजयसिंहनामकं स्वीयगुरुद्वयम् , इत्येवंरूपाणां स्वसमानकालवर्तिनामैतिहासिकपुरुषाणामपि अर्था आलिखिताः सन्ति । ( द्रष्टव्यं परिशिष्टम् । ) एवं कुमारपालप्रतिबोधसहिताः प्रस्तुतग्रन्थकारकृता एते चत्वार एव ग्रन्थाः दृष्टीगोचरमायाता अस्माकमद्यावधि । परन्तु, शतार्थवृत्तव्याख्यायां कुमारपालविषयके अर्थाख्याने ' यदवोचाम' इत्येवं कृत्वा यत् पद्यद्वयं समुद्धृतं सन्दृश्यते तन्न कापि उपर्युक्तासु अस्म दृष्टासु कृतिषु नयनपथमवतीर्णमस्मदीयम् । अतो ज्ञायत एतयतिरिका ऽन्या ऽपि काचित कृतिरवश्यंभाविनी प्रस्तुतसूरेरिति । __ प्रकृतप्रतिबोधस्य रचना मुख्यतया प्राकृतभाषामाश्रित्यैव कृता ग्रन्थकृता, तथापि, अन्तिमे प्रस्तावे कतिचित् कथाः संस्कृतभाषाम् , कियत्यश्च अपभ्रंशभाषामपि आश्रित्य विरचिता उपलभ्यन्ते । तेनास्य ग्रन्थकारस्यैतासां तिसृणां हि भाषाणां मध्ये समानं पाण्डित्यं प्रकटीभवति, इत्यत्र नाशंका अस्माकम् । यद्यपि, एवमुक्तपकारेण, अयं सोमप्रभसूरिः समर्थप्रतिभावान् विद्वान् आसीत्,-तत्र विषये नास्ति कश्चित्सन्देहोऽस्माकम्-तथापि प्रस्तुतग्रन्थे तस्य तादृश्याः प्रतिभायाः प्राञ्जलं प्रमाणं न किमपि समुपलब्धमस्माभिः । अस्ति खल्वस्य रचनाशैली सुबोधा, सरला, साधारणजनहयङ्गमा च, किन्तु विदग्धजनचेतश्चमत्कारिणी तु नास्तीत्येवमस्मदभिप्रायः । इति ।। अपि च, अस्य ग्रन्थस्य रचनासमयम् ,कर्तुः पाण्डित्यम् , महत प्रमाणं च श्रुत्वा, ज्ञात्वा वा प्रथमक्षणे तु, पुरावृत्तजिज्ञासुजनानां मनसि, इयमेव महती आशा समुत्पद्येत यत्-एतस्मिन् विशाले ग्रन्थे कुमारपाल-हेमचन्द्रसम्बन्धिन्यस्तत्कालभाविन्यश्चान्यान्या अनेका अन्यत्राप्राप्ता इतिवृत्तसंसूचकवार्ताः सन्दृब्धाः भवेयुः । परन्तु, अस्य ग्रन्थस्य साधन्तावलोकने कृते साऽऽशा निराशामात्रमेव प्रतिभास्यति विदुषामिति निवेदयतामस्माकमप्यत्र वाढं निराशा आविर्भवति । यतः, अन्यत्रानुपलब्धानां केषांचिनवीनवृत्तान्तानां संप्राप्तिस्तु आस्तां दूरे; किन्तु, प्रभावकचरित्र-प्रबन्धचिन्तामणि-कुमारपालप्रबन्धसदृशेषु एतस्माद्रन्थादर्वाचीनेषु संक्षिप्तग्रन्थेषु अपि उक्तनृप-सूरिवरविषयको यावान् वृत्तान्तः संप्राप्यते तावानपि प्रस्तुतप्रतिबोधे नोपलभ्यते । इत्यत ऐतिहासिकदृष्ट्या न कश्चिद् विशेषोल्लेखयोग्यो वृत्तान्तो विज्ञायतेऽस्माकमत्र प्रबन्धे । परन्तु, तत्र विषये ग्रन्थकारः स्वल्पमपि उपालम्भयोग्यो नास्ति । यतः, तस्य प्रस्तुतग्रन्थप्रणयनप्रयासो न प्रवन्धनायकस्य समस्तजीवनचरितवर्णनमुद्दिश्य, किन्तु केवळ Page #27 -------------------------------------------------------------------------- ________________ ८ यत्प्रकारं धर्मोपदेशं श्रुत्वा कुमारपालस्य जैनधर्मे सुश्रद्धा समुत्पन्ना, तादृशमुपदेशं विदधत एककथाग्रन्थस्य विरचनमेव ग्रन्थकारस्य प्रधान उद्देश:, इति विज्ञेयम् । एतद्भावसूचकः स्पष्टोल्लेखः प्रबन्धकारेण स्वयं ग्रन्थारम्भे निम्नोद्धतेन गाथायुगलेन कृतोऽस्ति । यथाजइ वि चरियं इमाणं मनोहरं अस्थि बहुयमन्नं पि । तह वि जिणधम्मपडिबोहबंधुरं किंपि जंपेमि ॥ बहुभक्खजुयाइ विं रसवईए मज्झाओ किंचि भुंजतो । नियइच्छाअणुरूवं पुरिसो कि होइ वयणिज्जो || ( पृष्ठ - ३, गाथा ३०-३१ ) यद्यपि, उक्तरीत्या नास्त्यत्र ग्रन्थ ऐतिहासिकवृत्तान्ताधिक्यम्, तथापि यावदस्ति तावत्तु सकलमेव पूर्णतया विश्वसनीयमिति स्पष्टं स्वीकारार्हमेव । यतोऽयं ग्रन्थकारः केवलं कुमारपालस्य समानकालीन एव नासीत्, किन्तु तस्य सविशेषपरिचितः अत एव तदन्तरङ्गजीवनवृत्तान्तज्ञाताऽपि समभवत् । 1 कुमारपालस्य जैनधार्मिकजीवनवृत्त मुल्लिखन्तस्तत्समसमयवर्तिनस्त्रयो लेखका अभूवन् । तत्राद्यस्तु तस्य धर्मगुरुः साक्षात् श्री हेमचन्द्रसूरिरेव । तेन प्राकृतद्व्याश्रयापरनामनि कुमारपालचरिते, तथा श्रीवीरचरित्रेऽपि तद्विषयकः कियान् संक्षिप्तः किन्तु सारगर्भितः समुल्लेखोऽकारि । द्वितीयो लेखको मंत्रियशः पालनामा श्रावकः कविवर आसीत् । तेन कुमारपालस्याध्यात्मिकं जीवनमुद्दिश्य ' मोहराजपराजय' नामकं पञ्चाङ्कं नाटकं व्यरचि । अयं च कविः स्वात्मानं कुमारपालोत्तराधिकारिनृप - अजयदेवचक्रवर्तिचरणसेवित्वेन निर्दिशति स्म । अतोऽयमपि प्रायः कुमारपालसमकालीन एवेति निर्विवादम् । अनेन कविना, कुमारपालद्वारा तत्समग्रराज्यात् प्राणिवध - मांसाशन-असत्यभाषण- द्यूतरमण - वेश्यागमन - परधनापहरण - इत्यादीनि जनसमाजावनतिकराणि दुष्टव्यसनानि यथा सर्वथा बहिष्कृतानि जातानि तत्सर्वं वृत्तान्तं मनोहरया काव्यवर्णनपद्धत्या 'मोहरा - जपराजय' नाटके निर्वर्णितमस्ति । तृतीयो लेखकः प्रस्तुत प्रतिबोधकर्ता सोमप्रभमूरिः । एते त्रयोऽपि विद्वांसः प्रमाणभूता लब्धप्रतिष्ठाथ, अत एतत्कृते वर्णने स्वल्पमपि सन्देहास्पदं मिथ्याभूतं वा कथनं भवेत्; इति न प्रत्येतुं शक्यतेऽस्माभिः । एतेषां त्रयाणामपि लेखकानां विश्वस्तात् कथनात् प्रतीयते यत् कुमारपाल एक: परमधार्मिकः परमार्हतो जैननृपोऽभूत् । तेन संपूर्णतया जैनधर्मः स्वीकृतः, जैनधर्मप्रतिपादितान् आचारान् विचारांश्च सम्यग्ररीत्या परिपालनार्थ यथाशक्ति प्रयत्न आचरितः, तथैव तत्तत्त्वप्रचाराय प्रभावसंस्थापनाय च सर्वत्र यथायोग्यमुदारा उद्योगा आरब्धाः सन्ति Page #28 -------------------------------------------------------------------------- ________________ स्म । स स्वभावेन सरलः, विचारैरुदारश्चाभूत् । धर्मेण परमजैनो भूत्वापि, न कदाचिदन्यधर्म प्रति तेन स्वकीयोऽनादरभावः प्रकटीकृतः, न कश्चिद् अन्य धर्मानुयायी तिरस्कृतश्च । वर्तमानगुर्जरनरेशश्रीमत्सयाजीरावमहाराजशासनवत् तत्प्रतिकृतिस्वरूप-तादृशसदाचारि-सद्गुणानुरागि-कुमारपालनृपशासनेऽपि सर्वाः प्रजाः स्वस्वयोग्यान् धर्मार्थकाममोक्षरूपान् चतुरः पुरुषार्थान् परस्पराविरोधरूपेण आचरन्त्यः शान्ति-सुख-सन्तोष-स्वास्थ्यलाभमकार्षः । इति भद्रम् । वीरनि० सं. २४४६, भाद्रपदपूर्णिमा । । मुनिराज-जिनविजयः। पुण्यपत्तने श्रीभारतजैनविद्यालयः । सूचना--अस्मिन् समग्रेऽपि ग्रन्थे ऐतिहासिकदृष्टया यावदुपयोगि वर्णनमुपलभ्यते, तावत् सर्वमपि, अतः समुध्दृत्य, 'कुमारपालप्रतिबोधसंक्षेप' नामकशिरोलेखस्याधस्तात्पृथग् मुद्रितमतनेषु पत्रेषु । अत ऐतिहासिकवृत्तमात्रजिज्ञासुभिर्विद्वद्भिस्तदेव विशेषतो दृष्टव्यम् । तेन समग्रग्रन्थस्य रहस्यं सुलभतया शीघ्रतया च सुज्ञातं भविष्यतीति । Page #29 -------------------------------------------------------------------------- ________________ परिशिष्टम् । कल्याणसारेसवितानहरे ! क्षमोहकान्तारवारण ! समान ! जयाऽऽद्यदेव !। धर्मार्थकाऽमद ! महोदयवीर ! धीर ! सोमप्रभाव ! परमाऽऽगमसिद्ध ! सूरे !॥ अथ षट्तीसंपर्कलम्पटदिक्पटपाटनप्रकृष्टमतिजितदेवसूरिः श्रीदेवसूरिः । हे सूरे ! आचार्य !, आद्यदेव ! आद्यो देव इति शब्दो यस्य देवसूरे:-इत्यर्थः । भद्राऽम्भोजनवनरवे ! । क्षम: अपणः कुमुदचन्द्रदिक्पटः, तस्य ऊहस्तकः स्त्रीनिर्वाणनिषेधरूपः, स एव कान्तारम, तद्भजने वारण ! गज !, अत एव समान ! श्रीसिद्धराजपर्षदि प्राप्तसत्कार!-जय त्वम् । धर्मार्थक ! वादजयतुष्टनृपतेः स्वापतेयप्राप्तावपि निरीहत्वात् धर्ममेव अर्थयते । अमद ! राजपूज्यत्वेऽपि निरहंकार !, महः तेजः, दया कृपा, समाहारत्वाद् महोदयम, तद् विशेषेण ईतें गच्छति, कृपा-तेजसी युगपदेकत्राऽसंभविनी अपि त्वयि अवस्थिते, अतस्त्वं लोकोत्तरोऽसि-इति ध्वन्यते । धीर ! अक्षोभ्य !, सोमसकीते !, परम ! प्रकृष्ट !, आगमसिद्ध ! युगप्रधानागम ! ॥ ९२॥ कल्याण ! सार ! सवितानहरे-क्ष ! मोहकान्तारवारण ! समान ! जयाऽऽयदेव !। धर्मा-ऽर्थ-कामद ! महोदयवीरधीर ! सोम ! प्रभावपरमाऽऽगमसिद्धमूरे ! ॥ अथ श्रीहेमाचार्यः । हे कल्याण ! मिथ्यात्वविषघातनाद्यष्टगुणोत्कृष्टत्वेन हेम !, सोम ! सकललोकलोचनचकोरचक्रलीढकान्तितया चन्द्र !, सूरे ! आचार्य !, ततः श्रीहेमचन्द्रसूरे,! इत्यर्थः । सार ! सर्वश्रेष्ठ ! । सवो यज्ञः, स विद्यते येषां ते सविनो याज्ञिकाः, तेषां तानः पशुवित्रासनस्य यज्ञविस्तारः, तं हरति प्रवर्तितसर्वसत्त्वाऽभयदानपटहत्वात् । ईक्ष ! समस्तशास्त्रार्थरहस्यवीक्षक !। मोहो यथार्थवस्तुनि संशय-विपर्यासरूपमज्ञानम्, तदेव काननम, तद्भजने वारण ! कुजर!। तथाहि क्लुप्तं व्याकरणं नवं विरचितं छन्दो नवं द्वयाश्रया____ऽलंकारौ प्रथितौ नवौ प्रकटितौ श्रीयोगशास्त्रं नवम् । तर्कः संजनितो नवो जिनवरादीनां चरित्र नवं बद्धं येन न के विधिना मोहः कृतो दूरतः ॥ समान ! समस्तराजाऽमात्यादिलोकैः कनककमलक्लुप्तचरणपूज ! जय त्वम् । आद्या मुख्याः, देवा वीतरागा यस्मात् , स्थाने स्थाने जिनायतनानां तेन कारितत्वात् । धर्मा-ऽर्थ-कामद ! भक्तानां तत्कालमेव त्रिवर्गप्राप्तेः । महान् करि-तुरग-रथ-पदातिप्राचुर्येण गुरुः, उदयः साम्राज्यं यस्य, स चासौ वीर:-चतुर्दिगन्तनृपतीनाम्-अर्णोराजादीनां पराजये शूरः-अर्थात् चक्रवर्तिश्रीकुमारपालदेवः, तस्य धियं [ अपत्यरहिता स्त्री निर्वीरा उच्छिन्नवंशा ] निर्वीराधनमुक्ति-मद्यमृगया-यूतादिव्यसनवारण-सर्वसत्त्वाऽभयदान-सर्वस्थानजिनभवनप्रधानां धर्मबुद्धिं राति । प्रभावपरम ! प्रभावः सकलपरतीर्थिकावर्जनमाहात्म्यम्, तेन प्रकृष्ट ! सैद्धान्तिकशिरोमणे ! ।। ९३ ।। Page #30 -------------------------------------------------------------------------- ________________ कल्याणसार ! सवितान ! हरे-ऽक्षमोह ! कान्ताऽऽरवारण ! समान ! जयाद्य ! देव ! | धर्मार्थकामद ! महोदय ! वीर ! धीर ! सोमप्रभाव पर - मागम ! सिद्धरे ! || ११ अथ श्रीविक्रमतुलितनरसिंहदेवः श्रीजयसिंहदेवः । हे हरे ! अरिकरिशिरःकपाटपाटन-पटुतया सिंह !, जयाद्य ! जयशद्वपूर्व-जयसिंह !, दिव्यरूपरम्यतया देव !, कल्याणसार ! सुवर्णसिद्धिप्रधान !, सवितान ! वय: कुक्कुटाः पक्षिणः - तेषां तानो विस्तारस्तेन सह वर्तते - युद्धार्थं कुक्कुटान् दधौ इत्यर्थः । यदुक्तं श्रीकविराजेन - रे भूपाः कविराज एष भवतो जल्पत्युदञ्चद्भुजः पूज्या वश्चरणायुधा परममी युष्मत्कुले देवताः । यद्युद्धोत्सवदर्शनैकरसिकः श्री ताम्रचूडध्वजो देव: पश्यत नाधुना परि यत्येकातपत्रां महीम् ॥ अक्षैः पाशकैर्मोहयति द्यूतक्रीडापरान् पराजयते इत्यर्थः - दुर्बोधद्यूतवैशद्येन सकल कला कुशल इति लक्ष्ये । कान्तं कमनीयम्, आरम्-अरिसमूहः, तद्वारण ! साहंकारधाराधिपयशोवर्माद्यरिसमूहं गुप्तिक्षिप्तं निर्गच्छन्तं निवारयतीत्यर्थः । त्रिवर्गप्रद ! | महस्य रसोत्सवलक्षणस्य उदय - उन्नतिर्यस्मात् अद्यापि तत्प्रवर्तितस्य कनकदानप्रधानस्य रसोत्सवस्य प्रवर्तमानत्वात् । वीर ! एकाङ्गवीर ! | धीर ! साहसिकप्रकाण्ड ! दर्पान्धबर्बर कजिष्णु अवन्तिनाथ इत्यूर्जितैर्जयति नामभिरेव देवः । यदुवाच श्रीकविराज: एकाङ्गवीर तिलको भुवनैकमल्लः सिद्धाधिपः परमसाहसिकप्रकाण्डः । दर्पान्धवर्वरक जिष्णुवन्तिनाथ इत्यूर्जितैर्जयति नामभिरेव देवः ॥ सोमप्रभः सोमवंशाऽऽद्यपुरुषः, तस्येव प्रभा यस्य । अव रक्ष जगत्-इति गम्यम् । परेषां शत्रूणां मां लक्ष्मीमागमयति वैरि-रिपुराजश्रियमानीतवान् इत्यर्थः । सिद्ध-साधित विविध सिद्धितया सिद्धराज ! ।। ९४॥ कल्याणसार ! सवितानहरे -क्ष ! मोहकान्ताऽऽरवारण ! समानऽजयाऽऽद्य ! देव ! | धर्मार्थ ! कामदमहोदय ! वीर ! धीर ! सोमप्रभाव परमागमसिद्धरे ! | अथ श्रीकुमारपालः । हे सवितानहर ! ससंतान: हरः शंकरो यस्मात् स सवितानहरः कुमारः, कुमारेणैव हरस्य ससंतानत्वात्, ततः कुमारदेव ! - देवशब्दस्य नृपपर्यायत्वात् कुमारनृपते ! । अजय: अजयदेवः क्ष्मापतिः, तस्य आद्य ! प्रथम ! | अब रक्ष, कान् ? सर्वान् " सम-सिमौ सर्वार्थो ” इति पाठात् । कल्याणानि जिनानां च्यवन - जन्म - दीक्षा - निर्वाणदिनोत्सवा:, तेषु पूजादिनिमित्तवित्तव्ययकरणेन श्रेष्ठ ! | यदवोचाम चौलुक्येन्द्रेण चैत्ये कुचकलश भरैर्बन्धुराः सिन्धुरस्त्रीस्कन्धारूढा विधातुं जिनजननमहे सूतिकर्मप्रपञ्चम् । Page #31 -------------------------------------------------------------------------- ________________ षट्पञ्चाशत् समीरप्रमुखनिजनिजाचारचातुर्यवर्याः । स्फूर्जन्माणिक्यहेमाभरणकवचिताश्चक्रिरे दिक्कुमार्यः॥ द्वात्रिंशत्रिदशाधिपा नृपगृहाचैत्ये द्विपाध्यासिता कल्याणाभरणाभिरामवपुषः कल्याणकाद्युत्सवे । स्नात्रं कर्तुममर्त्यशैलशिरसि स्वर्गादिवाऽभ्याययु स्तन्मध्ये च कुमारपालनृपतिर्भजेऽच्युतेन्द्रश्रियम् ॥ ईक्ष ! यथावस्थितदेव-गुरु-धर्मतत्त्ववीझक ! । मोहाय विपर्यासाय यः कान्तासु स्त्रीषु, आरः अभिगमः, तस्य वारण ! निषेवक !-प्रतिवर्ष वर्षाकालमासचतुष्टयम् , शेषकालेऽपि अष्टमी-चतुर्दश्यादिपर्वसु त्रिविधं त्रिविधेन ब्रह्मचर्य चकार इत्यर्थः । धर्महेतो ! द्यूताद्यधर्मनिषेधेन सर्वत्र प्रासादान् कृतवान् इत्यर्थः । वाञ्छितप्रदं महस्तेजो, दया च यस्य-तेजसो दुष्टानुत्थानात् , कृपया सर्वसत्त्वरक्षणाद् जगतोऽपि वाञ्छितार्थान् व्यधाद् इत्यर्थः । वीर ! चतुर्दिगन्तपरिवृढपराजयैकशूर !। धीर ! साहसिकचूडामणे ! । उमया सहिता सोमा सोमा सकीर्तिः प्रभा यस्य । स्व-परसिद्धान्ताधिगमसिद्धसूरिः श्रीहेमचन्द्र-नामा धर्माचार्यों यस्य ॥ ९५ ॥ कल्याऽऽणसारसवितानहरे-क्षमोह ! कान्तारवा ! रणसमानजयाद्य ! देव !। धर्मार्थ ! कामद ! महोदयवीरधीर ! सोमप्रभाऽव परमा गमसिद्धमूरे ! ॥ श्रीअजयदेवः । हे देव ! अजयाद्य ! अजयः ‘अजय ' इति शब्दो आयो यस्य ततः-अजयदेव ! । कलिः करि-नल्ला-ऽक-युद्धम् , तस्य आणः कोलाहलः, तेन सारः श्रेष्ठः, सवितानः सविस्तारः, हरः शंकरो यस्मात्-परमार्हतश्रीकुमारपालदेवप्रतिषिद्धं पृथिव्यां शिवधर्म प्रवर्तितवान् इत्यर्थः । ईक्षो दर्शनम्, तस्माद् मोहो रागो यस्य-यां यां राजकन्यां ददर्श तां तां पर्यणैषीद इत्यर्थः । कान्त ! कमनीय ! । आरवाः ! आरम्-अरिसमूह वारयति क्विप् , णिलोपः । रणो युद्धं तत्र समानः सदर्पः, तमाचष्टे णिच् , क्विप् , णिलोपः-यो यो युद्धाभिमानी भटस्तं तं सप्रसादमवादीद् इत्यर्थः । धर्मस्य अहिंसादेरौँ निवृत्तिर्यस्मात्-अहिंसां निषेध्य पापर्धिप्रवर्तनेन हिंसां च. कार इत्यर्थः । प्रणतप्रार्थितार्थप्रद ! । महोदया अभ्युद्यवन्तो ये वीराः शाकम्भरीभूप-सोमेश्वरप्रभृतयो विक्रान्ताः, तेषां धियं ईरयति कम्पयति-स्वस्थानस्याऽप्यऽस्य काञ्चनमण्डपिकादिप्रेषणात् तैः । सकीर्तिकान्ते ! । अव रक्ष। काः ? परमाः परेषां लक्ष्मीः । “सर्वे गत्यर्था ज्ञानार्थाः" इति गमो ज्ञानं तेन सिद्धा 'ज्ञानवन्तः' इति ख्यातिं गताः, सूरयः पण्डिता यस्मात् ।। ९६ ।। कल्याणसार! सवितानहरे ! क्षमोह ! कान्ताऽऽरवारण ! समानऽजयाय! देव!। धर्मार्थकामद! महोदय ! वीर! धीर सोमप्रभाव! परमाऽऽगमसिद्धसुरे! ॥ अथ मूलराजः । हे आद्यदेव ! आद्यशब्दो मूलपर्यायः, देवशब्दो राजपर्यायश्च इति मूलराज!। अजय! न जीयते इत्यजयः, यदि वा अजयाद्य.! अजयदेवक्ष्मापतिः आद्यपितृत्वेन प्रथमो यस्य । देव! राजन् ! अव रक्ष । कान् ? समान अविषमान साधून इत्यर्थः । कल्याणसार ! मङ्गल Page #32 -------------------------------------------------------------------------- ________________ श्रेष्ठ! । सविताना विस्तारवन्तो हरयस्तुरंगा यस्य । क्षमा पृथ्वी स्वकीयां पालयितुम् , परकीयां ग्रहीतुम्-ऊहते वितर्कयति । कान्ताऽऽरा:-चारुचक्रमणा: वारणाः करिणो यस्य । त्रिवर्गपालक !। महान् उदयो यस्य । वीर ! विक्रान्त !। धीर ! साहसिक ! । प्रत्यहं कलोपचीयमानतया सोमस्य इव चन्द्रस्य इव प्रभावो यस्य । परेषां शत्रूणां मा लक्ष्मीः , तस्या आगमे व्यपगमे च सिद्धसूरे ! मन्त्रसिद्धाचार्य ! ॥ ९७ ॥ कल्याऽऽणसारसवितानहरे-क्षमोह ! कान्तारवाऽरण ! समान! जयाऽद्य देव! । धर्मार्थकामद! महोदयवीर! धीर! सोम! प्रभाव! परमाऽऽगम ! सिद्ध ! सूरे! ॥ सिद्धराजश्रीजयसिंहदेवस्य, परमार्हतश्रीकुमारपालस्य, श्रीमूलराजस्य च कलितसकलशास्रोपनिषदि पर्षदि प्राप्तप्रसिद्धिः कविराजश्रीपालकीर्तिलतालवालः श्रीसिद्धपालः। हे सिद्ध ! सिद्धपाल ! " भीमो भीमसेनः” इति न्यायात् । “ कल्याणः कल्याणवाचि स्या” इति पाठात् कल्या कल्याणी वाक् संस्कृतादिषड्भाषानुगतकाव्यरूपा इत्यर्थः । तस्या आणो भणनम् , स एव श्रीर्यस्य । अत एव अरसा नीरसा ये कवयस्तेषां वितानमवसरः, तत् हरतिकल्याणीवाचं वितन्वति सति सिद्धपालनृपसदसि नीरसानामन्येषां कवीनां नावसर इत्यर्थः । इक्षमा लक्ष्मीसंपादनसमर्था ऊहा वितर्का यस्य-न केवलं कविः, किंतर्हि ? लक्ष्मीसंपादकव्यापारचिन्ताचतुरोऽपीत्यर्थः । कान्तः कमनीयः, आरवः शब्दो यस्य । अरण ! अकलह ! आत्मप्रशंसा-परनिन्दादिदोषरहितत्वात् । समान ! सकललोकपूज्य ! । जय त्वम् । अद्य । देव ! ज्ञातसर्वव्यवहार !। त्रिवर्गपालक ! । महोदयं विशेषेण ईर्ते गच्छति । धीर ! धिया बुद्धया राजते, धियं वा ददाति । सोम ! सकीर्ते !। प्रभाव ! प्रकृष्टाभिप्राय ! । परः प्रकृष्टः, माऽऽगमः लक्ष्मीसमागतिर्यस्य । सूरे ! सकलशास्त्रविशारद । अनेन विशेषणद्वयेन सिद्धपालस्य लोकोत्तरत्वमुक्तम् । सहवास' विरुद्धयोरपि लक्ष्मी-त्रायोरस्मिन् दर्शनात् ॥ १८ ॥ कल्याणसार! स वितानहरे ! क्षमोह ! कान्ताऽऽरवारण ! समान ! जयाऽद्य देव !। धर्मार्थकामऽदमहोदय ! वीरधीर! सोमप्रभाव ! परमागमसिद्ध ! सूरे! ॥ अथ श्रीअजितदेवसूरिः। यः शास्त्रतर्कसुगताऽऽगमकाव्यतर्क-संपर्ककर्कशमतिप्रसरैः प्रबुद्धैः । भावारिभिः स्मरमदप्रमुखैर्बुभुक्षा-मुख्यैः परीषहगणैश्च न जीयते स्म ॥ सोऽर्थाद् अजितः, स चासौ मनोहराकारतया देवश्च । सूरे ! आचार्य ! अजितदेवसूरे ! इत्यर्थः । कनककमलवत् कपिशकान्ते ! । क्षमः प्रतिवादिविद्यामदच्छेदे समर्थः ऊहस्तकों यस्य । कान्तः कमनीयः, आरश्चक्रमणं तेन वारण इव गज इव-सलिलगमन इत्यर्थः । समान! सकललोकपूज्य ! । धर्ममेव अर्थ वस्तु कायति विच्-धर्मार्थकास्तं धर्माथकाम् । अव रक्ष रागाद्यन्तरङ्ग. रिपुध्वंसनेन । अदमहोदय । अदमः अनुपशमः, तं हन्ति अदमहा उदयो यस्य । वीरधीर ! अवनम् ऊः सर्वरक्षा, तस्याम् ईरधीर्गमनबुद्धिः, तां राति ददाति । सोमप्रभाव ! आल्हादक ! । परमागमसिद्ध ! जिनसिद्धान्तेन ख्यात ! ॥ ९९ ।। Page #33 -------------------------------------------------------------------------- ________________ कल्याऽऽणसारस ! वितान! हरे ! क्षमोह ! कान्ताऽऽरवारण ! समान! जयाद्य ! देव ! धर्मार्थ ! कामद! महोदयवीर! धीर! सोम ! प्रभावपरमाऽऽगमसिद्धमूरे ! ॥ अथ श्रीविजयसिंहसूरिः । हे हरे ! सिंह !, जयाद्य ! जयशब्दपूर्व !-जयसिंह ! । सवितान ! वेः विशब्दात् तानो विस्तारः, सह वितानेन वर्तते विजयसिंह इत्यर्थः । सूरे ! आचार्यकल्प !। कलिकालेऽपि दुष्करक्रियाकलापकरणसज आणः शब्दस्तेन सारस ! जलधर ! -गम्भीरया गिरा धर्मदेशनां करोति इत्यर्थः । क्षमा कान्तिम, ऊहते-महापराधेऽपि न कुप्यतीत्यर्थः । कान्तासु स्त्रीषु आरोऽभिगमः, तं वारयति स्वयं निरुपमब्रह्मचर्यपरः परेभ्यो ब्रह्मचर्यमुपदिशतीत्यर्थः । समान ! समस्तजनजनितपूज !। 'देव' इति क्रिया-अस्पृष्टापवादभूमितया देवदाचर । धर्मार्थ ! धर्महेतो ! । कामद ! स्मरखण्डक ! । ( महोदयवीर ! ) मोक्षगमनप्रगल्भ !। सोम ! चारित्रिषु प्रथमप्रथितकीर्ते!। प्रभावः-परैरनभिभवनीयोऽनुभवस्तेन परम ! प्रकृष्ट! स्व-पराऽऽगमप्रख्यात ! १०० इत्थमर्थशतं श्रुत्वा समुल्लसितगतिप्रकर्षः कोऽपि शिष्यः शतार्थवृत्तस्य कर्तारं स्वगुरुमनेनैव स्तौतिकल्याऽऽणसारसवितानहरेऽक्षमोहकान्तारवारण ! समान! जयाऽऽद्य ! देव!। धर्मार्थकाऽमद! महोद ! यवीर! धीर! सोमप्रभाऽऽवपरमाऽऽगमसिद्धसूरे! ॥ हे सोमप्रभसूरे ! कल्या विवक्षितार्थप्रतिपादनदक्षाः, आणाः शब्दाः, ते एव सारसानि पद्मानि, तेषां वितानो विस्तारस्तत्र हरे! सूर्य ! । अनेनास्य अनेकार्थशब्दसंदर्भगर्भ शतार्थवृत्तं व्यधात् प्रभुरित्युक्तम् । अक्षो ज्ञानम्, तत्र यो मोहो भ्रान्तिः, स एव कान्तारम्, तद्भञ्जने गजतुल्य ! । अनेन यथार्थावबोधभ्रमनिवृत्तये शतार्थवृत्तस्य वृत्तिं प्रभुश्चकारेत्युक्तम् । जय । त्वम् । आद्य! एकत्रैव वृत्तेऽर्थशताऽऽविर्भावनेन श्रेष्ठ ! । देव! चतुर्विशतिअहंदादिस्तुतिर्यस्मात् ।धर्मार्थक ! धर्मार्थः पुण्यहेतुः क आत्मा यस्य । अमद ! निरहंकार ! । महस्तेजो ददाति सकलसंघस्य तेजःप्रद इत्यर्थः । यवीर ! इ. कामः, अवीरः अविकान्तो यस्य । धीर ! धियं राति, धिया वा राजते । अवनं आवः सत्त्वरक्षा, तेन प्रकृष्ट ! । आगमेन सिद्धान्तेन सिद्ध ! ।। १॥ x x x x x x x x x स एव शिष्यः स्वकृतैः कवित्वै-गुरोगरिम्णा जितकाञ्चनाद्रेः । गृहस्थभावान्वयकीर्तनेन व्यनक्ति भक्तिं पुनरुक्तमेताम् ॥ प्राग्वाटान्वयनीरराशिरजनीजानिर्जिनार्चापरः संजातो जिनदेव इत्यभिधया चूडामणिमन्त्रिणाम् । यस्यौदार्य-विवेक-विक्रम-दया-दाक्षिण्यपुण्यैर्गुणैः ___ साम्यं लब्धुमहर्निशं जगदपि क्लिश्यन् न विश्राम्यति ॥ तस्याऽऽत्मजः सुजनमण्डलमौलिरत्न मुज्जृम्भितेन्द्रियजयोऽजनि सर्वदेवः । एकस्थसर्वगुणनिर्मितकौतुकेन धात्रा कृतोऽयमिति यः प्रथितः पृथिव्याम् ।। Page #34 -------------------------------------------------------------------------- ________________ सूनुस्तस्य प्रथमकमलादर्पणः पुण्यकामः कौमारेऽपि स्मरमदजयी जैनदीक्षां प्रपन्नः । विश्वस्यापि श्रुतजलनिधेः पारमासाद्य जज्ञे. श्रीमान् सोमप्रभ इति लसत्कीर्तिराचार्यवर्यः ॥ यो गृह्णाति समश्रुतं वहति यस्तर्केऽद्भुतं पाटवं काव्यं यस्त्वरितं करोति तनुते यः पावनी देशनाम् । योऽबध्नात सुमतेश्चरित्र x x भ x मूक्तिपङ्क्तिपरां श्रीसोमप्रभसूरिरेष [निखिले ] वृत्ते शतार्थं व्यधात् । - - Page #35 -------------------------------------------------------------------------- ________________ ऐतिहासिकनाम्नामनुक्रमः । २१ नामपृष्ठ । नाम पृष्ठ अणहिल्लपाटकपुरम् ३ देवप्रसादः (क्षेमराजपुत्रः) अभयो दण्डाधिपः (यशोदेवतनयः ) ४४३ धंधुक्कयपुरम् (धंधूका-हेमचन्द्र जन्मअभयकुमारश्रेष्ठी (नेमिनागपुत्रः) स्थानम् ) अम्बडादयो दण्डेशा: ४७१ नागहस्ती (पादलिप्तसूरिगुरुः) १७८ आम्र: सुराष्ट्रशः (राणिगपुत्रः) १८० नेमिः (हेमचन्द्रमातुलः) २० उजयन्तगिरिः (गिरनारपर्वत: ) पादलिप्तसूरिः १७८-१७९ कर्मादेवः (भीमदेवपुत्रः) ४ पालित्ताणम् (नागार्जुनकृतमेतकुमारपाल: (कथानायक:) नाम-पालीताj) १७९ क्षेमराजः (भीमदेवसुनुः) ४ प्रद्युम्नसूरिः (यशोभद्रसूरिशिष्य: स्थानखंभ-तीर्थम् (खंभातनगरम् ) कप्रकरणकर्ता) १८ गुणसेनसूरिः (प्रद्युम्नसूरिशिष्यः) १९ बाहडः (अमात्यो महत्तमो चच्चः (हेमचन्द्रसूरिजनकः) २० वाग्भटः) चाहिणी (हेमचन्द्रसूरिजननी) २० भीमदेवः (दुर्लभराजपुत्रः) चङ्गदेवः (हेमचन्द्रस्य बाल्यका मूलराजः (चौलुक्यवंशोद्भवः) लिकं नाम ) २० मोढकुलम् (हेमचन्द्रकुलम् ) चामुण्डः (मूलराजपुत्रः) ४ यशोभद्रसूरिः (प्रद्युम्नसूरिगुरुः) १६-१९ छड्डअ-श्रेष्ठी (कुमारपालकालीनः रैवतगिरिः (गिरनारपर्वत:) श्रेष्ठी) ३९६ वल्लभराजः (चामुण्डराजपुत्रः) ४ जयसिंहदेवः (सिद्धराजापरनामा वागडदेश: ___ कर्णदेवतनयः) ४ शत्रुजयगिरिः डिंडुयाणपुरम् (डिंडवाणाग्रामम्) १८ सिद्धपालकविः (प्राग्वाटवंशीय-श्रीपालतारापुरम् (तारंगास्थानम् ) पुत्रः) त्रिभुवनपाल: (कुमारपालपिता ) ४ सिद्धहेमव्याकरणम् त्रिभुवनविहारः १४४ सिद्धिपुरम् (सिधपुरनगरम् ) दत्तसूरिः (यशोभद्रसूरिगुरुः) ६ सोमचन्द्रः (दीक्षितस्य चङ्गदेवस्य दिगम्बराः नाम) दुर्लभराज: (वल्लभराजपुत्रः) ४ सोमप्रभः (ग्रन्थकारः) प्रतिप्रस्तावदेवचन्द्रसूरिः (हेमचन्द्रसूरिगुरुः, शान्ति प्रान्तम् नाथचरित्र-स्थानक । हेमचन्द्रः (सूरिपदस्थितस्य सोमचप्रकरणविकृति-कर्ता) न्द्रस्य नाम) २१ २२ Page #36 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोध-संक्षेपः। पृष्ठ १. ग्रन्थकारस्य चउसु दिसासु पसरियं मोह-बलं निजिउं पयट्टो व्व । प्रस्तावना। पयडिय-धम्म-चउको चउ-देहो जयइ जिण-नाहो ॥ तं नमह रिसह-नाहं नाण-निहाणस्स जस्स अंसेसु । अलि-कसिणो केस-भरो रेहइ रुक्खे भुयंगो व ।। तं सरह संतिनाहं पवन-चरणं पि जं चरण-लग्गा । तियस-कय-कणय-पंकय-मिसेण सेवंति नव निहिणो ।। कजल-समाण-वन्नं सिवंग-भूयं निसिद्ध-मय-मारं । परिहरिय-रायमइयं दुहा नमंसामि नेमिजिणं ॥ मज्झ पसीयउ पासो पासे जस्सोरगिंद-फण-मणिणो । दिप्पंति सत्त-दीव व सत्त तत्ताई पायडिउं ॥ सो जयइ महावीरो सरीर-दुग्गाओ भाव-रिउ-वग्गो। चिरमन्न-पाण-रोहं काउं निव्वासिओ जेण ॥ वित्थारिय-परमत्थं अणग्घ-रयणासयं सुवन्न-पयं । दोगच्च-दलण-निउणं नमह निहाणं व जिण-वयणं ।। जेसिं तुढेि लट्ठि व लहिउ मंदो वि अखलिय-पएहिं । विसमे वि कव्व-मग्गे संचरइ जयंतु ते गुरुणो ॥ कइणो जयंतु ते जलहिणो व्व उवजीविऊण जाण पयं । अन्ने वि घणा भुवणे कुणंति धन्नाण उकरिसं ॥ जलहि-जल-गलिय-रयणं व दुल्लहं माणुसत्तणं लहिउं । जिणधम्ममि पयत्तो कायव्वो बुद्धिमंतेण ॥ सग्गो ताण घरंगणं सहयरा सव्वा सुहा संपया सोहग्गाइ-गुणावली विरयए सव्वंगमालिंगणं । संसारो न दुरुत्तरो सिव-सुहं पत्तं करंभोरहे जे सम्मं जिणधम्म-कम्म-करणे वटुंति उद्धारया ।। सप्पुरिस-चरित्ताणं सरणेण पयंपणेण सवणेण । अणुमोयणेण य फुडं जिणधम्मो लहइ उक्करिसं ॥ पुव्वं जिणा गणहरा चउदस-दस-पुग्विणो चरिम-तगुणो। चारित्त-धरा बहवो जाया अन्ने वि सप्पुरिसा ॥ तह भरहेसर-सेणिय-संपइनिव-पभिइणो समुप्पन्ना ! पृष्ठ २, Page #37 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोध-सङ्केपः। पवयण-पभावणा-गुण-निहिणो गिहिणो वि सप्पुरिसा ॥ तेसिं नाम-ग्गहणं पि जणइ जंतूण पुन्न-पब्भारं। सग्गाऽपवग्ग-सुह-संपयाउ संपाडइ कमेण ॥ संपइ पुण सप्पुरिसो एको सिरि-हेमचंद-मुणि-णाहो । फुरियं दूसम-समए वि जस्स लोउत्तरं चरियं ।। दुइओ य दलिय रिउ-चक्क-विक्कमो कुमरवाल-भूपालो। जेण दढं पडिवन्नो जिण-धम्मो दूसमाए वि ।। केवल-नाण-पलोइअ-तइलोकाणं जिणाण वयणेहिं । पुव्व-निवा पडिबुद्धा जिणधम्मे जं न तं चुजं ॥ चुजमिणं जं राया कुमारवालो परूढ-मिच्छत्तो । छउमत्थेण वि पहुणा जिणधम्म-परायणो विहिओ॥ तुलिय-तवणिज्ज-कंती सयवत्त-सवत्त-नयण-रमणिज्जा । पल्लविय-लोय-लोयण-हरिस-प्पसरा सरीर-सिरी॥ आबालत्तणओ वि हु चारित्तं जणिय-जण-चमक्कारं । बावीस-परीसह-सहण-दुद्धरं तिव्व-तव-पवरं ॥ मुणिय-विसमत्थ-सत्या निम्मिय-वायरण-पमुह-गंथ-गणा । परवाइ-पराजय-जाय-कित्ती मई जय-पसिद्धा॥ धम्म-पडिवत्ति-जणणं अतुच्छ-मिच्छत्त-मुच्छिआणं पि । महु-खीर-पमुह-महुरत्त-निम्मियं धम्म-वागरणं ॥ इचाइ-गुणोहं हेमसूरिणो पेच्छिऊण छेय-जणो । सदहइ अदितु वि हु तित्थंकर-गणहर-प्पमुहे ॥ जिणधम्मे पडिवत्तिं कुमरनरिंदस्स लोइउं लोओ। पत्तियइ व्व चिरंतण-भूमिवईणं पि अविअप्पं ॥ सिव-पह कहगे वि सयं वीरजिणे सेणिएण नरवइणा । जीव-दयं कारविउं न सकिओ कालसोयरिओ।। दूसम-समए वि हु हेमसूरिणो निसुणिऊण वयणाई। सव्व-जणो जीव-दयं कराविओ कुमरवालेण ।। तत्तो दुवे-वि एए इमंमि समए असंभव-चरित्ता। कय कयजुयान्वयारा जिणधम्म-पभावण-पहाणा ॥ दुण्ह वि इमाण चरियं भणिजमाणं मए निसामेह । वित्थरइ जण सुकयं थिरत्तणं होइ जिणधम्मे ॥ जइ वि चरियं इमाणं मणोहरं अत्थि बहुयमन्नं पि । तह वि जिणधम्म-पडिवोह-बंधुरं किं पि जंपेमि ।। पृठ ३. Page #38 -------------------------------------------------------------------------- ________________ अणहिल्लपुर पाट- कवर्णनम् । अणहिल्लपुर पाटकवर्णनम् । बहु-भक्ख-जुयाइ वि रसवईए मज्झाओ किंचि भुंजतो । निय-इच्छा-अणुरूवं पुरिसो कि होइ वयणिज्नो ॥ अस्थि मही-महिलाए मुहं महंतं मयंक-पडिबिम्बं । जबुद्दीव-छलेणं नहलच्छि दट्ठमुन्नमियं ॥ तुंगो नासा-वंसो व्व सोहए तियस-पव्वओ जत्थ । सीया-सीओयाओं दीहा दिट्ठीओ व सहति ॥ तत्थारोविय-गुण-धणु-निभं नलार्ड व भारहं अस्थि । जत्थ विरायइ विउलो वेयडो रयय-पट्टो व्व ।। जं गंग-सिंधु-सरिया-मुत्तिय-सरियाहिसंगयं सहइ । तीर-वण-पंति-कुंतल-कलाव-रेहंत-पेरंतं ॥ तत्थत्थि तिलय-तुल्लं अणहिलवाडय-पुरं घण-सुवन्नं । पेरंत-मुत्तियावलि-समो सहइ जत्थ सिय-सालो ॥ गरुओ गुज्जर-देसो नगरागर-गाम-गोउलाइन्नो। सुर-लोय-रिद्धि-मय-विजय-पंडिओ मंडिओ जेण ।। जम्मि निरंतर-सुर-भवण-पडिम-ण्हवणंबु-पूर-सित्त व्व । सहला मणोरह-दुमा धम्मिय-लोयस्स जायंति ॥ जत्थ सहति सुवन्ना कंचण-कलसा य सुर-घर-सिरेसु । गयण-ब्भम-खिन्न-निसण्ण-खयर-तरुणीण पीण-थणा ।। अब्भंलिह-सुर-मंदिर-सिर-विलसिर-कणय-केयण-भुएहिं । नच्चइ व जत्थ लच्छी सुट्ठाण-निवेस-हरिस-वसा ।। जत्थ मणि-भवण-भित्तीसु पेच्छिउं अत्तणो वि पडिबिंबं । पडिजुवइ-संकिरीओ कुप्पंति पिएसु मुद्धाओ ॥ जम्मि महा-पुरिसाणं धण-दाणं निरुवमं निएऊण । अजहत्थ-नामओ लज्जिओ व्व दूरं गओ धणओ ॥ जस्सि समच्छरमणा जलासया न उण धम्मिय-समूहा। कमलोवकारया सूर-रस्सिणो न उण सप्पुरिसा ॥ जत्थ रमणीण रूवं रमणिज पेच्छिऊण अमरीओ। लज्जंतीओ व चिंताइ कह वि निदं न पार्वति ॥ तत्थासि मूलराओ राया चोलुक्क कुल-नह-मयंको । जणिया जणाणुकूला मूलेण व जेण नीइ-लया ॥ जस-पुंडरीय-मण्डल-मंडिय-बंभंड-मंडवो तत्तो। खंडिय-विपक्ख-मुंडो चंडो चामुंडराय-निवो॥ तत्तो वल्लहराओ राया रइवल्लहो व्व रमणिज्जो । पृष्ट ४. चौलुक्यवंशीयन- पवर्णनम् । Page #39 -------------------------------------------------------------------------- ________________ कुमारपालवंश- वर्णनम् । कुमारपालप्रतिबोध-सङ्केपः । जेण तुरएहिं जगझंपणु त्ति कित्ती जए पत्ता ।। तत्तो दुल्लहराओ राया समरंगणंमि जस्स करे । करवालो छज्जइ जय-सिरीइ मयणाहि-तिलओ व्व ॥ तत्तो भीमनरिंदो भीमो व्व पयंड-बाहु-बल-भीमो । अरि-चक्कं अक्कमिउं पायडिओ जेण पंडु-जसो ॥ तो कण्णदेव-निवई जस्सासि-जलंमि विलसिया सुइरं । जस-रायहंस-सहिया जय-लच्छी रायहंसी व्व ॥ तयणु जयसिंहदेवो पयंड-भुय-दंड-मंडवे जस्स । कित्ति-पयाव-मिसेणं चिर-कालं कीलियं मिहुणं ॥ तम्मि गए सुर-लोयं काउं व सुरेसरेण सह मित्तिं । कमल-वणं व दिणिंदे अत्थमिए मउलियं भुवणं ॥ तत्तो पहाण पुरिसा निय-मइ-माहप्प-विजिय-सुर-गुरुणो। रज्जमणाहं दळू जंपंति परुप्परं एवं ॥ आसि सिरि-भीमदेवस्स नंदणो जणिय-जण-मणाणंदो। कय-सयल-खोणि-खेमो नामेणं खेमराउ त्ति ।। तस्स तणओ तिणीकय-कंदप्पो देह-सुंदरत्तेण । देवप्पसाय-नामो देव-पसायण-पहाण-मणो । तस्संगरुहो गरुओ पर-रमणि-परंमुहो महासूरो । तियस-सरि-सरिस-कित्ती तिहुयणपालो त्ति नामेण ॥ तस्स सुओ तेयस्सी पसन्न-वयणो सुरिंद-सम-रूवो। देव-गुरु-पूयण-परो परोवयारुजओ धीरो॥ दक्खो दक्खिन्न-निही नयवंतो सव्व-सत्त-संजुत्तो । सूरो चाई पडिवन्न-वच्छलो कुमरवालो त्ति । एसो जुग्गो रजस्स रज्जलक्खण-सणाह-सव्वंगो। ता झत्ति ठविजउ निग्गुणेहिं पज्जत्तमन्नेहिं । एवं परुप्परं मंतिऊण तह गिहिऊण संवायं । सामुद्दिय-मोहुत्तिय-साउणिय-नेमित्तिय-नराणं ।। रज्जमि परिठ्ठविओ कुमारवालो पहाण-पुरिसेहिं । तत्तो भुवणमसेसं परिओस-परं व संजायं ॥ तुट्ट-हार-दंतुरिय-घरंगण नच्चिय-चारु-विलास-पणंगण । निब्भर-सह-भरिय भुवणंतर वज्जिय-मंगल-तूर-निरंतर ॥ साहिय-दिसा-चउक्को चउ-व्विहोवाय-धरिय-चउ-वन्नो। चउ-बग्ग-सेवण-परो कुमर-नरिंदो कुणइ रज्जं ।। Page #40 -------------------------------------------------------------------------- ________________ पृष्ठ ६. कुमारपालस्य धर्मस्वरूपजिज्ञासा । कुमारपालस्य अह अन्नया वियड़े बहुणो बहु-धम्म-सस्थ-नाणड़े । धर्मस्वरूप- विप्पपहाणे हक्कारिऊण रन्ना भणियमेवं ।। जिज्ञासा करि-तुरय-रह-समिद्धं नरिंद-सिरि-कुसुम-लीढ-पयवीढं । लंघिय-वसण-सहस्सो संपत्तो जं अहं रजं ॥ तं पुव्व-भवे धम्मो सुहेक्क-हेऊ कओ मए को वि । कजस्स दसणाओ जाणंति हि कारणं निउणा ॥ ता धम्मस्स सरूवं कहेहि परिभाविऊण सत्थत्थं । जेण तमायरिऊणं करेमि मणुयत्तणं सहलं ।। मणुयत्तणे वि लद्धे कुणंति धम्मं न जे विमूढ-मणा । ते रोहणं पि पत्ता महग्घ-रयणं न गिण्हंति ॥ तो वुड-बंभणेहिं निवस्स वेयाइ-सत्थ-पन्नत्तो । पसु-वह-पहाण-जागाइ-लक्खणो अक्खिओ धम्मो ॥ तं सोऊण निवेणं फुरिय-विवेएण चिंतियं चित्ते । अहह दिय-पुंगवेहिं न सोहणो साहिओ धम्मो ॥ पंचिंदिय-जीव-वहो निक्करुण-मणेहिं कीरए जत्थ । जइ सो वि होज धम्मो नत्थि अहम्मो तओ को वि ।। ता धम्मस्स सरूवं जहट्टियं किं इमे न जाणंति ?। किं वा जाणंता वि हु मं विप्पा विप्पयारंति ॥ वाग्भटदेवेन कु- इय चिंताए निदं अलहंतो निसि-भरम्मि नरनाहो । मारपालस्य हेम- नमिऊण अमच्चेणं बाहडदेवेण विन्नत्तो॥ चन्द्रसूरिपरिच- धम्माधम्म-सरूवं नरिंद ! जइ जाणिउं तुमं महसि । योत्पादनम् । खणमेकमेगचित्तो निसुणसु जं किं पि जंपेमि ॥ हेमचन्द्रस्य गुरु- आसि भम-रहिओ पुन्नतल्ल-गुरु-गच्छ-दुम-कुसुम-गुच्छो। परम्परावर्णनम्। समय-मयरंद-सारो सिरिदत्तगुरू सुरहि-सालो ॥ सो विहिणा विहरंतो गामागर-नगर-भूसियं वसुहं । वागड-विसय-वयंसे रयणपुरे पुर-वरे पत्तो ॥ तत्थ निवो जसभद्दो भद्द-गयंदो व्व दाण-लद्ध-जसो। वेरि-करि-दलण-सूरो उन्नय-वंसो विसाल-करो ॥ तम्मि नरिंद-मंदिर-अदूर-देसम्मि गिहिउं वसहिं । चंदो व्व तारय-जुओ मुणि-परियरिओ ठिओ एसो ॥ तस्स सुहा-रस-सारणि-सहोयरं धम्म-देसणं सोउं । संवेग-वासिय-मणा के वि पवज्जति पव्वजं ॥ अन्ने गिहत्थ-धम्मोचिआइं बारस-वयाई गिण्हंति । Page #41 -------------------------------------------------------------------------- ________________ पृष्ठ ७ कुमारपालप्रतिबोध-सङ्केपः । मोक्ख-तरु-बीय-भूयं सम्मत्तं आयरंति परे ॥ अह अन्नया निसाए सज्झाय-झुणिं मुणीण सोऊण । जसभह-निवो संवेग-परिगओ चिंतए चित्ते ॥ धन्ना एए मुणिणो काउंजे सव्व-संग-परिहारं । पर-लोय-मग्गमेक्कं मुक्क-भवासा पयंपंति ॥ ता एयाण मुणीणं पय-पउम-नमंसणेण अप्पाणं । परिगलिय-पाव-पंकं पहाय-समए करिस्सामि ॥ एवं धम्म-मणोरह-कलिय-मणो पत्थिवो लहइ निदं । मंगल-तूर-रवेणं पडिबुद्धो पच्छिमे जामे ॥ कय-सयल-गोस-किच्चो समत्त-सामंत-मंति-परियरिओ। करि-तुरय-रह-समेओ पत्तो सिरिदत्त-गुरु-पासे ।। भूमि-निहिउत्तमंगो भत्ति-समग्गो गुरुं पणमिऊण । पुरओ निवो निविट्ठो कयंजली भणिउमाढत्तो॥ भयवं ! धन्ना तुब्भे संसारासारयं मणे धरिलं । जे चत्त-सव्व-संगा पर-लोयाराहणं कुणह ॥ अम्हारिसा अहन्ना परलोय-परंमुहा महारंभा । अनियत्त-विसय-तण्हा जे इह-भव-मेत्त-पडिबद्धा ॥ अह जंपिउं पवत्तो सिरिदत्तगुरू नहंगणं सयलं । तव-सिरि-मुत्ता-पंतीहिं दंत-कंतीहिं धवलंतो ॥ मुह-ससि-पवेस-सुविणोवमाइ दुलहं नरत्तणं लहिउं । खणमेकं पि पमाओ बुहेण धम्मे न कायव्यो। (मूलदेवकथानकमत्रानुसन्धेयम्।) इय धम्म-देसणाऽमय-रसेण सेत्तम्मि भूमिणाहस्स । हिययम्मि समुल्लसिओ जिणिंद-धम्माणुराय-दुमो ॥ भणियं निवेण भयवं ! कहियमिणं उभय-भव-हियं तुमए । अन्नो पिओ वि सव्वो जंपइ इह-भव-हियं चेव ॥ ता समयम्मि विमुत्तुं तणं व रजं विवेय-गिरि-वजं । पडिवजिऊण धम्मं सहलं काहं मणुय-जम्मं ॥ ता वंदिउं मुणिंदं निय-मंदिरमागओ महीनाहो। धम्मोवएस-विसरं सुमरंतो गमइ दियहाई ॥ अह पावसो पयट्टो संपाडिय-पहिय-हियय-संघट्टो । समरट्ट-मारनट्टो कयंब-संदट्ठ अलिवट्टो॥ जत्थ विरहग्गि-डझंत-विरहिणी-हियय-लद्ध-पसरेण । Page #42 -------------------------------------------------------------------------- ________________ पृष्ठ १७. यशोभद्रसूरिवर्णनम् । धूम-भरेण घण-मंडलेण मलिणी-कयं गगणं ।। नव-मेह-पिययमेणं समप्पियं जत्थ तडि-लया-लोयं । कणयमयाभरणं पिव पयडंति दिसा-पुरंधीओ ॥ नव-पाउस-नरवइ-रज्ज-घोसणा-डिंडिमो ब्व सव्वत्थ । जग्गविय-विसम-बाणो वियंभिओ मेह-गजिरवो ॥ निवडंति माणिणी-माण-खंडणे विलसमाण-सत्तीओ। जस्सि जल धाराओ अणंग-सर-धोरणीउ व्व ।। तस्सि चरि-खित्तेसुं नरवइणा वावियाई धन्नाई। तेसिं दसण-हेउं कयावि राया विणिक्खंतो ॥ तम्मि समए करिसगेहिं धन्न-मज्झाओ पुव्वमुवखणिउं । पुंजी-कएसु निप्फल-तणेसु पज्जालिओ जलणो ॥ तत्थ जलणेण डझंत-विग्गहं गब्भ-निब्भरं भुयगि । दटुं संविग्गेणं रन्ना परिभावियं एयं ।। अहह इमो घरवासो परिहरणिज्जो विवेयवंताणं । बहु-जीव-विणास-करा आरंभा जत्थ कीरंति ॥ पृष्ठ १८. एवं संविग्ग-मणो राया निय-मंदिरम्मि संपत्तो। हक्कारिऊण पुच्छइ एगते सावयं एगं ॥ संपइ सिरि-दत्तगुरू गुणवंतो कत्थ विहरइ पएसे । सो कहइ डिंडुयाणय-पुरम्मि मुणिपुंगवो अस्थि ॥ तो राया रयणीए कस्स वि अनिवेइऊण निक्खंतो । तुरयंमि समारुहिऊण डिंडुयाणय-पुरे पत्तो॥ सिरि-दत्तगुरुं नमिऊण तस्स कहिऊण नियय-वुत्तंतं । जंपइ संपइ काउं अणुग्गहं देहि मह दिक्खं ॥ गुरुणा बुत्तं जुत्तं उत्तम-सत्तस्स तुज्झ नर-नाह !। रज्जं तणं व मुत्तुं करेसि जं संजम-गहणं ।। नहि संजमाउ अन्नो संसारुच्छेय-कारणं अस्थि । नव-जलहरं विणा किं निव्वडइ दवानलं को वि ॥ रन्ना अणप्पमुल्लं एवं एक्कावलिं समप्पेउं । जिणधम्म-निम्मल-मणा पयंपिआ सावया एवं ।। कारवह जिणाययणं इमीए एकावलीइ मुल्लेण । तेहि वि तह त्ति पडिवजिऊण तं झत्ति कारवियं ॥ तं अत्थि तत्थ अन्ज वि चउवीस-जिणालयं जिणाययणं । Page #43 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोध-सङ्केपः । पृष्ठ १९. पुन्नं व मुत्तिमंतं जसभद्द-निवस्स जं सहइ ।। रन्ना पुण पडिवन्ना सिरि-दत्त-गुरुस्स चलण-मूलम्मि । अंतर-रिउ-वह-दक्खा दिक्खा निसियाऽसि-धार व्व ॥ एगंतरोववासे जा जीवं अंबिलं च पारणए । काहं ति तेण विहिया वय-गहण-दिणे चिय पइन्ना ।। सुय-सागर-पारगओ सूरि-पयं पाविऊण जसभद्दो । भुवणे चिरं विहरिओ पडिबोहंतो भविय-वग्गं ॥ ससमय-परसमय-विऊ समए तेणावि निय पए ठविओ। निजिय-पज्जुन्न-भडो पज्जुन्नो नाम वर-सूरि ॥ अह जसभद्दो सूरी तिव्व-तवचरण-सोसिय-सरीरो । निय-परिवार-समेओ आरूढो उज्जयंत-गिरिं ॥ रेवयगिरिंद-मउडं व सुकय-लच्छी-विलास-कमलं व । भव-जलहि-जाणवत्तं व जिण-हरं गणहरो पत्तो ॥ नमिऊण नेमिनाहं पमजिउं निवसिऊण तस्स पुरो। पज्जुन्नसूरि-पमुहं निय-परिवारं भणइ एवं ।। राग-दोस-विमुक्को चिर-सेविय-नाण-दसण-चरित्तो । निच्छय-नएण तित्थं अप्प चिय वुच्चए जइ वि ॥ तह वि हु ववहार-नयेण जो पएसो पणट्ठ-पावाण । तित्थंकराण पएहिं फरिसिओ सो परं तित्थं ॥ इह दिक्खा-पडिवत्ती नाणुप्पत्ती विमुत्ति-संपत्ती । नेमिस्स जेण जाया तेणेसो तित्थमुजितो । अन्नत्थ वि मेल्लिस्सं निस्संदेहं दुहावहं देहं । तत्तो वरं पसत्थे तित्थे इत्थे वि मेल्लेमि॥ इय भणियं पञ्चक्खइ जिण-पञ्चक्खं चउबिहाहारं । वारंतस्स वि पञ्जुन्नसूरिणो सपरिवारस्स ॥ पउमासणोवविट्ठो परिचत्त-समत्त-गत्त-परिकम्मो । सिरि-नेमिनाह-पडिमा-मुहपंकय-निहिय-नयण-जुओ । सव्वत्थ वि राग-दोस-वजिओ परम-तत्त-लीण-मणो । मुणिपुंगव-मुणियागम-सवण-समुल्लसिय-संवेगो । पुव्व-महारिसि-मग्गो दूसम-समये वि सेविओ सम्म । तेरस-दिणावसाणे पत्तो तियसालयं सूरी ॥ तत्तो पज्जुन्नगुरू वियरंतो सयल-संघ-परिओस । सुत्तत्थ-पयडण-परो परोवयारं चिरं कुणइ । Page #44 -------------------------------------------------------------------------- ________________ हेमचन्द्रस्य वृत्तान्त. पृष्ठ २०. सत्त-सुहो सुइ-मुहओ वाइज्जतो समग्ग-लोएण। ठाणय-पगरण-रूवो जस्सऽज वि फुरइ जस-पडहो।। तस्स गुणसेणसूरी सीसो वर-संजमुज्जओ जाओ। जस्स गुणञ्चिय बाणा अंतररिउ-वग्ग-निग्गहणे ॥ सीसो खम-ग्ग-लग्गो तस्सासी देवचंदसूरि त्ति । चंदेण व दिय-राएण जेण आणंदियं भुवणं । कय-सुकय कुमुय-बोहा चउर-बठर-प्पमोय-संजणणी। संतिजिण-चरित्त-कहा जुण्ह व्व वियंभिआ जत्तो ।। जे ठाणएसु ठविया पज्जुन्न-मुणीसरेण धम्म-दुमा । काऊण ताण विवई ते जेण लहाविआ वुडिं॥ जस्स चलणारविंदं चरित्त-लच्छी-विलास-वासहरं । मुणि-भमरेहिँ अमुकं जिणमय-मयरंद-लुद्धेहिं ॥ सो विहरंतो मही-मंडलम्मि खंडिय-पयंड-भावरिऊ । सयल भुवणे-क-बंधू धंधुकयं पुरवरं पत्तो । सो तत्थ पणमण-त्थं समागयाणं जणाण पउराणं । संसारा-सारत्तण-पयासणिं देसणं कुणइ ।। तं सोउं संविग्गो सरीर-सुंदेर-विजिय-सुरकुमरो। एको वणिय-कुमारो कयंजली भणिउमाढत्तो ॥ भयवं ! भवण्णवाओ जम्म-जरा-मरण-लहरि-हीरंतं । मं नित्थारसु सुचारित्त-जाणवत्त-पयाणेण ॥ गुरुणा वुत्तं बालय ! किं नामो कस्स वा सुओ तं सि । तो तस्स माउलेणं पयंपियं नेमिनामेण ॥ ___भयवं ! इह-त्थि हत्थि व्व मोढकुल-विंझ-संभवो भद्दो । कय-देव-गुरु-जणच्चो चच्चो नामा पहाण-त्रणी ॥ निम्मल-कुल-संभूया भूरि-गुणाभरण-भूसिय-सरीरा । तस्स-त्थि गेहिणी चाहिणि त्ति सा होइ मह बहिणी ॥ जीए विमलं सीलं दटुं लजाए चंदमा निचं । चरम-जलहिम्मि मज्जइ कलंक-पक्खालणत्थं व ॥ ताणं तणओ एसो निरुवम-रूको पगिठ्ठ-मइ-विहवो । भुवणु-द्धरण-मणोहर-चिंचइओ चंगदेवो त्ति ।। गब्भा-वयार-समए इमस्स जणणीए सुविणए दिट्ठो। निय-गेहे सहयारो समुग्गओ बुड्रिमणुपत्तो । जा पुष्फ-फला-रंभो तत्तो मुत्तूण मंदिरं मज्झ । हेमचन्द्रस्य वृत्तान्तः। Page #45 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोध-सङ्केपः । पृष्ठ २१. अन्नत्थ महारामे मणाभिरामे इमो पत्तो॥ छायाए पल्लवेहिं कुसुमेहिं फलेहिं तत्थ पवरेहिं । बहुय-जणाणं एसो उवयारं काउमाढत्तो॥ गब्भगए वि इमस्सि इह देसे नट्ठमसिव-नामं पि। तह अणभिन्नो जाओ लोओ दुभिक्ख-दुक्खस्स ॥ परचक्क-चरड-चोराइ-विद्दवा दूरमुवगया सव्वे । न फुरंति घूय-पमुहा मेह-च्छन्ने वि दिणनाहे ।। इय तस्स जम्म-दियहे जायाई दिसा-मुहाइं विमलाई। देव-गुरु-वंदणेण धम्मत्थीणं मणाई व ॥ हरिस-जणणो जणाणं सुयणो व्व समीरणो समुल्लसिओ। रय-पसमणं निवडियं गुरूण वयणं व गंधजलं ।। भवणम्मि कुसुम-बुट्ठी सुसामि-तुट्ठि व्व सेवए जाया । कव्व-गुणो व्व सहियए फुरिओ गयणंमि तूर-रखो । एसो परिओस-करो बालत्तणओ वि अमय घडिओ व्व । रयणं व कराओ करं संचरिओ सयल-लोयस्स ॥ संपइ इमस्स चित्तं न रमइ अन्नत्थ वजिउ धम्म । माणस-सरंमि मुत्तुं हंसस्स व पल्लल-जलेसु ।। गुरुणा वृत्तं जुत्तं जं कुणइ इमो चरित्त-पडिवत्ति । जेण सो परमत्थो जणणी-दिट्ठस्स सुविणस्स ॥ गहिऊण वयं अवगाहिऊण नीसेस-सत्थ-परमत्थं । तित्थकरो व्व एसो जणस्स उवयारओ होही ॥ तत्तो इमस्स जणयं चचं नामेण भणह तो तुम्भे । जह चंगदेवमेयं वय-गहणत्थं विसज्जेइ ॥ सो बहु-सिणेह-जुत्तो बहुं पि भणिओ विसज्जइ न पुत्तं । तत्तो पुत्तो वि दढं कउजमो संजम-ग्गहणे ॥ माउलय-अणुमयं गिहिऊण ठाणंतरम्मि संचलिओ । गुण-गुरुणा सह गुरुणा संपत्तो खंभतित्थम्मि ॥ तत्थ पवनो दिक्खं कुणमाणो सयल-संघ-परिओसं । सो सोम-मुहो सोमो व्व सोमचंदो त्ति कयनामो ॥ थेवेण वि कालेण काऊण तवं जिणागमुट्ठि । गंभीरस्स वि सुय-सागरस्स पारंगओ एसो ॥ दूसम-समय-असंभव-गुणोह-कलिओ विभाविउं हियए । सिरिदेवचंद-गुरुणा एसो गणहर-पए ठविओ॥ Page #46 -------------------------------------------------------------------------- ________________ पृष्ठ २२. कुमारपालस्य हेमचन्द्रसूरिपाचे गमनम् । हेम-समच्छवि-देहो चंदो व्व जणाण जणिय-आणंदो। तत्तो इमो पसिद्धो नामेणं हेमचंदो त्ति ॥ निश्चं सहावउ च्चिय समग्ग-लोओवयार-कय-चित्तो। सो देवयाइ वुत्तो विहरंतो विविह-देसेसु ॥ गुज्जर-विसयं मुत्तुं मा कुणसु विहारमन्न-देसेसु । . काहिसि परोवयारं जेणित्थ ठिओ तुमं गरुयं ॥ तो तीए वयणेणं देसंतर-विहरणाउ विणियत्तो। चिट्ठइ इहेव एसो पडिबोहंतो भविय-वगं ॥ बुह-यण-चूडामणिणो भुवण-पसिद्धस्स सिद्धरायस्स । संसय-पएसु सव्वेसु पुच्छणिज्जो इमो जाओ। एअस्स देसणं निसुणिऊण मिच्छत्त-मोहिय-मई वि । जयसिंहो निवो जाओ जिणिंद-धम्माणुरत्त-मणो ।। तत्तो तेणित्थ पुरे राय-विहारो कराविओ रम्मो । चउ-जिणपडिम-समिद्धो सिद्धविहारो य सिद्धिपुरे ।। जयसिंहदेव-वयणा निम्मियं सिद्धहेम-वागरणं । नीसेस-सह-लक्खण-निहाणमिमिणा मुणिंदेण ।। अमओ-वमेय-वाणी-विसालमेयं अपिच्छमाणस्स । आसि खणं पि न तित्ती चित्ते जयसिंहदेवस्स ।। तो जइ तुमं पि वंछसि धम्म-सरूवं जहट्ठियं नाउं । तो मुणिपुंगव-मेयं पुच्छसु होऊण भत्ति-परो । इय सम्मं धम्म-सरूव-साहगो साहिओ अमञ्चेणं । कुमारपालस्य तो हेमचंदसूरि कुमर-नरिंदो नमइ निच्चं ॥ हेमचन्द्रसूरि- सम्मं धम्म-सरूवं तस्स समीवंमि पुच्छए राया। पार्श्वे गमनम्। मुणिय-सयलागमत्थो मुणि-नाहो जंपए एवं ।। हेमचन्द्रसूरेः भव-सिंधु-तरी-तुलं महल्ल-कल्लाण-वल्लि-जलकुल्लं । कुमारपालं प्रति कय-सयल-सुह-समुदयं जीवदयं चिय मुणसु धम्मं ।। सद्बोधः। आउं दीहमरोगमंगमसमं रूवं पगिटुं बलं, सोहग्गं तिजगुत्तमं निरुवमो भोगो जसो निम्मलो । आएसेक्क-परायणो परियणो लच्छी अविच्छेइणी, होज्जा तस्स भवंतरे कुणइ जो जीवाणुकंपं नरो ।। नरयपुर-सरल-सरणी अवाय-संघाय-वग्घ-वण-धरणी। नीसेस-दुक्ख-जणणी हिंसा जीवाण सुह-हणणी ॥ जो कुणइ परस्स दुहं पावइ तं चेव अणंतगुणं । पृष्ठ २३. Page #47 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोध-सङ्केपः । पृष्ठ ४०. लभंति अंबयाई नहि निंबतरुमि ववियंमि ।। जो जीव-वहं काउं करेइ खण-मित्तमत्तणो तित्तिं । छेयण-भेयण-पमुहं नरय-दुहं सो चिरं लहइ । जं दोहग्गमुदग्गं जं जण-लोयण-दुहावहं रूवं । जं अरस-मूल-खय-खास-सास-कुट्ठाइणो रोगा। जं कण्ण-नास-कर-चलण-कत्तणं जं च जीवियं तुच्छं । तं पुव्वारोविय-जीव-दुक्ख रुक्खस्स फुरइ फलं ॥ जो जीव-दयं जीवो नर-सुर-सिव-सोक्ख-कारणं कुणइ । सो गय-पावो पावेइ अमरसीहो व कल्लाणं ॥ (अमरसिंहादिककथानकान्यत्रानुसन्धेयानि ) . कुमारपालस्य इय जीव-दया-रूवं धम्म सोऊण तुट्ठ-चित्तेण । जीवदयाभि- रत्ना भणियं मुणि-नाह ! साहिओ सोहणो धम्मो ॥ रुचिः। एसो मे अभिरुइओ एसो चित्तंमि मज्झ विणिविट्ठो। एसो च्चिय परमत्थेण घडए जुत्तीहिं न हु सेसो ॥ जओ मन्नंति इमं सव्वे जं उत्तम-असण-वसण-पमुहेसु । दिन्नेसु उत्तमाई इमाई लभंति पर-लोए । एवं सुह-दुक्खेसुं कीरतेसुं परस्स इह लोए । ताई चिय पर-लोए लब्भंति अणंत-गुणियाई ॥ जो कुणइ नरो हिंसं परस्स जो जणइ जीविय-विणासं । विरएइ सोक्ख-विरहं संपाडइ संपया-भंसं ॥ सो एवं कुणमाणो पर-लोए पावए परेहिंतो । बहुसो जीविय नासं सुह-विगमं संपओच्छेयं ।। जं उप्पइ तं लब्भइ पभूयतरमित्थ नत्थि संदेहो । वविएसु कोद्दवेसुं लब्भंति हि कोदव चेय ।। जो उण न हणइ जीवे जो तेसिं जीवियं सुहं विभवं । न हणइ तत्तो तस्स वि तं हणइ को वि पर-लोए ॥ ता भद्देण व नूणं कयाणुकंपा मए वि पुव्व-भवे । जं लंघिऊण वमणाई रज-लच्छी इमा लद्धा ।। ता संपइ जीव-दया जाव-जीवं मए विहेयव्वा । मंसं न भक्खियध्वं परिहग्यिव्वा य पारद्धी ।। जो देवयाण पुरओ कीरइ आरुग्ग-संति-कम्म-कए । पृष्ठ ४१. Page #48 -------------------------------------------------------------------------- ________________ कुमारपालस्य जीवदया प्रवर्तना । पसु-महिसाण विणासो निवारियन्वो मए सो वि ।। जीव-वह-दुक्कएण वि जइ आरुग्गाइ जायए कह वि । तत्तो दवानलेणं दुमाण कुसुमोग्गमो होज्जा ॥ जो जन्नेसु पसु-बहो विहिओ सग्गाइ-साहण-निमित्तं । दिय-पुंगव ! सेयं चिय विवेइणो तं न काहिंति ॥ बालो वि मुणइ एवं जं जीव-वहेण लब्भइ न सम्गो । किं पन्नग-मुह-कुहराओ होइ पीऊस-रस-बुट्ठी? ॥ तो गुरुणा वागरियं नरिंद ! तुह धम्म-बंधुरा बुद्धी । सव्वुत्तमो विवेगो अणुत्तरं तत्त-दसित्तं ।। जं जीव-दया-रम्मे धम्मे कल्लाण-जणण-क्रय-कम्मे । सग्गापवग्ग-पुर-मग्ग-दंसणे तुह मणं लीणं ॥ कुमारपालस्य तओ रत्ना रायाएस-पेसणेण सव्व-गाम-नगरेसु अमारिसर्वग्रामनगरेषु घोसणा-पडह-वायण-पुव्वं पवत्तिया जीव-दया। राजादेशप्रेषणेन गुरुणा भणिओ राया-महाराय ! दुप्परिच्चया जीवदया प्रवर्तना। पाएण मंस-गिद्धी । धन्नो तुमं भायणं सकल-कल्लाणाणं जेण कया मंस-निवित्ती। राशो मांसपरि- ता संमं पालेजसु मंस-निवित्तिं नरिंद ! जा-जीवं । त्यागः। संमं अपालयंतो कुंदो व दुहं लहइ जीवो ॥ (कुन्दकथानकमत्रानुसन्धेयम् ) जो पुण नियममखंडं पालिज्ज अवज-वजणुज्जुत्तो। सो पुरिसो पर-लोए सोक्खमखंडं लहइ नूणं । जो य न करेज नियमं निद्धम्मो जो कयं च भंजिज्जा । सो मंस-भोग-गिद्धो नरयाइ-क्रयत्थणं लहइ॥ ___ता महाराय ! जुत्तं तुमए कयं जं सत्तण्हं महावसणाणं दुवे पारद्धी मंसं च परिचत्वाणि । सेसाणि वि सव्वाणत्थ-निबंधणाणि परिहरियव्वाणि । तत्थजं कुल-कलंक-मूलं गुरु-लज्जा-सच्च-सोय-पडिकूलं । धम्मत्थ-काम-चुकं दाण-दया-भोग-परिमुक्कं ।। पिय-माय-भाय-सुय-भज्ज-मोसणं सोसणं सुह-जलाणं । सुगइ-पडिवक्ख-भूयं तं जूयं राय ! परिहरसु ॥ जूय-पसत्तो सत्तो समत्त-वित्तस्स कुणइ विद्धंसं । हारिय-असेस-रज्जो इह दिलुतो नलो राया ।। पृष्ठ ४२. पृष्ठ ४७. Page #49 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोध-सङ्केपः। (द्यूतविषये नलचरितमत्रानुसन्धेयम् ) राज्ञो द्यूतपरि- एयं सोऊण भणियं रन्ना-भयवं ! न मए त्यागः । राज्येऽपि अक्खाइ-जूएण कीलामेत्तं पि कायव्वं । गुरुणा राजादेशेन वुत्तं-महाराय ! जुत्तं तुम्हारिसाणं विणिज्जियतनिषेधः। अक्खाणं अक्ख-जूय-वजणं । मंतीहि विनत्तो राया-देव ! देवेण ताव सयं परिचत्तं एवं, अओ सव्वत्थ रज्जे निवारिजउ त्ति । रन्ना वुत्तंएवं करेह । 'आएसो पमाणं' ति भणंतेहिं तेहिं तहेव कयं । गुरुणा भणियं-सव्वाणत्थनिबंधण परि-हरसु पर-रमणि-सेवणं । जओ कुलु कलंकिउ मलिउ माहप्पु, __ मलिणीकय सयण-मुह, दिन्नु हत्थु नियगुण-कडप्पह, जगु झंपिओ अवजसिण, वसण-विहिय सन्निहिय अप्पह । दूरह वारिउ भहु तिणि ढकि उ सुगइ-दुवारु । उभय-भवुब्भड-दुक्ख-करु कामिउ जिण परदारु ।। सरहस-नमिर-नरेसर-चूडा-चुंबिजमाण-चलणो वि । पर-महिलमहिलसंतो पजोओ बंधणं पत्तो ॥ (पारदार्ये प्रद्योतकथाऽत्रानुसन्धेया ) वेश्या-परदारा- रत्ना वुत्तं-भय ! मूलाओ चिय मए परित्थीओ। गमन-परित्याग:। दूरं भयंकरीओ भुयंगमीओ व्व चत्ताओ । पर रमणि-पसत्त-मणो पाएण जणो न को वि मह रज्जे । गुरुणा भणियं-धन्नो सि जो परित्थी-नियत्तो सि ।। कमलाण सरं रयणाण रोहणं तारयाण जहा गयणं । परदार-निवित्ति-वयं वनंति गुणाण तह ठाणं ।। अह गुरुणा वागरियं-वेसा-वसणं नरिंद ! मुत्तव्वं । दविणस्स विणासयरं जं कमल-वणस्स तुहिणं व ॥ जं नीर-रासि-महणं व कालकूडं जणेइ खयरोगं । कवलेइ कुलं सयलं जं राहु-मुहं व ससि-बिंबं । धूमो व्व चित्त-कम्मं जं गुण-गणमुज्जलं पि मलिणेइ । जं दोसाण निवासो वम्मिय-विवरं व भुयगाणं ।। पृष्ठ ८३. पृष्ठ ८४. Page #50 -------------------------------------------------------------------------- ________________ मद्यपानवर्ज नम् । मद्यपानवर्जनम् । वेसा - वसणासत्तो तिवग्ग- मूलं विणासिउं अत्थं । पच्छा पच्छायावेण लहइ सोयं असोओ व्व ॥ ( अशोककथानकमत्रानुसन्धेयम् ) रन्ना भणियं - भयवं ! वेसासु मणं अहं पि न करिस्सं । गुरुणा भणियं - भवउ उत्तम पुरिसस्स जुत्तमिणं ॥ संपयं मज्ज-वसण- दोसे सुणसु नई गाइ पसइ पणमइ परिभमइ मुयइ वपि । तूसइ रूसइ निक्कारणं पि महरा - मउम्मतो || जणणि पिपिययमं पिययमं पि जणणि जणो विभावतो । मइरा-मएण मत्तो गम्मागम्मं न याणेइ || नहु अप्प-पर-विसेसं वियाणए मज्ज-पाण- मूढ-मणो । बहु मन्नइ अप्पाणं पहुं पि निव्भत्थए जेण ॥ वयणे पसारिए साया विवरब्भमेण मुत्तंति । पह-पडिय-सवस्स व दुरप्पणो मज्ज-मत्तस्स ॥ धमत्थ-काम-fari विहणिय- मइ कित्ति - कंति-मज्जायं । मज्जं सव्वेसि पि हु भवणं दोसाण किं बहुणा ? ॥ जं जायवा स-सयणा स-परियणा स-विहवा स नयरा य । निश्वं सुरा-पसत्ता खयं गया तं जए पयडं ॥ ( यादवकथानकमत्रानुसन्धेयम् ) एवं नरिंद ! जाओ मज्जाओ जायवाण सव्व क्खओ । तारन्ना नियरज्जे मज्जपवित्ती वि पडिसिद्धा ॥ इहि नरिंद ! निसुणसु कहिज्जमाणं मए समासेणं । वसणाण सिरो- रयणं व सत्तमं चोरियावसणं ॥ पर- दव्व-हरण-पाव दुमस्स धण-हरण-मारणाईणि । वसणाई कुसुम-नियरो नारय- दुक्खाई फलरिद्धी ॥ जगतो सुत्तो वा न लहइ सुक्खं दिणे निसाए वा । संका-छुरियाए छिमाण-हियओ धुवं चोरो ॥ जं चोरियाए दुक्खं उब्बंधण - सूलरोवण- मुहं । एत्थ विलहेइ जीवो तं सव्व जणस्स पञ्चक्खं ॥ दोहग्गमं गच्छेयं पराभवं विभव समन्नं पि । जं पुण परत्थ पावर पाणी तं केत्तियं कहिमो ॥ हरिण परस्स धणं कयाणुतावो समप्पए जइ वि । तह विलहेइ दुक्खं जीवो वरुणो व परलोए ॥ पृष्ठ ९२. पृष्ठ १०५. पृष्ठ १०६. १५ Page #51 -------------------------------------------------------------------------- ________________ पृष्ठ ११४. कुमारपालप्रतिबोध-सङ्केपः । (वरुणकथानकमत्रानुसन्धेयम्) चौर्य-मृतधना- रन्ना भणियं-भयवं ! पुव्वं पि मए अदिन्नमन्नधणं। पहरणनिषेधः। न कयावि हु गहियव्वं निय-रज्जे इय कओ नियमो॥ जो उण कयाइ कस्स वि कयावराहस्स कीरए दंडो। सो लोय-पालण-निमित्तमव्ववत्था हवइ इहरा ॥ जं च रुयंतीण धणं महंत-पीडा-निबंधणत्तेण । बहु-पाव-बंध-हे अओ परं तं पि वजिस्सं ॥ गुरुणोक्तं न यन्मुक्तं पूर्व रघु-नघुष-नाभाग-भरत प्रभृत्यु/नाथैः कृतयुगकृतोत्पत्तिभिरपि । विमुञ्चन् संतोषात्तदपि रुदतीवित्तमधुना ___ कुमार-क्ष्मापाल ! त्वमसि महतां मस्तकमणिः ॥ इय सोमप्पह-कहिए कुमारनिव- हेमचंद-पडिबद्धे । जिण-धम्म-प्पडिबोहे समथिओ पढम-पत्थावो । इत्याचार्यश्रीसोमप्रभविरचित कुमारपालप्रतिबोधे प्रथमः प्रस्तावः ॥ Page #52 -------------------------------------------------------------------------- ________________ अथ द्वितीयः प्रस्तावः। राशो देवपूजो अन्नं च सुणसु पस्थिव ! जीव-दया-लक्खणो इमो धम्मो। पृष्ठ ११६. पास्तिविषयको. जेण सयं अणुचिन्नो कहिओ अ जणस्स हिअ-हे । पदेशः। सो अरहंतो देवो असेस-रागाइ-दोस-परिचत्तो। सव्वन्नू अवितह-सयल-भाव-पडिवायण-पहाणो ॥ रागाइ-जुओ रागाइ-परवसं रक्खिउं परं न खमो । नहि अप्पणा पलित्तो परं पलित्तं निवारेइ ॥ धम्मा-धम्मसरूवं सक्का कहिउं कहं असव्वन्नू । रूव-विसेसं वोत्तुं अस्थि किमंधस्स अहिगारो ॥ परमत्थं अकहंतो वि होइ देवो त्ति जुत्तरित्तमिणं । गयणस्स वि देवत्तं अणुमन्नह अन्नहा किं न ॥ जो अरहंत देवं पणमइ झाएइ निच्चमच्चेइ । सो गयपावो पावेइ देवपालो व्व कल्लाणं ॥ __ (अत्र देवपालकथानकादिकान्यनुसन्धेयानि) कुमारपालकारित- अंपइ कुभर-नरिंदो-मुणिंद ! तुह देसणामयरसेण । पृष्ठ १४३. कुमारविहारादि- संसित्त-सब-तणुणो मह नट्ठा मोह-विस-मुच्छा ॥ जैनमन्दिर मुणियं मए इयाणिं जं देवा जिणवरा चउव्वीसं । वर्णनम् । जे राग-दोस-मय-मोह-कोह-लोहेहिं परिचत्ता ।। नवरं पुव्वं पि मए भग-भाव-प्पहाण-चित्तेण । पडिहय-पाव-पवेसं लद्धं तुम्हाण उवएसं ॥ सिरिमाल-वंस-अवयंस-मंति-उदयण-समुद्द-चंदस्स । मइ-निज्जिय-सुरगुरुणो धम्म-हुम-आलवालस्स ॥ नयवंत-सिरो-मणिणो विवेय-माणिक्क-रोहणगिरिस्स । सच्चरिय-कुसुम-तरुणो बाहडदेवस्स मंतिस्स ॥ जय-पायड-वायड-कुल-गयणालंकार-चंद-सूराणं । गग्ग-तणयाण तह सव्वदेव-संबाण-सेट्ठीण ॥ दाऊण य आएसं 'कुमरविहारो' कराविओ एत्थ । पृष्ठ १४४. अट्ठावमओ व रम्मो चउवीस-जिणालओ तुंगो । कणयामलसार-पहाहिं पिंजरे जम्मि मेरुसारिच्छे । रेहंति केउदंडा कणय-मया कप्प-रुक्ख व्व ।। स्तम्भैः कन्दलितेव काञ्चनमयैरुत्कृष्टपट्टांशुको Page #53 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोध-सङ्केपः । ल्लोचैः पल्लवितेव तैः कुसुमितेवोच्चूलमुक्ताफलैः । सौवर्णैः फलितेव यत्र कलशैराभाति सिक्ता सती श्रीपार्श्वस्य शरीरकान्तिलहरीलक्षेण लक्ष्मीलता ॥ पासस्स मूलपडिमा निम्मविया जत्थ चंदकंतमई । जण-नयण-कुवलउल्लास-कारिणी चंद-मुत्ति व्व ॥ अन्नाओ वि बहुयाओ चामीयर-रुप्प-पित्तलमईओ। लोयस्स कस्स न कुणंति विम्हयं जत्थ पडिमाओ॥ संपइ देव-सरूवं मुणिऊण समुल्लसंत-सुह-भावो । तित्थयर-मंदिराई सव्वत्थ वि कारविस्सामि ।। तत्तो इहेव नयरे कारविओ कुमरवाल-देवेण । गरुओ 'तिहुण-विहारो' गयण-तलुत्तंभण-क्खंभो ॥ कंचणमय-आमलसार-कलस-केउप्पहाहिं पिंजरिओ। जो भन्नइ सच्चं चिय जणेण मेरु त्ति पासाओ ॥ जस्ति महप्पमाणा सव्वुत्तम-नीलरयण-निम्माया । मूल-पडिमा निवेणं निवेसिया नेमिनाहस्स ॥ कुसुमोह-अच्चिया जा जणाण काउं पवित्तयं पत्ता । गंगा-तरंग-रंगत-चंगिमा सहइ जउण व्व ॥ वटुंताण जिणाणं रिसह-प्पमुहाण जत्थ चउवीसा । पित्तलमय-पडिमाओ काराविया देवउलियासु ॥ एवमइकंताणं तह भावीणं जिणाण पडिमाओ। चउवीसा चउवीसा निवेसिया देवउलियासु ॥ इय पयडिय-धय-जसडंबराहिं बाहत्तरीइ जो तुंगो । सप्पुरिसो व्व कलाहिं अलंकिओ देवकुलियाहि ॥ अन्नेवि चउव्वीसा चउवीसाए जिणाण पासाया । कारविया तिविहार-प्पमुहा अवरे वि इह बहवो । जे उण अन्ने अन्नेसु नगर-गामाइएसु कारविया । तेसिं कुमर-विहाराण को वि जाणइ न संखं पि ।। अह गुरुणा वागरियं देव-सरूवं जट्टियं तुमए । गुरुतत्त्वोपदेशः। मुणियं, नरिंद ! संपइ गुरु-तत्तं तुज्झ अक्खेमि ।। अथमिएसु जिणेसुं सूरेसु व हरिय-मोह-तिमिरसु । जीवाइ-पयत्थे दोवओ व्व पयडइ गुरु चेय ॥ गुरु-देसणा-वरत्त वर-गुण-गुच्छं विणा गहीराओ । संसार-कूव-कुहरराउ निगमो नस्थि जीवाणं ।। पृष्ठ १४५. Page #54 -------------------------------------------------------------------------- ________________ पृष्ठ १६६. गुरुसेवाफले सम्प्रतिनृपोदाहरणम् । गुरुणो कारुन-घणस्स देसणा-पय-भरेण सित्ताण । भविय-दुमाणं विज्झाइ ज्झत्ति मिच्छत्त-दावग्गी॥ जो चत्त-सव्व-संगो जिइंदिओ जिय-परीसह-कसाओ। निम्मल-सील-गुणडो सो चेय गुरू न उण अन्नो ॥ नरय-गइ-गमण-जुग्गे कए वि पावे पएसिणा रन्ना । जं अमरत्तं पत्तं तं गुरु-पाय-प्पसाय-फलं ।। _(अत्र प्रदेशिराजादीनां कथा अनुसन्धेयाः) गुरुसेवाफले सम्प्र- चिंतामणि-कप्पडुम-कामदुहाईणि दिव्व-वत्थूणि । तिनृपोदाहरणम्। जण-बंछियत्थ-करणे न गुरूणि गुरु-प्पसायाओ। जो पेच्छिऊण पावंति पाणिणो मणुय-तियस-सिद्धि-सुहं । करुणा-कुल-भवणाणं ताण गुरूणं कुणह सेवं ॥ दमगो वि पुव्व-जम्मे जं महिवइ-निवह-नमिय-पय-कमलो । जाओ संपइ-राओ तं गुरु-चलणाण माहप्पं ॥ (अत्र सम्पतिकथाऽनुसन्धेया) सम्प्रतिनृपतेरिव इय संपइ-निव-चरियं निसामियं हेमसूरि-पहु-पासे । कुमारपालस्य राया कुमारवालो तहेव कारवइ रहजत्तं ॥ रथयात्रोत्सव- तं जहाकरणम्। नचंत-रमणि-चक्कं विसाल-बलि-थाल-संकुलं राया । कुणइ कुमार-विहारे सासय-अठ्ठाहिया-महिमं ॥ नटुट्ठ-कम्मम? वि दिणाई सयमेव जिणवरं ण्हविउं । गुरु-हेमचंद-पुरओ कयंजली चिट्ठइ नरिंदो॥ अट्ठम-दिणम्मि चित्तस्स पुण्णिमाए चउत्थ-पहरम्मि । नीहरइ जिण-रहो रवि-रहो व्व आसाओ पयडंतो॥ ण्हविय-विलित्तं कुसुमोह-अच्चियं तत्थ पासजिण-पडिमं । कुमर-विहार-दुवारे महायणो ठवइ रिद्धीए ॥ तूर-रव-भरिय-भवणो स-रहस-नचंत-चारु-तरुणि-गणो । सामंत-मंति-सहिओ वच्चइ निव-मंदिरम्मि रहो । राया रहत्थ-पडिमं पटुंसुय-कणय-भूसणाईहिं । सयमेव अचिउं कारवेइ विविहाइं नहाई ॥ तत्थ गमिऊण रयणिं नीहरिओ सीह वार-बाहिमि । ठाइ पवंचिय-धय-तंडवम्मि पड-मंडवम्मि रहो ।। तत्थ पहाए राया रह-जिण-पडिमाइ विरइउं पूयं । पृष्ठ १७४. पृष्ठ १७५. Page #55 -------------------------------------------------------------------------- ________________ २० कुमारपालप्रतिबोध-सङ्क्षेपः । चविह संघ समक्खं सयमेवारतियं कुणइ || तत्तो नयरम्मि रहो परिसक्कइ कुंजरेहिं जुत्तेहिं । ठाणे ठाणे पड-मडवेसु विउलेसु चिट्ठतो ॥ किश्व प्रेङ्खन्मण्डपमुल्लस ध्वजपटं नृत्यद्वधूमण्डलं चञ्चन्मभ्चमुदञ्चदुच्चकदलीस्तम्भं स्फुरत्तोरणम् । विष्वग्जैनरथोत्सवे पुरमिदं व्यालोकितुं कौतुका लोका नेत्रसहस्रनिर्मितिकृते चक्रुर्विधेः प्रार्थनाम् ॥ एवं अटू-दिणाई रह जत्तं जणिय जण - चमक्कारं । कुण जहा कुमर - निवो तहेव आसोय-मासे वि ॥ जंपइ निय-मंडलिए एवं तुब्भे वि कुणह जिणधम्मं । ते निय-निय-नयरेसुं कुमर - विहारे करावंति ॥ विरयंति वित्थरेणं जिण-रह जत्तं कुणंति मुणि-भक्ति । तत्तो समग्गमेयं जिणधम्म-मयं जयं जायं ॥ अन्न- दिणम्मि मुणिदो कुमर-विहारे कुमारवालस्स । चउ - विह संघ समेओ चिट्ठइ धम्मं पयासंतो || बहु-विह-देसेहितो धणवंतो तत्थ आगओ लोओ । पट्टसूय-कणय-विभूसणेहिं काऊण जिणपूयं ॥ कण-कमलेहिं गुरुणो चलण-जुयं अचिऊण पणमेव । तत्तो कयंजलि-उडो नरवइणो कुणइ पणिवायं ॥ तो पत्थिवेण भणियं-किमत्थमेत्थाऽऽगओ इमो लोओ ? । एक्केण सावरणं भणियमिणं सुण महाराय ! ॥ पूर्व वीरजिनेश्वरेऽपि भगवत्याख्याति धर्म स्वयं प्रज्ञावत्यभयेऽपि मन्त्रिणि न या कर्तुं क्षमः श्रेणिकः अक्शेन कुमारपालनृपतिस्तां जीवरक्षां व्यधा ल्लब्ध्वा यस्य वचः सुधां स परमः श्रीहेमचन्द्रो गुरुः ॥ तत्पादाम्बुजपांशुभिः प्रथयितुं शुद्धि परामात्मन स्तद्वक्त्रेन्दुविलोकनेन सफलीकर्तुं निजे लोचने । तद्वाक्यामृतपानतः श्रवणयोराधातुमत्युत्सवं भक्त्युत्कर्ष कुतूहलाकुलमना लोकोऽयमत्रागतः ॥ ता नरनाह ! कयत्था अम्हे, अम्हाण जीवियं सहलं । जहिं नमिओ मुणिंदो पञ्चक्खो गोयमो व्व इमो ॥ जिधम्मे परिवत्ती दूसम - समए असंभवा तुज्झ । पृष्ठ १७६. Page #56 -------------------------------------------------------------------------- ________________ कुमारपालस्य तीर्थयात्रा- करणम्। गिरिनगरवर्णनम् । देसंतर-ट्ठिएहिं सोउं दिट्ठा य पञ्चक्खं ॥ संपइ वञ्चिस्सामो सुरट्ठ-देसम्मि तित्थ-नमणत्थं । अन्न- समयम्मि होही मग्गेसु किमेरिसं सुत्थं ? ॥ रमा भणियं-भयवं ! सुरट-विसयम्मि अस्थि किं तित्थं ? । तो गुरुणा वागरियं-पत्थिव ! दो तत्थ तित्थाई॥ जत्थ सिरि-उसभसेणो पढम-जिणिंदस्स गणहरो पढमो। सिद्धिं गओ तमेकं सत्तुंजय-पव्वओ तित्थं ॥ बीयं तु उजयंतो नेमिजिणिंदस्स जंमि जायाई । कल्लाणाई निक्खमण-नाण-निव्वाण-गमणाई॥ रना भणियं-भयवं ! अहं पि तित्थाण ताण नमणत्थं । वचिस्सामि अवस्सं, गुरुणा भणियं इमं जुत्तं ॥ जं तित्थ-वंदणेणं सम्मत्त-थिरत्तमत्तणो होइ । तप्पूयणेण जायइ अथिरस्स धणस्स सहलत्तं ॥ अन्नेसि पि जणाणं सद्धा-वुडी कया हवइ बाढं । सेवंति परे वि धुवं उत्तम-जण-सेवियं मग्गं ॥ इय गुरु-वयणं सोउं राया पसरिय-अतुच्छ-उच्छाहो । सम्माणि विसज्जइ देसंतर-संतियं लोयं ॥ सोहण-दिणे सयं पुण चलिओ चउरंग-सेन्न-परियरिओ। चउ-विह-संघ-जुएणं गुरुणा सह हेमचंदेण ॥ ठाणे ठाणे पटुंसुएहिं पूयं जिणाण सो कुणः । किं तत्थ होइ थेवं जत्थ सयं कारओ राया ॥ तत्तो कमेण रेवय-पव्वय-हिडे ठियस्स नयरस्स । गिरिनयरस्सासन्ने गंतुं आवासिओ राया ॥ तत्थ नरिंदेण दसार मंडवो भुवण-मंडणो दिट्ठो । तह अक्खाडय-सहिओ आवासो उग्गसेणस्स ।। विम्हिय-मणेण रन्ना मुणि-नाहो पुच्छिओ किमेयं ति । भणइ गुरू गिरिनयरं ठाणमिणं उग्गसेणस्स ॥ वारवईए पुरीए समुद्दविजयाइणो दस दसारा । आसि असि-भिन्न-अरिणो जायव-कुल-विंझ-गिरि-करिणो । तत्थ दसमो दसारो वसुदेवो तस्स नंदणो कण्हो। सो आसि तत्थ राया ति-खंड-महि-मंडलस्स पहू ।। पुत्तो समुद्दविजयस्स आसि कुमरो अरिठुनेमि त्ति । बावीसइमो तित्थंकरो त्ति चारित्त-कय-चित्तो। अविसय-तण्हो कण्होवरोहओ उग्गसेण-राय-सुयं । गिरिनगरवर्णनम्। Page #57 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोध-सङ्केपः । राइमई परिणेउं सो चलिओ रहवरारूढो ॥ करि-तुरय-रहारूढेहिं कण्ह-पमुहेहिं पवर-सयणेहिं । सहिओ समागओ उग्गसेण-निव-मंदिरासन्नं ॥ सोऊण करुण-सहं जा दिहिं देइ तत्थ ता नियइ । रुद्धे पसु-सस-सूअर-उरब्भ-हरिणाइणो जीवे ॥ तस्सद्द-जग्गिय-दओ किमिमे रुद्ध त्ति पुच्छए कुमरो। तो सारहिणा भणियं-कुमार ! सुण कारणं एत्थ ॥ हणिउं इमे वराए इमाण मंसेण भोयणं दाही। तुज्झ विवाहे वेवाहियाण सिरि-उग्गसेण-निवो ॥ तो भणियं कुमरेणं विद्धी ! परिणयणमेरिसं जत्थ । भव-कारागार-पवेस-कारणं कीरए पावं ॥ भोगे भुयंग-भोगे व्व भीसणे दूरओ लहुं मुत्तुं । संसार-सागरुत्तरण-संकमं संजमं काहं ॥ तो वञ्जरियं इमिणा इत्तो सारहि ! रहं नियत्तेसु । चालेसु मंदिरं पइ तेणावि तहेव तं विहियं ॥ दह्र कुमरमुर्वितं रविं व नलिणी विसट्ट-मुह-कमला । जा आसि पुव्वमिहि तु पिच्छिउं तं नियत्तं सा ॥ राइमई खेय-परा परसु-नियत्त व्व कप्प-रुक्ख-लया। मुच्छा-निमीलियच्छी सहस त्ति महीयले पडिया ॥ सत्थी-कया सहीहिं बाह-जलाविल-विलोयणा भणइ । हा ! नाह ! किमवरद्धं मए जमेवं नियत्तो सि जइ वि तुमए विमुक्का अहं अहना तहा वि मह नाह !। तुह चलण च्चिय सरणं ति निच्छिउं सा ठिया बाला ॥ दाऊण वच्छरं दाणमुज्जयंते पवन-चारित्तो । चउ-पन्नास-दिणंते लहइ पहू केवलं नाणं ॥ तो नगरागर-गामाइएसुं पडिबोहिऊण भविय-जणं । सो वास-सहस्साऊ इहेव अयले गओ मुक्खं ॥ रन्ना भणियं भयवं ! अज वि तक्काल-संभवं किमिमं । चिठ्ठइ दसार-मंडव-पमुहं तो जंपियं गुरुणा ॥ तक्काल-संभवं जं तं न इमं किं तु थेव-काल-भवं । तमिमं पुण जेण कयं कहेमि तं तुज्झ नर-नाह ! ॥ गुरु-नागहत्थि-सीसो बालो वि अ-बाल-मइ-गुणो सुकई । कइया वि कंजियं घेत्तु-मागओ कहइ गुरु-पुरओ॥ पृष्ठ १७८. पादलिप्तसूरिवर्णनम् Page #58 -------------------------------------------------------------------------- ________________ कुमारपालस्य शत्रुञ्जयतीर्थयात्रावर्णनम् । अंब (?) तंबच्छीए अपुफियं पुष्फदंत-पंतीए । नव-सालि-कंजियं नव-वहूइ कुडएण मे दिन्नं ॥ गुरुणा भणिओ सीसो वच्छ ! पलित्तोसि ज पढसि एवं । सीसो भणइ पसायं कुरु मह आयार-दाणेण । एवं ति भणइ सूरी तो पालित्तो जणेण सो वुत्तो। जाओ य सुय-समुद्दो आयरिओ विविह-सिद्धि-जुओ॥ काऊण पाय-लेवं गयणे सो भमइ नमइ तित्थाई। नागार्जुनभिक्षु- सुणइ सुरट्ठ-निवासी भिक्खू नागज्जुणो एवं ॥ वर्णनम्। सो पत्थइ पालित्तं पयच्छ ! निय-पाय-लेव-सिद्धिं मे। गिण्ह मह कणय-सिद्धिं, तत्तो पालित्तओ भणइ ।। निकिंचणस्स किं कंचणेण किं चत्थि मे कणय-सिद्धी। तुह पाय-लेव-सिद्धिं च पाव-हेउ त्ति न कहेमि ।। तो कय-सावय-रूवेण भिक्खुणा आगयस्स गिरिनयरे । गुरुणो गुरु-भत्तीए जलेण पक्खालिया चलणा। पय-पक्खालण-सलिलस्स गंधओ ओसहीण नाऊण । सत्तुत्तरं सयं तेण पाय-लेवो सयं विहिओ॥ तबसओ गयणे कुक्कुडो व्व उप्पडइ पडइ पुण भिक्खू । तो कहइ जहावित्तं गुरुणो तेणावि तुटेण ॥ भणिओ भिक्खू तंदुल-जलेण कुरु पाय-लेवमेयं ति । पृष्ठ १७९. कुणइ तह च्चिय भिक्खू जाया नह-गमण-लद्धी से । पालित्तयस्स सीसो व्व कुणइ नागज्जुणो तओ भत्तिं । नेमि-चरियाणुगरणं सव्वं पि कयं इमं तेण ॥ तं सोउं भत्ति-परो नरेसरो नेमिनाह-नमणत्थं । गिरिमारुहिउं वंछइ तो भणिओ हेमसूरीहिं ॥ नर-वर ! विसमा पज्जा अओ तुम चिट्ठ चडउ सेस-जणो । लहहिसि पुन्नं संबो व्व भावओ इह ठिओ वि तुमं ॥ तो रन्ना पट्टविया पहुणो पूया पहाण-जण-हत्थे । तत्थ ठिएणावि सयं गुरु-भत्तीए जिणो नमिओ ॥ अह जिण-महिम काउं अवयरिए रेवयाओ सयल-जणे । कुमारपालस्य शत्रु- चलिओ कुमारवालो सत्तुंजय-तित्थ-नमणत्थं ॥ अयतीर्थयात्रा- पत्तो तत्थ कमेणं पालित्ताणमि कुणइ आवासं । वर्णनम्। अह कुमरनरिंदो हेमसूरिणा जंपिओ एवं ॥ पालिताणं गामो एसो पालित्तयस्स नामेण । Page #59 -------------------------------------------------------------------------- ________________ 1392 ३४ कुमारपालप्रतिबोध सः । नागज्जुणेण ठविओ इमस्स तित्थस्स पुज्जत्थं ॥ पुहइ-पट्ठाण - भरुयच्छ- मन्नखेडाइ- निवइणो जं च । धम्मे ठविया पालित्तएण तं कित्तियं कहिमो ॥ सत्तुंजयमारूढो राया रिसहस्स कुणइ गुरु-भक्ति । सो पासायं दट्ठूण विम्हिओ जंपिओ गुरुणा ॥ बाड- महत्तमेणं उद्धरिओ एस तुह पसाएण । तिहुयण भरणुचरिउ व्व पुंजिओ सहइ तुज्झ जसो ॥ तो उत्तरिडं सत्तुंजयाओ निय-नयर मागओ राया । उज्जिते नेमिजिणो न मए नमिओ त्ति झूरेइ || पइ सहा - निसन्नो सुगमं पज्जं गिरिम्मि उज्र्जिते । को कारविडं सक्को ?, तो भणिओ सिद्धवालेण ॥ प्रष्ठा वाचि प्रतिष्ठा जिनगुरुचरणाम्भोजभक्तिर्गरिष्ठा श्रेष्ठानुष्ठाननिष्ठा विषयसुखरसास्वादसक्तिस्त्वनिष्ठा । हिष्ठा त्यागलीला स्वमतपरमतालोचने यस्य काष्ठा धीमानाः स पद्यां रचयितुमचिरादुज्जयन्ते नदीष्णः ॥ युक्तं त्वयोक्तमित्युक्त्वा पद्यां कारयितुं नृपः । पुत्रं श्रीराणिगस्यात्रं सुराष्ट्राधिपतिं व्यधात् ॥ यां सोपानपरम्परापरिगतां विश्रामभूमीयुतां स्रष्टुं विष्टपसृष्टपुष्टमहिमा ब्रह्मापि जिह्मायितः । मन्दस्त्रीस्थविरार्भकादिसुगमां निर्वाणमार्गोपमां पद्यामाम्रचमूपतिर्मतिनिधिर्निर्मापयामास ताम् ॥ इय सोमप्पह-कहिए कुमारनिव हेमचंद - पडिबद्धे । जिणधम्म-पडिबोहे समत्थिओ बीय- पत्थावो ॥ इत्याचार्यश्रीसोमप्रभविरचिते कुमारपालप्रतिबोधे द्वितीयः प्रस्तावः ॥ पृष्ठ १८०. Page #60 -------------------------------------------------------------------------- ________________ अथ तृतीयः प्रस्तावः । पृष्ठ १८१, कुमारपालस्य अह जंपइ मुणि-नाहो जीव-दया-लक्खणस्स धम्मस्स। दानोपदेशः। कारण-भूअं भणियं दाणं पर-दुक्ख-दलणं ति ॥ नो तेसिं कुवियं व दुक्खमखिलं आलोयए सम्मुई नो मिल्लेइ घरं कमंकवडिया दासि व्व तेसिं सिरी । सोहग्गाइ-गुणा चयंति न गुणाऽऽबद्ध व्व तेसिं तj जे दाणंमि समीहियत्थ-जणणे कुव्वंति जत्तं जणा ।। दाणं पुण नाणा-ऽभय-धम्मोवटुंभ-भेयओ तिविहं । रयण-त्तयं व सग्गा-पवग्ग-सुह-साहणं भणियं ।। नाणं तत्थ दु-मेयं भिच्छा-नाणं च सम्म-नाणं च । जं पाव-पवित्ति-करं मिच्छा-नाणं तमक्खायं ॥ तं च इमं वेजय-जोइसत्थ-रस-धाउवाय-कामाणं । तह नट्ट-सत्थ-विग्गह-भिगयाण परूवगं सत्थं ॥ जं जीव-दया-मूलं समग्ग-संसार-मग्ग-पडिकूलं । भाव-रिउ-हियय-सूलं तं सम्मं नाणमुद्दिढें ॥ तं पुण दुवालसंग नेयं सव्यन्नुणा पणीयं ति । मोक्ख-तरु-बीय-भूओ धम्मो च्चिय बुच्चए जत्थ ।। किश्च सम्मत्त-परिग्गहियं सम्म-सुयं लोइयं तु मिच्छ-सुयं । आसज्जउ सोआरं लोइय-लोउत्तरे भयणा ॥ नाणं पि तं न नाणं पाव-मई होइ जत्थ जीवाणं । न कयावि फुरइ रयणी सूरंमि समुग्गए संते ॥ नाणं मोह-महंधयार-लहरी-संहार-सूरुग्गमो नाणं दिट्ठ-अदिट्ठ-इट-घडणा-संकप्प-कप्प-हुमो । नाणं दुजय-कम्म-कुंजर-घडा-पंचत्त-पंचाणणो नाणं जीव-अजीव-वत्थु-विसरस्सालोयणे लोअणं ।। नाणेण पुन्न-पावाई जाणि ताण कारणाई च । जीवो कुणइ पवित्तिं पुन्ने पावाओ विणियत्तिं ।। पुन्ने पवत्तमाणो पावइ सग्गा-पवग्ग-सोक्खाई। नारय-तिरिय-दुहाण य मुच्चइ पावाओ विणियत्तो।। जो पढइ अउव्वं सो लहेइ तित्थंकर तमन्न-भवे ।। जो पुण पढावइ परं सम्म-सुयं तम्स कि भणिमो ।। पृष्ठ १८२. Page #61 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोध-सङ्केपः। जो उण साहेज भत्त-पाण-वर-वत्थ-पुत्थयाईहिं । कुणइ पढंताणं सो वि नाण दाणं पयट्टेइ ।। नाणमिणं दिताणं गिण्हताणं च मुक्ख-परदारं । केवल-सिरी सयं चिय नराण वच्छत्थले लुढइ ॥ सम्मं नाणेण वियाणिऊण एगिदियाइए जीवे । तेसिं तिविहं तिविहेण रक्खणं अभय-दाणमिणं ॥ जीवाणमभय-दाणं जो देइ दया-वरो नरो निचं । तस्सेह जीवलोए कत्तो वि भयं न संभवइ ।। जं नव-कोडी-सुद्धं दिजइ धम्मिय-जणस्स अविरुद्धं । धम्मोवग्गह-हेउं धम्मोवटुंभ-दाणमिणं ॥ तं असण-पाण-ओसह-सयणा-ऽऽसण-वसहि-वत्थ-पत्ताई । दायव्वं बुद्धि-मया भवन्नवं तरिउकामेण ॥ तं दायग-गाहग काल-भाव-सुद्धीहिं चउहिं संजुत्तं । निव्वाण-सुक्ख-कारणमणंत-नाणीहिं पन्नत्तं ॥ जो देइ निजरत्थी नाणी सद्धा-जुओ निरासंसो । मय-मुक्को जुग्गं जइ-जणस्स सो दायगो सुद्धो । जो देइ धण-खेत्ताई जइ-जणाणुचियमेअ-विवरीओ। सो अप्पाणं तह गाहगं च पाडेइ संसारे ॥ जो चत्त-सव्व-संगो गुत्तो विजिइंदिओ जिय-कसाओ। सज्झाय-ज्झाण-निरओ साहू सो गाहगो सुद्धो ॥ कम्म-लहुत्तणेण सो अप्पाणं परं च तारेइ । कम्म-गुरू अतरंतो सयं पि कह तारए अन्नं ॥ पुव्वुत्त-गुण-विउत्ताण जं धणं दिज्जए कु-पत्ताण । तं खलु धुव्वइ वत्थं रुहिरेणं चिय रुहिर-लित्तं ॥ दिन्नं सुहं पि दाणं होइ कु-पत्तंमि असुह-फलमेव । सप्पस्स जहा दिन्नं खीरं पि विसत्तणमुवेइ ॥ तुच्छं पि सु-पत्तंमि उ दाणं नियमेण सुह-फलं होइ । जह गावीए दिन्न तिणं पि खीरत्तणमुवेइ ॥ दिनेण जेण जइया जइ-जण-देहस्स होइ उवयारो । भत्तीए तम्मि काले जं दिजः काल-सुद्धं तं ॥ अपाणं मन्नंतो कयत्थमेगंत-निजरा-हेउं । जं दाणमणासंसं देइ नरो भाव-सुद्धं तं ॥ महया वि हु जसणं बाणो आसन्न-लक्खमहि गिच्च । पृष्ठ १८३. Page #62 -------------------------------------------------------------------------- ________________ कुमारपालस्य सत्रागार-पोषणशालादिकरणम् । मुक्को न जाइ दूरं इय आसंसाए दाणं पि॥ मोक्खत्थं जं दाणं तं पइ एसो विही मुणेयव्यो । अणुकंपा-दाणं पुण जिणेहिं कत्थ वि न पडिसिद्धं ॥ पत्तंमि भत्ति-जुत्तो जीवो समयंमि थोयमवि दितो । पावेइ पावचत्तो चंदणबाल व्व कल्लाणं ।। (दानविषये चन्दनवालादीनां कथानकान्यत्राऽनुसंधेयानि) कुमारपालस्य हेम. एवं सोउं मुणि-दाण-धम्म-माहप्पमुल्लवइ राया । पृष्ठ २११. चन्द्रसूरि प्रति स्व. भयवं! गिण्हह मह वत्थ-पत्त-भत्ताइयं भिक्खं ॥ गृहे भिक्षाकरणप्रा- तो वजरइ मुणिंदो इमं महाराय ! राय-पिंडो त्ति । र्थना, राजपिण्ड- भरहस्स व तुह भिक्खा न गिहिउं कप्पड़ जईणं ।। ग्रणे सूरेनिषेधश्च। (राजपिण्डे भरतचक्रिकथावाऽनुसन्धेया ) इय गुरु-वागरियं भरह-चरियमायन्निर कुणइ राया। पुत्र २१९. जइ मह भिक्खा न मुणीण कप्पए राय-पिंडो त्ति ।। तत्तो भरहो व्व अहं पि भोयणं सावगाण वियरेमि । गुरुणा वुत्तं जुत्तं अणुसरिउं उत्तम-चरितं ।। कुमारपालस्य सत्रा- अह कारावइ राया कण-कोट्ठागार-वय-घरोवेयं । गार-पौषधशालादि सत्तागारं गरुयाइ भूसियं भोयण-सहाए । करणम् । तस्सासन्ने रन्ना कारविया वियड-तुंग-वरसाला । जिण-धम्म-हत्थि-साला पोसह-साला अइविसाला ।। तत्थ सिरिमाल-कुल-नह-निसि-नाहो नेमिणाग-अंगरुहो । अभयकुमारो सेट्ठी कओ अहिट्ठायगो रन्ना ।। इत्थंतरंमि कवि-चकवट्टिसिरिवाल-रोहण-भवेण । बुहयण-चूडामणिणा पयंपियं सिद्धवालेण ॥ देव-गुरु-पूयण-परो परोक्यारुजओ दया-पवरो। दक्खो दक्खिन्न-निही सच्चो सरलासओ एसो । किच्चक्षिप्त्वा तोयनिधिस्तले मणिगणं रत्नोत्करं रोहणो रेण्वाऽऽवृत्य सुवर्णमात्मनि दृढं बद्धा सुवर्णाचलः । पृष्ठ २२०. मामध्ये च धनं निधाय धनदो बिभ्यत्परेभ्यः स्थितः किं स्यात्तैः कृपणैः समोऽयमखिलार्थिभ्यः स्वमर्थ ददत् ।। Page #63 -------------------------------------------------------------------------- ________________ २.८ शीलवतोपदेशः । कुमारपालप्रतिबोध-सङ्क्षेपः । ता जुत्तं देव ! कथं तुमए जं इत्थ धम्म-ठाणंमि । अभयकुमारो सेट्ठी एसो सव्वेसरो विहिओ || घय - क्रूर- मुग्ग-मंडग- वंजण- वडयाइ-कय-चमक्कारं । सक्कार - पुव्वगं सावयाण सो भोयणं देइ ॥ वत्थाई पसत्थाई कुटुंब- नित्थारणत्थमत्थं च । एवं सत्तागारं कथं नरिंदेण जिण-धम्मे ॥ इय जीव दया हे संसार-समुह-संतरण सेडं । दाणं मोक्ख-निदाणं कहिऊण गुरू भणइ एवं ॥ जीव-दयं कामणो मणुओ सीलं नरिंद ! पालिज । जम्हा जिणेहिं भणिओ मेहुण-सन्नाइ जीव- वहो ॥ रमणीण संगमे होइ मेहुणं तं धणं विणा न हवे । होइ धणं आरंभाओ तत्थ पुण नत्थि जीव-दया || अगणिय- कज्जा - Sकज्जा निरग्गला गलिय- उभय- लोय-भया । मेहुण-पसत्त-चित्ता किं पावं जं न कुव्वंति ॥ जो विजल जलही वि गोपयं पव्वओ वि सम-भूमी । गोवि होइ माला विसं पि अमयं सुसीलाण ॥ आणं ताण कुणंति जोडिय-करा दास व्व सव्वे सुरा तपोत्रतोपदेश: । मायंगाहि-जलग्गि-सीह-पमुहा वट्टंति ताणं वसे । हुज्जा ताण कुओ विनो परिभवो सग्गाऽपवग्ग-सिरी ताणं पाणि-तलं उवेइ विमलं सीलं न लुपंति जे ॥ विष्कुरइ ताण कित्ती लहंति ते सग्ग- मोक्ख सुक्खाई । सीलं ससंक- विमलं जे सीलवइ व्व पालंति ॥ ( अत्र शीलवते शीलवत्यादिकथानकान्यनुसन्धेयानि ) इय सील-धम्ममायन्निऊण भव- जलहि-तारण-तरंडं । संविग्ग-मणो राया गिन्हइ नियमं गुरु-समीवे ॥ अट्टम - चउदसी- पमुह - पव्व दियहे सुनिचमेव मए । कायव्वं बंभवयं भयवं ! मण वयण-काएहिं ॥ अह वागरियं गुरुणा - जीव दया- कारणं तवं कुञ्जा । छज्जीव- निकाय - वहो न होइ जम्हा कए तम्मि ॥ जह कंचणस्स जणो कुणइ विसुद्धिं मलावहरणेणं । जीवरस तव तवो कम्म- समुच्छेय- करणेण ॥ कम्माई भवंतर - संचियाई तुट्टेति किं तवेण विणा । डज्झंति दवानलमंतरेण किं केण वि वणाई ॥ पृष्ठ २५३. Page #64 -------------------------------------------------------------------------- ________________ भावना स्वरूपवर्णनम् । अगणिय-तणु-पीडेहिं तित्थयरेहिं तवो सयं विहिओ। कहिओ तह तेहिं चिय तित्थयरत्तण-निमित्तमिमो ॥ कुसुम-समाओ तियसिंद-चक्कवट्टित्तणाइ-रिद्धीओ। जाणसु तव-कप्प-महीरुहस्स सिव-सुव ख-फलयस्स ॥ बारस वरिसाइं तवो पुव्व-भवे रुप्पिणीइ जह विहिओ। तह कायव्वो नीसेस-दुक्ख-खवणत्थमन्नेहिं । (अत्र तपोव्रते रुक्मिण्यादीनां कथा अनुसन्धेयाः ) एवं तव-माहप्पं मुणिऊण तवो नरिंद! कायव्वो। पृष्ठ २८४, सो बज्झो छन्भेओ अम्भितरओ य छब्भेओ ।। तं जहा अणसणमूणोयरिया वित्ती-संखेवणं रस-चाओ। काय-किलेसो संलीणया य बज्झो तवो होइ । पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ। झाणं च उस्सगो वि य अभितरओ तवो होइ ।। रन्ना भणियं अट्ठमि-चउद्दसी-पमुह-पव-दियहेसु । जिण-कल्लाण-तिहीसु य सत्तीइ तवं करिस्सामि ।। एवं बारस-भेयं तव-धम्म अक्खिउं गुरू भणइ । बारसविहं नराहिव! सुण संपइ भावणा-धम्मं ।। शुभभावनो- सुह-भावणा-परिगओ जीव-दयं पालिउ खमइ जीवो। पदेशः। सो असुह-भावणाए गहिओ पावं न किं कुणइ ।। वंझं बिति जहित्थ सत्थ-पढणं अस्थावबोहं विणा सोहग्गेण विणा मडप्प-करणं दाणं विणा संभ । सम्भावेण विणा पुरंधि-रमणं नेहं विणा भोअणं एवं धम्म-समुज्जमं पि विबुहा ! सुद्धं विणा भावणं ।। सत्तम-नरय-निमित्तं कम्मं बद्धं पसन्नचंदेण । असुहाइ भावणाए सुहाइ पुण केवलं पत्तं । (भावनाविषयेऽत्र प्रसन्नचन्द्रादीनां कथानकान्यनुसन्धेयानि) अह पुच्छइ कुमर-नराहिराउ, मण-मकड-नियमण-संकलाउ । पृष्ठ ३११. कह कीरहि बारह भावणाउ, तो अक्खइ गुरु घण-गहिर-नाउ॥ तं जहाभावना-स्वरूप- चलु जीविउ जुव्वणु धणु सरीरु, जिम्ब कमल-दलग्ग-विलग्गु नीरु । वर्णनम्। अहवा इहत्थि जं किं पि वत्थु, तं स बु अणिच्चु हहा धिरत्थु । Page #65 -------------------------------------------------------------------------- ________________ ३० कुमारपालप्रतिबोध-सङ्ग्रेपः । पिइ माय भाय सुकलत्तु पुत्तु, पहु परियणु मित्तु सिणेह-जुत्तु । पहवंतु न रक्खइ कोवि मरणु, विणु धम्मह अन्नु न अस्थि सरणु ॥ राया वि रंकु सयणो वि सत्तु, जणओ वि तणउ जणणि वि कलत्तु । इह होइ नडु व्व कुकम्मवंतु, संसार-रंगि बहु रूवु जंतु ॥ एक्कल्लउ पावइ जीवु जम्मु, एकल्लउ मरइ विढत्त-कम्मु । एक्कल्लउ परभवि सहइ दुक्खु, एक्कल्लउ धम्मिण लहइ मुक्खु ।। जहिं जीवह एउ वि अन्नु देहु, तहिं किं न अन्नु धणु सयणु गेहु । जं पुण अणन्नु तं एक-चित्तु, अज्जेसु नाणु दंसणु चरित्तु ।। वस-मंस-रुहिर-चम्मऽट्ठि-बद्ध, नव-छिड्डु-झरंत-मलावणद्ध ।। असुइ-स्सरूव-नर-थी-सरीर, सुइ बुद्धि कहवि मा कुणसु धीर ।। मिच्छत्त-जोग-अविरइ-पमाय, मय-कोह-लोह-माया-कसाय । पावासव सव्वि इमे मुणेहि, जइ महसि मोक्खु ता संवरेहि ।। जह मंदिरि रेणु तलाइ वारि, पविसइ न किंचि ढकिय दुवारि । पिहियासवि जीवि तहा न पावु, इय जिणिहि कहिउ संवरु पहावु ॥ परवसु अन्नाणु जं दुहु सहेइ, तं जीयु कम्मु तणु निजरेइ । जो सहइ सवसु पुण नाणवंतु, निजरइ जिइंदिउ सो अणंतु ।। जहिं जम्मणु मरणु न जीवि पत्तु, तं नत्थि ठाणु वालग्ग-मत्तु । उड़ा-हो-चउदस-रज-लोगि, इय चिंतसु निच्चु सुओवओगि । सुह-कम्म-निओगिण कहवि लद्भु, बहु पावु करेविणु पुण विरुद्ध । जलनिहि-चुय-रयणु व दुलह बोहि, इय मुणिवि पमत्तु म जीव होहि ॥ धम्मो त्ति कहंति जि पावु पाव, ते कुगुरु मुणसु निद्दय-सहाव । पइ पुन्निहि दुल्लहु सुगुरु-पत्तु, तं वजसु मा तुहु विसय-सत्तु ।। इय बारह भावण सुणिवि राउ, मणमज्झि वियंभिय भव- विराउ । रज्जु वि कुणंतु चिंतइ इमाउ, परिहरिवि कुगइ-कारणु पमाउ ॥ इय सोमप्पह-कहिए कुमार-निव-हेमचंद-पडिबद्धे । जिणधम्म-प्पडिबोहे पत्थावो वण्णिओ तइओ॥ इत्याचार्यश्रीसोमप्रभविरचिते कुमारपालप्रतिबोधे तृतीयः प्रस्तावः ॥ Page #66 -------------------------------------------------------------------------- ________________ द्वादशवतोपदेशः । १ प्राणातिपात विरत्युप देश: । अथ चतुर्थः प्रस्तावः । अह वागरियं गुरुणा जीव दयं धम्ममिच्छमाणेण । सिव-मंदिर- निस्सेणी विरई पुरिसेण कायव्वा ॥ सव्वेंदिय-वसगाणं समत्त - पावासवाऽनियत्ताणं । जं अविरयाण जीवाण कहवि न वट्टइ जीव-दया || ( जं अविरयाण कहमवि वट्टइ सम्मं न जीव दया || पाठान्तरम् 1 ) जइ कवि सव्व-विरई मुणि धम्म-सरूत्रमक्खमो काउं । ता देओवि विर गिहत्थ-धम्मोचियं कुजा ॥ पुव्व-परिक्कम्मिय-चित्त- कम्म- जुग्गा जहा भवे भित्ती । तह विहिय- देस - विरई काउमलं सव्व-विरई पि ॥ भणियं च २ मृषावादविर त्युपदेशः । तत्र एसा विदेस-विरई सेविज्जइ सव्व-विरइ-कज्जेण । पायमिमीए परिकम्मियाण इयरा थिरा होइ ॥ पंच उ अणु-व्वयाई गुण-व्वयाई हवंति तिन्नेव । सिक्खा वयाइँ चत्तारि देस - विरई दुवालसहा ॥ संकम्प - पुव्वयं जं तसाण जीवाण निरवराहाण | दुहितविण रक्खणमणुव्वयं बिंति तं पढमं ॥ चिर-जीवी वर - रूवो नीरोगो सयल-लोग-मण- इट्ठो । सो होइ सुगइ-गामी सिवो व्व जो रक्खए जीवे ॥ ( अत्र शिवकथानकमनुसन्धेयम् ) जं गो-भू- कन्ना - कूडसक्खि- नासापहार- अलियरस । दुविह-तिविहेण वज्जणमणुब्वयं बिंति तं बीयं ॥ भुयगो व्व अलियवाई होइ अवीसास-भायणं भुवणे । पावइ अकित्ति - पसरं जणयाण वि जणइ संतावं || सण फुरइ कित्ती सच्चेण जणम्मि होइ वीसासो । सग्गाऽपवग्ग-सह-संपयाउ जायंति सच्चेण ॥ कुरुते यो मृषावादविरतिं सत्यवाग्वतः । मकरध्वजवद्भद्रमुभयत्रापि सोऽश्नुते || पृष्ठ ३१६. पृ० ३२१. Page #67 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोध-सङ्क्षेपः । ( अत्र मकरध्वजदृष्टान्तोऽनुसन्धेयः ) ३ अदत्तादान जं चोरंकारकरस्स खत्त-खणणाइणा पर-घणस्स । विरत्युपदेश: । दुविह-तिविहेण वज्जणमणुव्वयं बिंति तं तइयं ॥ जो न हरइ पर दव्वं इहावि सो लहइ न वह - बंधाई । पर- लोए पुण पावइ सुर-नर- रिद्धीओ विउलाओ ॥ एकरस चैव दुक्खं मारिज्जंतस्स होइ खणमेकं । जावज्जीवं सकुडुंबयस्स पुरिसस्स धण हरणे ॥ दव्वं परस्स वनं जीयं जो हरइ तेण सो हणिओ । दव्व- विगमे जओ जीयमंतरंग पि जाइ खयं ॥ जं खत्त-खणण- बंद -ग्गहाइ-विहिणा परस्स धण- हरणं । पश्चक्ख-दिट्ठ- दोसं तं चिट्ट दूरओ ताव ॥ पर-वंचणेण घेत्तुं दितस्स वि पर धणं पर- भवम्मि | पर गेहे चि वच्चइ दत्तस्स व वणिय- पुत्तस्स ॥ ( अत्र दत्तकथाsनुसन्धेया ) जं निय-निय-भंगेहिं दिव्वाणं माणुसाण तिरियाणं । परदाराणं विरमणमणुव्वयं बिंति तं तुरियं ॥ च - विह कसाय-मुक्की च उ-गइ-संसार भ्रमण निव्विण्णो । जो धरइ उत्थ वयं सो लहइ चउत्थ- पुरिसत्थं ॥ निव्वडिय - सुहड-भावाण ताण को वहउ एत्थ समसीसि । पर-रमणि-संकडे निवडिया वि न भुयंति जे मेरं ॥ इणमेव धम्म-बीयं इणमेव विवेय-कणय कसवट्टो | इणमेव दुक्करं जं कीरइ परदार- विरइ-वयं || यः पालयति निर्व्याजं परस्त्रीविरतिव्रतम् । परत्रेह च स श्रेयः पुरंदर इवाश्नुते || ३२ ४ परदारविरत्यु पदेशः । ५ परिग्रहविरत्यु पदेशः । ( अत्र पुरन्दरकथाsनुसन्धेया ) दुपय-च उपय-धन-धन- खेत्त- घर-रुप-कणय - कुपाण | जं परिमाणं तं पुण अणुब्वयं पंचमं बिंति ॥ जीवो भवे अपारे गरुय-परिग्गह-भरेण अक्कतो | दुह-लहरि परिक्खित्तो बुडुइ पोओ व्व जलहिम्मि || धम्माराम - खयं खमा- कमलिणी-संघाय - निग्धायणं मज्जाया-डि- पाडणं सुह-मणो-हंसस्स निव्वासणं । वुड्ड लोह-महण्णत्रस्स खणणं सत्ता कंप संपाडे परिमाही गिरिनईपूरी व्यवओ ॥ 45 पृष्ठ ३२८. पृ० ३३४. पृष्ठ ३४३. पृष्ठ ३४४. Page #68 -------------------------------------------------------------------------- ________________ ६ दिग्वतोपदेशः । ७ भोगोपभोग व्रतोपदेशः । अनर्थ-दण्ड विरत्युपदेशः । लोह-परिचत्त-चित्तो जो कुणइ परिग्गहस्स परिमाणं । सो परभवे परिग्गहमपरिमियं लहइ नागो व्व ॥ ( अत्र नागकथानकमनुसन्धेयम् ) दस दिसासुं जं सयल-सत्त-संताण-ताण-कय-मइणो । पृष्ठ ३५०. गमण-परिमाण करणं गुणव्वयं बिंति तं पढमं ॥ जीवो धणलोभ-ग्गह-गहिय-मणो जत्थ जत्थ संचरइ । faras पाणिणो तत्थ तत्थ तत्तायपिंडो व्व ॥ संतोस - पहाण - मणो दिसासु जो कुणइ गमण- परिमाणं । सो पाas कल्लाणं इत्थवि जम्मे सुबंधु व्व ॥ ( अत्र सुबन्धुकथानकमनुसन्धेयम् ) बीयं गुण-व्वयं पुण भोयणओ कम्मओ य होइ दुहा । तं भोयणओ भोगोवभोग-माणं विहेयव्वं ॥ सह भुज्जइत्ति भोगो सो पुण आहार - पुप्फमाईओ । भोगो य पुणो पुण उवभुज्जइ भुवण-विलयाई ॥ असणरस खाइमरस य विरइं कुज्जा निसाइ जा जीवं । महु-मज्ज-मंस - मक्खण-पमुहाण य सव्वहा नियमं ॥ पनरस-कम्मादाणाई कोट्टवालाइणो नियोगा य । तं कम्मओ पणीयं तत्थ करिज्जा बुहो जयणं ॥ पुरुषः पालयन् भोगोपभोग व्रतमादृतः । जयद्रथ इवाभीष्टं लभतेऽत्रापि जन्मनि ॥ ( अत्र जयद्रथकथानकमनुसन्धेयम् ) त्युपदेशः । ८ अनर्थ-दण्डविर- दोस-सुयंग-करंडो अणत्थ-दंडो अणत्थ- दुमसंडी । जं तस्स विरमणत्थं तं वनंति गुण व्वयं तइयं ॥ - सण-घराणं अत्थे जं जंतु-पीडणं दंडो । सो होइ अत्थ-दंडी अणत्थ-दंडो उ त्रिवरीओ ॥ पावोवएस अवज्झाण-हिंस-दाण-प्पमाय भेएहिं । उहा अणत्थ-दंडो अनंत-नाणीहि निहिडो ॥ करिसण- वणिज्ज-हय-वसण-छेय-गोदमण-पमुह-पावाण । जो वसो कीरs परस्स पावोवएसो सो ॥ रिसंतु वणा मावा, मरंतु रिउणो, अहं निवो दो । सो जिउ, परो भज्जउ, एवं चितणमवज्झाणं ॥ पृष्ठ ३५५. पृष्ठ ३६९. ३३ Page #69 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोध-सङ्केपः। पृष्ठ ३७१. हल-मुसलु-क्खल-सगड-ग्गि-खग्ग-धणु-बाण-परसु-पमुहाणं । हिंसा-निबंधणाणं समप्पणं हिंसदाणमिणं ॥ जं मज-विसय विकहाइ-सेवणं पंचहा पमाओ सो । अह व घय-दुद्ध-तेल्लाइ-भायण-च्छायणाऽऽलस्सं ॥ कय-परपीडमसंबद्ध-भासणं वजरंति मोहरिअं। तं पुण अणत्थ-दंडस्स पढममंगं ति मोत्तव्वं ॥ होइ वयणं सुर्यधं महुरो सदो तह त्ति जं भणियं । आणं कुणंति तियसा वि तस्स जो चयइ मुहरत्तं ।। वज्जिय-अणत्थ-दंडो खंदो जाओ निवो पुरिस-चंदो। मोहरियं काउं किंचि रुद्द-जीवो दुहं पत्तो॥ (अत्र रुद्रजीवदृष्टान्तोऽनुसन्धेयः) ९ सामायिकवतो- जं समणस्स व सावज-जोग-वजणमरत्त-दुट्ठस्स । पदेशः। तं सम-भाव-सरूवं पढमं सिक्खा-वयं बिंति ॥ जो राग-दोस-रहिओ गहिउं सामाइयं न खंडेइ । सो सावओ वि साहइ सागरचंदो व पर-लोयं ।। ___ (अत्र सागरचन्द्रदृष्टान्तोऽनुसन्धेयः) १० देशावकाशिक- जं पुब्व-गहिय-सयल-व्वयाण संखेव-करणमणुदियहं । व्रतोपदेशः। देसावगासियं त भणंति सिक्खावयं बीयं ॥ जीवो पमाय-बहुलो पमाय-परिवज्जणे हवइ धम्मो । ता कीरइ पइदियह संखेवस्साऽवि संखेवो ।। सच्छंद-पयाराई जहा अणत्थे पडंति डिंभाई। अनिजंतिय-वावारा जीवा निवडंति तह निरए । तेणाऽवाय-परंपर-विसम-विस पसर-रुंभण-निमित्तं । निविद्रं रक्खा-कंडयं व सिक्खावयं एयं ॥ अणुवित्तीए वि हु ओसहं व जो कुणइ वयमिणं मणुओ। पवणंजउ व्त्र पावइ सो इह लोए वि कल्लाणं ।। (अत्र पवनञ्जयकथानकमनुसन्धातव्यम् ) ११ पौषत्रता- आहार-देह-भूसण-अबंभ-वावार-चाय-रूवं जं। पदेशः। पव्वेसु पोसहं तं तइयं सिक्खा -वयं बिंति ॥ अठ्ठमि चउद्दसी-पमुह-पव्व-दियहेसु जो कुणइ एयं । पावइ उभय भवेमुं सो रणसूरु व्व कल्लाणं ॥ पृष्ठ ३७७. पृष्ठ ३८३, Page #70 -------------------------------------------------------------------------- ________________ अतिथिसंविभागवतोपदेशः। पुष ३९०. पृष्ठ ३९६. (अत्र रणशूरकथानकमनुसन्धेयम्) १२ अतिथिसंवि- साहूण संविभागो जो कीरइ भत्त-पाण-पमुहेहिं । भागवतोप- तं अतिहि-संविभागं तुरियं सिक्खावयं बिंति ॥ देशः। जो अतिहि-संविभागं परिपालइ पवर-सत्त-संजुत्तो। नरदेवो व्व सउन्नो इहाऽवि सो लहइ कल्लाणं ॥ (अत्र नरदेवकथानकमनुसन्धेयम् ) एवं नरिंद ! तुह अक्खियाई एयाई बारस-वयाई । रना भणियं भयवं ! अणुग्गहो मे कओ तुमए । पंच-मह-व्वय-भारो धुवं गिरिंदो व्व दुव्वहो ताउ । तं जे वहंति सम्मं ते दुक्कर-कारए वंदे ॥ ते विहु सलाहणिज्जा न कस्स परिमिय-परिगहा-ऽऽरंभा । सकंति पालिउं जे इमाई बारस-वयाई पि॥ गुरुणा भणियं आणंद-कामदेवाइणो पुरा जाया । जेहिं परिपालियाइं इमाई सावय-वयाई दढं ।। इहि तु वर-गिहत्थो इहत्थि नामेण छडूओ सेट्ठी। परिमिय-परिग्गहो विहिय-पाव-वावार-परिहारो॥ जो अहिगय-नव-तत्तो संतोस-परो विवेय-रयण-निही । देव-गुरु-धम्म-कज्जेसु दिन्न-निय-भुय-विढत्त-धणो ।। सो अम्ह पाय-मूले पुव्वं पडिवज्जिऊण भावेण । बारस-वयाई एयाई पालए निरइयाराई । रना भणियं एसो आसि धणडो त्ति मज्झ गोरव्यो । साहम्मिउ त्ति संपइ बंधु व्व विसेसओ जाओ। भयवं ! अहं पि काहं सावय-धम्मस्स बारस-विहस्म । परिपालणे पयत्तं वसुहा-सामित्त-अणुरुवं ॥ तो गुरुणा वागरियं नरिंद ! तुममेव पुन्नवंतो सि । जो एरिसो वि सावय-वयाण परिपालणं कुणसि ।। इय सोमप्पह-कहिए कुमार-निव-हेमचंद-पडिबद्धे । जिण-धम्म-प्पडिबोहे पत्थावो वनिओ तुरिओ। इत्याचार्यश्रीसोमप्रभविरचिते कुमारपालप्रतिबोधे चतुर्थः प्रस्तावः ॥ Page #71 -------------------------------------------------------------------------- ________________ अथ पञ्चमः प्रस्तावः। कषायजयो- अह गुरुणा वागरियं जो जीवदयं समीहए काउं। पृष्ठ ३९८. पदेशः। तेण कसायाण पराजयम्मि जत्तो विहेयव्वो ॥ जम्हा कसाय-विवसो किञ्चमकिच्चं च किं पि अमुणंतो। निद्दय-मणो पयट्टइ जीवो जीवाण पीडासु ॥ तो कोह-माण-माया-लोभा चउरो चउविहा हुंति । एकिकसो अणंताणुबंधि-पमुहेहिं भेएहि ॥ कज्जाकज-विचारण-चेयन्न-हरस्त विसहरस्सेव । क्रोधजयो- कोवस्स कोऽत्रगासं मइमं मण-मंदिरे दिज्जा ? | पदेशः। सुट्ठ जलणो जलंतो वि दहइ तं चेव जत्थ संलग्गो । कोह-जलणाउ जलिओ सठाणमन्नं परभवं च ॥ जिण-पवयण-मेह-समुद्भवेण पसमामएण कोव-दवं । विझवइ जो नरो होइ सिव-फलं तस्स धम्म-वणं ।। कोवेण कुगइ-दुक्खं जीवा पावंति सिंह-वग्ध व्व । होउं खमा-पग पुण लहंति सग्गा-ऽपवग्ग-सुहं ॥ (अत्र सिंहव्याघ्रकथानकमनुसन्धेयम् ) मानजयोपदेशः। ___ अट्ठ-मय टाणेहिं मत्तो अंतो-निविट्ठ-संकु व्व।। पृष्ठ ४०२. कस्स वि अनमंतो तिहुयणं पि मन्नइ तणं व नरो॥ मय-वट्टो उड-मुहो गयणम्मि गणंतओ रिक्खाई। अनिरिक्खिय-सुह-मग्गो भवावडे पडइ किं चोजं ।। राया-ऽमच्चाईणं पि सेवओ माणवजिओ चेव । लहइ मण-वंछियत्थं पुरिसो माणी पुण अणत्थं ॥ माणी उव्वेय-करो न पावए कामिणीण काम-सुहं । इत्थीण काम-सत्थेसु कम्मणं मद्दवं जम्हा ॥ मोक्ख-तरु-बीय भूओ माण-त्थडस्स नत्थि धम्मो वि। धम्मस्स जो समए विणउ च्चिय वनिओ मूलं ॥ जाइ-कुलाइ-मरहिं नडिओ जीवो वि विडंबणं लहइ । तेहिं पुण वजिओ गोधणो व्व सुह-भायणं होइ । (अत्र गोधनकथानकमनुसन्धेयम् ) मायाजयोपदेशः। धम्म-वण-जलण-जाला मोह-महा-मयगलाण[जा] साला। पृष्ठ ४०७. कुगइ-बहू-वर-माला माया सुह-मइ-हरण-हाला ॥ | Page #72 -------------------------------------------------------------------------- ________________ लोभजयो पदेशः । कुमारपाल दिनचर्यावर्णनम् । थेव - कए कवड- परो निविडं निवडतमावया - लक्खं । लक्खइ न जणो लगुडं पयं पितो बिडालो व्व ॥ माया सेण कवड - पओग - कुसला अकिञ्चमायरिडं । पत्ता इव सयमेव लज्जिडं नाइणी निहणं ॥ ( अत्र नागिनीकथाsनुसन्धेया ) जो कोह- माण- माया - परिहार- परो वि वज्जइ न लोहं । पोओ व्व सागरे सो भवम्मि बुड्डुइ कु-कम्म-गुरू ॥ ससि-कर-धवला विगुणा निय- आसय- वाह - कारए लोहे | आवहृति जल-कणा लोहम्मि व जलण-संसत्ते ॥ इह लोयम्मि किलेसे लहिउं लोभाउ सागरो गरुए । पर-लोए संपतो दुग्गइ दुखाई तिक्खाई ॥ ( अत्र सागरदृष्टान्तो ऽनुसन्धेयः ) इय हेमसूरि-मुनि पुंगवस्त्र सुणिऊण देसणं राया । जाणिय-समत्त तत्तो जिण-धम्म-परायणो जाओ || कुमारपालदिन- तो पंच-नमुक्कारं सुमरंतो जग्गए रयणि-सेसे | चर्यावर्णनम् । चितइ अय दो वि हिय (?) *देव-गुरु-धम्म-पडिवति ॥ काऊ काय सुद्धिं कुसुमामिस-थोत्त-विविह-पूयाए । पुज्जर जिण-पडिमाओ पंचहि दंडेहिं वंदेइ || निचं पञ्चक्खाणं कुणइ जहासत्ति सत्त-गुण-निलओ । सयल -जय-लच्छि-तिलओ तिलयावसरम्मि उवविसइ || करि-कंधराधिरूढो समत्त सामंत- मंति-परियरिओ । वच्चइ जिणिंद-भवणं विहि-पुव्वं तत्थ पविसेइ ॥ अट्ट-प्यार-प्याइ पूइडं वीयराय-पडिमाओ । पण महि-निहिय- सिरो थुणइ पवित्तेहिं थोत्तेहिं ॥ गुरु- हेमचंद -चलणे चंदण- कप्पूर-कणय- कमलेहिं । संपूऊण पणमइ पञ्चक्खाणं पयासेइ ॥ गुरु-पुरओ उवविसि पर-लोय - सुहावहं सुणइ धम्मं । तूण हिं वियरइ जणस्स विन्नित्तियावसरं ॥ विहिया कर थालो पुणो वि घर-चेइयाई अचेइ । कय - उचिय - संविभागो भुंजेइ पवित्तमाहारं ॥ पृष्ठ ४१५. पृष्ठ ४२२. पृष्ठ ४२३. * अस्पष्टार्थोऽयं पाठ: । जिनमण्डनगणिविरचित - कुमारपालप्रबन्धे तु 'चिंतह य दोवि हियए ( पृ० १०७ प्र० ) इत्येवमुपलभ्यते । ३७ Page #73 -------------------------------------------------------------------------- ________________ ૨૮ कुमारपालप्रतिबोध-सङ्क्षेपः । भुतत्तरं सहाए वियारए सह बुहेहिं सत्थत्थं । तो या बुवग्गं विसज्जिडं दिवस- चरम - जामम्मि । अत्थाणी - मंडव-मंडणम्मि सिंहासणे ठाइ | सामंत-मंति-मंडलिय- सेट्ठिपमुहाण दंसणं देव | विनतीओ तेसिं सुणइ कुणइ तह पडीयारं ॥ कय-निव्विवेय-जण - विम्हियाई करि-अंक-मल्ल• जुद्धाई । रज्जट्ठित्ति कइया वि पेच्छए छिन्नवंछो वि ॥ अट्टम - चउदसि वज्जं पुणो वि भुंजइ दिणटुमे भाए । कुसुमाइएहिं घर चेइयाई अच्चे३ संझाए | निसि निविसिऊण पट्टे आरतिय-मंगलाई कारवइ । वारवहू- निवणं मागह-गण- गिज्जमाण- गुणो ॥ तो निहं काउमणो मयण- भुयंगम-विस-पसम- मंतं । संथु थूलभद्द-मुह-महामुणि चरियमेवं ।। ( अत्र स्थूलभद्रकथाsनुसन्धेया ) ( नमस्कार माहात्म्ये नन्दनकथा वाच्या । ) परमेष्ठिनमस्कारं स्मरन् भूपतिरभ्यधात् । नमस्कारस्य माहात्म्यं दृष्टप्रत्ययमेव मे ॥ तथाहि स्वयं सकलसैन्येन दिग्यात्राः कुर्वतोऽपि मे । असिध्यत [ यतो ] नार्थोऽनर्थः प्रत्युत कोऽप्यभूत् ॥ अधुना तनमस्कारं स्मरतो मम शत्रवः । वणिजैरपि जीयन्ते दण्डेशैरम्बडादिभिः ॥ स्वचक्रं परचक्रं वा नानर्थे कुरुते कचित् । दुर्भिक्षस्य न नामापि श्रूयते वसुधातले । ततस्तं संस्मरनेवं निद्रां भजति पार्थिवः । रात्रिशेषे तु जागर्ति मागधोक्तैर्जिनस्तवैः ॥ ततः पञ्चनमस्कारधर्म्मस्मरणपूर्वकम् । वन्दित्वा पार्थिवो देवान् भवोद्विग्नोऽभ्यधादिदम् ॥ हा ! विषयपङ्कमनस्तिष्ठति मादृशः । धन्यो दशार्णभद्रः स राज्यं तत्याज यः क्षणात् ॥ ( अत्र दशार्णभद्रकथानकमनुसन्धेयम् ) एवं कुर्वन्नहोरात्रकृत्यानि परमार्हतः । कुमारपालदेवोऽयं राज्यं पालयति क्षितौ ॥ पृष्ठ ४४२. पृष्ठ ४७१. पृष्ठ ४७२-२. पृष्ठ ४७५. Page #74 -------------------------------------------------------------------------- ________________ कुमारपाल दिनचर्यावर्णनम् । नृपस्य जीवाभयदानडिण्डिमै - महीतले नृत्यति कीर्तिनर्तकी । समं मनोभिस्तिमि के कि- तित्तिरिस्तुभो -रण- क्रोड - मृगादिदेहिनाम् ॥ द्यूतासवादीनि नृणां न्यषेधी दिहैव सप्तव्यसनानि भूपः । दुष्कर्मतो दुर्गतिसंभवानि परत्र तेषां त्वमितानि तानि ॥ पदे पदे भूमिभुजा निवेशितै जिनालयैः काञ्चनदण्डमण्डितैः । निवारिता वेत्रधरैरिवोद्धतैः स्फुरन्ति कुत्रापि न केऽप्युपद्रवाः ॥ स्तुमस्त्रिसन्ध्यं प्रभुहेमसूरे रनन्यतुल्यामुपदेशशक्तिम् । अतीन्द्रियज्ञानविवर्जितोऽपि यः क्षोणिभर्तुर्व्यधित प्रबोधम् ॥ सानुकम्पा न महीभुजां स्या दित्येष तो वितथः प्रवादः । जिनेन्द्रधर्म प्रतिपद्य येन लांव्यः स केषां न कुमारपालः ॥ विचित्रवृत्तान्तसमेतमेतयो चरित्रमुत्कीर्तयितुं क्षमेत कः । तथापि तस्यैव... . . तार्थिना समुद्धृतो बिन्दुरिवाम्बुधेर्मया || इति सोमप्रभकथिते कुमारनृपहेमचन्द्रसम्बद्धे । जिनधर्मप्रतिबोधे प्रस्तावः पञ्चमः प्रोक्तः ॥ इत्याचार्यश्री सोमप्रभविरचितै कुमारपालप्रतिबोधे पञ्चमः प्रस्तावः ॥ Page #75 -------------------------------------------------------------------------- ________________ इति आचार्यसोमप्रभाचार्यकृतस्य कुमारपालप्रतिबोधस्य संक्षेपः समाप्तः ॥ Page #76 -------------------------------------------------------------------------- ________________ विषयाः Introduction प्रस्तावना परिशिष्ट ... ऐतिहाशिकनाम्नामनुक्रमः कुमारपाल प्रतिबोध-संक्षेप: देव- गुरुस्तुतिः, ग्रन्थप्रस्तावना. प्रथम प्रस्तावे - अणहिलपाटकपुरवर्णनम्. कुमारपालवंशवर्णनम् . कुमारपालस्य धर्मस्वरूपजिज्ञासा दत्तसूरिकृत - यशोभद्रनृपप्रतिबोधः. मूलदेवकथानकम्. दत्तसूरिशिष्य-यशोभद्रसूरि:. प्रद्युम्नसूरि-गुणसेन सूरि-देवचन्द्रसूरि वर्णनम्. कुन्दकथा. हेमचन्द्रसूरेर्जन्मादिकथनम्. हेमचन्द्रसूरिकृत- कुमारपालप्रतिबोधः अहिंसायाम् अमर सिंहकथा दामन्नककथा ... अभयसिंहकथामांसनिवृत्तौ कथा. पारदारिके प्रद्योतकथा. वेश्याव्यसने अशोककथा. मद्यपाने द्वारिकादाह - यादवकथा.. चौर्ये वरुणकथा. प्रथमः प्रस्तावः समाप्तः देवपूजायाम् — देवपालकथा ३ ... द्वितीय प्रस्तावे -- विषयानुक्रमः । ****** विषया: सोम - भीमकथा पद्मोत्तरकथा १-९ १०- १५ दीप शिख - कथा पृ० i-xv १६ | कुमारपालकारित जिनमंदिरादिवर्णनम् १-४० गुरुसेवायाम् १ २-३ ३-४ ४-५ ५-६ ६-७ ७-१६ १६-१८ १८-१९ १९-२२ २२-२३ | प्रदेशीनृपकथा लक्ष्मीकथा. | गुरुविराधनायाम् कूलवालकथा. | गुरुभक्त-संप्रतिनृपकथा. कुमारपालरथ तीर्थ-यात्रा वर्णनम् ... तृतीय प्रस्तावे - ... सुपात्रदाने चन्दनबालाकथा धन्यकथानकम् कुरुचन्द्रकथानकम् कृतपुण्यकथा सत्रविधाने भरतच क्रिकथा. शीलवते शीलवतीकथा मृगावतीकथा २३-२८ ताराकथा २८-३३ ३३-४२ ४२-४७ ४७-७६ ७६-८२ ८२-९२ ९२-१०५ १०५-११४ इलापुत्रकथा ११४- ११५ | जय विजयकथा जयसुन्दरीकथा. तपसि रुक्मिणीकथा... ... भावनायाम् प्रसन्नचन्द्रकथा शाल महाशालकथा ... शाम्ब-प्रद्युम्नकथा धर्मयशो - धर्मघोषक था. तपोजन्यलब्धिप्रस्तावे विष्णुकुमारकथा. २७६-२८४ २६८- २७६ २८४-२९२ २९२-२९८ २९८-३०४ ३०४-३११ ३११-३१२ ... द्वादशभावनास्वरूपम्. चतुर्थ प्रस्तावे - ११६ - १२२ / प्राणातिपातविरतौ शिवकुमारकथा. पृ० १२२-१२९ १२९-१३६ १३६ - १४३ १४३ - १५१ १५१ - १६८ १५८-१६६ . १६६ - १७४ १७४- १८० १८१-१९० १९०-१९७ १९७ - २०४ २०४-२११ २११-२२० २२०-२२९ २३०-२३६ २३७-२४४ २४३-२५३ २५३-२५९ २५९-२६८ ३१३ - ३२०. Page #77 -------------------------------------------------------------------------- ________________ ४०२-४०७ ४०७-४१५ ४१५-४२२ ४२२-४२३ विषयाः - पृ० विषयाः मषावादविरतौ मकरध्वजकथा. ... ३२१-३२८ माने गोधनकथा. ... अस्तेयव्रते दत्त-सांख्यायनकथा.... ३२८-३३४ मायायां नागिनीकथा. परस्त्रीविरतौ पुरन्दरकथा. ... ३३४-३४३ लोभे सागरश्रेष्ठिकथा. परिग्रहपरिमाणे हरिविक्रमकथा.... ३४३-३४९ कुमारपालचर्या. दिव्रते सुबन्धुकथा.... ... ३५०-३५६ कविसिद्धपालकथितो जीवमन इन्द्रिभोगोपभोगव्रते जयद्रथकथा. ... ३५६-३६४ यसलापः. . तृतीयगुणव्रते पुरुषचन्द्रकथा. ... ३६५-३७१ विक्रमादित्यकथा.... सामायिके सागरचन्द्रकथा. ... ३७१--३७७ आर्यखपुटाचार्यकथा. देशावकाशिके पवनंजयकथा. ३७६-३८३ पा. ... पौषधे रणसूरकथा. ... ... ३८३-३८९ नमस्कारे नन्दनकथा. अतिथिसंविभागे नरदेवकथा ... ३९०-३९५ दशार्णभद्रनृपकथा. .... कुमारपालकृत-द्वादशव्रतस्वीकारः. ३९६ कुमारपालनपवर्णना. .. पञ्चम प्रस्तावे ग्रन्थकारवंशप्रशस्तिः कोपे सिंह-व्याघ्रकथा. ... ३९७-४०२ शुद्धिपत्रम् ४२३-४३७ ४३७-४४० ४४०-४४३ ४४३-४६१ ४६१-४७० ४७०-४७५ ४७५-४७६ ४७७-४७८ Page #78 -------------------------------------------------------------------------- ________________ श्रीसोमप्रभाचार्यविरचितः कुमारपालप्रतिबोधः। ॐ नमो वीतरागाय । 200---- प्रथमः प्रस्तावः। चउसु दिसासु पसरियं मोह-बलं निजिउं पयट्टो व्व । पयडिय-धम्म-चउक्को चउ-देहो जयइ जिण-नाहो ॥ १ ॥ तं नमह रिसहनाहं नाण-निहाणस्स जस्स असेसु। अलि-कसिणो केस-भरो रेहइ रुक्खे भुयंगो व्व ॥ २॥ तं सरह संतिनाहं पवन्न-चरणं पि जं चरण-लग्गा । तियस-कय-कणय-पंकय-मिसेण सेवंति नव निहिणो ॥३॥ कजल-समाण-वन्नं सिवंग-भूयं निसिद्ध-मय-मारं । परिहरिय-रायमइयं दुहा नमसामि नेमिजिणं ॥४॥ मज्झ पसीयउ पासो पासे जस्सोरगिंद-फण-मणिणो। दिप्पंति सत्त-दीव व्व सत्त तत्ताइँ पायडिउं ॥५॥ सो जय महावीरो सरीर-दुग्गाओ भाव-रिउ-वग्गो। चिरमन्न-पाण-रोहं काउं निवासिओ जेण ॥ ६॥ वित्थारिय-परमत्थं अणग्य-रयणासयं सुवन्न-पयं । दोगच्च-दलण-निउणं नमह निहाणं व जिण-वयणं ॥७॥ जेसिं तुहिँ लडिं व लहिउ मंदो वि अखलिय-पएहिं । विसमे वि कव्व-मग्गे संचरह जयंतु ते गुरुणो ॥ ८॥ कइणो जयंतु ते जलहिणो व्व उवजीविऊण जाण पयं । अन्ने वि घणा भुवणे कुणंति धन्नाण उक्करिसं ॥९॥ जलहि-जल-गलिय-रयणं व दुल्लहं माणुसत्तणं लहिउँ । Page #79 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [प्रथमः जिणधम्मंमि पयत्तो कायव्वो बुद्धिमंतेण ॥ १० ॥ सग्गो ताण घरंगणं सहयरा सव्वा सुहा संपया सोहग्गाइ-गुणावली विरयए सव्वंगमालिंगणं । संसारो न दुरुत्तरो सिव-सुहं पत्तं करंभोरुहे जे सम्मं जिणधम्म-कम्म-करणे वदंति उद्वारया ॥ ११ ॥ सप्पुरिस-चरित्ताणं सरणेण पर्थपणेण सवणेण । अणुमोयणेण य फुडं जिणधम्मो लहइ उक्करिसं ॥१२॥ पुव्वं जिणा गणहरा चउदस-दस-पुग्विणो चरिम-तणुणो। चारित्त-धरा बहवो जाया अन्ने वि सप्पुरिसा.॥ १३ ॥ तह भरहेसर-सेणिय-संपइनिव-पभिइणो समुप्पन्ना। पवयण-पभावणा-गुण-निहिणो गिहिणो वि सप्पुरिसा ॥ १४ ॥ तेसिं नाम-ग्गहणं पि जणइ जंतूण पुन्न-पन्भारं । सग्गा-पवग्ग-सुह-संपयाउ संपाडइ कमेण ॥ १५ ॥ संपइ पुण सप्पुरिसो एको सिरि-हेमचंद-मुणि-णाहो । फुरियं दूसम-समए वि जस्त लोउत्तरं चरियं ॥ १६॥ दुइओ वि दलिय-रिउ-चक-विकमो कुमरवाल-भूपालो । जेण दढं पडिवन्नो जिण धम्मो दूसमाए वि ॥ १७॥ केवल-नाण-पलोइअ-तइलोकाणं जिणाण वयणेहिं । पुवनिवा पडिबुद्धा जिणधम्मे जं न तं भुजं ॥ १८ ॥ भुजमिणं जं राया कुमारवालो परूढ-मिच्छत्तो। छउमत्थेण वि पहुणा जिणधम्म-परायणो विहिओ ॥ १९॥ तुलिय-तवणिज-कंती सयवत्त-सवत्त-नयण-रमणिजा। पल्लविय-लोय-लोयण-हरिस-प्पसरा सरीर-सिरी ॥ २० ॥ आबालत्तणओ वि हु चारित्तं जणिय-जण-चमकारं । बावीस-परीसह-सहण-दुद्धरं तिव्व-तव-पवरं ॥२१॥ मुणिय-विसमत्थ-सत्था निम्मिय-वायरण-पमुह-गंथ-गणा। परवाइ-पराजय-जाय-कित्ती मई जय-पसिद्धा ॥ २२ ॥ धम्म-पडिवत्ति-जणणं अतुच्छ-मिच्छत्त-मुच्छिआणं पि । महु-खीर-पमुह-महुरत्त-निम्मियं धम्म-वागरणं ॥ २३ ॥ इच्चाइ-गुणोहं हेमसारिणो पेच्छिऊण छेय-जणो। Page #80 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] अणहिल्लपाटकनगर नरेन्द्रवंशवर्णनम् सद्द अदिट्ठे विहु तित्थंकर - गणहर-प्पमुहे ॥ २४ ॥ जिधम्मे पडिवत्तिं कुमरनरिंदस्स लोइडं लोओ । पत्तियइ व्व चिरंतण-भूमिवईणं पि अविअप्पं ॥ २५ ॥ सिव-पह - कहगेऽवि सयं वीरजिणे सेणिएण नरवइणा । जीव-दयं कारविडं न सक्किओ कालसोयरिओ ।। २६ ।। दूसम - समऽवि हु हेमसूरिणो निसुणिऊण वयणाई । सव्व जणो जीव दयं कराविओ कुमरवालेण ॥ २७ ॥ ततो दुवेऽवि एए इमंमि समए असंभव - चरित्ता । कय-कयजुया - वयारा जिणधम्म- पभावण - पहाणा ॥ २८ ॥ दुह वि इमाण चरियं भणिजमाणं मए निसामेह | वित्थरह जेण सुक थिरत्तणं होइ जिणधम्मे ॥ २९ ॥ जइ वि चरियं इमाणं मणोहरं अस्थि बहुयमन्नं पि । तह वि जिणधम्म- पडिबोह-बंधुरं किं पि जंपेमि ॥ ३० ॥ बहु-भक्ख - जुयाइ वि रसवईऍ मज्झाओ किंचि भुंजतो । निय इच्छा -अणुरूवं पुरिसो किं होइ वयणिजो ॥ ३१ ॥ अहिलपाटकपुरवर्णनम् अथ मही- महिलाए मुहं महंतं मयंक - पडिबिम्बं । जंबुद्दीव-छलेणं नहलच्छि दहुमुन्नमियं ॥ ३२ ॥ तुंगो नासा- वंसो व्व सोहए तियस-पव्वओ जत्थ । सीया- सीओयाओ दीहा दिट्ठीऑ व सहति ॥ ३३ ॥ तत्थारोविय-गुण-धणु-निभं नलाडं व भारहं अत्थि । जत्थ विराय बिउलो वेयड्डो रयय- पट्टो व्व ॥ ३४ ॥ जं गंग- सिंधु- सरिया - मुत्तिय सरियाहि संगयं सहइ । तीर-वण-पंति कुंतल - कलाव- रेहंत - पेरंतं ॥ ३५ ॥ तत्थस्थि तिलय-तुलं अणहिलवाडय-पुरं घण-सुवन्नं । पेरंत- मुत्तियावलि - समो सहइ जत्थ सिय-सालो ॥ ३६ ॥ गरुओ गुज्जर-देसो नगरागर - गाम- गोउलाइन्नो । सुर-लोय-रिद्धि-मय-विजय - पंडिओ मंडिओ जेण ॥ ३७ ॥ जंमि निरंतर - सुर- भवण- पडिम- पहवणंबु - पूर - सित्त व्व । ३ Page #81 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [प्रथमः सहला मणोरह-दुमा धम्मिय-लोयस्स जायंति ॥ ३८॥ जत्थ सहति सुवन्ना कंचण-कलसा य सुर-घर-सिरेसु । गयण-ब्भम-खिन्न-निसण्ण-खयर-तरुणीण पीण-थणा ॥ ३९ ॥ अभंलिह-सुर-मंदिर-सिर-विलसिर-कणय-केयण-भुएहिं । नच्चइ व जत्थ लच्छी सुट्ठाण-निवेस-हरिस-वसा ॥ ४० ॥ जत्थ मणि-भवण-भित्तीसु पेच्छिउं अत्तणो वि पडिबिंबं । पडिजुवइ-संकिरीओ कुप्पंति पिएसु मुद्धाओ ॥ ४१ ॥ जम्मि महा-पुरिसाणं धण-दाणं निरुवमं निएऊण । अजहत्य-नामओ लजिओ व्व दूरं गओ धणओ ॥ ४२ ॥ जस्सि समच्छरमणा जलासया न उण धम्मिय-समूहा । कमलोवकारया सूर-रस्सिणो न उण सप्पुरिसा ॥४३॥ जत्थ रमणीण रूवं रमणिजं पेच्छिऊण अमरीओ। लजंतीओ चिंताइ कह वि निदं न पावंति ॥४४॥ नरेन्द्रवंशवर्णनम् तत्थासि मूलराओ राया चोलुक्क-कुल-नह-मयंको। जणिया जणाणुकूला मूलेण व जेण नीइ-लया ॥४५॥ जस-पुंडरीय-मण्डल-मंडिय-बंभंड-मंडवो तत्तो। खंडिय-विपक्ख-मुंडो चंडो चामुंडराय-निवो ॥ ४६॥ तत्तो वल्लहराओ राया रइवल्लहो व्व रमणिजो। जेण तुरएहिँ जगझंपणु त्ति कित्ती जए पत्ता ॥४७॥ तत्तो दुल्लहराओ राया समरंगणंमि जस्स करे। करवालो छज्जइ जय-सिरीइ मय-णाहि-तिलओ व्व ॥४८॥ तत्तो भीमनरिंदो भीमो व्व पयंड-बाहु-बल-भीमो। अरि-चकं अकमिउं पायडिओ जेण पंडु-जसो ॥ ४९ ॥ तो कन्नएव-निवई जस्सासि-जलंमि विलसिया सुइरं । जस-रायहंस-सहिया जय-लच्छी रायहंसी व्व ॥५०॥ तयणु जयसिंहदेवो पयंड-भुय-दंड-मंडवे जस्स । कित्ति-पयाव-मिसेणं चिर-कालं कीलियं मिहुणं ॥५१॥ तम्मि गए सुर-लोयं काउं व सुरेसरेण सह मित्तिं । Page #82 -------------------------------------------------------------------------- ________________ प्रस्तावः] कुमारपालस्य धर्मस्वरूपजिज्ञासा कमल-वणं व दिणिंदे अत्थमिए मउलियं भुवणं ॥५२॥ तत्तो पहाण-पुरिसा निय-मइ-माहप्प-विजिय-सुर-गुरुणो । रज्जमणाहं दटुं जपंति परप्परं एवं ॥५३॥ आसि सिरि-भीमएवस्स नंदणो जणिय-जण-मणाणंदो। कय-सयल-खोणि-खेमो नामेणं खेमराउ ति ॥५४॥ तस्स तणओ तिणीकय-कंदप्पो देह-सुंदरत्तेण। देवप्पसाय-नामो देव-पसायण-पहाण-मणो॥५५॥ तस्संगरुहो गरुओ पर-रमणि-परंमुहो महा-सूरो। तियस-सरि-सरिस-कित्ती तिहुयणपालो त्ति नामेण ॥ ५६ ॥ तस्स सुओ तेयस्सी पसन्न-वयणो सुरिंद-सम-रूवो। देव-गुरु-पूयण-परो परोवयारुजओ धीरो ॥ ५७॥ दक्खो दक्खिन्न-निही नयवंतो सव्व-सत्त-संजुत्तो। सूरो चाई पडिवन्न-वच्छलो कुमरवालो त्ति ॥५८॥ एसो जुग्गो रजस्स रजलक्खण-सणाह-सव्वंगो। ता झत्ति ठविजउ निग्गुणेहिँ पजत्तमन्नेहिं ॥ ५९॥ एवं परुप्परं मंतिऊण तह गिण्हिऊण संवायं । सामुहिय-मोहुत्तिय-साउणिय-नेमित्तिय-नराण ॥ ६०॥ रजंमि परिढविओ कुमारवालो पहाण-पुरिसेहिं । तत्तो भुवणमसेसं परिओस-परं व्व संजायं ॥ ६१॥ तुट्ट-हार-दंतुरिय-घरंगण नच्चिय-चारु-विलास-पणंगण । निन्भर-सद्द-भरिय-भुवणंतर वजिय-मंगल-तूर-निरंतर ॥६२॥ साहिय-दिसा-चउक्को चउ-विहोवाय-धरिय-चउ-वन्नो । चउ-वग्ग-सेवण-परो कुमर-नरिंदो कुणइ रज्जं ॥ ६३ ॥ कुमारपालस्य धर्मस्वरूपजिज्ञासा अह अन्नया वियड्डे बहुणो बहु-धम्म-सत्थ-नाणड्डे । विप्पपहाणे हक्कारिऊण रन्ना भणियमेवं ॥ ६४॥ करि-तुरय-रह-समिद्धं नरिंद-सिरि-कुसुम-लीढ-पय-वीदं । लंघिय-वसण-सहस्सो संपत्तो जं अहं रजं ॥६५॥ तं पुत्व-भवे धम्मो सुहेक-हेऊ कओ मए को वि । Page #83 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [प्रथमः कजस्स दसणाओ जाणंति हि कारणं निउणा ॥ ६६ ॥ ता धम्मस्स सरूवं कहेहि परिभाविऊण सत्थत्थं । जेण तमायरिऊणं करेमि मणुयत्तणं सहलं ॥ ६७ ॥ मणुयत्तणे वि लद्धे कुणंति धम्मं न जे विमूढमणा । ते रोहणं पि पत्ता महग्घरयणं न गिण्हंति ॥ ६८॥ तो वुड्ड-बंभणेहिं निवस्स वेयाइ-सत्थ-पन्नत्तो। पसु-वह-पहाण-जागाइ-लक्षणो अक्खिओ धम्मो ॥ ६९॥ तं सोऊण निवेणं फुरिय-विवेएण चिंतियं चित्ते । अहह दिय-पुंगवेहिं न सोहणो साहिओ धम्मो ॥ ७० ॥ पंचिंदिय-जीव-वहो निक्करुण-मणेहिँ कीरए जत्थ । जइ सो वि होज धम्मो नत्थि अहम्मो तओ को वि ॥ ७१ ॥ ता धम्मस्स सरुवं जहट्टियं किं इमे न जाणंति ?। किं वा जाणंता वि हु मं विप्पा विप्पयारंति ॥ ७२ ॥ इय चिंताए निदं अलहंतो निसि-भरंमि नरनाहो । नमिऊण अमच्चेणं बाहडदेवेण विन्नत्तो ॥ ७३ ॥ धम्माधम्म-सरुवं नरिंद ! जइ जाणिउं तुमं महसि । खणमेकमेगचित्तो निसुणसु जं किं पि जंपेमि ॥ ७४ ॥ श्रीदत्तगुरोः यशोभद्रनृपप्रतिबोधः आसि भम-रहिओ पुन्नतल्ल-गुरु-गच्छ-दुम-कुसुम-गुच्छो । समय-मयरंद-सारो सिरिदत्तगुरू सुरहि-सालो ॥ ७५ ॥ सो विहिणा विहरंतो गामागर-नगर-भूसियं वसुहं । वागड-विसय-वयंसे रयणपुरे पुर-वरे पत्तो ॥७६॥ तत्थ निवो जसभद्दो भद्द-गयंदो व्व दाण-लद्ध-जसो । वेरि-करि-दलण-सरो उन्नय-वंसो विसाल-करो॥७७॥ तम्मि नरिंद-मंदिर-अदूर-देसंमि गिहिउँ वसहिं । चंदो व्व तारय-जुओ मुणि-परियरिओ ठिओ एसो॥ ७८॥ तस्स सुहा-रस-सारणि-सहोयरं धम्म-देसणं सोउं । संवेय-वासिय-मणा के वि पवजंति पव्वजं ॥७९॥ अन्ने गिहत्थ-धम्मोचिआइं बारसवयाई गिण्हति । Page #84 -------------------------------------------------------------------------- ________________ प्रस्तावः ] मूलदेवकथानकम् मोक्ख-तरु -बीय-भूयं सम्मत्तं आयरंति परे ॥ ८० ॥ अह अन्नया निसाए सज्झाय-झुणिं मुणीण सोऊण । जसभद्द- निवो संवेग-परिगओ चिंतए चित्ते ॥ ८१ ॥ धन्ना एए मुणिणो काउं जे सव्व-संग परिहारं । पर-लोय-मग्गमेकं मुक्क-भवासा पर्यपंति ॥ ८२ ॥ ता एयाण सुणीणं पय-पउम-नमंसणेण अप्पाणं । परिगलिय- पाव -पंकं पहाय - समए करिस्सामि ॥ ८३ ॥ एवं धम्म-मणोरह - कलिय-मणो पत्थिवो लहइ निहं । मंगल- तूर - वेणं पडिबुद्धो पच्छिमे जामे ॥ ८४ ॥ कय-सयल-गोस- किच्चो समत्त सामंत-मंति- परियरिओ । करि-तुरय-रह- समेओ पत्तो सिरिदत्त गुरु-पासे ॥ ८५ ॥ भूमि-निहिउत्तमंगो भत्ति-समग्गो गुरुं पणमिऊण । पुरओ नियो निविट्ठो कयंजली भणिउमादत्तो ॥ ८६ ॥ भयवं ! धन्ना तुब्भे संसारासारयं मणे धरिडं । जे चत्त- सव्व-संगा पर - लोयाराहणं कुणह ॥ ८७ ॥ अम्हारिसा अहन्ना परलोय - परंमुहा महारंभा । अनियत्त - विसय-तण्हा जे इहभव - मेत्त - पडिबडा ॥ ८८ ॥ अह जंपिडं पवत्तो सिरिदत्तगुरू नहंगणं सयलं । तव - सिरि-मुत्ता- पंतीहि दंत-कंतीहि धवलंतो ॥ ८९ ॥ मुह-ससि - पवेस- सुविणोवमाइ दुलहं नरत्तणं लहिडें । खणमेकं पि माओ बुहेण धम्मे न कायव्वो ॥ ९० ॥ रन्ना भणियं भयवं ! का सा सुविणोवम त्ति ? मे कहसु । गुरुणा भणियं नरवर ! कहेमि जं पुच्छिअं तुमए ॥ ९१ ॥ मूलदेवकथानकम् अस्थि पुरी उज्जेणी अवंती-विसयावयंस- सारिच्छा | सरकूववावि-पमुहा जलासया न उण जत्थ जणा ॥ ९२ ॥ तत्थ-त्थि मूलदेवो राय-सुओ पवर- रूव-लावन्नो । नीसेस - कला-कुसलो विन्नाण-निही गुण-समग्गो ॥ ९३ ॥ Page #85 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [प्रथमः सो पाडलिपुत्ताओ जूय-पसत्तोऽवमाणिओ पिउणा। नीहरिओ पुहवीए भममाणो आगओ तत्थ ॥ ९४ ॥ गुलिया-पओग-निम्मिय-वामण-रूवेण विविह-कुहगेहिं । गंधव्वाइ-कलाहि य तेण जणो विम्हयं नीओ ॥ ९५ ॥ तत्थ-त्थि देवदत्ता गणिया रूवाइ-गुण-गरुय-गव्वा । सा पुरिसेण न केण वि रंजिजइ सुयमिणं तेण ॥ ९६॥ सो तीऍ खोहणत्थं गोसे सविहंमि विविह-भंगीहिं। बहुमन्न-वेह-मणहरमाढत्तो गाइडं गीयं ॥ ९७ ॥ तं सुणिय देवदत्ता चिंतइ वाणी अहो असामन्ना। ता को इमो ? त्ति जाणण-निमित्तमह पेसए चेडी ॥९८॥ दढे तमागया य चेडी विन्नवइ देवदत्ताए । गाएइ वामणो को वि एस देहेण न गुणेहिं ॥ ९९ ॥ सा तस्साणयणत्थं चेडिं पट्टवइ माहविं खुजं । गंतूण मूलदेवं सा जंपइ सामिणी अम्ह ॥ १०० ॥ विन्नवइ देवदत्ता अणुग्गहं कुणह एह अम्ह घरं । तेण भणियं निसिद्धो बेसासंगो विसिहाण ॥ १०१॥ खुज्जाए तह एसो पन्नविओ विविह-भणिइ-निउणाए। जह चलिओ तीए सह न दुक्करं किं पि कुसलाणं ॥ १०२॥ विजा-कलासु कुसलेण तेण अप्फालिऊण सा खुज्जा। पउणीकया पहिट्ठा तीए नीओ घरं एसो ॥१०३ ॥ दिट्ठो य देवदत्ताइ वामणो एस अउव्व-लावण्णो। विम्हिय-मणाइ तीए तस्स कया उचिय-पडिवत्ती ॥ १०४॥ खुज्जा अणेण पउणीकय त्ति मुणिऊण विम्हिया बाढं । सा रंजिया य इमिणा महुरालावं कुणंतेण ॥ १०५॥ जओ अणुणय-कुसलं परिहास-पेसलं लडह-वाणिदुल्ललियं । आलवणं पि हु छेयाण कम्मणं किमिह मूलीहिं ॥ १०६॥ पत्तो वीणागारे तत्थेक्का तेण वाइया वीणा।। तो भणइ देवदत्ता भद्द ! कला अविकला तुज्झ ॥ १०७ ॥ जंपेइ मूलदेवो उज्जेणीए जणो अहो निउणो । मुणइ गुणा-गुण-वुत्तं तो भणियं देवदत्ताए ॥ १०८ ॥ Page #86 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] मूलदेवकथानकम् | भो किमेत्थ खूणं ? । तेण भणियं - वंसो असुद्धो, सगन्भा य तंती, अप्प वीणं दंसेमि । समप्पिया वीणा मूलदेवस्स । कड्डिओ तेण वंसाओ कक्करो, तंतीए वालो समारइऊण वाइया वीणा, कया परवस-भणा स- परियणा देवदत्ता । चिंतियं तीए - अहो पच्छन्न-रूवो विस्सकम्मा, एसो विसजिओ वीणा - वायगो । आगया भोयण - वेला । भणियं देवदत्ताए - - वाहरह अंगमद्दयं, जेण दो वि अम्हे मज्जामो । मूलदेवेण भणियं- -अणुमन्नह अहं चेव करेमि तुम्ह अभंगणं । तीए भणियं किमेयं पि जाणसि । सो भगइन जाणामि सम्मं, परं ठिओ जाणग-सयासे । आणीयं चंपग तेल्लं । आढत्तो सो अब्भंगिडं । विम्हिय-मणाए चिंतितमेघाए अहो असमाणं विन्नाणं, अहो कय-मणुकरिसो कर-कमल-फरिसो, ता होयव्वं इमिणा केणावि पच्छन्न-रूवेण सिद्ध-पुरिसेणं । तओ पणय - पत्थणापुव्वं पर्यपिओ सो-भो महासत्त ! गुणेहिं विन्नाओ भए तुमं उत्तमपुरिसो ति । जम्हा - अभिहाणभणतो वि होइ पयडो गुणेहिं सप्पुरिसो ॥ छन्नो वि चंदण-दुमो किं न कहिजइ परिमलेणं । ता सेहि अत्ताणयं, उक्कंठियं तुह दंसणस्स मे हिययं । एवं निब्बंधे कए ईसि हसिऊण अवणीया मुहाओ मूलदेवेण गुलिया । जाओ सहावत्थो एसो । मयणं व मणहर-रूव-लावन्न तारुन पुन्न- देहं तं दद्दूण विम्हिय-मुहीए महा-पसाओ त्ति भणिय तीए अन्भंगिओ सहत्थेहिं । तो कयं मज्जणं दोहिं पि । परिहाविओ सो देवसाई । तेण समं जिमिया महा-विभूईए सा । कया कलावियार-गुट्ठी इमेहिं । भणिओ सो तीए - महाभाग ! तुमं विना न अन्नेणं रंजियं मे मणं, तो सचमेयं, नयणेहिं को न दीसइ केण समाणं न हुंति उल्लावा । जं पुण हियां जणेइ तं माणुस विरलं | ता निश्चमेव मे गिहागमणेण अणुग्गहो कायव्वो । मूलदेवेण भणियंगुणरागिण ! अन्न-देसिएस निडणेसु य अम्हारिसेतु न रेहए सिणेहो । तीए भणियं - विदेसं गया वि गुणिणो गच्छंति गोरवं । जओ जलहि-विसंघट्टिएण वि निवसिज्जइ हरसिरम्मि चंदेण । जत्थ गया तत्थ गया गुणिणो सीसेण वुज्झति ॥ Page #87 -------------------------------------------------------------------------- ________________ १० कुमारपालप्रतिबोधे [प्रथमः तहा निद्धणत्तं न सिणेहस्स अनिमित्तं । जओ रन्नाओ तणं रन्नाओ पाणियं रन्नओ सयं गहणं । तहवि मयाण मईण य आमरणं ताइँ पेम्माई ॥ ता पडिवज मे पत्थणं । पडिवन्नं तेण । जाओ तेसिं नेह-निभरो संजोगो । अन्नया रायपुरओ पणच्चिया देवदत्ता, वाइओ मूलदेवेण पडहो, तुट्टेण रम्ना दिन्नो तीए वरो । नासीकओ तीए । जूय-व्क्सण-पसत्तो निचं सो निवसणं पि हारेइ । अह तीए साणुणयं कोमल-वयणेहि बजरिओ॥ नीसेस-दोस-भवणं जूय-पसंगो समग्ग-गुण-निहिणो । तुह नाह. ! कलंको चिय चंदस्स व हरिण-संबंधो ॥ ता सव्वहा परिचय इमं । अइरसेण न सक्कए मूलदेवो परिहरिउं । अत्थि य तत्थ सत्थवाहो अयलनामो । सो देवदत्ताए गाढानुरत्तो देह जं मग्गियं । यहइ मूलदेवोवरि पओसं, मग्गए छिद्दाणि । तस्स संकाए अवसरं विणा मूलदेवो न गच्छइ तीए घरं । भणिया य देवदत्ता अक्काए । पुत्ति ! परिचय मूलदेवं, किं अणेण निडणेणं । अयलो पुण महाधणो देइ मणोरहाइरित्तं वित्तं । ता तत्थेव रमसु सव्वप्पणा । न एकमि कोसे विसंति दुन्नि खग्गा, नय अलोणियं सिलं को वि चद्देइ, ता मुंच जुयारमेयं । तीए भणियंनाहं अंब ! एगंतेण धणाणुरागिणी, किंतु गुणाणुरागिणी । अकाए भणियंकेरिसा तस्स जूयारस्स गुणा ? । तीए भणियं-अम्ब ! केवल-गुणमओ सो । जओ दक्खो दक्खिन्न-निही सूरो चाई पियंवओ धीरो। नीसेस-कला-निउण त्ति मूलदेवं न मिल्हिस्सं ॥ तओ अक्का अणेगेहिं दिटुंतेहिं पडिबोहेउं पवत्ता । अप्पेइ नींब-खण्डं सा तीए मग्गियंमि सिरि-खंडे । उच्छंमि सरं सरयंमि बारि मल्लंमि निम्मल्लं ॥ किमिमं ति देवदत्ताइ चोइया तं पयंपए अक्का । नणु जारिसओ जक्खो बली वि किर तारिसो तस्स ॥ किं मूलदेवमधणं न चयसि किं नाचलं धणसमिद्धं । रमसि निबिडाणुराया जइ मुणसि गुणागुण-विसेसं ॥ Page #88 -------------------------------------------------------------------------- ________________ प्रस्तावः ] मूलदेवकथानकम्। देवदत्ताए वुत्तं-अंब ! को सगुणो निग्गुणो वत्ति परिक्खेहि । तओ अक्काए भणिओ अयलो। देवदत्ताए उच्छुइच्छा। तेण उच्छु-भरियं पेसियं सगडं। तीए वुत्तं-किमहं करिणी जं सपत्त-डाला उच्छू पेसिया। इम्हि मूलदेवं मग्गेसु उच्छु जेण जाणिजइ विवेगे तेसिं विसेसो। अकाए कहावियं मूलदेवस्स उच्छू पेसेहि त्ति । तेणावि गहिगओ लट्ठाओ उच्छु-गट्ठीओ निच्छल्लिऊण कयाओ दु-अंगुल-प्पमाणओ रस-कुंडियाओ गंडियाओ चाउज्जायावगुंडियाओ कप्पूर-पराय-मंडियाओ मूला भिन्नाओ सराव-संपुडे खिविऊण पेसियाओ। दह्रण देवदत्ता ताओ वजरई पेच्छसे अम्ब !। धुत्ताहिव-अचलाणं सुवन्न-रीरीण व विसेसं ॥ अक्काए चिंतियं-अचंत-मूढा एसा, न मेल्लेइ मूलदेवं । तओ अयलेण सह मंतिओ तन्निग्गमोवाओ। अयलेण भणिया देवदत्ता-अहं गामं गमिस्सामि त्ति । निग्गओ सो । पवेसिओ इमीए मूलदेवो । जाणाविओ जणणीए अयलो आगओ सामग्गीए । दिट्ठो देवदत्ताए । पत्त-करंडो व्व पल्लंक-हिट्ठा ठाविओ मूलदेवो । लक्खिओ। अयलेण । निविसिऊण पल्लंके भणिया सा' करेह पहाण-सामग्गि' । तीए वुत्तं-एवं, ता उटेह, नियंसह पुत्तिं, जेण अभंगेमि । अयलेण भणियं अज सुविणम्मि पहाओ पलं कत्थो नियत्थ-वत्थोहं । तो सच्चमिणं काहं जेण न होज्जा अणत्य-फलं ॥ तो भणइ देवदत्ता तूली धूली हवेज तणु एसा । अयलो जंपइ किं ते किविणतं एरिसं सुयणु ! ॥ अयले पइंमि अन्नाओ किं न तूलीओ तुज्झ होहिं ति । सीएज सो न लवणेण जस्स रयणायरो मित्तो॥ सा अकाए वुत्ता पडिवजसु पुत्ति! जं भणइ अचलो। तो अभंगु-ट्वट्टण-पहाणाई कयाइं पल्लंके ॥ गहियाउहा पविट्ठा पुरिसा अक्काइ संनिओ अयलो। खलि-सलिल-भरिय-गत्तं धुत्तं हेढाओ कड्ढेह ॥ गहिउं केसेसु इमो भणिओ नयपंडिओ ऽसि मे कहसु । को होइ निग्गहो ते इमस्स कम्मरस अणुरूवो ॥ धण-विवसाओ वेसाओं हुंति ता जइ इमीए तुह कजं । ता गाम-पट्टयं पिव गिण्हेसि न किं बहु-धणेण ॥ Page #89 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [प्रथमः धुत्तवई वि न विकम-कालो एसो त्ति चिंतिउं जाओ। दीवि व्व विहल-फालो निप्पंदो मउलिअच्छिपुडो॥ एसो महाणुभावो दिद-वसा एरिसं दसं पत्तो। न वहारिहो ति परिभाविऊण अयलेण सो मुक्को॥ भणिओ य विहि-वसेणं वसणं पत्तो अहं पि मुत्तव्यो । तुमए एवं जम्हा लोयंति न दुल्लहं वसणं ॥ एसो य समर-भग्गो गउ व्व गेहाओ निग्गओ सिग्छ । गंतुं पुरी-परिसरे सरंमि निम्मल-जले पहाओ॥ “माणि पणा जइ न तणु तो देसडा चइज्ज । मा दुजण-कर-पल्लविहिं दंसिजंतु भमिज ॥" इय चिंतंतो चलिओ नघरे विनायडंमि वच्चंतो। पत्तो कमेण अडविं सो बारस-जोयणायामं ॥ तं लंघिउकामो वायासहिज्ज दुइज वि मग्गन्तो जाव चिट्ठइ ताव झत्ति आगओ गयणाओ व्व पलिओ संबल-थइया-सणाहो टको बंभणो । भणिओ इमिणा-भट्ट ! के दूरं गंतवं? । तेण वृत्तं-अडवीए पुरओ वीरनिहाणं नाम ट्ठाणं, तं गमिस्सामि । तुमं पुण कत्थ पत्थिओ ? । धुत्तेण वुत्तं-विनायडं । भट्टेण भणियंता एह गच्छामो।पयट्टा दो वि गंतुं । मज्झण्ह-समए सरोवरं दट्टण टक्केण भणियं-भो एत्थ वीसमामो खणं ति । गया तत्थ, धोया हत्थपाया । गओ मूलदेवो तरुतलं । टक्केण संबल-थइयाओ गहिया सत्तुगा । जलेण उल्लिऊण रंको व्व एक्कलओ भक्खि पवत्तो। धुत्तेण चिंतियं-छुहा-पहाणा हुंति बंभणा अओ मे पच्छा दाही । भट्टो भुत्तूण बद्ध-थइया-मुहो पथिओ । कल्लं वाहि त्ति चिंतंतो धुत्तो वि चलिओ। बीय-दिवसे वि भुत्तो तहेव सो इइ दिण-त्तयं गमिअं। धुत्तेण तयासाए, आसा खलु रक्खए जीयं ॥१॥ अडवी-निग्गएणं भणियं भटेण, एसो मे मग्गो तुज्झ पुण इमो, ता वच्च तुमं । मूलदेवेण वुत्तं-तुह साहडोग लंघिया मए अडवी, अहं खु मूलदेवो नाम, जइ कयाइ किं पि कजं होई ता आगच्छिन्ज विनायडे । किं च ते नाम ? । टक्केण वुत्तं-सद्धडो त्ति एक, जणकयं निग्यण-सम्मो त्ति बीयं । पत्थिया दो वि निय-निय-मग्गेहिं । वच्चंतो मूलदेवो पत्तो गाममेकं । पविट्ठो तत्थ भिक्खत्थं । | Page #90 -------------------------------------------------------------------------- ________________ प्रस्तावः] मूलदेवकथानकम् । लद्धा कुम्मासा । निग्गच्छंतेण तेण दिट्ठो तिव्व-तर-मुसिय-गत्तो महा-सत्तो मासक्खमण-पारणत्थं तत्थ पविसमाणो समणो॥ तं 8 सो चिंतइ जाओ पुण्णोदओ अहो मज्झ । भव-जलहि-जाणवत्तं पत्तमिणं जमए पत्तं ॥१॥ ता दाउं कुम्मासे एयस्स करेमि जीवियं सहलं । तत्तो दिन्ना मुणिणो कुम्भासा हुँति तेण पढियं च ॥२॥ धन्नाणं खु नराणं कुम्मासा साहुपारणए। एत्थंतरम्मि तब्भत्ति-रंजिया देवया भणइ गयणे ॥३॥ भो मूलदेव पुत्तय! सुंदरमणुचिद्वियं इमं तुमए। तत्तो मग्गसु गाहाइ पच्छिमद्धेण रुचए जं भे॥४॥ हरिस-परव्वस-हियएण जंपियं मूलदेवेण।। मह देहि देवदत्तं दंतिसहस्सं च रजं च ॥५॥ एवं होहि त्ति भणेइ देवया तो मुणिं नमइ धुत्तो। गामंमि मग्गिउं सो पुणो वि भिक्खं सयं भुंजे ॥६॥ पत्तो कमेण विनायडेमि रयणीए पहियसालाए। सुत्तो धुत्तो पेच्छइ पच्छिम-जामे सुविणमेयं ॥७॥ मह पडिपुन्नो चंदो मुहे पविट्ठो ति अह तहिं को वि । कप्पडिओ एर्य चिय सुविणं टूण जग्गेइ ॥८॥ अन्नेसिं कप्पडियाण कहइ एक्केण तत्थ वागरियं । लहिहिसि तुमं अखंडं सखंड-घयमंडगं अज ॥९॥ तं सोउं कप्पडिओ एवं होउ त्ति जंपए तुहो। बयरेहिं पि सियालस्स ऊसवो जायए जम्हा ॥ १०॥ तेसिं विवेग-वजिय-मणाण धुत्ताण भक्खणं सुविणं । रयणं पि दंसियं खलु भणंति मुक्खा उवल-खण्डं ॥ ११ ॥ कप्पडिएण जहुत्तो घरछाइणियाइ मंडओ लहो। पाएण जओ सुविणो फलइ वियाराणुसारेण ॥१२॥ मूलदेवो गोसे गओआराम।तोसिओ तत्थ कुसुमुच्चय-साहिजेण मालागारो। दिन्नाई तेण पुप्फफलाई। ताई धेत्तूण मुईभूओ गओ सुविण-सत्थ-पाढगस्स गेहं। पुप्फ-फल-समप्पण-पुव्वं पणमिऊण तं पुच्छए सुविणत्थं । उवज्झाओसहरिसो भणइ-सुमुहुत्ते कहिस्सामि सुविण-फलं। अज ताव अतिही होसु अम्हाणं। Page #91 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [प्रथमः ण्हविऊण भुंजाविऊण य सगोरवं परिणाविओ निय-कन्नं मूलदेवो उवज्झाएण। सत्त-दिण-मज्झे तुमं राया होहिसि त्ति सिहो तस्स सुविणत्थो। लड-[हिहमणो मूलदेवो तत्थ वसमाणो गओ पंचम-दिणे नयर-बाहिं, पसुत्तो य चपय-तले । तया य तत्थ पत्थिवो अपुत्तो पत्तो पंचत्तं । अहिवासियाणि पंच दिव्वाणि, भमिऊण मग्गे [ज्झे] नयरीए निग्गयाणि बाहिं, पत्ताणि मूलदेव-पासं । अपरिचत्तमाण-तरुच्छायाए हेट्टओ तं दट्टण गन्जिअं गएण । हेसियं हएण। भिंगारेण कओ अग्यो । चामरेहिं वीइओ एसो। ठियं सिरोवरि सियायवत्तं, आरोविओ सो खंधि सिंधुरेणं । विविह-तर-रवाऊरिय-दियंतरो पविठ्ठो नयरं । अहिसित्तो मंति-सामंतेहिं । भणियं गयण-यल-गयाए देवयाए-भो एस असेस-कला-पार ओ पयंड-विक्कमो विकमराओ नाम राया, ता एयस्स सासणे जो न वहिस्सइ तं निग्गहिस्सामि त्ति । तओ सव्वे सामंताइणो आणा-परा जाया । सो उदारं रज-सुहं अणुहवंतो चिट्ठइ । जाया तस्स उज्जेणिसामिणा जियसत्तुणा सह परोप्पर-पाहुड-पेसणेण पीई। इओ य देवदत्ता तारिसं विडंबणं दट्टण विरत्ता य अयलोवरि । निभच्छिओ तीए अयलो, भो व्व-दप्पंध ! किं ते अहं कुल. घरिणी जमेवं मे गिहे ववहरसि, ता मज्झ गेहे अओ परं नागंतव्वं ति भणिऊण गया रन्नो पासं । नमिऊण विन्नत्तो राया-देव! देहि मे वरं । रन्ना वुत्तं-मग्गसु जहिच्छं, जेण तं पयच्छामि । तीए वुत्तं-मूलदेवं विणा न अन्नो पुरिसो आणवेयव्वो, एसो य अयलो मम घरं आगच्छंतो निवारियव्वो। रन्ना वुत्तं-एवं, परं कहेहि को एत्थ हेऊ । तओ कहिओ माहवीए । रुटेण रन्ना हक्कारिऊण भणिओ अयलो। भो ! मम नयरीए एयाइं दुन्नि रयणाई, ताई तुमं खलीकरेसि, ता पाण-विणासं विणा नत्थि ते दंडो । देवदत्ताए निवारिओ। रन्ना वुत्तं-इमीए वयणेण मुक्को तुमं, किंतु तं आणिऊण एत्थ वसिज्जसु । तओ नमिऊण रायाणं निग्गओ अयलो । नट्ठ-रयणं व सव्वत्थ तं गवेसिउं पवत्तो, तहावि न लडो सो । तओ तीए चेव ऊणिमाए भरिऊण भंडस्स वहणाई गओ पारस-कुलं । अह मूलदेव-राओ चिंतइ मह भोयणं अलवणं व । न कुणइ हरिसं रज्जं पि वज्जियं देवदत्ताए ॥ तओ तेण पहाण-पाहुड-परिगओ पेसिओ दूओ, गओ सो उजेणीए, विन्नत्तो तेण राया-देव ! देवया-दिन-रज्जो देवदत्ताणुरत्तो मूलदेवो जंपइ “जह इमीए तुम्हं च रुचए ता पेसिजउ एस" त्ति। रन्ना वुत्तं-कित्तियमिणंमग्गियं Page #92 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] मूलदेवकथानकम् । १५ मूलदेवेण । जओ मम तस्स य रज्जे वि नत्थि भेओ । तओ हक्कारिआ देवदत्ता । कहिऊण वृत्तंतं भणिया सा । पुन्ना ते मणोरहा, तो गच्छ तत्थ तुमं । तीए वृत्तं - महा-पसाओ त्ति । रन्ना संपूइऊण पेसिया सा पत्ता विन्नायडं । तो हरिस - निव्भरेणं विक्कमराएण गुरु-विभूईए । निय - हिययम्मि व विउले भवणंमि पवेसिया एसा ॥ जणिय- जिण-पडिम- पूओ नएण सो रज्ज -पालणुज्जुत्तो । परिभुत्त-देवदत्त तिवग्ग - लग्गो गमइ कालं ॥ अह पारस - कूलाओ विढविअ-व्वो समागओ तत्थ । अयलो पहाण- पाहुड-हत्थो पत्तो निवं दहुं ॥ उवलक्खिओ निवेणं सो तेण उ नोवलक्खिओ राया । रन्ना वृत्तं कत्तो तुमं ति अयलेण विन्नत्तं ॥ पारस - कूलाओ समागओ म्हि पट्ठवह के पि जो भंड | मज्झ निरूवइ रन्ना वृत्तं सयमागमिस्सामि ॥ तो पंच-उल-समेओ अयलावासंमि पत्थिवो पत्तो । दसियमिमेण भंड मंजिट्ठा - पट्ट सुत्ताई ॥ भंडं किमिन्तियं चिय कहेसु सचं ति जंपए राया । अयलो भासइ देवस्स किं पुरो वुच्चए अलियं ॥ तो रन्ना वज्जरियं इमस्स सेट्ठिस्स सच्चवाइस्स । कारेह अद्ध-दाणं सम्मं भंडं च जोएह ॥ तो वंसवेह - पायप्पहार - भारेहिं पंच - उलिएहिं । मुणियं महग्घभंड मंजिट्टाईण मज्झ गयं ॥ भिन्नाइँ भंडठाणाइँ राय - पुरिसेहिँ तेसु वरभंडं । तं दहुं रुणं रन्ना बंधाविओ अयलो || नेयाविण गेहं छोडिय-बंधो पर्यपिओ रन्ना । जाणसि मं भणइ इमो को न मुणइ दिणयरं व तुमं ॥ रन्ना वृत्तं अलं उवयार - वयणेहिं, फुडं साहस जइ जाणसि । अयलेण भणियं - देव न जाणामि सम्मं । रन्ना वाहराविया देवदत्ता । आगया वरच्छर व्व सव्वंग-भूसण-धरा । तं दट्ठूण लज्जिओ अयलो । भणिओ देवदत्ताए - भो एस सो मूलदेवो, जो तुमए तया वृत्तो, अहं पि तुमए वसण - पत्तो मोत्तव्वो ति मुको य साक्कोसेण देवेण सरीर-संदेह - कारण - वसणं पत्तो तुमं । तओ विल Page #93 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [ प्रथमः क्ख-चित्त्रेण तेण पणमिऊण विन्नत्तं - खमसु मे सव्वावराहं, तेणावराहेण रुट्ठो जिअसत्तू न देह उज्जेणीए मे पवेसं, तुम्ह वयणेण दाही । रन्ना भणियं खमियं चेव मए, जस्स तुह देवीए कओ पसाओ । तओ संमाणिऊण दूय- सहिओ सो पेसिओ उज्जेणिं । १६ खमिउं अधराहं मूलदेव वयणेहिं तस्स जियसत्तू | देह पुरी पवेसं तम्मूलो जेण से कोवो ॥ अह मूलदेव - रज्जं सोउं सो सद्धडो तहिं पत्तो । रन्ना दिनो सो चिय अदि- सेवाए से गामो ॥ अह कप्पडिओ केण वि भणिओ जह जारिसो तए दिट्ठो । सुविणो तारिसओ विय दिट्ठो केणावि अन्नेण ॥ नवरं आएस-फलेणं सो सउणो नराहिवो जाओ । पुन्न- रहिओ तुमं पुण भमडसि भिक्खं तह चैव ॥ कपडिओ सुविणत्थी पुण पुण भोत्तूण गोरसं सुत्तो । अवि सो लहिज्ज सुविणं तहवि नरतं पुणवि दुलहं || यशोभद्रनृपवैराग्योत्पत्तिः । इय धम्म-देखणा - मय-रसेण सेत्तंमि भूमिणाहस्स । हिययम्म समुल्लसिओ जिणिंद-धम्माणुराय-दुमो ॥ भणियं निवेश भयवं ! कहियमिणं उभय-भव-हियं तुमए । अन्नो पिओ वि सव्वो जंपइ इहभव- हियं चेव ॥ ता समयम्मि विमुत्तुं तणं व रज्जं विवेय- गिरि-वजं । पडिवज्जिऊण धम्मं सहलं काहं मणुय - जम्मं ॥ ता वंदिउँ मुणिदं निय-मंदिरमागओ महीनाहो । धम्मोवएस-विसरं सुमरंतो गमइ दियहाई ॥ अह पावसो पयट्टो संपाडिय - पहिय- हियय-संघहो । समरह- मारो कयंब - संदट्ठ- अलिवो ॥ जत्थ विरहग्ग- डज्झत-विरहिणी- हियय-लद्ध-पसरेण । धूम - भरेण घण-मंडलेण मलिणी कयं गगणं ॥ नवमेह - पिययमेणं समप्पियं जत्थ तडि-लया-लोयं । कणयमयाभरणं पिव पयडंति दिसा- पुरंधीओ ॥ नव- पाउस - नरवइ - रज्ज - घोसणा - डिंडिमो व्व सव्वत्थ । Page #94 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] यशोभद्रनृपचरितम् । जग्गविय विसम- बाणो वियंभिओ मेह-गजिरवो ॥ निवडति माणिणी-माण खंडणे विलसमाण- सत्तीओ । जस्सि जल - धाराओ अगंग-सर-धोरणीउ व्व ॥ तस्सिं चरि (?) खित्तेसु नरवइणा वावियाई धन्नाई । तेसिं दंसण हेडं कयावि राया विणिक्खंतो ॥ तम्मि समय करिसगेहि धन्नमज्झाओ पुच्वमुवखणिउं । पुंजी - कसु निष्फल - तणेसु पज्जालिओ जलणो ॥ तत्थ जलणेण डज्झत- विग्गहं गन्भ-निग्भरं भुयगिं । दहुं संविग्गेणं रन्ना परिभावियं एयं ॥ अहह इमो घरवासो परिहरणिजो विवेयवंताणं । बहु-जीव-विणास करा आरंभा जत्थ कीरंति ॥ तहा पावाइँ दोगच्च - निबंधणाई भोगत्थिणो जस्स कए कुणति । अभिक्खणं तं पि असारमंगं रोगा विलुंपति घुण व्व कटुं ॥ विमोहिया जेण जणा मणंमि हियाहियं के पि न चिंतयंति । तं जोव्वणं झत्ति जराकराला दवग्गि- जाल व्व वणं दहेइ ॥ रसायनाईणि कुणंति जस्स थिरत्तणं काउमणा मणुस्सा । मयं व वग्वेण गसिज्जमाणं तं मच्चुणा रक्खइ जीवियं को ॥ जीए कए भूरि- किलेस - जालं कुणंति मिल्हंति तणं व पाणे । पणस्स एसा सहसा पर्यंड- वाया हय-दीव - सिहि व्व लच्छी ॥ जेणावलित्तो विसइक्क - चित्तो परिस्थि-संगं पि करेइ मूढो । खणेण तक्खिज्जइ धाउ खोहे हिमागमे पंकरुहं व जीव ॥ किलिस्सए जस्स कए कुणंगे विचित्त चाटूणि परस्स जीवो । लहूण थेवं पि विलीय वहि विलिजए तं मयणं व पेम्मं ॥ किच्चं अकिच्चं च न जंमि पत्ते पलोयए पीय-सुरो व्व जीवो । पहुत्तणं तु तं पणट्ठे पुन्ने घणे सेलनई-रड व्व ॥ एयत्थ रुक्खे व्व कुटुंब - वासे कालं कियंतं पि खणु व्व बंधू । ठाऊण वच्चंति चउ-ग्गइसुं चउ-हिसासुं च स-कम्म- बद्धा ॥ एवं अणिचं सयलं पि वत्युं वियाणमाणस्स दुहेक-गेहे । गेहे पलित्ते व्व भवंमि मज्झे जुत्तो पमाओ न खणं पि काउं ॥ १७ Page #95 -------------------------------------------------------------------------- ________________ १८ कुमारपालप्रतिबोधे एवं संविग्ग-मणो राया निय-मंदिरम्मि संपत्तो । हक्कारिण पुच्छर एगंते सावयं एगं ॥ संपइ सिरि-दत्तगुरू गुणवंतो कत्थ विहरइ पसे । सो कहइ डिंडुयाणयपुरंमि मुणिपुंगवो अत्थि | तो राया रयणीए कस्स वि अनिवेइऊण निक्खतो । तुरयंमि समारुहिऊण डिंडयाणयपुरे पत्तो ॥ सिरिदत्तगुरुं नमिऊण तस्स कहिऊण नियय- वृत्तंतं । जंप संपइ काउं अणुग्गहं देहि मह दिक्खं ॥ गुरुणा वृत्तं जुत्तं उत्तम-सत्तस्स तुज्झ नर-नाह । रज्जं तणं व मुत्तुं करेसि जं संजम-ग्गहणं ॥ नहि संजमाउ अन्नो संसारुच्छेय-कारणं अस्थि । नव-जलहरं विणा किं निव्वडइ दवानलं को वि ॥ रन्ना अणप्पमुलं एवं एक्कावलिं समप्पेउं । जिणधम्म-निम्मल - मणा पयंपिआ सावया एवं ॥ कार वह जिणायणं इमीए एक्कावलीइ मुल्लेण । तेहि वि तह त्ति पडिवजिऊण तं झत्ति कारविर्यं ॥ तं अत्थि तत्थ अज्ज वि चडवीस-जिणालयं जिणाययणं । पुन्नं व मुत्तिमंतं जसभह - निवस्स जं सहइ ॥ रन्ना पुण पडिवन्ना सिरि- दत्तगुरुस्स चलण- मूलम्मि | अंतर - रिउ - वह दक्खा दिक्खा निसियाऽसि धार व्व ॥ एगंतरोववासे जा जीवं अंबिलं च पारणए । काहं ति तेण विहिया वय-गहण दिणे चिय पन्ना || सुय - सागर - पारगओ सूरि-पयं पाविऊण जसभहो । भुवणे चिरं विहरिओ पडिबोहंतो भविय वग्गं ॥ ससमय-परसमय-विक समए तेणावि निय-पए ठविओ । निज्जिय- पज्जुन्न- भडो पज्जुन्नो नाम वर- सूरि ॥ अह जसभद्दो सूरी तिव्व-तवच्चरण- सोसिय- सरीरो । निय - परिवार समेओ आरूढो उज्जयंत- गिरिं ॥ रेवगिरिंद-मउडं व सुकय-लच्छी-विलास-कमलं व । भव - जलहि जाणवत्तं व जिण-हरं गणहरो पत्तो ॥ [ प्रथमः Page #96 -------------------------------------------------------------------------- ________________ प्रस्तावः] यशोभद्रनृपचरितम् । नमिऊण नेमिनाहं पमन्जिङ निवसिऊण तस्स पुरो। पज्जुन्नसूरि-पमुहं निय-परिवारं भणइ एवं ॥ राग-दोस-विमुक्को चिर-सेविय-नाण-दसण-चरित्तो । निच्छय-नएण तित्थं अप्पचिय वुच्चए जइ वि ॥ तह वि हु ववहार-नयेण जो पएसो पणट्ट-पावाण । तित्थंकराण पएहिं फरिसिओ सो परं तित्थं ॥ इह दिक्खा-पडिवत्ती नाणुप्पत्ती विमुत्ति-संपत्ती। नेमिस्स जेण जाया तेणेसो तित्थमुज्झितो ॥ अन्नत्थ वि मेल्लिस्सं निस्संदेहं दुहावहं देहं । तत्तो वरं पसत्थे तित्थे इत्थे वि मेल्लेमि ॥ इय भणियं पञ्चक्खइ जिण-पच्चक्खं चउन्विहाहारं । वारंतस्स वि पज्जुन्नसूरिणो सपरिवारस्स ॥ पउमासणो-वविट्ठो परिचत्त-समत्त-गत्त-परिकम्मो। सिरि-नेमिनाह-पडिमा-मुहपंकय-निहिय-नयण-जुओ॥ सव्वत्थ वि राग-दोस-वजिओ परम-तत्त-लीण-मणो । मुणिपुंगव-मुणियागम-सवण-समुल्लसिय-संवेगो॥ पुव्व-महारिसि-मग्गो दूसम-समये वि सेविओ सम्म । तेरस-दिणा-वसाणे पत्तो तियसालयं सूरी॥ तत्तो पज्जुन्नगुरू वियरंतो सयल-संघ-परिओसं । सुत्त-त्थ-पयडण-परो परोवयारं चिरं कुणइ ॥ सत्त-सुहो सुइ-मुहओ वाइजंतो समग्ग-लोएण । ठाणय-पगरण-रूवो जस्सन्ज वि फुरइ जस-पडहो । तस्स गुणसेणसूरि सीसो वर-संजमुज्जओ जाओ। जस्स गुणचिय पाणा अंतररिउ-वग्ग निग्गहणे ॥ सीसो खम-ग्ग-लग्गो तस्सासी देवचंदसूरि त्ति । चंदेण व दिय-राएण जेण आणंदियं भुवणं ॥ कय-सुकय-कुमुय-बोहा चउर-बठर-प्पमोय-संजणणी। संतिजिण-चरित्त-कहा जुण्ह व्व वियंभिआ जत्तो ॥ जे ठाणएसु ठविया पज्जुन्न-मुणीसरेण धम्म-दुमा। काउण ताण विवई ते जेण लहाविआ वुढेिं ॥ Page #97 -------------------------------------------------------------------------- ________________ [प्रथमः कुमारपालप्रतिबोधे जस्स चलणारविंदं चरित्त-लच्छी-विलास-वासहरं । मुणि-भमरेहि अमुकं जिणमय-मयरंद-लुद्धेहिं ॥ सो विहरंतो मही-मंडलम्मि खंडिय-पयंड-भावरिऊ। सयल-भुवणे-क-बंधू धंधुक्कयं पुरवरे पत्तो ॥ सो तत्थ पणमण-त्थं समागयाणं जणाण पउराणं । संसारा-सारत्तण-पयासणिं देसणं कुणइ ॥ तं सोउं संविग्गो सरीर-सुंदेर-विजिय-सुरकुमरो। एक्को वणिय-कुमारो कयंजली भणिउमाढत्तो ॥ भयवं ! भवण्णवाओ जम्म-जरा-मरण-लहरि-हीरंतं । मं नित्थारसु सुचारित्त-जाणवत्त-पयाणेण ॥ गुरुणा वुत्तं बालय ! किं नामो कस्स वा सुओ तंसि । तो तस्स माउलेणं पयंपिअं नेमिनामेण ॥ भयवं ! इह-त्थि हत्थि व्व मोढकुल-विंझ-संभवो भद्दो । कय-देव-गुरु-जणच्चो चच्चो नामा पहाण-वणी॥ निम्मल-कुल-संभूया भूरि-गुणाभरण-भूसिय-सरीरा। तस्स-त्थि गेहिणी चाहिणि त्ति सा होइ मह बहिणी॥ जीए विमलं सीलं दद्द लज्जाए चंदमा निचं । चरम-जलहिम्मि मजइ कलंक-पक्खालणत्थं व ॥ ताणं तणओ एसो निरुवम-रूवो पगिढ-मइ-विहवो। भुवण-हरण-मणोहर-चिंचइओ चंगदेवो त्ति ॥ गन्भा-वयार-समए इमस्स जणणीए सुविणए दिट्ठो। निय-गेहे सहयारो समुग्गओ वुड्डिमणुपत्तो॥ जा पुप्फ-फला-रंभो तत्तो मुत्तूण मंदिरं मज्झ । अन्नत्थ महारामे मणाभिरामे इमो पत्तो॥ छायाए पल्लवेहिं कुसुमेहिं फलेहिं तत्थ पवरेहिं । बहुय-जणाणं एसो उवयारं काउमाढत्तो ॥ गभगए वि इमिस्सि इह देसे नट्ठमसिव-नामं पि । तह अणभिन्नो जाओ लोओ दुन्भिक्ख-दुक्खस्स ॥ परचक्क-चरड-चोराइ-विद्दवा दूरमुवगया सव्वे । न फुरंति घूय-पमुहा मेह-च्छन्ने वि दिणनाहे ॥ Page #98 -------------------------------------------------------------------------- ________________ प्रस्तावः] हेमचन्द्रजन्मादिवर्णनम् । इय तस्स जम्म-दियहे जायाई दिसा-सुहाइं विमलाई । देव-गुरु-वंदणेण धम्मत्थीणं मणाई व ॥ हरिस-जणणो जणाणं सुयणो व्व समीरणो समुल्लसिओ। रय-पसमणं निवडियं गुरूण वयणं व गंधजलं ॥ भवणम्मि कुसुम-चुट्ठी सुसामि-तुहि व्व सेवए जाया । कव्व-गुणो व्व सहियए फुरिओ गयणमि तूर-रवो ॥ एसो परिओस-करो बालत्तणओ वि अमय-घडिओ व्व। रयणं व कराओ करं संचरिओ सयल-लोयस्स ॥ संपइ इमस्स चित्तं न रमइ अन्नत्थ वजिउं धम्मं । माणस-सरंमि सुतुं हंसस्स व पल्लल-जलेसु॥ गुरुणा वुत्तं जुत्तं जं कुणइ इमो चरित्त-पडिवत्तिं । जेण सो परमत्थो जणणी-दिहस्स सुविणस्स ॥ गहिऊण वयं अवगाहिऊण नीसेस-सत्थ-परमत्थं । तित्थकरो व्व एसो जणस्स उवयारओ होही ॥ तत्तो इमस्स जणयं चचं नामेण भणह तो तुब्भे। जह चंगदेवमेयं वय-गहणत्थं विसज्जेइ ॥ सो बहु-सिणेह-जुत्तो बहुं पि भणिओ विसज्जइ न पुत्तं । तत्तो पुत्तो वि दढं कउज्जमो संजम-ग्गहणे ॥ माउलय-अणुमयं गिण्हिऊण ठाणंतरम्मि संचलिओ। गुण-गुरुणा सह गुरुणा संपत्तो खंभतित्थम्मि ॥ तत्थ पवनो दिक्खं कुणमाणो सयल-संघ-परिओसं । सो सोम-मुहो सोमो व्व सोमचंदो त्ति कयनामो॥ थेवेण वि कालेण काऊण तवं जिणागमुद्दिटं। गंभीरस्स वि सुय-सागरस्स पारंगओ एसो ॥ दूसम-समय-असंभव-गुणोह-कलिओ विभाविउं हियए। सिरिदेवचंद-गुरुणा एसो गणहर-पए ठविओ॥ हेम-समच्छवि-देहो चंदो व्व जणाण जणिय-आणंदो। तत्तो इमो पसिद्धो नामेणं हेमचंदो त्ति ॥ निचं सहाव-उच्चिय-समग्ग-लोओवयार कय-चित्तो। सो देवयाइ वुत्तो विहरंतो विविह-देसेसु ॥ Page #99 -------------------------------------------------------------------------- ________________ २२ — कुमारपालप्रतिबोधे [प्रथमः गुज्जर-विसयं मुत्तुं मा कुणसु विहारमन्न-देसेसु । काहिसि परोवयारं जेणित्थ ठिओ तुमं गरुयं ॥ तो तीए वयणेणं देसंतर-विहरणाउ विणियत्तो। चिट्ठइ इहेव एसो पडिबोहंतो भविय-वग्गं ॥ बुह-यण-चूडामणिणो भुवण-पसिद्धस्स सिद्धरायस्स । संसय-पएसु सव्वेसु पुच्छणिज्जो इमो जाओ। एअस्स देसणं निसुणिऊण मिच्छत्त-मोहिय-मई। विजयसिंहो निवो जाओ जिणिंद-धम्माणुरत्त-मणो ॥ तत्तो तेणित्थ पुरे राय-विहारो कराविओ रम्मो । चउ-जिणपडिम-समिडो सिद्धविहारो य सिद्धिपुरे ॥ जयसिंहदेव-वयणा निम्मियं सिद्धहेम-वागरणं । नीसेस-सह-लक्खण-निहाणमिमिणा मुणिंदेण ॥ अमओ-वमेय-वाणी-विसालमेयं अ पिच्छमाणस्स। आसि खणं पि न तित्ती चित्ते जयसिंहदेवस्स॥ तो जइ तुमं पि वंछसि धम्म-सख्वं जहट्टियं नाउं । तो मुणिपुंगव-मेयं पुच्छसु होऊण भत्ति-परो । इय सम्मं धम्म-सरुव-साहगो साहिओ अमचेणं । तो हेमचंदसूरि कुमर-नरिंदो नमइ निचं ॥ सम्मं धम्म-सरूवं तस्स समीवंमि पुच्छए राया। मुणिय-सयलागमत्थो मुणि-नाहो जंपए एवं ॥ हेमचन्द्रसूरेः कुमारपालं प्रति सद्बोधः । भव-सिंधु-तरी-तुल्लं महल्ल-कल्लाण-वल्लि-जलकुलं । कय-सयल-मुह-समुदा जीवयं चिय मुणसु धम्मं ॥ आउं दीहमरोगमंगमसमं एवं पगिहें बलं, __ सोहग्गं ति जगुत्तमं निरुवमो भोगो जसो निम्मलो। आएसेक-परायणो परियणो लच्छी अविच्छेइणी, होजा तस्स भवंतरे कुणइ जो जीवाणुकंपं नरो॥ नरयपुर-सरल-सरणी अवाय-संघाय-वग्घ-वण-धरणी। नीसेस-दुक्ख-जणणी हींसा जीवाण सुह-हणणी ॥ | Page #100 -------------------------------------------------------------------------- ________________ प्रस्तावः] अमरसिंह-कथानकम्। जो कुणइ परस्स दुहं पावइ तं चेव अणंतगुणं । लभंति अंबयाई नहि निंबतरंमि ववियंमि ॥ जो जीव-वहं काउं करेइ खण-मित्तमत्तणो तित्तिं । छेयण-भेयण-पमुहं नरय-दुहं सो चिरं लहइ ॥ जं दोहग्गमुद्ग्गं जं जण-लोयण-दुहावहं रुवं । जं अरस-मूल-खय-खास-सास-कुट्टाइणो रोगा। जं कण्ण-नास-कर-चलण-कत्तणं जं च जीवियं तुच्छं । तं पुव्वारोविय-जीव-दुक्ख-रुक्खस्स फुरइ फलं ॥ जो जीव-दयं जीवो नर-सुर-सिव-सोक्ख-कारणं कुणइ । सो गय-पावो पावेइ अमरसीहो व्व कल्लाणं ॥ अमरसिंह-कथानकम् । तथाहि जंबूहीवे भरहे दाहिण-भायस्स मज्झिमे खंडे । अमर-नयरं व रम्मं अमरपुरं अत्थि वर-नयरं ॥ नवरं अणेग-संखं सई-सहस्सेहि पत्तमाहप्पं । भूरि-जयंत-कुमारं फुरंत-हरि-लक्ख-कय-सोहं ॥ तत्थ सुग्गीवो राया। जस्स करे करवालो छजइ ताविच्छ-गुच्छ-सच्छाओ। समरम्मि हढायट्टिय-जयलच्छी-वेणीदंडो व्व ॥ तस्स सयलंतेउर-तिलय-तुल्लाओ दुन्नि देवीओ। कमला विमला य, कयाइ कमलादेवीए पाउन्भूवो गम्भो। तप्पभावेण जाया समर-मारिजमाण-जण-दंसाणच्छा। तिवग्ग-खग्गभिजंत-भड-संकडं अंक-जुद्ध पयडिऊण पूरिया सा रन्ना । पुणो वि समुप्पन्नं मिगयावलोयण-कोउयं । विविह-पहरण-हणिजंत-मिग-गणं मिगया-विणोयं काऊण तं पि संपाडियं । कमेण पसूया देवी। जाओ दारओ। कारियं रन्ना वद्धावणयं, कयं दोहलाणुसारओ 'समरसीहो 'त्ति नामं । विमलादेवी वि संपन्ना आवन्नसत्ता । तप्पभावेण जाओ परेहिं मारिजंतं जंतु-गणं रक्खेमि त्ति दोहलो । सव्वत्थ अमारि-पडह-दाण-पुव्व-पूरिओ सो वि रन्ना । एसा वि पसूया सयलजण-मणाणंदणं नंदणं । इमस्स वि कयं 'अमरसिहो 'त्ति नामं । वड्डिया देहोपएणं, कराविया कला-गहणं, पत्ता जुव्वणं । Page #101 -------------------------------------------------------------------------- ________________ २४ कुमारपाल प्रतिबोधे तत्थ उद्दो खुद्दो निम्मो निद्दओ समरसीहो । तत्तो दोसेक-पए तंमि पयाओ विरत्ताओ ॥ सदओ दक्खिन्न- जुओ परोवयारुजओ अमरसीहो । तो गुणनिहन्ति गरुयं वहइ जणो तंमि अणुरायं ॥ अह पवणु कुमर" 'ड (?) तरलत्तणओ समत्त भावाण । विसमामय - विहुरंगो सुग्गीवो मरणमावन्नो ॥ तो जेट्टो ति निविट्ठो रज्जे सयमेव सो समरसीहो । नहि निरगुणो वि जाणइ अप्पाणं गुरु-पयाजुग्गं ॥ सोय निक्करुणो पया - पालण - परंमुहो पारिद्धि-गिद्धो रज्ज - कज्जाई अचिंततो चिट्ठ | अमरसीहो उण पाणि-दया- परो परोवधार-निरओ निरय-गमणनिबंधणं बंधणं पिव पावं परिहरंतो कालं गमेइ । कयाइ तुरय-वाहणत्थं निग्गओ नगर-बाहिं कुमारो । वाहिऊण विविह देसु भवे वेग-प्पबंध - बंधुरंगे तुरंगे तरुच्छायाए वी समंतो पेच्छइ छगलं पुरिसेण निज्जंतं । छगलो य नियभासाए बुब्बुयइ, कुमारेण करुणाए मोयाविओ । तहावि बुब्बुयंतो न थक्कड़ । तो उल्लसंत-करुणो कुमरो तं पुरिसमेवमालवइ । किं नेसि छगलमेयं ? पुरिसो वि पर्यंपए एवं ॥ जन्नमि कीरमाणो सग्ग-फलो होइ पसु वहो जम्हा । तो तत्थ हंतुमेयं नेमि अहं; अह भणइ कुमरो ॥ जइ पसु वहेण सग्गो लब्भइ ता केण गम्मए नरए । नहि हिंसाओ अन्नं गरुयं पावं पयंपंति ॥ एत्थंतरंमि पत्तो सोममुणी तत्थ दिव्व-नाण- जुओ | चर-अचर - जीव- रक्खण-निमित्त महि-निहिय- नयण-जुओ || धम्मं च मुत्तिमंतं तं सम- रासिं व जंगमं दहुं । कुमरो भइ विवार्य एस मुणी छिंदिही अम्ह ॥ नमिऊण मुणी भणिओ कुमरेण हरेह संसयं अम्ह । पंचिदिय-जीव - बहाऑ होइ किं सग्ग-सुह-लाभो ॥ तो मुणिणो वजरियं जीव-बहाओ कुमार जीवाण । नारय- तिरिय-दुहाई हवंति न कयावि सग्ग-सुहं ॥ किं बहुणा भणिएणं एत्थत्थे संसयं इमो छगलो । छिंदिहिह संपयं चिय तो भणिओ साहुणा छगलो || [ प्रथमः . Page #102 -------------------------------------------------------------------------- ________________ प्रस्तावः] अमरसिंहकथा । खड्डु खणाविय सइं छगल सइं आरोविय रुक्ख । पई जि पवत्तिय जन्न सहं किं बुब्बुयहि मुरुक्ख ॥ इमं सोचा ठिओ तुहिको छगलो । विम्हिय-मणेण भणियं कुमारेण । भयवं ! एस छगलो किं तुम्ह पढियमित्तेण चेव तुहिको ठिओ । साहुणा युत्तं-भद्द ! रुद्दसम्मो नाम इमस्स पुरिसस्स पिया आसि । तेण खणावियं इमं तलायं, पालीए आरोविया रुक्खा, पइवरिसं पवत्तिओ जन्नो, जत्व छगलगा वहिजति । कालेण रुद्दसम्मो मओ, जाओ छगलगो। हणिओ इमिणा पुरिसेण इत्थेव जन्ने । पुणो वि जाओ छगलो, पुणो वि हओ, एवं पंचमु भवेसु, छटो पुण इमो भवो । संपयं पुण अंकाम-निजराए लहु-कय-कम्मो पुत्तदंसणेण संजाय-जाइसरणो एस छगलो इमं भणइ--पुत्तय ! किं मारेसि मं, तुह पियाहं रुद्दसम्मो । जइ न पत्तियसि, ता करेमि अहिन्नाणं, दंसेमि निहाणं, जं मए तह परुक्खं निक्खयं अस्थि । पुरिसेण वुत्तं-भयवं! जइ सच्चमेयं ता दंसेउ एसो तं । इमं सोऊण चलिओ छगलो, गओ गिभंतरं निहाण-पएसं। पाएहिं पहणिउं पयो । खणिए लद्धं निहाणं । जाय-पच्चओ मुणि-समीये धम्म सोऊण पडिवन्नो सम्मत्तं । पुरिसो(?)कुमारेण भणिवं-भयवं ! जइ सत्थ-विहियस्स वि पसु-वहस्स एरिसो परिणामो, ता मए कायव्या जीव-दया । छगलो साहु-पासे धम्मं सुच्चा भत्त-पच्चक्खाणं करेइ । साहु-दिन्नं पंच-नमुक्कारं सुमरंतो समाहिणा मओ, गओ सुर-लोयं । अवहिनाण-मुणिय-पुव्वभवो 'उवगारि' त्ति करेइ कुमरस्स सन्नेजं । एवं वच्चइ कालो । अह जंपइ छगल-सुरो भासुर-मणि-मउड-कुंडलाहरणो । रयणीइ रायपुत्तं गयणे होऊण पचक्खो ॥ एसो राया गरुय-जणाणुरायं तुमंमि असहंतो। अचंत-कूर-चित्तो चिंतइ तुह मारणोवाए ॥ ता मुत्तुं नयरमिणं संपइ देसंतरं तुमं वच्च । समए पुण रज्जमिणं तुमए चिय उद्धरेयव्वं ॥ इय सुर-वयणं सोउं विमलेण अमच्च-नंदणेण समं । नयराओ निक्खंतो परिभमइ महीयलं कुमरो ॥ ठाणे ठाणे लोयाओं वंदणं चंदणं व पावंतो। नियय-गुणुकरिसेणं कमेण कुंडिणपुरं पत्तो॥ तरुण-जण-हियय-हरणेण हरिण-नयणाण जत्थ नयणाई । Page #103 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [प्रथमः वुचंति चोर-सद्देण केवलं न उण नायरया ॥ तत्यत्थि भाणुनामो निवई नय-लच्छि-केलि-पंकरुहं । जस्स करे करवालो कालो संहरइ रिउ-चकं ॥ तंमि समए महंतं असिवं संजायमथि तत्थ पुरे । तस्सोवसमे हेउं पुच्छइ बंभण-गणं राया ॥ सो कहइ कुणसु पुर-देवयाइँ पूयं पुरो पसु-वहेण । राय-पुरिसा पयहा तहेव तो पसु-वह काउं॥ तं पारद्धं दटुं कुमरो करुणाइ हिंसगे भणइ। मा हणह इमे, ते बिंति को तुमं वारगो अम्ह ॥ निव-वयणेण पसु-वहं कुणिमो निव-वयणओ य विरमामो । इय भणिऊण पयहा काउं तं दृढयरं पुरिसा ॥ तो कुमरेणं भणिओ छगलसुरो रक्ख पसु-वहं एयं । उग्गीरि उग्ग-खग्गे ताण भुए बंभए तियसो॥ अच्छरियमिणं दहें निवस्स पुरओ निवेयए लोओ। तत्तो विम्हिय-चित्तो भाणुनिवो तत्थ संपत्तो॥ दिट्ठो कुमरो अमरो व्व तेण रमणीय-रूव-संपन्नो। सो वि नमिओ नरिंदं जंपइ किमिमे हणिजंते ॥ नहि पसु-वहेण असिवं नियत्तए अवि य वड्डए बाद । लोए पलीवणं पिव पलाल-पूल-प्पसंगेण ॥ वजरइ भाणुराओ नियत्तिही भद्द ! कहमिणं असिवं । कुमरो जंपइ नरनाह ! मज्झ मंत-प्पभावेण ॥ पत्ते अवयरिऊणं एस चिय देवया फुडं कहिही । असिवो-वसमो-वायं किमित्थ बहुणा पलत्तेण ॥ आणाविया कुमारी रन्ना कुमरेण मंडले ठविया । सिरिखंड-कुसुम-पमुहेहिं पूहआ जंपए एवं ॥ "वसइ कमलि कलहंसी जिम्व जीव-दया जसु चित्ति । तसु पय-पक्खालण-जलिण होसइ असिव-निवित्ती॥" अह भाणुनिवो वुल्लइ भद्द ! मणे वसइ जस्स जीव-दया । सो कहमिह नायव्वो, अस्थि उवाओ भणइ कुमरो ॥ दंसणिणो सब्वे वि हु मेलमु; तो मेलिया इमे रन्ना । Page #104 -------------------------------------------------------------------------- ________________ PO प्रस्ताव:1 अमरसिंहकथा । " पुरो भमंतीइ वि अंगणाए सकजलं दिहिजुयं नव त्ति ।” पढिउं इमा समस्सा कुमरेण समप्पिया तेसिं ॥ "चक्खं च हुई थण-मंडलम्मि ___ अणुरक्खणं तेण मए न नायं । पुरो भमंतीइ वि अंगणाए सकज्जलं दिहिजुयं नव त्ति ॥" एवं निय-निय-चित्ताणुसारओ जुवइ-वन्नण-परेहिं । पर-तिथिएहिं बहुहा कयं समस्साइ पुव्वद्धं ॥ भवियव्वा-वसेणं सोममुणी छगल-पुव्व-भव-कहगो। तत्स्थागओ अणेण वि पुव्वद्धं पूरियं एवं ॥ "मग्गे तसा-थावरजंतुरक्खा वखित्तचित्तेण मए न नायं । पुरो भमंतीह वि अंगणाए सकजलं दिट्टि-जुयं न व त्ति ॥" कुमरो भणइ इमेसुं कस्स मणे फुरइ जीव-दया। राया जंपइ जिण-मुणि-मणं वि मुत्तुं न अन्नेसिं॥ अन्नेसि पि इमस्स व मणमि जइवि फुरिज जीव-दया । वयणं पि तारिसं होज न उण सिंगार-रस-पवरं ॥ तो मुणि-पय-पक्खालण-जलेण अन्भुक्खियं नयरमखिलं । तं असिवं उवसंतं राया परिओसमावन्नो ॥ जंपइ कुमरं तुममुत्तमो त्ति सामन्नओ जइवि नायं । तहवि तुह मुणिउमिच्छइ ठाण-कुल-प्पमुहमेस जणो ॥ पुर-कुल-पिउ-पमुहं कुमर-संतियं कहइ सव्वमवि विमलो । निय-धूयं कणगवई रन्ना परिणाविओ कुमरो॥ कुमरस्स कुणइ करि-तुरय-कणय-वत्थाइ-वियरणं राया । इय तत्थ सुहं चिट्ठइ विसयासेवण-परो कुमरो॥ अह पुरिसा अमरपुराउ आगया तत्थ तेहि विन्नत्तो। कुमरो तुमंमि नयराओ निग्गए सो समरसीहो । पारद्धि-परो रजं रक्खइ न परेहि विद्दिविशं तं । Page #105 -------------------------------------------------------------------------- ________________ २८ [प्रथमः कुमारपालप्रतिबोधे कुणइ अनीइं च सयं पयाउ तत्तो विरत्ताओ॥ तो मिग-गहण-मिसेणं पारद्धि-परव्वसो पहाणेहिं । सिल्लाइएहि हणिओ नीओ सो झत्ति पंचत्तं ॥ तो तत्थ तुमं गंतूण नियय-रजं अणाहमुद्धरसु । इय सुच्चा संचलिओ कुमरो चउरंग-बल-कलिओ ॥ संपत्तो अमरपुरे पहमि निवेसिओ पहाणेहिं । काऊण चिररज जिण-धम्म-परो गओ सुगई॥ जीव-दया-रहिओ इह भवे वि निहणं गओ समरसीहो । तं कुणमाणो सुह-सयाई पत्तो अमरसीहो॥ इत्यहिंसायाममरसिंहकथा । दामनक-दृष्टान्तम् । जो जीवद्या-परमो परस्स पीडं परिचयइ पुरिसो। वसणं पि ऊसवो होइ तस्स दामनगस्स जहा ॥ रना भणियं-भयवं को सो दामनगो ? । गुरुणा वृत्तं--महाराय ! सुण । अत्थि इत्थेव भारहै वासे रायपुरं नगरं। जत्थ सुर-मंदिरेखें वजंताउज्ज-निस्सणं मुणिउं । जाय-घण-गजि-संका सिहिणो निचं पि नचंति ॥ तत्थ सहावओ दया-परो सुनंदो नाम कुल-पुत्तओ। तस्स जिण-साहुसेवा-समुजओ जिणदासो नाम मित्तो । एगया गओ तेण समं समण-समीवे सुनंदो, वंदिऊण निसन्नो पुरओ, गुरुणा कया धम्म-देसणा। कल्लाण-कोडि-जणणी दुरंत-दोगच्च-दुक्ख-निद्दलणी। सग्गा-पवग्ग-हे. एक चिय होइ जीव-दया । एवं सोऊण संविग्गेण भणियं सुनंदेण-भयवं ! अओ परं जावजीवंमए मंसाइ-कजे जीव-वहो न कायव्वो, मंसं च न भक्खियव्वं ति । गुरुणा वुत्तंवच्छ ! धन्नो तुमं, सुलडो ते मणुय-जम्मो, सहलं ते जीवियं, जेण तुमए जीववह-मियत्त-चित्तेण कया मंस-भकखण-निवित्ती। जहुत्त-नियमेण कयत्थमप्पाणं मनंतस्स[तस्स] वचंति दियहा। कयाइ संजायं सुहि-सयणेणवेक्खं तिक्खं दुन्भिक्खं । तंमि धन-दुहत्तणेण लोगो मच्छ-मंसेण पाणवित्तिं काउं पवत्तो।सुनंदो य. भणिओ भजाए-किं न तुम मच्छएहिं कुडुंब-वत्तणं करेसि । तेण भणियं Page #106 -------------------------------------------------------------------------- ________________ प्रस्ताव:] दामन्नकदृष्टान्तम् । अलं पाव-हेउणा कुडंब-वत्तणेण, जंजीव-वहेण कीरइ। भजाए वुत्तं-दढं भमाडिओ मुंडेण केण वि । न दिवो तुमं धम्मिट्ठो, पडिस्सइ ते मत्थए धम्मो, कुटुंबे छुहाए मरते कस्स पावं भविस्सइ। मिलिया सालया, तेहिं निभच्छिऊण नीओ दुहं सुनंदो । खिविऊण जालं गहिया इणेण मच्छा । तडफुडते ते दहण द्यावसेण मुक्का । आगओ गिहं, एवं दुइय-तइय-दियहेसु वि कयं । नवरं एकस्स मच्छस्स पंखुडिआ खुडिया । भणियं अणेण । भो ! भो ! कयत्थह ममं पाण-पणासं पि मे कुणह तुब्भे । तहवि न जीव-वहेणं करेमि वित्तिं कुडंबस्स ॥ जस्स कए कोडीओ जीवाण वहेमि संपयं मूढो । नरयं गयस्स सरणं मज्झ कुडुंबं न तं होही॥ एकं पि पयं वच्चइ जं पर-लोयंमि सह न जीवेण । तस्स सरीरस्स कए कहं पि काहं न जीव-वहं ॥ इय वोत्तुं ढसत्तेण तेण पडिवन्नमणसणं झत्ति । मरिऊण समुप्पन्नो जत्थ इमो तं निसामेह ॥ मगह-विसया-वयंसं रायगिहं नाम अत्थि वर-नयरं । मय-पसर-पर-वसा जत्थ हत्थिणो न उण नायरया ॥ तत्थ समग्ग-रिउ-वग्ग-निग्गहण-कय-कम्मो नरवम्मो राया। जस्स ववसाय-साही पसरंत-पयाव-पल्लवु-प्पीलो। दिसि बहु-विहूसणेणं छज्जइ जस-कुसुम-निवहेण ॥ तत्थ सिरिमंत-सिरोमणी मणियारो सेट्ठी । सील-पालणु-जल-जसा सुजसा से भज्जा । विसय-सुहमणुभवंताण ताण जाओ सुनंद-जीवो पुत्तो। कयं विछड्डेण तस्स 'दामन्नगो' त्ति नामं । समीहियत्थ-संपत्तीए पाउब्भवंत-हरिसो जाओ सो अट्टवरिसो। भवियव्वया-वसेण सेटिणो घरे संजाया मारी। विन्नायमेयं रन्ना । 'मा अन्नघरेसु संचरउ त्ति तस्स घरवारे कारिया कंटएहिं वाडी। मयाणि माइ-पिइ-पमुह-माणुसाणि सव्वाणि। पुव्व-कयाणुकंपा-वसेण उव्वरिओ दामनगो । कमेण निग्गओ मयग-भक्खग-साण-प्पवेस-भग्गेण । भिक्खा-निमित्तं भमंतो गओ सागरपोयस्स गेहं। पोएण सागरं गाहिऊण गहिऊण जेण रयणाई। नूणं तिमि-कुल-संकुल-जल-सेसो सागरं विहिओ। एत्यंतरे तत्थागयं मुणिजुयलं । दामनगं द₹ण जेद्वेण साहुणा दिसाव Page #107 -------------------------------------------------------------------------- ________________ ३० कुमारपालप्रतिबोधे [ प्रथमः लोयं काऊण भणिओ दुईओ - भो ! आयन्नह मह वयणु, तणु-लक्खणिहि मुणामि । इहु बालउ एयह घरह कमिण भविस्सह सामी । कुडन्तरिएण सुमिणं सागरपोएण । चिंतियं च वजय-राग-दोसा सम-मणि-तण-मित्त सतुणो मुणिणो । इयर - नर व्व न जंपंति नूणमवियारियं अत्थं ॥ तो एयं होयव्वं अणेण अत्थेण नत्थि संदेहो । अवि चलइ मेरु-चूला न चलइ मुणि-भासियं वयणं ॥ संभवइ य कहमेयं जमहं चिट्ठामि हट्ट-पुटुंगो । अस्थि गुणोह- समुद्दो समुद्ददत्तो य मे पुन्तो ॥ अहवा हयविहिणो विलसियाणि दीसंति जं विचित्ताई । तो नड- पेक्खणय-समे संसारे किं न संभवइ ॥ जो मज्झ पिउ-पियामह पमुहेहि महंत पुव्व-पुरिसेहिं । परिवालिऊण सुइरं समप्पिओ विहव-संभारो ॥ सो उण विविह-किलेसे काऊण मएवि बुढिमुवणीओ । हा ! तस्स इमो रंको सामी होही विहि-वसेण ॥ ता किं करेमि वच्चामि कत्थ कस्स व कहेमि निब्भग्गो । एवं विचिंतयंतो सागरपोओ गओ मोहं ॥ तव्वसओ वीसरिऊण साहु-वयण-मत्थस्स भावति । नियमणो पयो दामन्नग - मारणोवाए ॥ मोयगं दाऊण भणिओ दामन्नगो-वच्छ ! आगच्छ मए समं, जेण ते बहुए मोघगे देमि । 'जं तुमं भणसि तं करेमि त्ति भणतेण दामन्नगेण समं गओ चंडालवाडयं । दव्वं दाऊण भणिओ रहसि खंगिलो नाम चंडालो । 'एस बालो पच्छन्नं तुमए हंतव्वो, वहाभिन्नाणं च मे दंसियव्वं' ति । पडिवनमिणं चंडालेण । नीओ नयराओ दूरं दामन्नगो | चिंतियं च -बालेण किं इमिणा वराणावराद्धं ? जं एयं हणिवेइ सागरपोओ, ता किं इमस्स मइन्भंसो ? धिरत्थु जीविव्वस्स ! जं एरिसं अकजं काउमुज्जओऽहं, दक्षिण वि दवेणेव तेण पज्जत्तं, जं इमिणा पावेण पाविज्जइ, ता सव्वहा एयस्स वहत्थं न वहति हत्थामे । तओ जम- जीहा सवत्तियाए कत्तियाए छिन्नं तस्स कणिडुंगुलीए खंडं चंडालेण । भणिओ इमो, अहं मारिस्सामि तुमं, जइ पुण नयरमिणं मुत्तूर्ण अन्नत्थ वचसि ता मिल्लेमि । रुयंतेण तेण वृत्तं - एवं करिस्सं । तओ मुक्को साणुको Page #108 -------------------------------------------------------------------------- ________________ ३१ प्रस्तावः ] दामन्त्रकदृष्टान्तम् । सेण चंडालेण दामनगो नासिउमाढत्तो, नियत्तो चंडालो। दंसियं अंगुलि-खंडं सागरपोयस्स । सो य पच्चुज्जीविउव्व परं परिओसमावन्नो। दामन्नगो अरण्णे परिभमंतो दिवो सागरपोयसंतिएण गोउलिएण । सुंदरागारो त्ति पुच्छिओ 'को तुमं ति । दामन्नगेण वुत्तं-उच्छन्नवंसो वणियपुत्तोऽहं । तओसमुप्पन्न-करुणेण नीओ निय-घरंभणिया निय-घरिणी, अपुत्ताए तुह इमो पुत्तओ, परितुद्वा एसा। विणय-प्पमुह-गुणेहिं ताणं पाण-प्पिओ इमो जाओ। सव्वत्थ गुणेहि पियं जं कीरइ तं किमच्छेरं ॥ अह काम-केलि-भवणं तरुणी-यण-नयण-भसल-कमलवणं । सो देह-सुंदरत्तण-गुणव्वणं जोव्वणं पत्तो॥ अन्नया गो-उल-पलोयणत्थं तत्थागओ सागरपोओ। दट्टण दामन्नगं सासंकेण पुच्छिओ अणेण गोउलिओ 'को एसुत्ति । तेण वुत्तं-अणाहो त्ति इहागओ एसो, मए अपुत्तेण पुत्तो पडिवन्नो । तओ तकहणाओ खंडियंगुलिदंसणाओ य चिंतियमिणं सागरपोएणं । जो मए माराविओ बालो सो चेव एसो, नृणं न वावाइओ चंडालेण । अहह संजाओ ताव बाहिर-धणस्स सामी इमो, किमन्नहा होइ मुणि-वयणं, तहावि पुरिसयारो न मुत्तव्वो त्ति । तओ भणिओ गोउलिओ, संपयं गमिस्सामो गेहं । तेण वुत्तं-चिरकाला तुब्भे आगया, अजवि न गो-उलं निरूवियं । सागरपोएण भणियं-अस्थि महंतं कज्जं । गोउलिएण वुत्तं-जह एवं, ता अप्पेह लेहं, जेण मे पुत्तो वुच्चइ । सागरपोएण स-हत्थ-लिहियं लेहं अप्पिऊण पेसिओ दामनगो। गओ सो रायगिहं, परिस्संतो वीसमिओ मयण-देव-उले । आगया तस्स निदा । अह तत्थ विसा नामेण मयण-पूया-निमित्तमणुपत्ता । तिय-लुक्क-तिलय-भूया सागरपोयस्स वरधूया ॥ तीए य मयण-पूयं कुणमाणी एस विम्हय-रसेहिं । नव-नीलुप्पल-दल-दीहरेहि नयणेहि सो दिट्ठो॥ जच्च-सुवन्न-सवन्नो विसाल-वच्छत्थलो पलंब-भुओ। कमलारुण-कर-चलणो को एसो काम-सम-रूवो ॥ एयं विभावयन्ती लेहं पिउ-मुद्द-मुद्दियं दिहें । तस्संक-लहि-संठियमेसा छोडूण वाएइ ॥ " स्वस्ति गोकुलात् श्रेष्ठिसागरपोतः समुद्रदत्तं सस्नेहमालिङ्गय कुशलवार्तयति । कार्य च-अस्य पुरुषस्याधौतपादस्य विषं दीयताम्, इत्यर्थे न विकल्पः कार्यः।" Page #109 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [ प्रथमः तओ तीए चिंतियं-नूर्ण तायेण मह जुग्गो एस लद्धो वरो, दिवसं च सुंदरं दिटुं, तेण एसो सिग्धं पेसिओ। जं च विसंमि अणुस्सारो तं भमो त्ति । तओ अणुस्सारं फुसिऊण नयणंजणेण आयार-रेहा कया, पुणोवि लेहो मुद्दिऊण तहेव मुक्को, परितुहमाणसा गया गेहं । थोव-वेलाए य उद्दीऊण दामनगो पत्तो सागरपोय-गेहं। समप्पिओ समुद्ददत्तस्स। लेहे वाइऊण अवधारिओ ऽणेण लेहत्थो। 'तायाएसो मे पमाणं ति मन्नतेण कया विवाह-सामग्गी, समग्गो वि मेलिओ सयण-वग्गो। संवच्छरिय विणिच्छिय तकाल-लग्गे विसाए कर-ग्गहणं काराविओ दामन्नगो। पारद्धं वडावणं ।। आभरण-किरण-दिप्पंत-देह अहरीकय-सुरवह-रूवरेह। घण-कुंकुम-कद्दम घर-दुवारि खुप्पंत-चलण नचंति नारि ॥ एत्थंतरे पत्तो नगरं सागरपोओ । मग्गि मिलिएण संलत्तो लोएण। सुंदरो तुमए जामाउगो पेसिओ। सागरपोएण चिंतियं-नूणं तेण दुरप्पणा परिणीया मे धूया। गिहागएण दिट्टो विवाह-कंकणालंकिय-करो दामनगो ।हा! अहं अन्नहा चिंतेमि, कजं अन्नहा परिणमइ विहिवसेण । संपयं संपन्नो घर-माणुसाणं सामी एसो। जओ गिहत्थाणं गिहेसु महिलाओ पमाणं, महिलाणं पुण पाण-प्पिओ जामाउगो । भणियं च तीयह तिन्नि पियाराई कलि-कजलु-सिंदूरु । अन्नइ तिन्नि पियाराई दुहु जम्वाइ उ तूरु ॥ इमं च अणुचियं न चएमि दटुं, वरंधूयाए वि वेहव्वं ति चिंतंतेण गंतूण भणिओ चंडालो । अरे खंगिला ! न तए वावाइओसो । तेण वुत्तं-किं गयं? दंसेसु तं। संपयं पि वावाइस्सं । सागरपोएण वुत्तं-जइ एवं ता नयर-देवया-पूयणत्थं तं पट्टविस्सं । तओ गेहमागंतूण सागरपोएण भणियं वहु-वरं-वच्चह देवकुलाचारो त्ति नगरदेवियं पुएउं । चलियं तं वचंतं दिढ हनिविटेण समुद्ददतेण । संपयं अत्थमिए वासरे सरे परिफुरते तिमिर-विसरे एवं चिय चोरप्पसरे नयर-परिसरे अणवसरो गंतुं वहू-वरस्स त्ति भणंतेण ठवियं हटे वहु-वरं । पूओवगरणं घेत्तूण गओ समुददत्तो देवयायणं, पविसंतो पुव्व-पविटेण वावाइओ खंगिलेण । सुयमिणं सागरपोएण। सोय-सागर-निमग्गो ' हा देव ! दुव्वारो ते वावारो, जं चिंतियं तए तं कयं ति जंपमाणो पयह-हियय-संघटो मुक्को पाणेहिं । विन्नाय वुत्तंतेण रन्ना दामनगो घर-सामी कओ । अन्नया तस्स पुरओ पढियं मंगल पाढगेहिं Page #110 -------------------------------------------------------------------------- ________________ प्रस्तावः] अभयसिंहकथानकम् । ३३ अणुपुंखमावडंतावि आवया तस्स ऊसवा हुंति। सुह-दुक्खह कत्थ फुडओ जस्स कयंतो वहइ पक्खं ॥ इमं सोचा दामन्नगो तेसिं तिन्नि सय-सहस्साइं देइ । 'अणुचियं दाणं ति हक्कारिऊण पुच्छिओ रन्ना दामन्नगो 'किमेयं ति। तेण सिट्ठो निय-वुत्तंतो।तुट्टेण रन्ना सो ठाविओ सेट्ठी। विउल-भोए भुजंतस्स तस्स बच्चए कालो। अह अन्नया निसाए पच्छिम-जामंमि सुह-विउद्धस्स। जाया इमस्स चिंता, पुव्व-भवे किं मए विहियं ॥ जं मह वसणाई पि हु ऊसव-स्वेण परिणयाई दढं । तो गोसे विनत्तो धम्म-निउत्तेण पुरिसेण ॥ अइसय-नाण-समग्गो समागओ विमलबोह-आयरिओ। दामन्नगो पहट्टो विणिग्गओ तस्स नमणत्थं ॥ तं वंदिलं निसन्नो पुरओ पुच्छइ मणो-गयं भावं । कहइ गुरू पुव्व-भवे जीव-दया जं कया तुमए ॥ तं पत्तो सि विभूई मरण-दसं जं च पाविया मच्छा। घेत्तूण तिन्नि वारे तं तुममवि हंतुमारद्धो ॥ जं तइया छिन्ना मच्छगस्स पंखुडिया, तकम्म-वसेण तवावि अंगुली छिन्ना, तं सोऊणं पडिबुद्धो। तो सम्मत्तं गिण्हइ जिण-मुणि-भत्तो पवन्न-जीव-दओ। दामन्नगो कमेणं पत्तो सग्गं च मोक्खं च ॥ अभयसिंहकथानकम् । जो पाव-भीरु-चित्तो अभयं जीवाण देइ करुणाए । कत्तो वि तस्स न भयं होइ जहा अभयसीहस्स ॥ रन्ना भणियं भयवं! कहेसु मह को इमो अभयसीहो? । वागरइ गुरू एवं नरिंद ! निसुणेसु अक्खेमि ॥ इत्थेव भरह-खेत्ते मणाभिरामे कुसत्थल-ग्गामे । पयईए भद्दओ नामओ आसि कुलपुत्तो॥ सो गाढे दुन्भिक्खे अनिव्वहंतो विचिंतए एवं । हणिउं मिगाइ-जीवे काहमहं अत्तणो वित्तिं ॥ तो गिण्हिऊण लगुडं बाहिं पत्तो पलोइउं ससयं । Page #111 -------------------------------------------------------------------------- ________________ ३४ कुमारपालप्रतिबोधे तस्स विणास - निमित्तं पहाविओ मिल्लए लउडं ॥ इंतं लउडं दद्धुं भयत्त - चित्तो पलाए ससओ । भो तस्स वहत्थं पुणो पुणो मिल्लए लउडं ॥ ससओ पलायमाणो मुणिस्स पडिमा - ठियस्स वण- मज्झे । चरणंतरे निलुक्को अन्नं सरणं अपावंतो ॥ अह तिब्व तवावज्जिय-मणाए वण- देवयाइ निम्मविया । समणस्स तस्स पुरओ विउला आयास-फलिह-सिला ॥ तो तीए अप्फलिओ सहसा सद्देण मिल्लिओ लउडो । वेगेण पडिनियत्तो लग्गो भद्दस्स भाल-यले ॥ सो त प्पहार - निग्गय - रुहिरो गुरु- वेयणा विहुरियंगो । मुच्छ-निमीलिय-अच्छो धसत्ति धरणी-यले पडिओ ॥ वण-पवण - संग-सत्थो मुणिं पुरो पिच्छिउं भणइ भद्दो । हा हा ! इहेव जम्मे फलियं मे पाव - कम्ममिणं ॥ अहवा उद्दन्नमेयं सुह-कम्मं किं पि जं अदिट्ठेण । केणावि पडिक्खलिओ लउडो लग्गो मह पिडाले || अण्णह लउडो लग्गेज्ज कवि पडिमा टियस्स साहुस्स । तो सत्तमे वि नरए न हुज्ज पावस्स मह ठाणं ॥ अह पारिऊण मुणिणा काउस्सग्गं किवा - समग्गेण । भणिओ इमो महायस ! किमेयमसमंजसं कुणसि ॥ जो मंस- लुड-चित्तो निरणुकोसो करेइ जीव - वहं । नरयानलस्स सो होइ इंधणं पाव-पsिहत्थो । तो पणमिण समणं भद्दो जंपइ अओ परं भयवं ! | न हणामि जाव-जीवं जीवं मंसाइ - कज्जेण ॥ मुणिणा भणिओ भद्दो खणं तुमं भद्द ! भावि भद्दो सि । धम्म - तरु-बीय-भूया जीव दया जेण पडिवन्ना ॥ अह वंदिऊण साहुं भद्दो निय-मंदिरंमि संपत्तो । जीव- वह नियत्त-मणं मन्नेइ कयत्थमप्पाणं ॥ पुन्नाणुभावओ चिय पणिमुववज्जमाण निव्वाहो । आउ - क्खयंमि मरिडं उपन्नो जत्थ तं सुणह ॥ अत्थित्थ जंबुदीवे भारह - वासंमि मज्झिमे खंडे । [ प्रथमः Page #112 -------------------------------------------------------------------------- ________________ प्रस्तावः ] अभयसिंहकथानकम् । ३५ पासाय-पंति-सेया सेयविया नाम वर-नयरी ॥ सुर-मंदिर-सिर-कंचण-कलस-समूहो नहंगण-दुमस्स । परिपाग-पिंग-फल-निवह-लीलमवलंबए जत्थ ॥ तत्थ वीरसेणो राया। जस्स नय-रूव-चंगिम-खम-विक्कम-पमुह-गुण-समूहेण । सिरिखंड-पंडुरेण वि सयल-जणो रंजिओ चोजं ॥ तस्स सरीर-सुंदर-दलिय-देव-रमणी-महप्पा वप्पा नाम देवी । सीह-सुविण-सूइओ समुप्पन्नो तीए गन्भे भद्द-जीवो। ति-वग्ग-संपायण-रयाए पत्तो पसूइ-समओ, जाओ जण-मणाणंद-यारओ दारओ। कयं रन्ना महा-विभूईए वद्धावणयं । अपरिपुन्ने य तस्स मासे वीरसेणस्स रन्नो उवरि विक्खेवेण समागओ गय-तुरय-रह-पाइक्क-साहणेणं अप्पमाणेणं माणभंग-नरवई । निअओ य तयभिमुहं निय-सिन्न-संगओ वीरसेणो । पयट्टमाओहणं । भवियव्वया-वसेणं विणासिओ वीरसेणो माणभंगेण । गहियं करि-तुरयावासाइयं । अंगीकयं सेयवियाए रजं । तंमि रज-भंग-विद्दवे घेत्तूण पुत्तं वप्पा महादेवी पलायमाणा अरण्णे पत्ता एक्केण पाइक्केण । चिंतियं अणेण-अहो! मे पुन्न-पगरिसो, जं एसा तियसंगण व्व मणोहरा पत्ता मए मयच्छी । ता छड्डावेमि बालयं, जेण ममंमि चेव ढाणुराया होइ त्ति। तओ भणिया सा-भद्दे ! परिचय इमं बालयं । बाह-जल-भरिय-लोयणाए अ णाए भणियं-निय-गब्भ-संभूयं सयलतिलुक्क-चूडामणिक-भूयं कहं परिचयामि एवं ? । पाइक्केण वुत्तं-मइ साहीणे अन्ने तुह तणया होहिंति । तीए भणियं-जइ परं अन्न-जम्मे अन्ने तणया मे होहिंति त्ति रोविउं पवत्ता । पाइक्केण वि निकरुण-मणेण बलावि घेत्तूण छड्डाविओ। देवी वि भुयाए वेत्तूण नीया अग्गओ। भणिया य रोयसि कीस किसोयरि ! ?, मुंच विसायं पवजसु पइगं । मा कुणसु रन्नसरए कयं व्व निय-जुव्वणं विहलं ॥ इय कण्ण-कडुयमायन्निऊण देवी दढं विसन्न-मणा। घोरं सुय-सित्त-थणी चिंतिउमेवं समाढत्ता ॥ हा देव! पुव्व-जम्मे पडिकूलं किं भए कयं तुज्झ ?। जं कुणसि अकय-करुणो मह वसणु त्ति रिविडिं एवं ॥ एकं किर जस्स अहं पाणेहिंतो वि वल्लहा आसि । तस्स गुण-रयण-निहिणो भूवइणो भत्तुणो मरणं ॥ Page #113 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [प्रथम बीयं बहु-लच्छी-संवयस्स चउरंग-बल-समिडस्स। सयल-समीहिय-सुह-कारयस्स रजस्स विद्धंसो ॥ अवरं सिणेह-सम्भाव-गब्भ-हिययस्स सयण-वग्गस्स । परिवारस्स य विणयाइ-गुण-निहाणस्स परिहाणी ॥ अन्नं सुन्ने रन्ने सावय-सय-संकुले किलेस-कुले । एगागिणीइ छुह-तिस-आयव-विहुराइ परिभमणं ॥ पत्तो वि परं वसणं किं होही जं हढेण अंकाओ?। अवहरि सुय-रयणस्स अडवि-मज्झे परिच्चाओ॥ तुट्ठो न उ मं हय-विही विहिलं एवं विहं विविह-दुक्खं । अन्ज वि मयंक-विमलं मह वंछसि खंडिउं सीलं ॥ हा हियय! तुमं पि धुवं निल्लज्ज ! अणज्ज ! वज-घडियं सि । असमंजस-वयणाई सोऊण वि जं न फुद्देसि ॥ एवं विचिंतयंतीइ तीइ देवीइ हियय-संघहो । सो को वि पयहो जेण झत्ति पाणा विणिक्खंता ।। मरिऊण तक्खणेणं सा देवी वंतरी समुप्पन्ना । आभोइओ अ णाए पुव्व-भवो ओहि-नाणेण ॥ दिट्ठो य नियय-पुत्तो आचामंतो वणम्मि जंबु-तले । पवणाहयं निवडियं मुहंमि जंबू-फलं पकं ॥ तो पुव्व-सिणेहेणं गावी-रूवं विउव्विउं देवी । पाएइ दुखमेयं रक्खेइ उवद्दवेहिंतो॥ कइवय-दिण-पजंते आवासिओ तत्थ अत्थ-जत्ताओ नियत्तो सेयवियावत्थव्वओ पियमित्तो नाम सत्यवाहो । तेण दिट्ठो जंबू-तरु-तले बालओ। छायाए अपरावत्तणेण पुन्नवंतो, मण-हर-गोरत्तणेण विसाल-कुल-संभवो त्ति जाणिऊण गहिओ। परितुद्वेण समप्पिओ अपुत्ताए नियय-भजाए रज्जाए नामाए । गूढ-गन्भा गिहिणी मे दारयं पसूय त्ति पयासियं परियणे। सेयविया-गएण कयं वद्धावणयं । अरन्ने अभओ सीहु व्व पत्तो एसु त्ति चिंतिऊण कयं इमस्स 'अभयसीहुत्ति नामं । गिरि-कंदर-गओ चंपय-पायवु व्व वड्डिओ एसो। समए समप्पिओ उवज्झायस्स । कओ णेण सयल-कला-कलाव-कुसलो । पत्तो पंचसर-पसर-लीला-वणं जोव्वणं । कयाइ कणग-पलंक-पसुत्तो निसाए वुत्तो जणणीवंतरीए-वच्छ! पुव्वं इमीए नयरीए सामिणो वीरसेण-रायस्स पत्ती वप्पा Page #114 -------------------------------------------------------------------------- ________________ ३७ प्रस्तावः] अभयसिंहकथानकम् । नाम देवी अहं । तुमं मह गम्भ-संभवो पुत्तो। तुह पिया वीरसेण-राओ विणासिओ इमिणा माणभंगेण । अहं पि मरिऊण वंतरी जाया। ता सत्तु-पुत्तस्स तुह विरुद्धो एस राया । अओ गिण्ह तुमं तक्खणा पढिय-सिद्धं अदिस्सीकरण-मंतमेयं । 'भयवइ ! महंतो अणुग्गहो। त्ति वुत्तूण पडिच्छिओ मंतो अभयसीहेण । तिरोहिया वंतरी। अह माणभंग-नरवई निच्चं पि हु मांस-भक्खणं कुणइ । मन्नइ पलाल-पायं अन्नं अन्नं मणुस्सं पि ॥ एगया सूयारस्स पमायाओ अवहरियं पुव्वाणीयं मंसं मज्जारेणं । का भक्खे वासहत्तणेण (?) अन्नं मंसं आणेउं अचयंतेण तेण किं पि डिंभरुवं हणिऊण रडं मंसं । भुंजतेण रन्ना पुच्छिअं-किं अन्ज पेसलं मंसं ति? । सूआरेण सिहं जहट्टियं । तओ मंस-लुद्ध-बुद्धिणा रन्ना दिन्नो सूआरस्साएसो-पइदिणं इकिकं पहाण-माणुसं मारिऊण तुमए संरद्धियव्वं ।। एवं च कीरमाणे वेरी निवइस्स पुर-जणो जाओ। अप्पावि पाव-कारिस्स वेरिओ किं पुणो सेसे ?॥ अह माणभंग-रन्नो चित्ते चिंता इमा समुप्पन्ना। किं मह वंस-पइटें रज किं वा नवेयं ति॥ इत्थंतरे जुग-क्खय-समइ व्व समीरणो समुल्लसिओ। भंजंतो तरु-निवहं मच्चु व्व मणोरह-समूहं । पवणुक्खएण तह कह वि रेणु-नियरेण पूरियं गयणं । न जहा दीसह कत्थ वि भएण नटे व्व सूलादि ॥ मोहो व्व तिमिर-निवहो वियंभिओ दिट्टि-पसर-पडिहणणो । निउणेण य (?) बहूणं एग-रूवत्त-संजणणो ॥ गजति खणं मेहा लड-प्पसरा खलु व्व दुव्विसहा । विप्फुरइ खणं विज्जू कयंत-जीह व्व भय-जणणी॥ तंमि समए नरिंदो पलोयए भूय-मिहुणमायासे । अन्नोन्नमुल्लवंतं भय-विम्हय-कारयं जुगवं ॥ भूएण जंपियं पंकयच्छि ! वोच्छं अणागयं किं पि । ता भूय-पिया जंपइ पिय ! जंपसु सावहाण म्हि ॥ भूएण भासियं माणभंग-राओ पडिस्सइ अवस्सं । जीव-वह-विहिय-बहु-पाव-पेल्लिओ थेव-दिण-मज्झे ॥ Page #115 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [प्रथमः अह भूय-पिया पुच्छइ भविस्सए सामि ! एत्थ को राया ? । भूएण भणियमेयं सुण सुयणु ! कहेमि अविअप्पं ॥ नरवइ-आण जु लंघिहइ वसि करिहइ जु करिंदु। हरिहइ कुमरि जु कणगवइ होसइ इह सुनरिंदु ॥ एवं वोत्तूण तिरोहियं भूय-मिहुणं, उवसंतं पवण-डंबरं । भूय-मिहुणुल्लावं सोचा मरण-भउभंत-चित्तेण रन्ना आणत्तो नयरारक्खो-जो मह आणं लंघेइ सो तुमए निगहेयव्वो। अह कोइल-कुल-रव-मुहुलु भुवणि वसंतु पयट्टु । भट्ट व मयण-महा-निवह पयडिअ-विजय-मरट्ट ॥ सुरु पलोइवि कंत-करु उत्तर-दिसि आसत्तु । नीसासु व दाहिण-दिसय मलय-समीर पवत्तु ॥ काणण-सिरि सोहइ अरुण-नव-पल्लव-परिणद्ध । नं रत्तंसुय-पावरियमहु पिययम-संबद्ध ॥ सहयारिहि मंजरि सहहि भमर-समूह-सणाह । जालाउ व मयणानलह पसरिय-धूम-पवाह ॥ तंमि वसंते मज्झ-रत्ते अभयसीहो देवयाययणे पेक्खणं पिक्खिऊण सभवणं वचंतो भणिओ नयरारक्खेण-भद्द! मा वच्च, चिट्ठ खणं, कहसु अत्ताणं, को तुमं ति?। न ठिओ अभयसीहो । नयरारक्खेण दिन्ना रन्नो आणा । देसु निय-पिउणो रन्नो आणं ति भणंतो अभयसीहो वच्चइ । तओ गहिय-खग्गो 'हण हण , त्ति भणंतो धाविओ तस्स पिट्टओ नयरारक्खो । तमांगच्छंतं पिच्छिऊण अदिस्सी होउं गओ अभयसीहो । जाओ नयरारक्खो विलक्खो। पहाए विन्नत्तमेयं रन्नो । रन्ना वुत्तं-किलीबो तुमं जं न सकिओ सो निग्गहिउँ ति । अन्नया मय-परव्वसो उम्मूलिऊण खंभं वियरिओ पट्ट-हत्थी। कयं अणेण नयरे असमंजसं। अत्थि य रन्नो कन्ना कणगवई, जीए काय-कंतीए कणगं विलजियं व जलणे पडइ बहुसो । सा उजाणाओ मयण-पूअं निव्वत्तिऊण नियत्तमाणी दिहा करिणा । धाविओ सो तस्संमुहं । अद्ध-गहिया सा तेण । पुकरियं परियणेण-अस्थि कोइ चउद्दसी-जाओ जो अम्ह सामिणिं इमाउ कयंताउ व्व भयंकराओ करिणो रक्खेइ । भवियव्वया-वसेण सुयमिणं अभयसीहेण । करुणाए धाविऊण 'अरे दुरप्प ! मायंगो सि, न लजसे इत्थी-वहं कुणंतो तुमं ?' ति वुत्तूण आहओ कुलिस-कढिण-मुट्टिणा पच्छिम-भागे करी।मुत्तूण राय-कन्नं Page #116 -------------------------------------------------------------------------- ________________ प्रस्तावः ] अभयसिंहकथानकम् । चलिओ सो अभयसीह-संमुहं । भामिओ तेण चक्कन्भमेण । परिस्संतस्स तस्स चडिओ विज्जुक्खित्त-करणेण खंधि एसो । गहिऊण अंकुसं अप्फालिओ कुंभ-त्थले हत्थी।वसीकाऊण चालिओ राय-कुलं। 'अहो पियमित्त-पुत्तो महासत्तो एसो त्ति' समुच्छलिओ लोय-वाओ। दिट्ठो साहिलासाए ट्ठिीए रायधूयाए। नयर-नारी-नीलुप्पल-मालाहिं अचिजंतो पत्तो राय-कुलं अभयसीहो। दिट्टो रन्ना, चिंतियं च-इमाए आगिईए इमिणा परकमेणं करिस्सइ नूणमेसो रज्जं, तहावि पुरिसयारो न मुत्तव्यो त्ति । तओ आणत्ता सुहडा, जहावाणि-उत्त-मित्तेण हत्थी वसीकओत्ति मे अकित्ति-कारओ करिणो अवयरिओ निग्गहियब्यो एसो त्ति । अभयसीहेण नीओ आलाण-खंभं करी । ओइन्नो सो करिणो । 'हण हण' त्ति भणंता धाविआ सुहडा । अदिस्सीहोऊण गओ एसो। विलक्ख-चित्ता नियत्ता सुहडा । कहियं तेहिं रन्नो, पहरिउं पयवाणं अम्हं पणहो एसो । रन्ना वुत्तं-तुब्भे वि किलीब त्ति । अह विन्नत्तो राया पडिहारीए वसंतसेणाए।। कणगवई-कुमरीए देवो मुणइ च्चिय सरूवं ॥ राय-सुयाण बहूणं चित्त-गए पेच्छिउं पडिच्छंदे । चित्तहरे वि इमीए कहिं पि चित्तं न वीसंतं ॥ संपइ पयंड-करि-संभमाओ मोयाविया इमा जेण । तंमि दुहुँ अणुरत्ता पियमित्त-सुए अभयसीहे ॥ भणिया य सा मए हे मयच्छि! सो अणुचिओ वणि-सुओ त्ति । तो कुमरीए वुत्तं खत्तिय-कुमरो धुवं एसो ॥ अन्नह कयंत-करणिं करिंदमेयं कहं वसीकुज्जा ?। नजइ कुलं विसालं विसाल-चरिएण पुरिसस्स ॥ जइ एस राय-पुत्तो न होज तो मह मणं पि न हरेजा। संसय-पए पयत्थे मणुयाण मणं चिय पमाणं ॥ किंच करि-संभमं रक्खिऊण मे जेण जीवियं दिन्नं । तं मुत्तुं जइ अन्नं महामि तो होमि अकयन्नू ॥ एयं सुच्चा चिंतियं रन्ना-तहवि एसो मए वावाइयव्वो त्ति । तो पडिहारी-समक्खं आणत्तो तलवरो, हक्कारसु पियमित्त-पुत्तं अभयसीहं । जओ अणेण कुमरी करि-संभमाओ मोइया ता एयं सकारेमि त्ति । तलवरेण गंतुंकहियं से राय-सासणं । विरुद्ध-मणं मुणतो वि रायाणं 'पुव्व-भव-जणणी देवी मे Page #117 -------------------------------------------------------------------------- ________________ ४० कुमारपालप्रतिबोधे [ प्रथमः सव्वं सुत्थं करेहि' त्ति चिंतंतो आगओ अभओ अभयसीहो । रयणीए पच्छन्नं हणिस्सामित्ति सो समप्पिओ पाइकाणं । ते वि तं जत्तेण रक्खंति । पओसे अदिस्सीभूओ एसो। तओ तत्थवि चिटुंतं पितं अपेच्छंता पाइक्का जंपिउं पया 'कहिं पि गओ एसोत्ति सुयमिणं रन्ना । मा नाम मे धूयं हरहि त्ति चिंतंतो राया पत्तो पासाओवरिम-तलं जत्थत्थि कणगवई । तत्थेव पसुत्तेण रन्ना दिट्ठो सुविणो-कणगवई भुयाए वेत्तूण अभयसीहो वच्चंतो, 'अरे कहिं वचसि ? " त्ति भणंतो करवालं कड्डिऊण धाविओ राया । रोसावेस-वसओ वीसारिऊण उवरिम-तलावत्थाणं निवडिओ पासायाओ । भूमि अपत्तो चेव मुक्को पाणेहिं । 'पावायारी सयमेव पडिओत्ति' परितुट्ठो पुर-लोओ। 'संपयं को रज्जे ठविजउत्ति परोप्परं पयंपमाणाण पहाणाणं भणियं गयणंगण-गयाए वंतरीए 'वीरसेणराय-पुत्तं अभयसीहं रजे ठावेहि त्ति । 'तह' त्ति पडिकाऊण ठाविओ एसो। परिणीया अणेण कणगवई । वसीकय-समत्त-सामंत-वग्ग तिवग्ग-संपायणसमग्गं अभग्ग-मणोरहं रज्जं भुंजंतस्स तस्स वच्चए कालो। अह जाया से चिंता पुव्व-भवे किं मए कयं कम्मं? । जं लंघिय-वसण-गणो संपत्तो रज-सुक्खमहं ॥ तो नाणसूर-नामो अइसय-नाणी समागओ सूरी। तं वंदिउँ निसन्नो पुच्छइ निय-संसयं राया ॥ कहइ गुरू पुव्व-भवे ससय-वहे जं तुमं पयहो सि । न उण हओ सो पच्छा कया तए जं च वह-विरई ॥ तं वसण-गओ वि अणत्थ-वजिओ पाविओ सि रज्ज-मुहं । तो जाय-जाइसरणो संमत्तं गिण्हए राया। कुणइ जिण-साहु-भत्तिं जीवाण वहं निवारए रज्जे । कालेण समाहि-परो मरि तियसालयं पत्तो ॥ इय जीव-दया-रूवं धम्मं सोऊण तुट्ठ-चित्तेण । रन्ना भणियं मुणि-नाह ! साहिओ सोहणो धम्मो ॥ जओ एसो मे अभिरुइओ एसो चित्तंमि मज्झ विणिविट्ठो। एसो चिय परमत्थेण घडए जुत्तीहिं न हु सेसो॥ मन्नंति इमं सव्वे जं उत्तम-असण-वसण-पमुहेसु । Page #118 -------------------------------------------------------------------------- ________________ प्रस्तावः] अभयसिंहकथानकम् । दिन्नेसु उत्तमा इमाई लभंति पर-लोए ॥ एवं सुह-दुक्खेखें कीरंतेसुं परस्स इह लोए। ताई चिय पर-लोए लन्भंति अणंत-गुणियाई ॥ जो कुणइ नरो हिंसं परस्स जो जणइ जीविय-विणासं। विरएइ सोक्ख-विरहं संपाडइ संपया-भंसं ॥ सो एवं कुणमाणो पर-लोए पावए परेहिंतो। बहुसो जीविय-नासं सुह-विगमं संपओ च्छेयं ॥ जं उप्पइ तं लब्भइ पभूयतरमित्थ नत्थि संदेहो । वविएसु कोद्दवेसुं लब्भंति हि कोदव चेय ॥ जो उण न हणइ जीवे जो तेसिं जीवियं सुहं विभवं । न हणइ तत्तो तस्स वि तं न हणइ को वि पर-लोए ॥ ता भद्देण व नृणं कयाणुकंपा मए वि पुव्व-भवे। जं लंघिऊण वसणाइँ रज-लच्छी इमा लद्धा ॥ ता संपइ जीव-दया जाव-ज्जीवं मए विहेयव्वा । मंसं न भक्खियव्वं परिहरियव्वा य पारडी ॥ जो देवयाण पुरओ कीरइ आरुग्ग-संति-कम्म-कए। पसु-महिसाण विणासो निवारियव्वो मए सो वि ॥ जीव-वह-दुक्कएण वि जइ आरुग्गाइ जायए कह वि । तत्तो वानलेणं दुमाण कुसुमोग्गमो होजा ॥ जो जन्नेसु पसु-वहो विहिओ सग्गाइ-साहण-निमित्तं । दिय-पुंगव ! सेयं चिय विवेयणो तं न काहिंति ॥ बालो वि मुणइ एवं जं जीव-वहेण लब्भइ न सग्गो। किं पन्नग-मुह-कुहराओ होइ पीऊस-रस-वुट्ठी? ॥ तो गुरुणा वागरियं नरिंद ! तुह धम्म-बंधुरा बुद्धी । सव्वुत्तमो विवेगो अणुत्तरं तत्त-दसित्तं ॥ जं जीव-दया-रम्मे धम्मे कल्लाण-जणण-कय-कम्मे । सग्गापवग्ग-पुर-मग्ग-दसणे तुह मणं लीणं ॥ तओ रन्ना रायाएस-पेसणेण सव्व-गाम-नगरेसु अमारि-घोसणा-पडहवायण-पुव्वं पवत्तिया जीव-दया। गुरुणा भणिओ राया-महाराय ! दुप्परिच्चया पाएण मंस-गिडी । धन्नो तुमं भायणं सकल-कल्लाणाणं जेण कया मंस-निवित्ती। Page #119 -------------------------------------------------------------------------- ________________ ४२ कुमारपालप्रतिबोधे [प्रथमः ता संमं पालेजसु मंस-निवित्तिं नरिंद ! जा-जीवं । संमं अपालयंतो कुंदो व्व दुहं लहइ जीवो ॥ रन्ना भणियं-भयवं! को सो कुंदो ? । गुरुणा भणियं-सुण। कुन्दकथानकम् । अत्थि सुरहा-विसए अणुमंती-पुर-वरी सुर-पुरि व्व। जीए गिहा मणिमया सुपव्व-कलिया विमाण व्व ॥ तत्थ य पयइ-विणीओ कुंदो नामेण अस्थि कम्म-यरो। तरुणो व्व मंजरी से .....''लया मंजरी भज्जा ॥ अह तत्थ मेहघोसो मेहो व्व महोदयं पयासंतो। संपत्तो आयरिओ ठिओ विवित्तंमि उज्जाणे ॥ कुंदेण इमो दिट्ठो कट्ठाइ-निमित्तमितजंतेण । धन्नो एसो त्ति विचिंतिऊण नमिओ य भत्तीए ॥ भव्वो त्ति तस्स गुरुणा कहिओ सव्वुत्तमो दया-धम्मो। कुंदेण मंस-विरई संविग्ग-मणेण पडिवन्ना ॥ कयाइ आगओ तस्स सालगो पाहुणगो । कयं मंजरीए पाहुणगं । रई मंसाइ । उवविठ्ठा दो वि भुत्तुं। अड-परिविढं मंसं पडिसिद्धं कुंदेण । सालगोवि न गिहिस्सइ त्ति बला दिन्नं मंजरीए । तदुवरोहेणेव ओहय-मण-संकप्पेण भक्खियं कुंदेण। जाओसे अणुतावो।नीसाए नीससंतोभणिओ मंजरीए-किमेवं नीससिसि।साहिओ अणेण वुत्तंतो-वय-भंगो कओ त्ति महंतो मे संतावो त्ति। उब्विग्गा से भज्जा वि । भणियं तीए-कीस तए एयं मे न कहियं ? । अहं पि पावे पडिय म्हि । गोसे पुच्छिऊण गुरुं जमेत्थ जुत्तं तं करिस्सामो । किं इमिणा नीससिएण ? । जुत्तमेयं ति चिंतियं कुंदेण । पहाया रयणी । लज्जा-पराहीणो वि नीओ एस गुरु-सगासं भजाए। वंदिऊण य गुरुं लज्जोणओ चिदुइ । तओ गुरुणा भणिओ कीस तुमं एवं ति ? । तेण वुत्तं-भयवं ! पावो अहं, न जुतं मे संभासणं । गुरुणा वुत्तं-कीस त्ति ?। भजाए साहिओ वुत्तंतो। गुरुणा चिंतियं-सोहणाणि एयाणि, जेसिं इईसो परिणामो । भणियं च-अलं एत्थ उव्वेएण किं तुट्टो वि तंतू न संधिजइ ? । किं असुइ-विलित्तो पाओ न धुव्वइ ? । तुझं पि कुभाव-दोसओ अप्पो बंधो इच्छाए । कया एसिं धम्म-देसणा । संविग्गा दुवे वि । गहिया दोहिं पि मंस-विरई । परिवालिया भावओ । अहाऊय-क्खएण मओ कुंदो। Page #120 -------------------------------------------------------------------------- ________________ प्रस्तावः] कुन्दकथानकम। ४३ सिरिक-ठदेस-भूसणमत्थि जयंती-पुरी पवित्त-पया। जा सुर-सरि व्व रेहइ न य अन्न-वसंगया किंतु ॥ तं पालइ कुरुचंदो राया चंदो व्व कय-जणाणंदो । संचरइ अणह-मग्गे ण जं इमो तं महच्छरियं ॥ तस्स परमंग-लायन्न-संगया अत्थि मंगला देवी । कुंदो मरिचं तीए गन्भे पुत्तो समुप्पन्नो ॥ दिट्ठो अ णाए सुविणयंमितीए चेवरयणीए रायहंसो वयणे पविसमाणो। सुह-विउडाए साहिओ जहा-विहं रन्नो । भणिया तेण-सुंदरि ! रायहंसो ते पुत्तो भविस्सइ । पडिसुयमिमीए । परितुहा चित्तेण । अइक्कतो को वि कालो। जाओ से दोहलो, करेमि जिण-मुणि-पडिवत्तिं । संपाडिओ से रन्ना । पसूया एसा । जाओ दारगो । कयं वडावणयं । समए पइडियं नामं दारगस्स मुविणाणुसारेण 'रायहंसो' त्ति । समाइझं महा-रजं नेमित्तिगेण । अइकंतो को वि कालो । जाव चेव न जोव्वणं पावइ ताव मरण-पज्जवसाणयाए जीव-लोगस्स मओ से पिया । अणुगमिओ मंगलाए बालो रायहंसो त्ति । ठिओ रजंमि एयस्स चुल्ल बप्पो सिरिचंदो । कओ तेण एसो जुवराओ । इओ य वय-भंगकम्म-दोसेण मम पुत्तस्स रज-परिपंथी एसु त्ति जाओ चुल्ल-बप्प-घरिणीए रजा-देवीए रायहंसंमि मच्छरो । जओ सुहगो त्ति गव्वमुब्वहउ मच्छरो सयल-तिहुयणे एको। जो महिलाण खणं पि हु हिययाओ न दूरमोसरइ ॥ दिन्नं तीए तस्स कम्मणं । अचिरेणाहिओ एस जलोयर-वाहिणा। उम्माहिओ राया। पारद्धो किरिया-कम्मो । न य वाही नियत्तइ । अह सत्तुणा पचंत-विसओ हओ त्ति गओ धाडीए राया । दुग्ग-भूमि-बलेण न सो जिप्पड़ त्ति जाओ तत्थेव विग्गहो । एत्थंतरे देवीभाव-न्नुणा परिभूओ एस परियणेण । न से को वि किंचि वि करेइ । चिंतियं अणेण-मम घरं चेव विदेसो ता वरं सो चेव विदेसो त्ति छिद्देण निग्गओ राय-गेहाओ नगरीओ य । महया किलेसेण गामाउ गार्म भमंतो गओ उजेणीए । तत्थ अईव घत्थो वाहिणा परिसकिउं पि न सकइ । ठिओ देवउले । तत्थ लोओ दयाए देइ मंडगाइ । एवं महा-किलेसेण अइकंतो को वि कालो। सा हि पुव्व-जम्म-घरिणी मंजरी आउ-क्खएण मया समाणी समुप्पन्ना इमीए चेव उज्जणीए महासेणस्स रन्नो सेणाए महा-देवीए 'देइणि' त्ति धूया। इमीए वि वियंभिओ वय-भंग-कम्म Page #121 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [प्रथमः दोसो । दंतुन्भेय-काले गहिया अम्बरे रेवइहिं । पीडिया दढं । कयाइं उचियविहाणाई, तहावि से न दुक्ख-क्खओ होइ। सा जुव्वणमारूढा तत्तो सयमेव वाहिणा मुक्का। जाया मयंक-भुत्ति व्व राहु-वमिया दढं रम्मा ॥ वयणेण लोयणेहि य जीए विजियाइँ तजियाई व । कमलाणि मइ-कुलाणि य वण-वास-वयं पवन्नाई॥ इओ य राया महासेणो सेवग-जणं पुच्छइ-कस्स पुन्नेहिं रिद्धिं तुम्भे विलसह ? । ते वि भणंति-देव! तुम्ह पुन्नेहिं । तओ ते संपूइअ विसज्जेइ राया। अन्नया दिमिणं देइणीए । हसिऊण भणियमणाए-अहो! तायस्स मुडया, जोएवमेएहिं विप्पयारीयइ । मुयमेयं माय-सवत्ति-चेडीए । भणियमणाएसामिणि ! का एत्थ विप्पयारणा ? । किं न एवमेयं ति ? । देइणीए भणियं-न पर-पुन्नेहिं को वि सिरिं भुंजइ त्ति परमत्थो । कहियमिणं चेडीए रन्नो । कुविओ राया। सद्दाविया देइणी । भणिया अणेण-कस्स पुन्नेहिं तुह एसा सिरी? । तीए वुत्तं ताय ! परमत्थओ अप्प-पुन्नेहिं । जओ निय-सुकय-दुकयाणं फलाइँ भुंजंति जंतुणो सव्वे । संपत्ति-विपत्तीसुं निमित्त-मित्तं परो होइ ॥ एयं सोऊण अहियं कुविओ राया। सदाविया अणेण दंडवासिया । भणिया य सगोरवं-भो ! जो कोइ तुब्भेहिं दिट्टो एत्थ नयरीए अचंत-दुक्खि ओ सत्तो तमेत्थ सिग्घं आणेह । तेहिं वुत्तं-जं देवो आणवेइ । न अन्नो इओ वि दुक्खिओ त्ति आणिओ रायहंसो । दंसिओ रन्नो । भणियं रन्नाअहो जहिच्छिओ एसो । अवन्नाइ दंडि-खंडियादि परिहाविऊण परिणाविओ देइणिं । समाणत्तो य समं तीए निव्विसओ। विसेसेण वुत्ता देइणी-माणेसु अप्प-पुन्नाई । तीए वुत्तं-जं तुमं आणवेसि । किलेसेण निग्गयाणि नयराओ। मिलियाणि उत्तरा-वह-गामिए सत्थे । दिवो देइणीए सत्थ-वई । कहिओ से वुत्तंतो । भणिओ य स-बहु-माणं । जाव ताय-संतियं विसयं उत्तरामो ताव तए नेयव्वो एस मे भत्तारो। पडिवन्नं सत्थवाहेण । समप्पिओ से महिसगो। कमेण पत्ताणि अन्न-रहें । आवासिओ सत्थो अडवीए । देइणी वि भत्तारं गिहिऊण ठिया तयासन्ने । भूयसाया-पीढे कओ तीए तरु-पल्लवेहिं सत्थरो। भुवन्नो तत्थ एसो। समागया से निद्दा । देइणी वि सीसं से कुरुमालती चिट्ठइ । इओ य जा पुव्वं कुमार-माया मंगला देवी कुरुचंद-मरणे मया समाणी तद्देसे वंतरी समुप्पन्ना । तीए दिट्ठो रायहंसो, पञ्चभिन्नाओ य । तओ दिव्व-सत्तीए Page #122 -------------------------------------------------------------------------- ________________ प्रस्तावः] कुन्दकथानकम् । ४५ विउव्वियं इंद-जालं । वम्मिआओ उडिओ सप्पो । भणियं अणेण-अरे दुरप्प सप्प ! कीस तए एस राय-पुत्तो विणासिओ ? । नत्थि कोइ इत्थ जो एयस्स रायिगाओ पीसिऊण तक्केण देइ । एवं सोऊण तम्मुह-ठिएण भणियं सेय-सप्पेण-अरे किण्ह-सप्प ! कीस एयं अहिट्ठियं दव्वं ? । नत्थि इत्थ को वि जो एवं खणिऊण लेइ । सुयमिणं देइणीए । राय-पुत्तो एसो त्ति हरिसिआ एसा । चिंतियं अणाए एसो राय-सुओ वि हु नजइ अन्नारिसो व्व रोगत्तो। रयणं पि रयावरियं लक्खिज्जइ लिटु-खंडं व ॥ . किंच सच्चमेयं । परस्परस्य मर्माणि ये न रक्षन्ति मानवाः । त एव निधनं यान्ति वल्मीकोदरसर्पवत् ॥ ता लडो रोग-क्खओवाओ । वोलियाणि अम्हे ताय-विसयं । अओ इहेव कहिंचि करेमि किरियं एयस्स त्ति । तओ तीए अन्नेसमाणीए गामाई दिट्टमासन्नमेव गो-उलं । अन्भत्थिओ तस्स सामी एय-वइयरे । पडिवन्नमणेण, गहिया य धूय त्ति देइणी । पुच्छिऊण सत्य-वाहं ठिया एसा गो-उले । पारडो किरिया-कम्मो । थेव-कालेण व जाओ पउणो रायहंसो। विज्जाहरो व्व मणहरो संवुत्तो । जाओ एस पाव-क्खओ त्ति तुट्टा देइणी । अइकंता कइ विदियहा विसिट्ट-गो-रसाहारेण । को कत्थ तुमं ति पत्थावे पुच्छिओ देइणीए । साहिओ अणेण सम्भावो । चिंतियं देइणीए-अणुकूलो संपयं एयस्स विहि त्ति जुत्तं स-देस-गमणं । भणिओ य एसो-कुल-हरं ते वच्चम्ह । तेण भणियंएवं करेमि । किं तुगो-उल-वइणो अणुवगरिए न गमणं जुत्तं । देइणीए चिंतियं-महा-सत्तो एसो । भवियव्वमेयस्स संपयाए । साहिओ से निहि-वइयरो। खणिऊण दिन्नं दविणं गो-उल-वइणो । कमेण पत्तो जयंतिं । ठिओ आरामे सहयार-च्छायाए । आगया से निदा । एत्यंतरे अपुत्तो मओ राया सिरिचंदो । अहिवासियाणि दिव्वाणि । निग्गयाणि नयरीओ। गयाणि जत्थ रायहंसो। दिट्ठो अपरिअझंतीए सहयार-च्छायाए एसो। पडिवन्नो दिव्वेहिं । पमोएण पवेसिओ नयरीए । कओ से रायाभिसेओ । पुन्न-बलेण मणोरमो त्ति अणुमओ सामंताईण । अइकंतोकोइ कालो । जयंतीए नवो राय त्ति सुयमिणं महासे णेण । तओ-भो नवनरिंद ! दंडं दाऊण मम भिचो होहि, जुज्झ-सज्जो वा होसुत्ति सिक्खविऊण पेसिओ दूओ। गओ सिग्छ । भणिओ तेण जहाइह रायहं Page #123 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [प्रथमः सो। पडिभणियमणेण-गरुओ तुह सामी । अओ न किंचि अहं पढमं करेमि । पारडेउण विग्गहे तकालोचियं अवुत्तो चेव करिस्सामि त्ति विसज्जिओ दूओ। पत्तो एस उज्जेणिं । निवेइयमिणं महासेणस्स । कुविओ एसो । तद्दियहे चेव निग्गओ उज्जेणीओ । पयट्टो अणवरय-पयाणएहिं । सुयमिणं निउत्त-पुरिसेहिंतो । देइणीए निवेइयं रन्नो रायहंसस्स । भणिओ य एसो-संदेसगागुरूवं करहि । देहि तुमं पि तदभिमुहं पयाणयं । रायहंसेण वुत्तं-जुत्तमेयं । समालोचियं समं सामंताई हिं। विग्गह-विहाणेण निग्गओ रायहंसो। दु-गुण-पयाणगेहिं लंघिऊण सविसय-संधि मिलिओ महासेण-कडगस्स । बीय-दियहे चेव पवत्तमाओहणं महया विमद्देण । जिओ महासेणो पाडिऊण बद्धो य । सद्दाविया ण देइणी। भणिया य-किमित्थ जुत्तं ति ?। तीए भणियं-संपूइऊण विसज्जणं सज्जणस्स । एवं ति पडिवनं रन्ना । सयमेव भग्गा पहारा। बडा वण-पट्टया । एत्थंतरे समागया देइणी । चलणेसु निवडिऊण भणिओ राया-ताय ! तुज्झ आसीसाए सा अहं माणेमि अप्प-पुन्नाइं । देइणि त्ति पच्चभिन्नाया रन्ना । जस्स मए दिन्ना एसा तं मुत्तूण अन्नो इमीए पई कओ त्ति लज्जिओ राया। तस्स भावं नाऊण कहिओ सव्व-वुत्तंतो देइणीए । एस कुरुचंद-पुत्तो रायहंसो। एसा वि महासेणधूय त्ति हरिसिया सामंताइणो। अहो ! मए न सोहणमणुचिट्ठियं ति विलजिओ महासेणो । एवमेयं सवो अप्प-पुन्नाई माणइ त्ति जंपियमणेणं । पउण-मणो विसज्जिओ महासेणो । भणियमणेणगच्छामि अहं वणं । मम पुत्ता पुण ते भिच्च त्ति ।। एवं अणेग-मंडल-सिडीए सो महा-निवो जाओ। पुत्तो य देइणीए राय-मियंको समुप्पन्नो ॥ अह अन्नया नरिंदो विचिंतए किं मए कयं पुव्वं ?। जेण लहिऊण दुक्खं पच्छा सुक्खं अहं पत्तो॥ एत्थंतरम्मि रन्नो मुणिउं पडि-बोह-समयमायरिओ। नामेण नाणभाणू चउ-नाणो तत्थ संपत्तो॥ तस्स पय-वंदणत्थं विणिग्गओ देइणीऍ सह राया। उत्तम-गय-खंध-गओ इंदाणीए सुरिंदो व्व ॥ नमिउं गुरुं निसण्णस्स तस्स सूरी घणोह-सम-घोसो। सग्गापवग्ग-पुर-पह-पवेसणं देसणं कुणइ ॥ पुव्व-कय-सुकय-दुक्कय-वसेण जीवाण होइ सुह-दुक्खं । Page #124 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] कुन्दकथानकम् । न हि कजं निक्कारणमुप्पज्जइ अइपंसगाओ ॥ तो पुच्छर पुव्व-कर्यं सुह- दुक्ख - निमित्तसप्पणो राया । कहइ गुरू पुव्व-कयं वय-भंगं दो वि तं सुणिउं ॥ सुमरंति पुव्व- जम्मं अवितहमेयं ति दो वि जंपंति । पडिबुज्झइ बहु-जणे वय-भंग विवाग-सवणेण ॥ परम-पय- साहणं ताण होइ सिद्धंत-सवण- परिणामो । दुन व अणुब्वयाई गुरु-पय-मूले पवजंति ॥ मणि - कणय - मंडियाइं पुरे पुरे जिण -हराइँ कारंति । सील-समिद्वाण मुणीण पय-जुयं पज्जुवासंति ॥ इय पालिऊण सम्मं चिरकालं सावगत्तणं दो वि । गिण्हंति संजम भरं विवेगिणा परियणेण समं ॥ काऊण तवं तिव्वं दुन्नि वि समए समाहिणा मरिउं । वचंति बंभ - लोए कमेण मोक्खं च पार्वति ॥ जो पुण नियममखंड पालिज अवज्ज- वज्जणुज्जुत्तो । सो पुरिसो पर लोए सोक्खमखंडं लहइ नूणं ॥ जो य न करेज नियमं निम्मो जो कयं च भंजिजा । सो मंस-भोग- गिडो नरयाइ-कयत्थणं लहइ ॥ ता महाराय ! जुत्तं तुमए कयं जं सत्तण्हं महा-वसणाणं दुवे पारद्धी मंसं च परिचत्ताणि । सेसाणि वि सव्वाणत्थ- निबंधणाणि परिहरियव्वाणि । तत्थजं कुल-कलंक - मूलं गुरु-लज्जा - सच्च-सोय-पडिकूलं । धम्मत्थ-काम-चुक्कं दाण- दया-भोग- परिमुक्कं ॥ पिय- मायभाय- सुय-भज्ज-मोसणं सोसणं सुह-जलाणं । सुगइ - पडिवक्ख भूयं तं जूयं राय ! परिहरसु ॥ जूय- पत्तो सत्ता समत्त वित्तस्स कुणइ विडंसं । हारिय-असेस - रज्जो इह दिहंतो नलो राया ॥ द्यूतविषये नलचरितम् । रन्ना भणियं - को सो नलो ? । गुरुणा वृत्तं - सुण, अत्थि इह भरह खित्ते कोसल- देसंमि कोसला -नयरी | ४७ Page #125 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [प्रथमः जायंति गुणा वसणस्स हेउणो जत्थ अच्छरियं ॥ इक्खागु-कुलुप्पन्नो निरुवम-नय-चाय-विक्कम-प्पुन्नो। अरि-पत्थिव-दुव्विसहो निसहो नामेण तत्थ निवो ॥ तस्स सुंदरी-देवी-कुक्खि -संभूया जण-मणाणंदणे दुवे नंदणा, नलो कूबरो य । इओ य विभ-देस-मंडणं कुंडिणं नयरं । तत्थ अरि-संघ-सिंहसरहो भीमरहो राया। तस्स सयलंतेउर-तरु-पुष्पं पुप्फदंती देवी । ताणं विसय-सुहमणुहवंताण समुप्पन्ना सयल-तइलोकालंकार-भूया धूया। तीए तिलओ जाओ सहजो भालंमि तरणि-पडिबिंबं । सप्पुरिसस्स व वच्छ-त्थलंमि सिरिवच्छ-वर-रयणं । जणणी-गब्भ-गयाए इमीए मए सव्वे वेरिणो दमिय त्ति पिउणा कयं तीए 'दमयंतिः त्ति नामं । सिय-पक्ख-चंद-लेह व्व सव्व-जण-नयणाणंदिणी पत्ता सा वुढेि । समए समप्पिया कलोवज्झायस्स। आयंसे पडिबिंब व बुद्धि-जुत्ताइ तीइ सयल-कलाओ। संकेताओ जाओ य सक्वि-मत्तं उवज्झाओ ॥ मुणि-जण-सेवा-वसओ सम्मत्तं पाविऊण सा जाया। दुरवगम-कम्म-पयडि-प्पमुह-वियारेसु कुसल-मई ॥ तीए य पवयणत्थं पयंपमाणीऍ महुर-वाणीए। पिउणो वि हु जणणीए जणिया जिण-धम्म-पडिवत्ती ॥ पगिट्ट-पुन्न-पेरियाए निवुइ-देवयाए समप्पिया तीए भावि-संति-जिणस्स कणयमय-पडिमा । भणिया य सा-वच्छे ! इमा तुमए निच्चमच्चणिजा। सा वि तं पडिवजिऊण तहेव काउमारद्धा । पत्ता य सा रम्म-महा-राय-लीला-वणं जुव्वणं । तं दट्टण चिंतियं जणणी-जणएहिं एसा असरिस-रूवा विहिणो विन्नाण-पगरिसो एसो। जेणेसा निम्मविया दलेण तं इत्तियं चेव ॥ ता नत्थि इमीए समाण-रूवो वरो। अत्थि वा तहवि सो न नजइ। अओ सयंवरो काउंजुत्तो। जेणं तत्थ निय-इच्छाए इमीए (2) अणुचिय-वर-पयाण-जणिओ दोसो अम्ह होइ त्ति । तओ पेसिऊण दूए हक्कारिया रायाणो राय-पुत्ता य। आगया गय-तुरय-रह-पाइक्क-परियरिया ते । नलो वि निरुवम-सत्तो पत्तो तत्थ । भीम-निवइणा कय-सम्माणा ठिया ते पवरावासेसु । कराविओ कणय Page #126 -------------------------------------------------------------------------- ________________ प्रस्तावः] द्यूतविषये नलचरितम् । मय-क्खंभ-मंडिओ रम्मयाए विमाण-माण-निम्महण-पंडिओ पवणुडुय-धयपारद्ध-तंडवो सयंवर-मंडवो । तत्थ रयाविया विहिय-दरिसण(?)........." । ठवियाई तत्थ नाणा-रयण-किरण-कडप्प-कप्पिय-सुरिंद-सरासणाई सुवत्त-सिंहासणाई। निविट्ठा तेसुपरोप्परं रिद्धि-पाडिसिद्धीए पयडियप्पाणो रायाणो । पयहा पयासिउं बहु-प्पयारे काम-वियारे। एत्यंतरे जणयाएसेण समागया पसरिय-पहाजाल-भाल-तिलयालंकिया पुव्व-दिस व्व रवि-बिंब-बन्धुरा पसन्न-वयणा पुन्निमनिस व्व संपुन्न-ससि-सुंदरा घण-त्थण-मंडला मयण-केलि-सरसि व्व मिलिएक-चकवाय-मिहुणा आरत्त-कर-चलण-कमला कंकेल्लि-तरु-लय व्व नवपल्लव-पेसला थूल-मुत्ताहलाहरण-हारिणी मल्लिय व्व उम्मिलंत-कुसुम-समूहसोहिआ धवल-दुकूल-निवसणा गयण-लच्छि व्व सच्छ-सरयब्भ-संगया वलक्ख-कडक्ख-च्छडा-विच्छुरिय-दिस-मुहा समुद्द-वेल व्व समुच्छलंत-मच्छ-रिंछोलि-संकुला सयंवर-मंडवं मंडयंती दमयंती । तं दद्दूण विम्हिय-मुहेहिं महिनाहेहिं स चेव चक्खु-विक्खेवस्स लक्खीकया। तो रायाएसेणं भद्दा अंतेउरस्स पडिहारी। कुमरीऍ पुरो निव-कुमर-विकमे कहिउमाढत्ता ॥ कासि-नयरी-नरेसो एसो दव-भुय-बलो [बलो] नाम । वरसु इमं जइ गंगं तुंग-तरंगं महसि दटुं॥ दमयंतीए भणिअं-भद्दे ! पर-वंचण-वसणिणो कासि-वासिणो सुव्वंति ता न मे इमंमि रमइ मणं ति अग्गओ गच्छ । तहेव काऊण भणियं तीए कुंकण-वई नरिंदो एसो सिंहो त्ति वेरि-करि-सिंहो। वरिऊण इमं कयली-वणेसु कीलसु सुहं गिम्हे ॥ दमयंतीए भणियं-भद्दे ! अकारण-कोवणा कुंकणा, ता न पारेमि इमं पए पए अणुकूलिउं तो अन्नं कहेसु । अग्गओ गंतूण भणियं तीए कम्हीर-भूमि-नाहो इमो महिंदो महिंद-सम-रूवो। ___ कुंकुम-केयारेसुं कीलिउ-कामा इमं वरसु॥ कुमरीए वुत्तं-भद्दे ! तुसार-संभार-भीरुयं मे सरीरयं किं न तुमं जाणसि ? | तो इओ गच्छामो त्ति भणंती गंतूण अग्गओ भणिउं पवत्ता पडिहारी। एस निवो जयकोसो कोसंबीए पहू पउर-कोसो। मयरद्धय-सम-रूवो किं तुह हरिणच्छि ! हरइ मणं ? ॥ Page #127 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [प्रथमः कुमरीए वुत्तं-कविजले ! अइरमणीया वरमाला विणिम्मविया। भदाए चिंतियं-अप्पडिवयणमेव इमस्स नरिंदस्स पडिसेहो । तओ अग्गे गंतूण वुत्तं भद्दाए। कलयंठ-कठि ! कंठे कलिंग-वइणो जयस्स खिव मालं । करवाल-राहुणा जस्स कवलिया वेरि-जस-ससिणो॥ कुमरीए वुत्तं-ताय-समाण-वय-परिणामस्स नमो एयस्स! तओ भद्दाए अग्गओ गंतूण भणियं गय-गमणि ! वीर-मउडो गउड-वई तुज्झ रुच्चइ किमेसो ? । जस्स करि-नियर-घंटा-रवेण फुइ व बंभंडं ॥ कुमरीए जंपियं-अम्मो ! एरिसं पि कसिण-भंसणं माणु-साणं एवं होइ त्ति तुरियं अग्गओ गच्छ । वेवइ मे हिययं । तओ ईसि हसंती गया अग्गओ भद्दा जंपिउं पवत्ता । पउमच्छि ! पउमनाहं अवंति-नाहं इमं कुणसु नाहं । सिप्पा-तरंगिणी-तीर-तरु-वणे रमिउमिच्छंती ॥ कुमरीए वुत्तं-हद्धि परिस्संत म्हि इमिणा सयंवर-मंडव-संचरणेण, ता किच्चिरं अज वि भद्दा जंपिस्सइ । चिंतियं च भद्दाए-एसो वि न मे मणमाणंदइ त्ति कहियं कुमरीए । ता अग्गओ गच्छामि त्ति तहेव काउं जंपिउं पवत्ता भद्दा । एसो नलो कुमारो निसह-सुओ जस्स पिच्छिउँ रुवं ।। ___ मन्नइ सहस्स-नयणो नयण-सहस्सं धुवं सहलं ॥ चिंतियं विम्हिय-मणाए दमयंतीए-अहो ! सयल-रूववंत-पच्चाएसोअंगसंनिवेसो, अहो ! असामन्नं लावन्नं, अहो ! उदग्गं सोहग्गं, अहो ! महुरिमनिवासो विलासो, ता हियय ! इमं पइं पडिवजिऊण पावेसु परम-परिओसं ति । तओ खित्ता नलस्स कंठ-कंदले वर-माला । अहो ! सुवरियं सुवरियं ति समुट्टिओ जण-कलयलो । एत्यंतरे खग्गं कड्डिऊण नलमक्खिविउं पवत्तो कण्हराओ । भो नल ! न लब्भए दमयंती परिणे । अजुत्तं कयं इमीए जं तुमं वरिओ। न मं मुत्तुं अन्नो उचिओ इमीए । ता मुंच एयं जुज्झसज्जो वा होहि । नलेण भणियं-अरे नराहम ! जइ तुमं न वरिओ दमयंतीए ता किं दूमिओ सि ? । संपयं पुण ममंमि वरिए एयं परिस्थियं पत्थंतो न गणेसि कुल-कलंक, नासंकसे अयस-पंकं, न लजसे लोआओ, न बीहसे परलो Page #128 -------------------------------------------------------------------------- ________________ प्रस्तावः] चूतविषये नलचरितम्। याओ, ता तुमं परिचत्त-संत-मग्गो मए सिक्ववियव्वो त्ति करवालं घेत्तूण उटिओजलंत-कोवानलो नलो। दोण्हं पिसंनडाई विविह-पहरण-भीसणाई सिनाई । तओ चिंतियं दमयंतीए-हा ! किं मंद-भग्गाऽहं जं मह कए उवडिओ एस पलओ, ता जइ मह अरहंते भत्ती तो भयवइ सासण-देवि ! लहउ विजय-लच्छिं नलो, उवसमउ समरं ति भणंतीए गहिओ वारि-भिंगारो। खित्ताओ तिनि तोय-च्छडाओ । कण्हराओ तोएण फरिसियंगो अंगारो व्व निव्वाणो नित्तेओ जाओ। पक्क-पत्तं व पायवाओ पडियं से मंडलग्गं करग्गा ओ। निव्विसो विसधरो व्व रोस-रहिओ कण्हराओ चिंतिउं पवत्तो । अजुत्तं मए नलं पइ पलत्तं। न सामन्न-पुरिसो एसो । ता मे पणमिउं जुज्जइत्ति । तओ तेण पणाम-पुव्वं खमाविओ निययावराहं नलो। संभासिउं नलेण वि विसजिओ कण्हपत्थिवो पणओ। . जं पणय-वच्छला उत्तम त्ति सच्चं बुहा बिंति ॥ नल-चरिएण तुट्ठो भीमो सक्कारिऊण विसज्जिया तेण सेस-पत्थिवा। कराविओ महा-विच्छड्डेण दमयंतीए कर-ग्गहणं नलो। दिन्नाई नलस्स कर-मोयणे अणेय-करि-तुरय-रयणालंकार-वत्थाईणि । एवं भीमेण संमाणिजंतो ठिओ तत्थ कइवय-दिणाई । तेण कयाणुगमणो पत्थिओ निय-नयरिं नलो। दमयंती वि नलेण सह वचंती भणिया जणणीए। जंपेज पियं, विणयं करिज, वजेज पुत्ति ! पर-निंदं । - वसणे वि मा विमुंचसु देह-च्छाय व्व निय-नाहं ॥ तं सिक्खं पडिवजिऊण कय-प्पणामा विसजिया जणणी-जणएहिं पत्थिया दमयंती। रहमारोविऊण नलेण निवेसिया निय-उच्छंगे।तओ चउरंग-बलुक्खय-खोणि-रेणु-नियरेण रुद्ध-नह-मंडलस्स नलस्स वच्चंतस्संतराले अत्थं गओ गयण-मणी । पूरियं भुवणं विहिय-दिष्टि-प्पसर-संरोहेण तिमिर-संदोहेण । न लक्खिजए जल-थल-तरु-गिरि-गड्डाइ-विसेसो । तहवि निय-नयरुकंठिय-मणो गमणाओ न नियत्तए नलो। संरुड-दिहि-पसरं बलं खलंतं पडतमवडेसु । गच्छंतमुप्पहेणं दुहुँ भणिया नलेण पिया ॥ देवि ! जग्गसु खणं पयासेसु भाल-तिलय-तरणिं । जओ तिमिर-तिरोहिय-नयण-मरगं समग्गं बलं अबलं गंतुं । उढिऊण दमयंतीए करेण परामुढें भाल-बदं । फुरिओ फार-पहा-निलओ कयंधयार-विलओ तिलओ । तओ Page #129 -------------------------------------------------------------------------- ________________ ५२ - कुमारपालप्रतिबोधे [प्रथमः निप्पचूहं पहे पयर्ट बलं । कोसलापुरी-परिसरं गएण भणिया नलेण दमयंती, देवि ! जिण-भवण-मंडिय-प्पएसा एसा मे पुरी । तीए भणियं-धन्नाऽहं जा लडूण नलं नाहं निच्चमच्चिस्सं चेइयाइं। अंह पसत्थ-दियहे बहु-प्पवंच-मंच-वित्थरिय-रिद्धि-डंबरं पह-भवण-पणच्चिय-धयंचल-चुंबियंबरं विविह-तर-रवाऊरियदियंतरं नच्चंत-तरुणि-चक्क-निरंतरं पए पए कीरंत-मंगलो नलो पचिट्ठो नयरिं। पणमिया दमयंती-सहिएण तेण जणणि-जणया । अहिणंदिओ जेहिं एसो। तओ नलो दमयंती य कयाइ जल-कीलं कुणंति । कयाइ दोलंदोलण-सुहं अणुहवंति । कयाइ सयं गुच्छ-सुरहि-कुसुमेहिं परोप्परं विचित्त बंधं धम्मेल्लं पूरंति। कयाइ अक्ख-जूएण रमंति । कयाइ सयं विविहाउज-वायण-परो रहसि दमयंतिं नलो नचावेइ । एवं नलो दमयंतीए अविउत्तो नव-नवेहिं विणोएहिं कालं वोलेइ । अन्नया नलं निय-रजे कूबरं च कुमरत्ते ठाविऊण पडिवन्नं निसहेण समणत्तणं। अनलो व्व नलो दुव्विसह-तेय-पसरो सरोस-वेरीहिं । पत्थिव-मत्थय-पणमिय-पय-कमलो पालए रजं ॥ अन्नया नलेण पुच्छिया मंतिणो-जणओवजियं चेव किमहं महिं पालेमि ?, अओ अहियं । तेहिं भणियं-ति-भागूणं भरहद्धं भुत्तं निसहेण । तुमं पुण सयलं भरहद्धं भुंजसि । ता जुत्तं पुत्तो पिउणो अहिओ त्ति । किं तु पुरी तक्खसीला अत्थि इओ दोहिं जोयण-सएहिं । तत्थ कयंवो राया । सो तुह आणं न मन्नेइ। तुह जस-ससिंमि विमले समत्त-भरहद्ध-विजय-संभूए । उव्वहइ दुव्विणीओ एसो चिय लंच्छण-च्छायं ॥ एसो य तुमए उविक्खिओ रोग-लेसो व्व लडोवचओ दुसज्झो जाओ। जइ पुण इमं पइ पराजय-मणं कयं ता पव्वय-भट्ठो घडो व्व विणहो चेवएसो। अओ पढमं दूय-पेसणेण से मुणिजउ मणं । पच्छा जहा-जुत्तं किजउ त्ति । तओ सिक्खविऊण पेसिओ विचित्त-भणिइ-कुसलो दूओ । गंतूण तेण भणिओ निधिलंबं कयंबो। वेरि-वण-दहण-दावानलेण पहुणा नलेण आणत्तं । मह पडिसेवं पडिवजिऊण पालेसु नियरजं ॥ अह न करिस्ससि एवं सील-भट्ठो मुणि व्व सुकयस्स । पाविहिसि परिन्भंसं इमस्स सत्तंग-रजस्स ॥ Page #130 -------------------------------------------------------------------------- ________________ ५३ प्रस्तावः द्यूतविषये नलचरितम्। किं च मए तुम्भ हियं विचिंतयंतेण पेसिओ दूओ। अन्नह अतकिओ चिय अहं करितो तुह विणासं ॥ इय दूय-वयणमायन्निऊण दसणग्ग-दट्ट-ओह-पुडो। अप्पाणमयाणंतो कयंबराओ भणइ दूयं ॥ तुब्भ पहू किं बालो ? किं मत्तो ? किं च वायमुत्तो सो ? । जो सयल-रिउ-भुयंगम-गरुडं न वियाणइ ममं पि ॥ गुण-दोस-वियार-खमा किं तस्स न संति मंतिणो के वि ? । जेहिं नलो न निसिद्धो असमंजस-जंपिरो एवं ॥ भो दूय ! गच्छ जइ तुह सामी निय-जीवियस्स निम्विन्नो ता होउ समर-सज्जो; अहं पि दुय ! आगओ एसो।। दूएणवि आगंतुं नलस्स कहियं कयंब-वजरियं । तस्सोवरि सो कुविओ चलिओ चउरंग-बल-कलिओ ॥ पत्तो तक्खसिलाए समंतओ वेढिया अणेणेसा । पायारो व्व दुइज्जो विहिओ कुंजर-परिक्खेवो ॥ तं असहंतो संनहिऊण निग्गओ बाहिँ कयंबो। विविह-पहरण-किरणदुगुणिय-दिण-मणि-पहा-पसरं सर-नियर-रुद्ध-नह-मंडलं मंडलग्ग-संघह-समुच्छलिय-सिहि-सिहा-भासुरं सुर-सिद्ध-जक्ख-पिक्खिजंत-नचंत-कबंध-निवहं वहंत-रुहिर-वाहिणी-कमलायमाण-भड-मत्थयं दोहिं वि बलेहिं पारडं जुद्धं । नलेण भणिओ कयंबो-मारिएहिं किमिमेहिं किमि-प्पाएहिं पाइकेहिं ?। अहं तुमं च दो वि जुज्झामो । तओ जंगम-गिरिणो व्व पवत्ता दो वि बाहुजडाइएहिं जुज्झिउं । जं जं जुद्धं कयंबेण मग्गिओ नलो तत्थ तत्थ नलेण निजिओ सो। तओ पलाइऊण पडिवन्न-संजमो ठिओ पडिमाए कयंबो। दिट्टो नलेण, भणिओ य-निजिओऽहं तुमए इमिणा सच्चरिएण, ता करेसु निय-रजं । निरीहत्तणेण नलोऽनिलो व्व असारो त्ति उवेक्खिओ कयंबेण । कयंब-सत्तरंजिय-मणेण नलेण कयंब-पुत्तो जयसत्ती नाम कओ कयंबरज्जे । विण्हुस्स व नलस्स भरहद्ध-रज्जाभिसेओ कओ नरिंदेहिं । पए पए भत्ति-कुसल-राय-कोसलीय-वडूंत-कोसो कोसलाए समागओ गयणचरंगणा-गण-गिज्जंत-बलो नलो विविह-विणोएहिं दमयंतीए समं रमंतो गमेइ कालं । कूबरो पुण निय-कुलंगारो रज-लुद्धो नलस्स छलं गवेसंतो चिट्ठइ । चंदस्स व लंछणं भवियव्वया-वसेण जायं नलस्स जूय-वसणं, जिणेमि रजं नलं ति Page #131 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोघे [प्रथमः चिंतंतो कूबरो रमावेइ निच्चं । डमख्य-गंठिमिव संचरते जा दुण्हं पि जूएण रमंताणं गओ बहुय-कालो । अन्नया नियइ-वसेण नलेण जिणिउं न सकिओ कूबरो । पडिओ नाणुकूलो नलस्स दक्खस्स वि कंखिओ अक्खो । पुणो पुणो नल-सार-मारणं कुणइ कूरो कूबरो । नगर-गाम-खेड-कव्वडाईणि हाराविओ नलो कूबरेण । तलाओ व्च गिम्हे जलेण जाओ हीयमाणो नलो विहवेण । विसन्नो जणो जूयंधले नले । संपन्जमाण-मणोरहो हरिसिओ कूबरो। नलाणुरत्तेण लोएण कओ हाहारवो । तं सुच्चा समागया दमयंती। सा जंपइ नाह ! पसीय मज्झ पत्थेमि मुंच जूयमिणं । नणु वसण-दाण-दक्खा अक्खा तुह वेरिणो व्व इमे ॥ लहु-बंधुणो वरं कूबरस्स रजं इमं सयं देहि । एस हढ-हरिय-रजो त्ति अत्तणो मा कुरु अकित्तिं ॥ जुद्धेहिँ अजियं जं रजं तं हारियं व जूएण । सित्थं व असोत्त-गयं मज्झमणं देव दमेह ॥ तव्वयणमंकुसं मय-गलो व्व मत्तो नलो न मन्नेछ । तीइ भणिया अमच्चा जूयाओ नलं नियत्तेह ॥ तेहिं पि बहुं भणिओ तहवि नियत्तो नलो न जूयाओ। न हि सन्निवाय-गहियस्स ओसहं किं पि संभवइ ॥ हारिय-समग्ग-रज्जो हारिय-दमयंति-पमुह-सुद्धंतो। हारिय-सरीर-परिहिय-सयलाभरणो नलो राया ॥ भणिओ य कूबरेणं मह रज्जं मुंच इत्थ मा चिट्ठ । तुह रज्जं दिन्नं पिउणा, अक्खेहिं पुणो मज्झ ॥ पवल-भुय-बलाणं भद्द ! लच्छी न दरे परिहर मयमेवं कूबरं जंपमाणो । परिहिय-पड-रित्यो पत्थिओ सो पहिहो न हि विधुर-सहावा हुंति दुत्थे वि धीरा ॥ नलाणुमग्ग-लग्गा दमयंती निसिद्धा कूबरेण । मयच्छि ! मागच्छ तुम, मए जूए जियाऽसि त्ति मे सुद्धंतं अलंकरेसु । तओ मंतीहिं वुत्तो कूबरो । परपुरिस-च्छायं पि न छिवइ महा-सइ दमयंती। ता मा इमं खिवसु निय-अंतेउरे । जओ जेट्ट-भाउणो भज्जा जणणि व्व दट्टव्वा । , Page #132 -------------------------------------------------------------------------- ________________ प्रस्तावः ] द्यूतविषये नलचरितम् । अह जइ हढेण एवं काहिसि तत्तो तुमं सई एसा। छारुक्कुरुडं करिही सईण न हि दुक्करं किं पि॥ ता इमं सई कोविऊण मा पडसु अणत्थे । एसा खु भत्तारमणुसरंती उच्छाहिजइ, किं पुण निवारिजइ ?। अलं ते नलं पइ गाम-खेडाइ-दाणेण। समप्पेहि पाहेय-सहियं ससारहिं रहमेकं । एवं अमच्च-भणिएण कूवरेण विसज्जिया नलेण सह दमयंती। समप्पिओ जहुत्त-रहो । नलेण वुत्तं-जेण मए भरहद्ध-विजओवजिया वज्जिया लीलाए लच्छी तस्स मे किं रहेण ? । पहाणेहिं भणिओ नलो-चिरसेवए वि अम्हे तुमं अणुगच्छंते निवारेइ कूबरो । किं चइह वंसे जो राया तं सेवामो त्ति एस अम्ह कमो। तुमए विइन्न-रज्जं ता मुंचामो कहं एअं १ ॥ संपयं दमयंती चेव तुह भज्जा मंती मित्तं पाइको यो एसा सिरीस-कुसुम-सूमाल-सरीरा सूर-कर-नियर-संतत्त-रेणु-कण-दुग्गमे मग्गे कहं कमल-कोमलेहिं चलणेहिं चंकमिहि त्ति ?।ता नाह ! गिण्ह रह। अणुगिण्ह अम्हे । देवीए समं समारोह इत्थ । एवं पहाणेहिं पत्थिओ पत्थिओ रहमारूहिऊण दमयंतीए सह नलो । पहाणुज्जयं व एग-वत्थं दमयंतिं दद्दूण बाह-बिंदु-दु-गुणिय-हाराहिं रोइयं नगर-नारीहिं । वच्चंतेण नलेण नयरि-मज्झे दिट्ठो हत्थ-पंच-सय-प्पमाणो खंभो। रज्ज-भंसुब्भवं दुक्खं अमुणंतेणेव कोउगेण कयली-खंभो व्व करेण उक्खओ लीलाए। उक्खाय-पडिरोव-रूवं राय-व्वयं व दसयंतेण पुणो वि आरोविओ तत्थेव । इमं दट्टण जंपियं नायरेहिं-अहो ! बल-सालिणो वि नलस्स रज्ज-भंसो त्ति विचित्तो विहि-निओगो। पुव्वं नयरुज्जाणे कूबरेण सह कीलंतस्स नलस्स समागओ दिव्व-नाण-नयणो मुणी। कहियं तेण-भावी भरह-दाहिणद्ध-सामी नलो। सो य चालइस्सइ नयर-मज्झ-ट्ठियं हत्थ-पंच-सय-प्पमाणं थंभं । एयं उभयं पि मिलियं दिळं अम्हेहिं निय-नयणेहिं । जं पुण नले जीवंते वि कोसलाए अन्नो राया संजाओ तं विसंवयइ । अहवा न अन्नहा मुणिवयणं ति । जइ पुण न नंदिस्सइ कूबरो, नलो चेव भविस्सइ एत्थ पत्थिवो । एवं लोय-संलावं सुणंतो रुयंतीए दमयंतीए बाहसलिलेण सिचंत-संदणो नयरीओनिग्गओनलो। भणिया नलेण भीम-पुत्तीदेवि ! कत्थ वच्चामो ? । तीए वुत्तं—देव ! गच्छ कुंडिणपुरं तत्थ पाहूणो होऊण अणुगिह मे तायं । तओ नलाएसेण सारहिणा चोइया कुंडिणाभिमुहं Page #133 -------------------------------------------------------------------------- ________________ ५६ कुमारपालप्रतिबोधे [प्रथमः रह-तुरंगा । कमेण घुरघुरंत-घोर-वग्ध-वितत्थ-पंथ-चूहं रउद्द-सह-सठूल-संहरिय-हरिण-जूहं विस-विसम-विसप्पंत-सप्प-भीसणं सुणिज्जंत-सावय-निवहनीसणं अरन्नं पत्तो नलो । तत्थ रुद्धो कर-धरिय-धनु-बाण-सिल्लेहिं भिल्लेहिं । रहं मुत्तूण ढुक्को ताण संमुहो करेण करवालं नचावयंतो नलो । सीहस्स व सियालेसुं को तुह इमेसु अक्खेवो ? , भरहद्ध-विजय-लच्छी-विलास-भवणं ते किवाणो किं न लज्जए इमेसु पसु-पोएसु पहरंतो ? त्ति भणंतीए भुयाए धरिओ रहं मुत्तूण दमयंतीए नलो । मुक्का दमयंतीए सील-माहप्प-दुस्सहा हुंकारा । हरिण व्व हरि-गुंजहिंतेहिं पणट्ठा दिसो-दिसं भिल्ला । भिल्ल-पिट्टओ नलेण समं गया दमयंती दूरं ।। एत्तो य अन्न-भिल्लेहि रह-वरो तत्थ ताण अवहरिओ। किं कुणइ पुरिसयारो पुरिसस्स विहिम्मि विवरीए॥ तम्मि अरन्ने घेत्तुं दमयंतीए करं निय-करेण । कर-गहणूसव-समयं सुमरावंतो नलो चलिओ ॥ दब्भग्ग-भिन्न-कोमल-कम-कमल-झरंत-रुहिर-बिंदूहिं । दमयंतीए तमरन्नमिंदगोवंकियं व कयं ॥ रजंमि पट्ट-बंधो दमयंतीए सिरंमि जो आसि। निय-पड-खंडेहिं नलेण सो कओ संपइ पएम् ॥ दमयंतिं दुम-मूले निसन्नमडाण-गमण-खिन्न-तणुं । निय-परिहाणंचल-वीयणेहि वीएइ नल-राओ ॥ पाएइ नलो सलिलं पत्त-पुडि आणिऊण तं तिसियं । सा पुच्छइ नलमज्जवि गंतव्वं कित्तियमरन्नं ।। नलेण वुत्तं-देवि ! जोयण-सयं अरन्नमेयं । अज्जवि पंच-जोयणाइं लंघियाई । धीरा होहि । एवमुल्लवंताणं ताणं पहे वच्चंताणं पडियारं काउं असक्को अक्को लजंतो व निलुको अत्थगिरि-सिहरं । काणणेसु कंकेल्लि-पल्लवेहिं विहिओ पसत्थो सत्थरो नलेण । भणिया दमयंती-देवि ! सुविऊण एत्थ देहि दिन्नदुक्ख-मुद्दाए निदाए अवसरं । अलं आयंक-संकाए । अहं ते पाहरिओ त्ति खित्तं सत्थरे नलेण निय-निवसणद्धं । वंदिऊण देवं अरहंतं सरिऊण पंच-परमिट्ठि-मंतं पसुत्ता तत्थ दमयंती । निहायंतीए तीए नलेण चिंतियं जेसिं ससुरो सरणं लहंति पुरिसा न ते पुरिस-लीहं । दमयंतीइ पिइ-हरं ता कह वच्चामि निभग्गो ? ॥ Page #134 -------------------------------------------------------------------------- ________________ ५७ द्यूतविषये नलचरितम् । काऊण कुलिस-कढिणं हिययं मुत्तुं पियं पि दमयंतिं । रंको व्व कहिं वि अन्नत्थ जामि वेत्तूण अत्ताणं ॥ दमयंतीइ अवाओ न कोवि सील-प्पभावओ होही। सव्वंग-रक्खण-करं कवयं सीलं चिय सईणं॥ तओ छुरिएण छिन्नं वसणडं । दमयंती-वत्थंचले लिहियाइं निय-रुहिरेण अक्खराई। वड-रुक्खह दाहिण-दिसिहिं जाइ विदभिहि मग्गु । वाम-दिसिहि पुण कोसलिहि जहिं रुन्चइ तहिं लग्गु ॥ अहं पुण अन्नत्थ वच्चिस्सं । तओ असई रुयंतो व्व निय-कमो गंतुं पयट्टो नलो। पिय-पणइणिं पसुत्तं वलिय-कंधरं पलोयंतो गंतूण केत्तियं पि भूमिभागं चिंतिउं पवत्तो। आहारत्थी पसुत्तं बालं एयं अणाहं वग्यो सिंघो वा जइ भक्खेज ता मे का गइ ? । अओ सूरुग्गमं जाव रक्खामि एयं । पच्चूसे वच्चउ एसा स-इच्छाए त्ति । तओ पडियरित्थो पुरिसो व्व नियत्तो तेहिं चेव पएहिं नलो। भूमि-सुत्तं दट्टण दमयंतिं चिंतियं तेण-हा! दमयंती एग-वस्था एगागिणी सुवइ सुन्नारन्ने । अहो ! नलस्स अंतेउरं असूरियं-पस्सं । मम कम्म-दोसेण इमं अवत्थं गया एसा कमल-लोयणा ता किं करेमि हयासोऽहं ?। अणाहं पिव पिययमं महि-वीढ-लुढियं पिच्छंतो विजं न निल्लज्जो विलज्जामि ता नूणं वज्ज-घडिओ म्हि । एसा अरन्ने मए मुक्का पडिबुद्धा समाणी मम पाडिसिद्धीए जीविएणावि मुच्चिस्सइ । ता पइ-व्वयं एयं मुत्तूण अन्नत्थ न गंतु उच्छहइ मे मणं । जीवियं मरणं वा मे इमीए समं होउ। अहवा अवाय-सयसंकुले अरन्ने अहमेव दुह-भायणं होमि । एसा पुण वत्थ-लिहियं ममाएसं मुणंती गंतूण स-यण-भवणे सुहेण चिट्ठिस्सइ एवं कय-निच्छओ गमिऊण रयणिं पिययमा-पडिबोह-समए तिरोहिओ तुरिय-पय-क्खेवं नलो । उन्निद्दकमलामोय-सुरहि-समीराभिरामे रयणी-विरामे दमयंतीए दिहो सुविणो । आरूढाऽहं फल-फुल्ल-मण-हरे चूय-पायवे। भक्खियाई मए तस्स पेसलाई फलाई सहस त्ति वण-हत्थिणा उम्मूलिओ सो तो पडिया अहं अंडं व पक्खिणो खोणी-यले । तओ पडिबुद्धा दमयंती नलं अपेच्छिऊण जूह-भट्ठा हरिणि व्व दिसाओ पलोयंती चिंतिउं पवत्ता । हा! अचाहियं पडियं, जं अरन्ने असरणा पिएण विमुक्क म्हि । अहवा पहाए मह वयण-सुद्धि-सलिलाणयणत्थं कत्थ वि जलासए गओ भविस्सइ पिययमो । अहवा निख्वम-रूव-लुडाए Page #135 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे कीए वि खेयरीए रमणत्यं नीओ भविस्सइ नलो।ते दुमा ते पव्वया तं चारन्नं, एक्को चेव चंद-सुंदर-मुहो न दीसइ नलो एवं अणप्प-वियप्प-पज्जाउल-मणा कय-दिसालोया नलं अपेच्छंती भीया सुविणत्थं भाविउं पवत्ता । जो चूयदुमो पुप्फ-फल-समिद्धो सो नलो राया । जं मए फलासाओ कओ तं रज्जसुह-माणणं । जं च सो वण-हत्थिणा उम्मूलिओ तं दिव्वेण रज-भंसं लहाविओ नलो । जं पुण पडिय म्हि तत्तो तं नलाओ चुक्क म्हि । तो इमिणा सुविणेण दुल्लहं मे दंसणं ति । ता रोविउं पवत्ता दमयंती मुक्क-कंठमुच्च-सरं । कायर-मणाण इत्थीण धोरिमा होइ नहि वसणे ॥ हा नाह ! किं तएऽहं चत्ता ? किं तुज्झ होमि भार-करी । नहि भोगिणो कयावि हु निय-कंचुलिया कुणइ भारं ॥ भो वण-देवयाओ पत्थेमि तुब्भे, दंसेह मे पाण-नाहं । तस्स पय-पंकएहिं पवित्तियं पहं वा। अहवा पक्क-वालुंकं व पुद्देहि धरणि ! जेण तव्विवरेण पविसिऊण पायाले पावेमि निव्वुहं । एवं विलवंती बाहजल-सारणीहिं अरन्न-दुमे सिंचंती नलं विणा जले थले कत्थ वि रई अपावंती सिचयंचले अक्खराई दट्टण दमयंती वियसंत-वयणा वाएइ । नूणं पिययमेण चत्ताऽहं देहमित्तेण न चित्तेण । कहं अन्नहा आएस-दाणेण अणुग्गहिय म्हि ? । ता गुरु-वयणं व पइणो आणं कुणंतीए मे निम्मलो इह लोओ । अओ वच्चामि पिउणो घरं । जं पइणो भवणं तं पई विणा पराभव-भवणं चेय नारीणं ति निच्छिऊण चलिया वड-दुमस्स दाहिण-दिसा-मग्गेण । नलं व पासट्टियं पिच्छंती नलक्खराणि । तीए विमल-सील-प्पभावेण पहवंति कदा नोवद्दवा । तहा हि कोव-वस-सज्जिय-नखो वि कुडिल-दाढा-कडप्प-दुप्पिच्छो । पंचाणणो न सको समीव-देसं पि अक्कमि ॥ मय-गंध-लुद्ध-रोलंब-टोल-बहिरिय-समग्ग-दिस-चक्कं । तडुविय करं कुद्धं पि करि-कुलं दूरमोसरइ॥ धूम-ज्झामलिय-दिसो महंत-जालोलिहिय-गयणग्गो । पासमपत्तो विज्झाइ वण-वो अकय-संतावो। विप्फारिय-फार-फणा-फुकार-विमुक्क-विस-कणुकेरा । पसरंत-रोस-विवसा वि विसहरा पहरिउं न खमा ॥ Page #136 -------------------------------------------------------------------------- ________________ द्यूतविषये नलचरितम् । दिट्ठि - प्याण-मत्तेण पडिहयाणप्प-दष्प-माहप्पा | रक्खस-भूय-प्पमुहा परंमुहा जंति दूरेण ॥ 1 अह पह- परिस्सम-सलिल - धोय- गत्ताए कंटयाइ - विड-पाय-तल-झरंतरुहिराए धूलि - धूसर - सरीर-च्छवीए तीए दिट्ठो महंतो सत्थो । चिंतियं च - अहो ! अरन्न- नित्थरण-कारणं दिट्ठो मए पुन्नोदएण पसत्थो सत्थो । सत्थी-हुआ किंचि जाव ताव सव्वओ विविहाउह - भयंकरेहिं तक्करेहिं रुडो सत्थो । संतत्था तत्थ लोया । तीए भणिया मा बीहेह त्ति हक्किया तक्करा- अरे दुरायारा ! मए रक्खिजंतं मालूह सत्थं, अन्ना पाविस्सह अणत्थं । तहवि न विरमंति चोरा । तओ तीए सील-प्पभाव-दुस्सहा विमुक्का हुंकारा । तेहिं धणु-गुण- टंकारेहिं वायस व्व पणट्ठा चोरा । सत्थ-लोएण भणियं - अम्ह पुन्नाओ ठिया कावि देवया एसा । जीए चोरेहिंतो रक्खिओ सत्थो । सत्थ- वाहो जणणिं व तं पणमिऊण पुच्छएदेवि ! काऽसि तुमं ?, किं वा अरने परिब्भमसि ? । कहिओ तीए रुयतीए तस्स बंधवस्सेव सव्वो निय-वुत्ततो । तेण वृत्तं - महा - राय - नलस्स पत्ति त्ति मे पूणिज्जासि । तुमए तक्करेहिंतो रक्खंतीए उवयार - क्किणिओऽहं । ता पवितेहि ममावासं ति भणिऊण दमयंती नीया नीयावासं । तं देवयं व आराहए सत्थ- वाहो | एत्थंतरे गरुय - गज्जि - भरिय-बंभंड-भंडो आखंडल - कोयंड-दंडो सिहंडि-मंडलाबद्ध - तंडवो घण-पडल-पडच्छन्न- नह- मंडवो निरंतरासार - सीयलो सलिल - प्पवाह- मंडिय-मही- यलो पयट्टो पाउसो । जाया ति-रत्तं निरंतरा बुट्ठी । सुहं ठिया तत्थ दमयंती । विरयाए बुट्ठीए मुत्तूण सत्थं पत्थिया एसा । पिच्छए पिंग-केसं गिरिं व दावानल - पलित्तं जलयं व काल-कार्यं कयंतं व कयदुइय-रूवं कत्तिया - कराल - करं घणं व विज्जु-च्छडाडोव-भीसणं रक्खतं । भणियं अणेण - सत्त-रत्त - छुहियस्स में भक्खमुवलद्धियं ता तुमं भक्खिस्सं । तीए भणियं - भद्द ! जायस्स जंतुणो धुवो मच्चू । अकयत्थस्स मच्चु-भयं । अहं पुण मूलाओ देव-गुरु- भत्तीए कयत्था । नत्थि मे मच्चु भयं । किं चविविह- दुह - दूमिआहं मरणं पत्थेमि दुक्ख - मोक्ख कए । नल- विरहानल-दड्डुं च मं तुमं खाहिसि सुहेण ॥ ता भक्ख किं विलंबसि ? एस मए तुज्झ अपिओ अप्पा | मरणं विणा दुहाणं जलंजली जायए कत्तो ? ॥ तओ धीरयाए तुट्ठो रक्खसो । भणियं तेण-भद्दे ! तुट्ठो म्हि । किं ते पियं करेमि ? । ती वृत्तं - जइ तुट्ठो सि ता कहेसु कया मे पह-संगमो होहि । ५९ Page #137 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे त्ति । विभंग-बलेण नाऊण अक्खियं रक्खसेण । पवास-दिवसाओ आरम्भ संपुन्ने बारसे वरिसे पिउ-भवण-ट्ठियाए सयमेव मिलिस्सइ ते नलो । पुणोवि तेण वुत्तं-किं इमिणा मग्ग-खेएण ?, जइ भणसि ता निमेस-मित्तेण तुमं ताय-मंदिरं पराणेमि । तीए वुत्तं-कयत्थाऽहं नल-संगम-कहणेण । नाहं परपुरिसेण समं वच्चामि । वच्च तुमं सहाणे । पहा-पुंज-भासुरं सुर-सरीरं दंसिऊण तिरोहिओ रक्खसो । बारस-वरिसियं पइणो पवासं मुणिऊण गहिया दमयंतीए नियमा। रत्त-वत्थाई तंबूलं भूसणाई विलेवणं विगईओ न गिहिस्सं, न जाव मिलेइ नलो। तओ तिव्व-तव-चरण-परा पारणए बीय-रहिय-फल-विहियपाण-वित्ती चित्त-द्वियं संतिनाह-पडिमं झायंती दमयंती गंतूणं गिरि-गुहाए ठिया । सत्थ-वाहो सत्थ-मज्झे तं अ-दट्टण संभंत-चित्तो गवेसंतो आगओ गिरि-गुहं । झाण-समत्तीए संभासिओ सोतीए। ताण संलावं सोऊण संपत्ता तत्थ के वि तावसा। ठिया हरिणि व्व निच्चल-कन्ना। इत्थंतरे थूल-धाराहिं वरिसिंउं पयहो मेहो। सर-धोरणीहिं व धाराहिं ताडिज्जंतेहिं तावसेहिं जंपियंसंपयं पय-प्पवंच-वंचणत्थं कत्थ वच्चामो ?। संजाय-दयाए दमयंतीए भणियंभद्द ! मा बीहेह । काऊण तेसिं चउद्दिसि कुंडयं कया सील-सावणा-जइ मे सीलं अखंडियं ता कुंडयाओ बाहिं वरिसेउ मेहो । तओ छत्त-च्छन्न व्व कुंडए न निवडियं सलीलं । अन्नत्य पत्थरावि पलाविया पडत-पय-पूरेण । तं दहण विम्हिय-मणेहिं जंपियं अणेहिं । अहो ! न माणुसीए एरिसं ख्वं । नवा एरिसी सती । ता नूणं का वि देवया एसा । सत्यवाहेण वुत्तं-किं तुम झाएसि ?। किं वा निब्भया चिट्ठसि ? तीए वुत्तं-अहं अरहंतं देवं झाएमि। तप्पभावओ नत्थि मे भयं । देव-गुरु-धम्म-सरूवं सवित्थरं कहिऊण कराविओ जिण-धम्म-पडिवत्तिं सत्थ-वाहो। तावसा वि संपत्त-खीर-पाणकं जियं व नियधम्मं निंदंता पवन्ना जिण-धम्मं । तत्थ सत्थ-वाहेण करावियं पुरं । तं च पंचसयाइं तावसाणं इत्थ पडिबुद्धाइं ति 'तावसपुरं' ति पसिद्धं । तत्थ निम्मावियं संतिनाह-पडिमा-मण-हरं जिण-हरं । सव्वे वि जिण-धम्म-परा कालं वोलंति । अन्नया निसीहे सेल-सिहरे उग्गमंत-रवि-पहा-पूर व्व उज्जोओ दिवो दमयंतीए । दिट्ठा य उप्पयंत-निवयंता देवा । तेसिं जय-जयारावेण जग्गिया जणा। तेहिं समं समारूढा दमयंती पव्वयं । तत्थ सिंहकेसरि-साहुणो कया केवलप्पत्ति-महिमा अमरेहिं । वंदिऊण तं मुणिं पुरो निसण्णा सव्वे । इओय तस्स केवलिणो गुरू जसभद्दो नाम तत्थागओ। सो वि केवलिणं नमिऊण निसन्नो। Page #138 -------------------------------------------------------------------------- ________________ द्यूतविषये नचरितम् | ६१ 1 कया केवलिणा असार-संसार - सरूव-परूवण-परा धम्म- देसणा । एत्यंतरे तत्थागओ गयणमुज्जोयंतो देवो । केवलिणं नमिऊण भणिया तेण दमयंती - भद्दे ! इहेव तवोवणे कुल-वइणो सीसो तिव्व-तव-चरण-तप्परो कप्परो नाम अहमासि । पंचग्गि-साहगो वि नाहिनंदिओ तावसेहिं । तओ तेसु पसरंत - रोसो पत्थिओ अन्नत्थ । नीरंघ - तिमिर - निरुद्वाए निसाए वञ्चतो निवडिओ गिरिकंदरे । गिरि-दंतग्ग- लग्गा भग्गा मे दंता । दंत-भंग- पीडा-पर- बसो तत्थेव पडिओ । ठिओ सत्त-रत्तं । तावसेहिं दुस्सुविणस्सेव तस्स वत्तावि न कया, किं पुण पडीयारो ? | विसेसओ भुयंगे व गेहाओ निग्गए तवोवणाओ तम्मि तावसाणं सुहं संजायं । सोवि तावसेसु विसेसुल्लसंत- रोसो मरिऊण तत्थेव तावसारन्ने समुपपन्नो पन्नगो | कयाइ कय-फण- कडप्पो पहाविओ अहं तुह डसणत्थं । तुमए वि मं दट्टण पढिओ परमिट्टि मंतो । तेण मे कन्न-गोयरं गएण रुडा गई । पुणो वि पट्टि बिलं । अन्नया तए तावसाणं कहिज्जंतं धम्मं सुणेमि । जो कोह- माण - माया - लोहाणुगओ करेइ पाणि-वहं । सो पर भवंभि पावइ जीवो तिक्खाई दुक्खाई ॥ तओ चिंतियं मए - हा ! कहं भविस्सं ?, जो जीव-वहेण चैव जीवामि । इमे य मए तावसा कहिंचि दिह-पुव्वति ऊहापोहं कुर्णतस्स मे जायं जाइसरणं । संवेग - पुव्वं पुव्व- दुक्कडाई गरहंतेण कथं मए अणसणं । मरिऊण सोऽहं सोहम्मे समुप्पन्नो कुसुमप्पहो नाम देवो । तुह धम्म-वयण-सवणाओ समुवलद्धं सुरत्तणं ति उवगारिणि तुमं दहुमागओऽहं । ता धम्म- पुत्तो अहं ते । भणिया य तेण तावसा - खमह मह पुव्व कोवाचरणं । पालेह पुव्व पडिवन्नं सवय-व्वयं । तं च सप्प-कलेवरं गिरि-कंदराओ कड्डिऊण ओलंबियं पायवे । भणियं च -- - जो कोइ कोवं करेज्ज सो कप्परो व्व सप्पो पर भवे हवेज्जति । तओ संविग्ग- चित्तेण कुलवइणा भणिओ केवली - भयवं ! देहि मे दिक्खं । केवलिणा वृत्तं - एस जसभद्द-गुरू दिक्खिस्सइ तुमं । पुणो वि जंपियं कुलवइणाकहं तए पडिवन्ना दिक्खा ? । केवलिणा कहियं — कोसलाए नयरीए कूबरस्स नंदणो अहं । भंगा-नयरी - सामिणा केसरिणा दिन्ना मे बंधुमई नाम निय-धूया । जणयाएसेण गंतूण परिणीया सा मए । तीए सह नियत्तंतेण दिट्ठो मग्गे समोसरिओ एस आयरिओ । वंदिओ परम भक्त्तीए सुया सवणामय-सारणी तस्स देसणा । पुच्छिओ य- भयवं ! कित्तियं मे जीचियं ? | दिनोवओगेण वागरियं गुरुणा - वच्छ ! पंचैव दिवसाई । तओ मए मरणमासन्नं मुणिऊण Page #139 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे भणियं-भयवं ! थेव-जीविओऽहं किं करेमि संपर्य ? । संपत्तमणुकंपेण गुरुणा वुत्तं-वच्छ ! मा गच्छ खेयं । पडिवज पव्वजं । जओ एग-दिवसं पि एसा सग्गापवग्गकारणं । तओऽहं पवन्नो दिक्खं । गुरु- निओगेण आगओ एत्थ । सुक्कझाणानलेण दड्ड-कम्मिघणो पत्तो केवलं । एवं कहिऊण कय-जोगनिरोहो खविय-भवोवग्गाहि-कम्मो सिंहकेसरी गओ मोक्खं । कओ केवलिसरीरस्स सुरेहिं सक्कारो । पडिवन्ना कुल-वइणा जसभद्द-सूरि-पासे पव्वज्जा । दमयंतीए भणिओ सूरी-ममावि देहि दिक्खं । सूरिणा भणियं-भद्दे ! भुत्तव्वा तए नलेण सह भोगा । अओ नारिहसि तुमं दिक्खं । पहाए पव्वयाओ उत्तरिऊण सूरी गओ तावसपुरं । एवं धम्म-पसत्ता मलिण-गत्ता सत्तसंवच्छराई ठिया गिरिगुहाए दमयंती । अन्नया आयन्नियं तीए जहा-द्मयंति ! दिट्ठो मए अमुग-प्पएसे तुह पइत्ति पहिय-वयणं । तओ समुप्पन्नपरिओसा निग्गया गुहाओ सा । पहाविया वयणाणुसारेण । गया दूरं । पडिया अरन्ने । नलं अपिच्छंती रोवि पवत्ता। हा! किं करेमि ? कत्थ वा जामि ? त्ति विलवंती तं चेव गिरि-गुहं गंतुमारडा। दिट्ठा पसारिय-मुहीए भक्विस्सामित्ति भणंतीए रक्खसीए । तीए विन सक्किया सील-प्पभावओ भक्विउं। सुविण-दिट्ठ व्व तिरोहिया रक्खसी । अग्गओ गच्छंतीए तीए दिवा निज्जला नई। पिवास-पिडियाए पण्हि-पहारेण सील-प्पभावओ उप्पाइयं तत्थ पाणियं । पाऊण तं पत्थिया पुरओ। परिस्संता वीसंता नग्गोह-तरु-तले । दिट्ठा सत्थपुरिसेहिं । भणिया य-भद्दे ! का तुमं देवि व्व दीससि ? । तीए वुत्तंमाणुसी अहं सत्थ-परिन्भट्ठाऽरन्ने संचरामि । दंसेहि मे तावसपुर-मग्गं । तेहिं वुत्तं-अम्हे पाणियाणयणत्थं इत्थागया।अत्थ-गिरि-मत्थय-त्थे अक्के न सकेमो ते मग्गं दंसिउं । जइ पुण अम्हेहिं सह आगच्छसि ता सत्येण समं तुमं किं पि पट्टणं पराणेमो । गया सा तेहिं सह सत्थे । तत्थ द्रूण धणदेव-सत्थ-वाहेण पुच्छिया-कासि तुमं ? । तीए वुत्तं-वणिय-पुत्ती अहं पिइ-हरं पत्थिया अरन्ने पसुत्ता परिचत्ता भत्तुणा । बंधवेहिं व तुह पुरिसेहिं सहागया । सत्थवाहेण वुत्तं-अहं अचलपुरं गच्छिस्सं ता तुमं पि आगच्छ वच्छे !। पुप्फ व पयत्तेण नइस्सं तुमं । तओ आरोविया पहाण-वाहणं सा। पत्थिओ सत्थवाहो । आवासिओ वियसिय-दुम-कुसुम-समुल्लसिय-पराग-पुंजे गिरि-निकुंजे। निसाए सथिएण पढिज्जंतो पंच-नमोकारो सुओ दमयंतीए । तीए वुत्तो सत्थवाहो-जो नमुक्कारं पढइ सो सावओ साहम्मिओ मे, तं दटुमिच्छामि । . Page #140 -------------------------------------------------------------------------- ________________ सूतविषये नलचरितम् । सो वि जणउ व्व वच्छलो तं वेत्तूण तत्थेव गओ । दिट्टो सावओ पडलिहियं तमाल-दल-नीलं जिण-बिंबं बंदतो । दमयंतीए वि वंदियं बिंबं । कय-सावयवंदणाए पुच्छिओ-भो ! कस्स तित्थयरस्स बिंबमेयं । तेण वुत्तं-सुण, धरणीरमणी-मणी-कंचीए कंचीए नयरीए वत्थव्वो वाणिओऽहं । तत्थ अन्नया नाणजुत्तो धम्मगुत्तो नाम समागओ साहू। वंदिऊण पुच्छिओ सो मए-कया मे निव्वुई ? । तेण वुत्तं-देव-लोयाओ चूओ मिहिलापुरीए पसन्नचंदो राया होऊण एगुणवीस-तित्थयरस्स मल्लिनाहस्स पासे पडिवन्न-संजमो सिज्झिहिसि । तप्पभिइ समुपन्ना मे मल्लीनाहे भत्ती । पुज्जेमि पडिलिहियमेयं मल्लिनाहस्स बिबं । तेण वि पुच्छियाए दमयंतीए कहिओ निय-वुत्तंतो । तेण वुत्तं-जणओ व ते एस सत्थवाहो अहं च भाया तान कायव्वो तए खेओ। पहाए पत्तो सत्यवाहो अचलपुरं । तत्थ मुत्तूण मयंतिं गओ अन्नत्थ । एसा तिसिया पविट्ठा नगर-वावीए । जल-देवय व्व दिहा इत्थीहिं। तीए य वाम-चलणो गहिओ गोहाइ सलिल-तीरंमि। निय-जाइ-संगम-कए दुक्खे दुक्खं धुवं एइ॥ तीए पढिओ नमोकारो । तप्पभावओ मुक्को पाओ गोहाए । सा पयं पाऊण निग्गया वावीओ। निसन्ना विसन्न-मणा वावी-तडे । तत्थत्थि रिउपन्नग-सुपन्नो रिउपन्नो राया । तस्स चंदुज्जल-जसा चंदजसा देवी । तीए दासीहिं दिट्ठा दमयंती । अच्चंत-सुंदरि त्ति विम्हियाहिं ताहिं कहिया देवीए । तीए वि आणाविया अप्पणो पासे । दट्टण दमयंति, अहो ! महुरिमा रुवस्स त्ति भणंतीए आलिंगिया गाढं। दमयंती वि निवडिया चलणेसु देवीए । भणिया य-भद्दे ! कासि तुमं ? । वणिय-पुत्ती भत्तुणा अहं अरन्ने चत्त त्ति कहियं तीए । देवीए वुत्तं-पुत्ति व्व चंदवई निचिंता चिट्ठ मह घरे । देवी वि पुर-परिसरे पइदिणं दीणाणाहाईण द्वावए दाणं । अन्नया दमयंतीए भणिया देवीजइ पुण मे भत्ता भोयणत्थं इत्थागच्छेज ता अहं देमि दाण-सालाए दाणं । निउत्ता सा देवीए । दइयं दह-मणा देइ दाणं । पुच्छए अस्थि-जणं किमेरिसरूवो पुरिसो दिहो तुब्भेहिं ति । अन्न-दिणे दाण-साला-ठिया पिच्छए तलारेहिं निजंतं वद्धं चोरं । पुच्छए सा तलारे-किमिमिणा विणासियं ? ति । तेहिं कहियं-चंदवईए रयण-करंडिया हरिया अणेण, ता हणिजइ एसो। चोरो वि दंत-गहियंगुली नमिऊण दमयंतिं भणइ-देवि ! मिल्लावेहि मं तुह सरणमागओऽहं । दयावंतीए मयंतीए कया सील-सावणा । सील-प्पभावेण तुद्दा Page #141 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे तकरस्स बंधा । विरलीहूआ तलारा । इमं वुत्तंतं सोऊण समागओ तत्थ राया भणइ दमयंति-वच्छे ! किमेयमजुत्तं कयं तुमए ? । नहि तकरो रक्खिउं जुन्जइ । जओ रायधम्मो इमो, जं दुट्ट-निग्गहो सिट्ट-पालणं च । जइ पुण इमं न कीरइ ता सञ्वत्थ अव्ववत्थाए मच्छ-संतिओ नाओ पयहइ । दमयंतीए विन्नत्तं देव ! दया-पर-वस-मणाए मए एवं कयं ता खमियव्वो मे इमो अवराहो। जओ दुह-रोगो व्व इमस्स पीडा संकंता मे मणे । तओ मुक्को तक्करो रन्ना । सो वि तुमं मे माय त्ति जंपतो पइदिणं पणमेइ दमयंतिं । अन्नया पुच्छिओ सो तीए-को तुमं?, कत्तो वा आगओऽसि ? । तेण कहियं-अहं तावसपुर-वासिणः वसंत-सत्थ-वाहस्स पिंगलो नाम दासो। जूयाइ-वसणासत्तेण मए वसंत-सत्थ-वाहस्स चेव भवणे खत्तं खणिऊण अवहरियं सार-दव्वं । घित्तूण तं स-हत्थे पाण-भएणं पहे पलायंतो। चोरेहिं लुटिओ कित्तियं व कुसलं कुसीलाण ॥ इह आगंतण मए पारडो सेविउं इमो राया। दडे चंदवईए आहरण-करंडियं कहवि ॥ चलियं मह चित्तेणं तग्गहण-मणोरहो समुप्पन्नो । पाएण कुपुरिसाणं न सहावो अन्नहा होइ । तं घित्तुं निक्खंतो पावरिय-तणू पडेण विउलेण । चोरो त्ति लक्खिओऽहं इंगिय-कुसलेण नरवइणा ॥ रायाएसेण बद्धो तलारेहिं अहं । वहत्थं निजंतेण मए दिट्ठा तुमं । पञ्चभिजाणिऊण पवन्नाऽसि सरणं । मोइओ म्हि तुमए । किंच तावसपुराओ निग्गयाए तुमए मुक्क-भोयणो वसंत-सत्थ-वाहो ठिओ सत्त-रत्तं । जसभद्दसूरिणा सेस-जणेण य बुज्झविओ भुत्तो अहम-दिणे । कयाइ पहाण-पाहुडं चित्तूण गओ सत्थ-वाहो कूबरं टुं । तेणावि तुट्टेण दिन्नं इमस्स छत्तादिलंछियं तावसपुर-पहुत्तणं । सो वि तूर-रवाऊरिय-दियंतरो आगओ तावसपुरं । पालए तत्थ रज्जं । दमयंतीए य पाव-पव्वय-वज्जं पवज्जं गहाविओ पिंगलो। __ अन्नया आयन्नियं भीमेण । जहा जूए जिणिऊण नलं अलंकरियं कूबरेण रज्जं । दमयंतिं चित्तूण पविट्टो नलो महाडविं । न जाणिज्जइ कत्थ वि किं जीवइ ? मओ वा ? । तं सोऊण घोरंसु-सलिल-सिचंत-थण-भरा परुन्ना पुप्फदंती । पेसिओ भीमेण तेसिं गवेसणत्यं । पहु-कज्ज-करण-पडुओ हरिमित्तो . Page #142 -------------------------------------------------------------------------- ________________ प्रस्तावः ] द्यूतविषये नलचरितम् । नाम बडुओ। कमेण पत्तो अचलपुरे रिउपन्नस्स रन्नो पासं । पुच्छिओ चंदजसा-देवीए-कुसलं मम बहिणीए पुप्फदंतीए ? । बडुएण वुत्तं-निचं पि कुसलं देवीए। किंतु नल-दमयंती-रज-भंस-सवणाओ संजाओ देवीए महंतो चित्त-संतावो। चंदजसाए वुत्तं-किं भणिसि ?त्ति । बडएण कहिओ मूलाओ नल-जूय-वुत्तंतो। तओ चंदजसं रुयंतिं परुन्नो राय-लोओ। सव्वं सोयनिब्भरं पिच्छिऊण छुहा-पीडिओ बड्डुओ गओ दाण-सालं । निविठ्ठो तत्थ भोयणत्थं । दाणाहिगारिणिं दमयंतिं उवलक्खिऊण समुप्पन्न-परिओसो पणओ सो । देवि ! गिम्हे वीरुहाए व्व का एसा ते अपसत्था अवत्था ? दिडिया दिट्ठासि जीवंती । संपयं कुसलं सव्वेसिं । एवं जंपिऊण वीसरिय-छुहा-दुक्खो गओ चंदजसा-समीवं । भणियमणेण–वद्धाविजसि, अत्थि ते दाणसालाए दमयंती। तं सोऊण आगया तत्थ चंदजसा। तीए आलिंगिया गाढं दमयंती। भणियं च-धिद्धी मं जीए इयर-जण-विलक्खणेहिं सामुद्दिय-लक्खणेहिं अक्खियावि नोवलक्खिया तुमं । वच्छे ! वच्छलावि अहं अत्ताणं गोविऊण किं वंचिया तुमए ? । का वा ते लज्जा ममंतिए ? । कहेहि किं तुमए मुक्कोनलो? नलेण वा मुक्कासि ?! नूणं नलेण मुक्का तुमं । तुमं पि जइ वसण-वडियं पई परिचयसि ता धुवं रवी अवर-दिसाए उग्गमेजा। हा नल ! न लजसे गुण-संचयं चयंतो एयं ? किं ते कुलोचियमिणं ? । गिण्हामि ते दुक्खं । किजामि उयारणं । खमेसु मे अवराहं जं नोवलक्खियासि । कत्थ वा फुरियकंति-निलओ ते भाल-तिलओ। तओ निय-निट्ठीवणेण चंदजसाए परामुढे भाल-वर्ट दमयंतीए । अक्को व्व मेह-मुक्को सुवन्न-पिंडो व्व अनल-उत्तिन्नो। दमयंतीए भाले तिलओ तो फुरिउमारडो॥ अह देवयाइ पडिम व्व पहाविया निय-करेहिं देवीए । पवरंसुयाइ परिहाविऊण नीया निव-समीवे ॥ चंदजसा दमयंती य दोवि रन्नो सहाइ उवविट्ठा। तंमि समयंमि सूरो भुवण-पईवो गओ अत्थं ॥ तिमिरेण कजलेण व भायणं गयण-मंडलं भरियं । तहवि न राय-सहाए वियंभिओ तिमिर-लेसो वि ॥ तो रन्ना वागरियं अत्यमिओ नणु रवी न इह दीवो । अत्थि न वा जलणो ता किमेस एवं विहजोओ ?॥ Page #143 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [प्रथमः तओ देवीए दंसिओ सहजो पहा-पुंज-निलओ दमयंतीए भाल-तिलओ। कोउगेण रन्ना निय-करेण पिहिओ। तओ गिरि-गुह व्व तिमिर-निन्भरा जाया राय-सहा । ओसारिऊण पाणि पुच्छिया रन्ना रज-भंसाइ-वत्तं । ओणय-मुहीए रुयंतीए तीए कहिया सव्वावि सा । रन्नावि निय-उत्तरिजेण नयणाई परामुसंतेण भणियं-पुत्ति ! मा रुयसु । सुरासुरेसु वि पहवइ विही । एत्यंतरे तरणि-कर-णि[कर]तेय-प्पसरेणअमरेण परिसाए आगंतूण कयंजलिणा भणिया दमयंती-अहं तुहाएसेण पिंगलो चोरो चारित्तं चित्तूण विहरंतो गओ तावसपुरं । तत्थ मसाणे ठिओ पडिमाए। चियानलेण डझंतो धम्म-ज्झाण-परो परमेट्ठि-मंतं सुमरंतो पुव्व-पावाइंगरहंतो गओ पंचत्तं। संजाओ पहा-पसर-भासुरो सुरो।अवहिणा मुणिय-पुव्व-भवो जीविय-रक्खणेण पव्वजा-पडिवजावणेण उवगारिणिं तुमं हुमागओ। ता चिरं नंद तुमं ति। तओ सत्त कणयकोडीओ वरिसिऊण तिरोहिओ देवो । एवं देवेण दंसियं सुकय-फलं पच्चक्खं पिक्खंतो पवन्नो रिउवन्नो जिणधम्मे । समए विन्नत्तो बडुएण एसो-देव ! विसज्जेह मयंतिं पिइ-हरं । चंदजसाए वि वुत्तं—एवं होउ त्ति । तओ रिउवन्नेण रन्ना विसज्जिया चउरंग-बल-कलिया चलिया दमयंती। तं आगच्छति सोऊण सिणेह-तंतु-संदाणिओ निग्गओ पुप्फदंतीए समं संमुहो भीम-भूवई। जणणि-जणए दट्टण तुठ्ठ-चित्ता मुत्तूण वाहणं निवडिया पाएसु तेसिं दमयंती। ताण घणुकंठाणं चिराओ मिलियाण नयण-नीरेण । निवडतेण समंता महीयले कद्दमं जायं ॥ जउण व्व जण्हु-कन्न जणणिं आलिंगिऊण दमयंती । लग्गूण जणणि-कंठे विमुक्क-कंठे चिरं रुयइ ॥ तो वयण-पंकयाइं जलेण पक्वालिऊण विमलेण । अखिलं पि सुक्ख-दुक्खं परोप्परं जंपियं तेहिं ॥ अह भणइ पुप्फदंती अंकं आरोविऊण दमयंति। दिठ्ठासि जं जियंती तं सुकयं जग्गए अम्ह ॥ अम्ह घरे अच्छंती सुहेण पिच्छिहिसि निय-पई वच्छे ! । चिरकालाउ वि पावइ भद्दाई जणो हि जीवंतो॥ तुट्टेण रन्ना दिन्नाई बड्डयस्स गाम-पंच-सयाई। नगरे गंतूण दमयंती आगय त्ति सत्त दिणाणि कया विसेसओ देव-गुरु-पूया । अट्ठम-दिणे भणिया दमयंती-तहा करिस्सं जहा सिग्धं ते नल-संगमो भविस्सइ ति । Page #144 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] द्यूतविषये नलचरितम् । 1 तया य दमयंति मुत्तूण रन्ने परिब्भमंतेण नलेण दिट्ठो वण-निगुंजाओ संजाओ धूमो । जो भमर - माला- सामलो उड्डुं वğतो गिरि व्व अच्छिन्न-पक्खो अंतरिक्खे रिक्वंतो लक्खिज्जइ । निमेस मित्तेण जो फुरंत-जाला-करालो जलहरो व्व महीयलुच्छलियविज्जु - पुंज - पिंजरो नज्जइ । तओ पसरियडज्झत-वंस-तडयडारवो विविह- सावयक्कंद - भेरवो कय-दुमोवदवो पलित्तो दवो । तत्थ इक्खागु-कुल-कमल-मत्तंड-मंडल नल ! रक्ख ममं ति सद्दो सुओ नलेण । निक्कारण- करुणा- पहाणत्तणेण सहाणुसारओ बचंतेण दिट्ठो 'रक्ख रक्ख' त्ति भणतो वणन्भंतरे भुयंगमो | कहं में नामं कुलं वा वियाणइ इमो ? कह वा सप्पस्स माणुसी भास ? त्ति, विम्हिय-वित्त-चित्तेण तस्स कड्ढणत्थं खित्तमुत्तरिज्जं । तं च भूविलग्गं वेढियं निय-भोगेण भोगिणा । रज्जु व्व कूवाउ कड्डिऊण वण-दवाविसए पएसे पन्नगं मुत्तुकामो तेण डक्को करे नलो । तं भूयंगं भूयले खिविऊण भणियं नलेण - साहु कयं कयन्नुणा तुमए जं ममोवगारिणो एवमुवगरियं । सचं खु एयं जो खीरं पाएइ सो वि डसिज्जइ तुइ जाइए । एवमुल्लवंतस्स नलस्स विसप्पंतेण सप्प-विसेण सजीवं चावं व जायं खुज्वं सरीरं । पिसाओ व्व कविल-केसो करहो व्व लंबोट्ठो रंको व्व सुहुम-पाणिपाओ गणवइ व्व लंबोयरो संपन्नो नलो । बीभच्छ-सव्व-गत्तं अत्ताणं पिच्छिऊण चिंतियं नलेण - अहो ! इमिणा रूवेण मुहा मे जीवियं, ता परलोओवयारिणिं पव्वज्जं पव्वज्जामि । एवं चिंता - पवन्नस्स नलस्स पन्नगो संपत्ती पसरंत पहामंडलो लसंत- मणि- कुंडलो सुरो । भणियं अणेण - परिचय विसायं, तुह पिया अहं सिहो । तया तुह रज्जं दाऊण पडिवन्न- पव्वज्जो मरिऊण समु-प्पन्नो बंभलोए देवो । अवहिनाणेण मुणिया मए इमा ते अवस्था । अओ मए मायाए भूयंग- रूवं काऊण खय-खार - क्खेवो व्व दुद्दसा - पडियस्स ते सरीरे विरइयं विरूवत्तणं, तं च कड्डु-ओसह-पाणं व उवगारगं ति चिंतियव्वं तए । जओ किंकरीकया तुम सव्वे वि रायाणो ते विरूवत्तणेण अणुवलक्खिज्जं तुमं नोवहविस्संति । पव्वज्जा-मणोरहं पि संपयं मा करेसु, अज वि भुत्तव्वा तित्तिया तुम मही । अहं चेव चारित्त पडिवन्ति-समयं ते कहिस्सं, तहा गिण्हेसु बिल्लमेयं रयण-करंडयं च धरेसु जत्तेण । जया य सरूवमप्पणो इच्छसि तया फोडेज बिल्लं पेच्छिहिसि तस्स मज्झे देवदूसाई, उघाडिज़ रयण-करंडयं तत्थ पलोइहिसि हार - प्पमुहाहरणाई । तेहिं देवदूतेहिं आहरणेहिं य परिहिएहिं पाविहिसि तक्खणेण निय-रूवं । नलेण पुच्छिओ देवो दमयंतीए वृत्तंतं । सई ६७ Page #145 -------------------------------------------------------------------------- ________________ १८ कुमारपालप्रतिबोधे [प्रथमः त्तण-पहाणो कहिओ तेण सव्वो। भणिओ देवेण नलो-किमेवं अरण्णे परि भमसि ? पराणेमि तुमं तत्थ, जत्थ गंतुमिच्छसि । नलेण वुत्तं-सुंसुमारपुरे पराणेसु मं । तओ तहा काऊण देवो गओ सुरलोयं । नलो वि तन्नगरुजाण-भूसणे जिण-भवणे पणमिऊण नमिनाहं पत्तो सुंसुमार-पुर-दुवारं। तत्थ उम्मूलियालाणक्खंभो पवण-फरिसे वि धूणियासणो उवरि संचरंते सकुंते वि करेण कांतो भंजतो तरुवणं वियरिओ मत्त-हत्थी । तत्थ दहिवन्नेण रन्ना पायारमारुहिऊण भणियं-जो एयं मत्त-कुंजरं वसीकरेइ तस्स जंमग्गियं संपयच्छामि । नलखुजेण वुत्तं-कत्थ सो मत्त-मयगलो जेण अहं वसीकरेमि । एवं भणंतस्स खुजस्स घणो ब्व गर्जतो तं पएसमागओ गओ । जवेण . तं पइ पहाविओ खुज्जो । करि-करायाय-वंचण-कुसलेण अग्गओ पच्छओ पासओ य संचरंतेण तेण नीओ परिस्समं करी । गरुडो व्व उप्पइऊण आरूढो तस्स खंधे । पुव्वासणे ठाऊण कलावे खिविऊण चलणे आहओ कुंभत्थले चवेडाए । कर-कलियंकुसेण वाहीओ करी खुज्जेण । उग्घुट्टो जयजयारवो जणेण । दिन्नं रन्ना सुवण्ण-सिंखलं । वसं नेऊण नीओ नलेण आलाण-क्खंभं वारणो। तओ उत्तरिऊण अकय-पणामो दहिवन्नस्स रन्नो आसन्ने निसन्नो नलो। रन्ना भणिओ-भो खुज्ज ! अस्थि हत्थि-सिक्खा-वियक्खणं किमन्नं पि विनाणं ते ? । खुज्जेण भणियं-किमन्नं कहेमि, जइ सूरियपागं रसवइं दटुमिच्छसि, ता करेमि । तओ रन्ना गंतूण गेहं खुज्जस्स समप्पियं मुग्ग-तंदूल-साग-वेसवार-प्पमुहं । सूरातवे थालीओ मुत्तूण सूरविज्जं सरंतेण खुज्जेण कया दिव्वा रसवई । कप्प-रुक्ख-दिन्नं पिव मणुन्नं तं रसवइं भुत्तो सपरिवारो राया । जंपियं रन्ना-अहो ! रसवईए पाग-पगरिसो, अहो ! रस-महुरिमा, अहो ! विसेस-पेसलया, अहो ! सञ्चिदि-उवयारित्तणं । एरिसं रसवई नलो चेव जाणइ तओ नलं सेवंतस्स मे परिचिया चिरं एसा।ता किं तुमं नलो सि खुज्ज !?, नवा विरूवो एरिसो नलो, कहं वा जोयण-सय-दुगंतरियस्स तस्सागमो ? कत्तो वा भरहद्धसामिणो तस्स एगागित्तणं ? । तओ तुटेण रन्ना दिनाई खुज्जस्स वत्थालंकरणाइं टंक-लक्खं गामाणं च पंचसयाई । से सव्वंपि गहियं खुजेण । न गहियाइं गामाण पंचसयाइं । रन्ना वुत्तो खुजो-किमन्नं पि किंचि ते दिजउ ? । खुजेण जंपियं-जइ एवं पारहिं मजं च नियरजेसु निवारेसु । रन्नावि तव्वयण-बहुमाणओ तहेव कयं । अन्नया रन्ना पुच्छिओ खुज्जोको तुमं ? कत्तो वा आगओ? खुज्जेण जंपियं-कोसलाए नलरायस्स सूय Page #146 -------------------------------------------------------------------------- ________________ प्रस्तावः ] द्यूतविषये नलचरितम् । यारो हुंडिओ नामाहं। तस्स पासे सिक्खिआओ कलाओ। नलो कूबरेण बंधुणा जिणिओ रज्ज, दमयंतिं चित्तूण पवनो अरन्नं । विवन्नो तत्थेव नलो। तओ अहं आगओतुह समीवं, न उण अगुणन्नुणो कवड-कूवस्स कूबरस्स पासे ठिओ । तो दहिवन्न-नरिंदो सोऊण नलस्स मरण-वुत्तंतं । तं सोयं संपत्तो पारिजइ जो न कहिउं पि ॥ दमयंती-पिउ-पासे दहिवन्न-निवेण अन्नया दूओ। केणावि कारणेण पट्टविओ मित्त-वित्तीए॥ भीमेण सकारिओ दूओ। कयावि पत्थावे पत्थिवस्स पुरओ जंपियं दूएण-मम सामिणो समीवे नलस्स सूयकारो अस्थि, नलोवएसओ सो मुणइ सूरपागं रसवई । तं सोऊण दमयंतीए जंपिओ पिया-ताय! पणिहिं पेसिऊण जाणाहि, केरिसो सूवयारो । नलं विणा न याणइ सूरपायं रसवई । जइ पुण गोवियप्पा नलो चेव हविज एसो।। तो सामि-कज-कुसलो कुसलो नामेण पेसिओ विप्पो । दहिवन्न-सूवयारस्स रूव-जाणण-कए रन्ना ॥ सो सुंसुमारनयरे पत्तो सुह-सउण-दुगुणि-उच्छाहो । खुजं दटुं तस्संतिए निसन्नो विसन्नो अ॥ कुसलो चिंतेइ इमं कत्थ नलो कत्थ खुजओ एसो। जं मेरु-सरिसवाणं अंतरमेसिं पितं चेव ॥ तओ चित्ते किं पि संपहारिऊण कुसलो दुहयं गाएइ निहरु निक्किच काउरिमु एकु जि नलु न हु भंति । मुक्त महासई जेण विणि निसि सुत्ती दमयंती ॥ तं पुणो पुणो गिजमाणं सोऊण दमयंतिं संभरंतो गलंतंसुजलो परन्नो नलो। 'किं रुयसि त्ति? ' पुच्छिओ कुसलेण । खुजेण जंपियं-करुणरससंगयं गीयं ते सुणिऊण रुवामि । खुजेण पुच्छिओ सो ईहियत्थं। नल-जूयाओ आरब्भ विदभाए दमयंती-गमण-पज्जंता कहिया कहा कुसलेण । पुणो वि वुत्तं विप्पेण-खुज!दहिवन्नस्स रन्नो दूएण भीमरायस्स अग्गओ सूरपाग-सूवयारो ति कहिओ तुमं । सूरपाग-पच्चलो नलो चेव त्ति चिंतंतीए दमयंतीए जणयम भत्थिऊण पेसिओ अहं ते दसणत्थं । तुम दटूण चिंतियं मए-कत्थ अचत्थममणुजो खुजो, कत्थ वा सव्वंगोवंग-पेसलो नलो, कत्थ कवलिय-तिमिकुडंबगो बगो, कत्थ वा कय-जणाणंदो चंदो । तहा ममागच्छंतस्स संमुहो Page #147 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [प्रथमः सउण-संघाओ संजाओ सो वि निष्फलो, जं तुमं न होसि नलो । दमयंतीपिम्म-परवसेण खुजेण नीओ निय-गेहं विप्पो । जओ जत्थ जणो वसइ पिओ तीए दिसाए समागओ संतो । काओ वि कुणइ हरिसं किं पुण पिय-पेसिओ पुरिसो॥ महासईए दमयंतीए महापुरिसस्स नलस्स य कहंतस्स ते किं सागयं कीरउ त्ति वुत्तूण कया भोयणाइ-पडिवत्ती। दिन्नं दहिवन्न-दिन्नं आहरणं । तओ पत्तो कुसलो कुसलेण कुंडिणपुरं । कहिओ भीमस्स मत्त-करि-वसीकरण-मूलो सव्वो खुज-वुत्तंतो । दमयंतीए वुत्तं-ताय ! नूणं नलो सो, किंतु केणावि आहारदोसेण कम्मदोसेण वा विरूवो जाओ। करि-सिक्खा-कुसलत्तं, सूरियपागस्स करण-सामथ्थं । __अच्चम्भुयं च दाणं नलं विणा नत्थि अन्नत्थ ॥ ताय ! केणावि उवाएण तं खुजं इहाणेसु, जेण तं सयं परिक्खेमि। भीमेण वुत्तं-पुत्ति ! अलियं सयंवरं पारंभेमि, हक्कारेमि दहिवन्नं । दहिवन्नो पुव्वं पि ते लुडो आसि, परंतुमए नलो वरिओ। ता एम्हि तुह सयंवरं सुणिऊण सिग्घमागमिस्सइ सो। तेण सह खुज्जो वि। जइ सो नलो ता तुमं अन्नस्स दिजंतिं न सहिस्सइ । तहा तुरय-हिययन्नू नलो अत्थि, जइ सो खुज्जो नलो ता रह-तुरय-पेरणेण जाणियव्वो नलो त्ति । नलस्स पेरंतस्स पवण-तुल्ल-रया तुरया हवन्ति । आसन्नं दिवसं कहिस्सं । जइ तत्थ आगमिस्सइ खुजो वेगेण सोनलो नूणं । अन्नो वि थी-परिभवं न सहइ किं पुण नल-नरिंदो । पेसिओ भीमेण दहिवनस्स दूओ, कहिओ तेण चित्त-सुद्ध-पंचमीए दमयंती-सयंवरो। चिंतियं दहिवन्नेण-अहिलसणीया मे दमयंती, परं दूर-देसे सा, पच्चूसे पंचमी, न तीरइ तत्थ गंतुं, ता किं करेमि त्ति मीणो व्व थोय-जले पत्तो अरई दहिवन्नो।खुजेण चिंतियं-दमयंती महासई न पुरिसंतरमिच्छइ, इच्छेन वा तहावि मइ विजमाणे को गिण्हेज तं । ता तत्थ दहिवन्नं छहिं पहरेहिं नेमि, जेण अणेण सह ममावि पसंगेण दंसणं होइ । खुजेण वुत्तो दहिवन्नो-किं तम्मसि तुमं? कहेहि कारणं । नहि अकहिय-रोगस्स रोगिणो चिगिच्छा कीरइ । रन्ना वुत्तं संपन्नो कय-सुरपुर-पवेस-मंगलो नलो, पुणो वि दमयंती संपयं सयंवरं करिस्सइ, अधिमे दमयंतीए अहिलासो, दूरे विदभा, छच्चेव पहरा अंतरे, बहुय-दिवसेहिं आगओ दूओ, अहं पुण कहं इत्तिएण कालेण वचिस्सामि ? त्ति चिंताएन पावे Page #148 -------------------------------------------------------------------------- ________________ ७१ प्रस्तावः] द्यूतविषये नलचरितम् । मि निव्वुइं । खुजेण वुत्तं-जच्च-तुरय-जुत्तं अपेहि मे रहं, जेण पच्चूसे तत्थ तुमं नेमि।न सामन्न-पुरिसो एसो किंतु खेयरो सुरो वत्ति चिंतिऊण समप्पिओ जहुत्त-रहो रन्ना । तं काऊण पगुणं भणिओ नलेण दहिवन्नो-आरोह रहं। राया थइयाइत्तो छत्तधरो दुन्नि चामरकरा य । आरूढा तंमि रहे पंच इमे, खुजओ छट्टओ॥ तं बिल्लं च करंडं च कडियडे बंधिऊण वत्थेण । कय-देव-गुरु-सुमरणो तुरंगमे खेडए खुजो॥ हय-हियय-जाणएणं नलेण चोइज्जमाण-वर-तुरओ। गंतुं रहो पयट्टो पहु-चित्तेणं विमाणं व॥ अह दहिवन्नस्स पडो पडिओ रह-वेग-पवण-उडओ। तेण परिओस-वसओ नलस्स ओयारणं व कओ ॥ दहिवन्नेण कहियमेयं खुजस्स, हसिऊण भणियं खुजेण-कत्थ पत्थिव ! अस्थि ते पडो ? पड-पडणाओ पंचवीसं जोयणाई आगओ रहो। किंच मज्झिमा इमे तुरया, जइ पुण उत्तमा हवेज, ता इत्तिएण कालेण चोइजमाणा वर-पंचास-जोयणाई रहो आगच्छेजा । दहिवन्नेण अक्ख-रुक्खं पिक्खिऊण अक्खियं-इत्थ अक्खे जत्तियाई फलाई चिट्ठति अगणंतो वि तेसिं संखं जाणेमि अहं, नियत्तंतो ते कोउगं दंसिस्सं । खुजएण भणियंमए सारहिंमि मा बीहेसु कालक्खेवाओ। एग-मुट्टि-प्पहारेण पाडेमि सव्वाई फलाइं तुह पुरओ । रन्ना वुत्तं-पेच्छ अच्छेरं, पाडेहि तुमं, चिट्ठति अट्ठारससहस्साई फलाणं । तओ मुट्टि-घाएण पाडियाई ताई खुजेण । गणियाई दहिवनेण, जाव तित्तियाइं चेव । दिना दहिवन्नस्स पत्थिएण तुरय-हियय-विजा खुजेण । गहिया दहिवन्नाओ फल-संखा-विजा । पहाए कुंडिणपुरासन्ने पत्तो . रहो वियसिय-वयण-कमलो संपन्नो दहिवन्नो । एत्थंतरे रयणी-विरामे दमयतीए दिट्टो सुविणओ । कहिओ विहि-पुव्वं पिउणो । जहा-दिट्ठा मए निव्वुइ-देवी आणेयंती इत्थ गयणे कोसलुजाणं । देवी-वयणेण पुप्फ-फल-कलियं आरूढा अहं चूय-पायवं । मम हत्थे समप्पियं पहाण-पउमं देवीए । पडिओ पुव्वारूढो झत्ति विहंगमो । भीमेण वुत्तं-पुत्ति ! सोहणो सुविणो । निव्वुइ-देवी ते पुन्न-रासी-जग्गिओ। कोसलुजाणं कोसला-रज-लाभ-करं । मायंदारोहणं नलसंगम-कारणं । पुव्वारूढ-विहंगम-पडणं कूबरस्स रजब्भंसो। पच्चूसे दिट्टो त्ति अज्जेव ते मिलिस्सइ नलो। तयाणिं चेव पत्तो पुरदारं दहिवन्नो। कहिओ मंग Page #149 -------------------------------------------------------------------------- ________________ ७२ कुमारपालप्रतिबोधे [प्रथमः लाभिहाण-पुरिसेण भीमस्स । झत्ति आगंतूण मित्तो व्व परिरंभिओ भीमेण । समप्पिओ पवरावासो। भोयणाइ-पडिवत्तिं काऊण भणिओ भीमेण-अत्थि ते सूरपाग-सूवयारो, तं दंसेहि मे।आइट्ठो दहिवन्नेण खुज्जो रसवइ-करणत्थं । तेण वि कप्प-रुक्खेणेव तक्खणे कया रसवई, दहिवन्नोवरोहेण भुत्तो भीमो सपरिवारो तं रसवई । तस्सासाय-परिक्खणत्थं तब्भत्त-भरियं थालं आणाविऊण भुत्तं दमयंतीए। रसासायणाउ य निच्छियं खुज्जो नलोति । भणियं च तीए-पुव्वं नाणनिहिणा गुरुणा अक्खियं मे, नलं विणा सूरपागं अन्नो नयाणइ भारहे।ता नूणं नलो चेव एसो। जं पुण खुज्जो तत्थ केणावि कारणेण होयव्वं। नलस्स एका परिक्खा रसवई, अन्ना वि अस्थि । नलंगुलीए वि फरिसिया अहं पलयालंकिया होमि । ता अंगुलीए फरिसेउ मं खुज्जो। जइ पुण इमावि परिक्सा मिलइ, तओ खुजो पुच्छिओ-किं तुमं नलो? तेण वुत्तं-कत्थ वित्थिन्न-वच्छत्थलो नलो, कत्थाहं जण-नयण-दुक्खुज्जओ खुज्जओ। तइ वि गाढोवरोहेण तेण फरिसियं दमयंतीए वच्छत्थलं अंगुलीए । तित्तिएणावि अंगुलीफरिसेणावि हियय-हरिसुकरिसेण ककोडयं व जायं उकंटयं दमयंतीए देहं । तया सत्ता अहं तुमए मुका, संपयं पाणनाह! दिहोसि, कहिं वचसि?त्ति भणंतीए तीए नीओ नलो भवणभंतरं । अब्भत्थिओ-पयासेसु सरुवं । तओ बिल्ला ओ करंडाओ य वत्थालंकरणाई परिहिऊण जाओ सरुवत्थो नलो। तं दहण तचित्ता दमयंती वल्लि व्व पायवं सव्वंगमालिंगए गाढं। भीमेणावि नलो नाऊण निवेसिओ निय-सिंहासणे । सामी तुमं, ता समाइस किं करेमि? त्ति भणंतो ठिओ पुरओ कयंजली भीमो । दहिवनेण विन्नत्तो नलो। नाहो वि तुमं जं अन्नाणओ अणुचियं आणत्तो सि, तं खमेसु मे । दमयंतीए हक्काराविओ चंदजसा-समेओ समागओ रिउपन्नो राया। तहा तावसपुर-पहू वसंत-सिरिसेहरो । कया तेसिं पडिवत्ती भीमेण । अन्नया सव्वेसि पि भीमसहाए ठियाणं पत्तो पहाए पहा-पसर-डामरो अमरो।कयंजलिणा भणिया तेण दमयंती-अहं खु तावसवई, तुमए पडिबोहिओ, जिणधम्म-प्पभावेण मरिऊण सोहम्मे सूरो संजाओ त्ति । सत्त कणय-कोडीओ वरिसिऊण गओ सट्ठाणं । भीम-रिउपन्नदहिवन्न-वसंत-प्पमुहेहिं महीनाहिं मिलिऊण रज्जे अहिसित्तो नलो।नलाएसेण मेलियाई तेहिं निय-निय-बलाई । तेहिं परिगओ गज्जंत-गरूय-मयगलो तुरय-खुर-क्खय-खोणी-रेणु-रुद्ध-नहयलो रह-चक्क-चिक्कार-उकंपियारि-चक्ककन्न-जुयलो नलो संपत्तो कोसलापुरिं। दूयं पेसिऊण कहावियं कूबरस्स, जओ . Page #150 -------------------------------------------------------------------------- ________________ प्रस्तावः ] द्यूतविषये नलचरितम् । तुह दंसणथमागओ नलो, पत्तो अउज्झाए परिसरे । समागयं सुणिऊण नलं अनलालिंगिओ व्व जाओ महंत-संताव-कवलिय-कलेवरो कूबरो। वुत्तो नलेण एसो दूय-मुहेणं-मए समं जुज्झ। होउ मह तुज्झ लच्छी मह लच्छी वा हवह तुज्झ॥ अह कूबरेण पुणरवि पारडं जुज्झ-भीरुणा जूयं । सो सुकयमंसलेणं नलेण हाराविओ सव्वं ॥ कूरो वि कूबरो सो मम लहु-बंधु त्ति कोव-रहिएण । गुण-निम्मलेण विहिओ नलेण पुत्तं व्च जुवराओ॥ लहिऊण नियं रज्जं दमयंती-संजुओ नलो राया। उकंठिओ नमसइ अउज्झ-नयरी-जिणहराइं ॥ कय-विविह-पाहुडेहिं नलो नरिंदेहिं नमिय-पय-कमलो। कुणइ भरह-रज्जं वरिस-सहस्साई बहुयाई ॥ अन्न-दिणे सग्गाओ निसह-सुरो तेय-भासुरो पत्तो। विसय-मुह-सेवणारंभ-विन्भलं भणेइ नलमेवं ॥ रागाइ-तकरहिं लुटिजंतं विवेय-सव्वस्सं । जो अप्पणो वि रक्खसि न तुम सो होसि पुरिसो किं ?॥ पव्वजा-समयं ते कहिस्समिति जंपियं मए पुव्वं । ता संपइ माणुस-जम्म-दुम-फलं संजमं गिण्ह ॥ इय जंपिऊण देवो तिरोहिओ, अह समागओ तत्थ । जिणभद्दो नाम गुरू विमलावहिनाण-रयण-निही ॥ तो गंतुं दमयंती-सहिएण नलेण वंदिओ एसो। तह उवविसि पुरओ पंजलिणा पुच्छिओ एवं ॥ किं पुव्व-भवे भयवं ! अम्हेहिं कयं जमेरिसं रजं । लडूण हारियं अह पुणो वि लडं समग्गं पि ॥ गुरुणा भणियं-सुण सोम ! अस्थि एत्थेव जंबुदीवंमि । भारहवासे अट्ठावयस्स गिरिणो समीवंमि ॥ निच्चं अदिट्ट-पर-चक्क-संगरं अस्थि संगरं नगरं । तत्थासि विहिय-दिसि-रमणि-कम्मणो मम्मणो राया ॥ तस्स वीरमई देवी । कयाइ तीए सह पारद्धि-पत्थिएण पत्थिवेण नगरबाहिं सत्थेण सह गच्छंतो धम्मो व्व मुत्तिमंतो पसंतो संतोस-प्पमुह-गुणवि. Page #151 -------------------------------------------------------------------------- ________________ ७४ कुमारपालप्रतिबोधे [ प्रथमः सिट्ठो दिट्ठो मुणी | मिगया - महूसव - विग्ध पडणो असउणो मे एसो त्ति चिंतितेण तेण कुंजरो व्व जूहाओ सत्थाओ धरिओ सो । नियत्तिऊण नीओ नियगेहूं । बारस घडिआओ जाव विडंबिओ । पच्छा पुच्छिओ समुच्छलिय-कारुन्नेण रन्ना देवीए य—कत्तो तुमं आगओ, कत्थ वा पत्थिओसि ? । मुणिणा भणियंरोहीडयपुराओ अट्ठावय-पव्वयावयंस- पडिबिंबाणं जिणबिंबाणं वंदणत्थं सत्थे सह पत्थओऽहं । एवं मुणि वयण- मंत-सवणेण विसं व विसहराणं वियलिओ तेसिं कोवो । भद्दग-भावं नाऊण भुणिणा कहिओ जीव- दया पहाणो धम्मो । आजम्माओ धम्मक्खरेहिं अविद्ध-कन्नाण ताण जाओ किंचि धम्म- परिणामो । पडिलाहिओ तेहिं साहू भत्त-पाणाइणा । धरिओ केत्तिअं पि कालं । ओसहं व रोगीण तेसिं धम्म- विन्नाणं दाऊण तेहिं विसजिओ गओ मुणी अट्ठावयं । एवं साहु-संसग्गओ पडिबुद्धेहिं तेहिं दविणं व किवणेहिं जत्तओ पालियं सावगत्तणं । अन्नया वीरमई धम्मथिरी- करणत्थं सासण- देवयाए नीया अट्ठावय-पव्वयं । तत्थ निय-निय-वन्न-प्पमाण- जुत्ताओ विविह- रयण- पज्जुत्ताओ सुरासुर- - विणिम्मिय - महिमाओ अरिहंत पडिमाओ पेच्छिऊण परमं परिओसमावन्ना । वंदिऊण आगया तओ नियनयरं । सा य वीरमई महंतं तित्थमेयं मए वंदियं ति सद्वाए जिणं जिणं पडुच वीसं वीसं आयंबिलाई करेइ | उवरि निवेसिय- माणिक-मणहरे कणग-निम्मिए तिलए । चवीसं जिणपडिमाओ जुग्गे कारवइ वीरमई ॥ अन्न- दिणे अट्ठावय- गिरिम्मि गंतुं इमा सपरिवारा । पूजं कुणइ जिणाणं पहवण-विलेवण- बलि-प्पमुहं ॥ जिण - परिमाण निलाडेसु ताई तिलयाई ठवइ भत्तीए । तप्पुन्न- पायवरस व जाई विरायंति कुसुमाई ॥ चारण-समणाइणं तित्थे तत्थागयाण दाऊण । दाणं जहाहिं सा इय कुणइ तवस्स उज्जवणं ॥ कय- किच्चं मणुय भवं सहलं विहवं कयत्थमवि जीयं । मन्नंती वीरमई पुणो वि पत्ता नियं नयरं ॥ इय भिन्न- सरीराण वि तेसिं दोन्हं अभिन्न-चित्ताणं । जिणधम्म-कय-मणाणं बहुओ कालो अकंतो ॥ जीवाण मरण धम्म- तणेण समए समाहि-मरणेण । मरिऊण मम्मण-निवो पत्तो सोहम्म-सुरलोयं ॥ Page #152 -------------------------------------------------------------------------- ________________ प्रस्तावः]] ७५ तविषये नलचरितम् । अणुमरिउ वीरमई देवी तत्थेव मणहरा जाया। अत्थंगयंमि चंदे कियचिरं चिट्ठए जुण्हा ॥ तत्तो मम्मण-जीवो चविउं इह जंबुदीव-भरहंमि । बहली-विसयालंकरण-कंकणे पोयणपुरम्मि ॥ आभीर-धम्मिलासस्स रेणुया नामियाइ घरिणीए । निम्मल-गुण-परिपुन्नो उप्पन्नो 'धन्नउत्ति सुओ॥ वीरमई जीवो पुण संजाया 'धूसरित्ति से घरिणी। धन्नो निय-महिसीओ बाहिं गंतूण चारेइ ॥ अह पाउसे पयट्टे घणे सुबुद्धिं घणं कुर्णतेसु । महिसीण चारणत्थं सिरोवरिं छत्तयं धरिलं ॥ धन्नो गओ अरन्ने तेण तहिं तिव्व-तव-किसो दिहो। काउस्सग्गेण ठिओ मुणी गिरिंदो व्व निकंपो॥ भत्तीएँ छत्तयं से सिरंमि धरि निवारियं इमिणा । समणस्स वुट्टि-कटुं, अह वुट्टीए नियत्ताए॥ नमिऊण मुणी भणिओ धन्नेण-तुमं इहागओ कत्तो ?। समणेण जंपियं-भद्द ! पंडदेसाउ पन्तोहं ॥ लंकापुरीइ चलिओ तत्थागय-निय-गुरूण नमणत्थं । मेहेण सत्त रत्तं वरिसंतेणं नवरि रुद्धो॥ धन्नण जंपियं-पंक-दुग्गमा णाह ! संपयं पुहवी । तो चलसु नयर-मज्झे मज्झ इमं महिसमारुहिउँ ॥ मुणिणा भणियं-साहूण वाहणारोहणं अजुत्तं ति। तो धन्नएण सहिओ साहू सणियं गओ नयरं ॥ धन्नेण मुणी भणिओ-खणमेकं एत्थ चिट्ठ ताव तुमं । घित्तूण जाव दुद्धं अहमागच्छामि गेहाओ॥ गंतूण गिहं धन्नो दुद्धं चित्तूण आगओ झत्ति । भत्तीए कारिओ तेण महरिसी दुद्ध-पारणयं ॥ धन्नेण समजेणं मुणि-पासे सावगत्तणं गहियं । तत्थेव पोयणपुरे वरिसा-कालं ठिओ साहू ॥ पच्छा अन्नत्थ गओ धन्नो सह धूसरीए चिरकालं । पालिय-सावग-धम्मो पडिवन्नो संजमं पच्छा ॥ Page #153 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [प्रथमः सत्त वरिसाईं तं पालिऊण धन्नो मओ सह पियाए। जुयलत्तणेण जाओ हेमवए वासणा-वसओ॥ तत्तो मरि जाओ सो सोहम्मंमि खीरडिंडिरो। देवो सा उण देवी तन्भज्जा खीरडिंडिरा ॥ चविऊण धन्नओ सो सोहम्माओ तुमं नलो जाओ। नरनाह ! धूसरि चिय इमा पिया तुज्झ दमयंती ॥ जं पुव्व-भवे दिन्नं मुणि-दाणं सावगत्तणं च कयं । तस्स फलेण सुरुवं रजं च तए इमं पत्तं ॥ एसा वि हु दमयंती तडम्म-फलेण तुह पिया जाया। केण वि अगंजियप्पा विसेस-तव-तिलय-दाणेहिं ॥ जं पुण वारस-घडिआ विडंबणा तस्स साहुणो विहिया । तुम्हं रज-ब्भंसो बारस-वरिसाइँ तं जाओ ॥ इय गुरु-वयणं सुणिउं संवेगमुवागओ नलो राया । पुत्तं पुक्खलनामं गुणाभिरामं ठवइ रजे ॥ दमयंतीएँ समेओ गहिउं दिक्खं नलो गुरु-समीवे । पढइ सुयं कुणइ तवं परीसहे दुस्सहे सहइ ॥ अह कम्मस्स विचित्तत्तणओ रायस्स दुजयत्तणओ। भोगत्थं दमयंतीइ कुणइ चित्तं नलो साहू ॥ तत्तो गुरुहिं चत्तो पिउणा पडिबोहिओ य आगंतुं । परिपालिउं असको वयं इमो अणसणं कुणइ ॥ दमयंतीए वि कयं नलाणुरत्ताइ तं तओ मरिउं । जाओ नलो कुबेरो दमयंती तस्स पुण भजा ॥ किंचि वय-विराहणओ नीय-सुरत्तं इमेहिं संपत्तं । दो वि खविऊण कम्मं कमेण मोक्खं लहिस्संति ॥ इति द्यूते नलकथा । ___ एयं सोऊण भणियं रन्ना-भयवं ! न मए अक्खाइ-जूएण कीलामेत्तं पि कायव्वं । गुरुणावुत्तं-महाराय ! जुत्तं तुम्हारिसाणं विणिजिय-अक्खाणं अक्ख-जूय-वजणं । मंतीहिं विन्नत्तो राया-देव ! देवेण ताव सयं परिचत्तं एयं, अओ सव्वत्थ रज्जे निवारिजओ त्ति। रत्ना वुत्तं एवं करेह । 'आएसो Page #154 -------------------------------------------------------------------------- ________________ प्रस्तावः ] परदारगमनविषये प्रद्योतकथा । पमाणं ' ति भणंतेहिं तेहिं तहेव कयं । गुरुणा भणियं-सव्वाणत्थ-निबंधणं परिहरनु पर-रमणि-सेवणं । जओ कुल कलंकिउ मलिउ माहप्पु, __ मलिणीकय सयण-मुह , दिन्नु हत्थु नियगुण-कडप्पह, जगु ज्झंपिओ अवजसिण, वसण-विहिय सन्निहिय अप्पह । दूरह वारिउ भहु तिणि ढक्किउ सुगइ-दुवारु । उभय भवुन्भड-दुक्ख-करु कामिउ जिण परदारु ॥ सरहस-नमिर-नरेसर-चूडा-चुंबिज्जमाण-चलणो वि। . पर-महिलमहिलसंतो पज्जोओ बंधणं पत्तो॥ रन्ना भणियं-भयवं! कहमेयं? तो पयंपियं गुरुणा। मगह-विसयावयंसं रायगिहं अत्थि वर-नयरं॥ पइगेहं विलसंते टुं गोरी-महेसरे जत्थ ।। कुड्डेण आगओ हिमगिरि व्व धवलो सहइ सालो॥ तत्थ पणमंत-पत्थिव-मत्थय माणिक-चक्क-वालेण । मसिणीकय-कम-नह-चंद-सेणिओ सेणिओ राया ॥ चउविह-बुद्धि-समिडो चउदिसि-साहण-पउत्त-चउ-नीई। चउ-भेय-संघ-भत्तो पुत्तो तस्साभयकुमारो ॥ अह उजेणीपुरीए चउदस-नर-नाह-विहिय-पय-सेवो। रायगिह-रोहणत्थं पज्जोओ पत्थिवो चलिओ॥ तं जाणिऊण इंतं भणइ निवो-अभय ! किमिह कायव्वं ? । अभओ भणइ-भयं मा करेसु, नासेमि से दप्पं ॥ तो अरि-सेना-वास-ठाणेसुं तंब-कलस-मज्झ-गया। दीणारा निक्वणिआ अभएण अणागयं चेव ॥ अह पत्तो पजोओ रुद्धं सिन्नेण तस्स रायगिहं । ससि-बिंबं व परिहिणा, कइवि दिणे जुज्झिया दो वि॥ . तो भणिओ पन्जोओ गूढनरे पेसिऊण अभएण। सिवदेवि-चिल्लणाणं अहं विसेसं न मन्नेमि ॥ Page #155 -------------------------------------------------------------------------- ________________ ७८ कुमारपालप्रतिबोधे [प्रथमः तेण तुह सेणियस्स य तुल्लत्तणओ भणामि हिय-वयणं । मह पिउणा तुज्झ निवा वसीकया व्व-दाणेण ॥ ता बंधिऊण एए तुममप्पिस्संति सेणिय-निवस्स। जइ नत्थि पञ्चओ तो निव-आवासे खणावेसु ॥ पज्जोएण तहेव कयं, दिट्ठा दीणार-कलसा, सासंक-चित्तो नहो पज्जोओ। पच्छा सेणिएण निग्गंतूण पजोयस्स बलं विलोडियं । उज्जेणीए पत्तस्स पजोयस्स सव्वे वि रायाणो भणंति-न एयरस कारगा अम्हे, अभएण एसा माया कया, जं भणेह तेण दिव्वेण सुज्झामो । चिंतियं पज्जोएण-नूणं एवमेयं, अन्नहा कहं कहेइ अभओ मे सेणिय-मंतं। नहि तस्स सेणियाओ अहं सिणेहगेहं। अन्नया अत्थाणीएणभणियं पजोएण-अस्थि को विजोअभयं इहाणेन्ज । तओ एगाए गणियाए भणियं-अहं आणेमि, नवरं दुन्नि वि इत्थिआओ नव-जुब्वणाओ मे दिजंतु । रन्ना दिन्ना ताओ । सिक्खियं ताहिं समं तीए संजईण समीवे कवड-सावियत्तणं। तओ वाहण-सामग्गीए थेर-पुरिस-परिगया गया सा रायगिहं । ठिया बाहिं उजाणे । सा गरुय-विभूईए पुरमज्झे चेहयाई वंदंती। राय-करावियमचंत-मणहरं जिणहरं पत्ता ॥ महुर-सरेण पूया-पुरस्सरं तत्थ वंदए देवं । तं मुक-भूसणं ताहिं परिगयं पेच्छए अभओ॥ जिण-वंदणावसाणे तं पुच्छइ-का तुमं ? इमा का वा ? । कत्तो वा आगयाओ त्ति ? ओणय-मुही कहइ एसा ॥ उजेणी-वत्थव्वा अहं महेब्भस्स भारिया विहवा । मम पुत्तय-घरिणीओ दो वि इमा देव्वजोगेण ॥ पुत्ते मयम्मि मरणत्थिणीओ अम्हे गुरुस्स पयमूले । नीयाओ सयणेहिं अम्ह कया देसणा गुरुणा ॥ लहरी-तरलंजीयं रूवं सुरिंद-धणूवमं धयवड-चलं लच्छि विज्जुछडा-चवलं बलं सुविण-सरिसं नेहं देहं पईव-सिहा-समं मुणिय मइमं सम्मं धम्मे हवेज कउनमो।तं सोऊण संविग्गाओ विसय-सुह-विरत-चित्ताओ पव्वइउ-कामाओ अम्हे गहिय-पव्वंजेहिं सिद्धंत-पढणेण न तीरंति चेइयाई वंदिउं ति, तव्वंदणत्थं निग्गयाओ । अभएण भणियं-पाहुणिया होह । ताहिं वुत्तं-अब्भत्त Page #156 -------------------------------------------------------------------------- ________________ प्रस्तावः] परदारगमनविषये प्रद्योतकथा । ठियाओ अम्हे । धम्म-कहाहिं चिरं ठाऊण गयाओ सहाणं । बीय-दिवसे अभओ एक्कग्गो तुरयारूढो गओ तासिं आवासे निमंतेउं । ताहिं वुत्तं जं आगओ सि सावय-सिरोमणी ! इत्थ अम्ह पारणए। जायाओ सयल-कल्लाण-भायणं तं धुवं अम्हे ॥ नहि चिंता-रयणं चडइ कर-यले कहवि पुन्न-रहियस्स। किं वा कप्प-महीरुह-उप्पत्ती होइ गेहंमि ॥ ता करेह भोयणं । मए भोयणं अकुणंते इमाओ वि मे घरे न भुंजिहिंति त्ति चिंतंतो तत्थ भुत्तो अभओ।ओसह-संजोइयं पाइओ महुं । तव्वसेण सुत्तो सो । आस-रहेहिं आरोविऊण पाविओ सो उजेणिं, उवणीओ पज्जोयस्स । भणिओ तेण-कत्थ ते पंडिचं। अभएण भणियं-धम्म-च्छलेण वंचि ओ म्हि । पजोएण भणिओ अभओ-मए अविसज्जिएण तुमए न गंतव्वं ति देहि मे वायं । अभएण वुत्तं-एवं करिस्सं । इओ य सेणियस्स रन्नो विजाहरो मित्तो । तस्स मित्ती-थिरीकरणत्थं दिन्ना सेणिएण सेणा नाम निय-बहिणी। परिणिऊण विजाहरेण नीया निय-नगरं । सा य तस्स अचंत-वल्लाहा। धरणि-गोयरी वि रूवाइगुणेहिं अम्ह अभत्थिय त्ति असहंतीहिं विजाहरीहिं मारिया सा । तीए य धूया सा तेण मा एसा वि मारिज्जिहि त्ति सेणियस्स उवणीया । तं जोव्वणत्थं परिणाविओ अभओ सेणिएण । सावि हु रुवाईहिं अभयस्स अईव बल्लहा जाया। नहि नियगुणे विमुत्तुं जयंमि अन्नं वसीकरणं ॥ तं विज्जाहर-धूयं दटुं न तरंति सेस-भज्जाओ॥ तुच्छ-पयईण महिलाण मच्छरो होइ किं चोज्जं ॥ तओ ताहिं मायंगिं ओलग्गिऊण आरोविओ इमीए 'रक्खसि' त्ति कलंको । धिक्कार-पुव्वं नयराओ निस्सारिऊण सा परि-चत्ता। अरन्ने भमंती दिट्ठा तावसेहिं । करुणाए पुच्छिआ-भद्दे ! कासि ? कत्तो वा तुमं ?। तीए कहिओ निय-वुत्तंतो । ते य तावसा सेणियस्स पुवया, तेहिं अम्हं 'नत्तुय , त्ति सा रक्खिआ । अन्नया उज्जेणीए नेऊण सिवाए समप्पिया सा विज्जाहर-धूया, पुव्व-भज्जा अभयस्स पज्जोएण अप्पिया। तीए समंवसइ अभओ। पज्जोयस्स चत्तारि रयणाणि-१ लोहजंघो लेहारिओ, २ अग्गीभीरू रहो, सो किर अग्गिणा न डज्झइ, ३ निलगिरी हत्थी, ४ सिवादेवि त्ति । अन्नया सो लोहजंघो भरुयच्छं विसज्जिओ रन्नो समीवं । तेण रन्ना चिंतियं-एस Page #157 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [प्रथमः एग-दिवसेण एइ पंचवीसं जोयणाई, ता पुणो पुणो सदाविज्जामि । अओएयं मारेमि, जो पुण अन्नो होही सो बहुएहिं दिवसेहिं एही, एचिरंपि कालं सुहेण चिट्ठामि । तओ तेण रन्ना तस्स संबलं दिन्नं । सो नेच्छइ तो विहीए दवावियं । तत्थ वि से विस-संजोइया मोयगा दिन्ना, सेसगं संबलं हरियं । सो कइवि जोयणाइ गंतूण नइ-तीरे भुतुमाढत्तो, जाव सउणो वारेइ । उद्वित्ता पहाविओ गओ दूरं । पुणो वि भुजंतो वारिओ सउणेण, एवं तइय-वारं पि वारिओ। तेण चिंतियं-भवियव्वं कारणेणं ति पज्जोयस्स पासं पत्तो, निवेइयं राज-कज्जं । रन्ना पुच्छिओ-छुहिओ व्व तुमं दीससि । कहियं तेण भोयणाकरण-कारणं । अभओ वियक्खणो त्ति सदाविओ रन्ना । कहिऊण पुव्ववुत्तंतं दंसिया संबलत्थईया। तं अग्याइऊण अभओ भणइ-एत्थ व्व-संजोएण दिट्टिविसो सप्पो समुच्छिमो जाओ। जइ उग्घाडियं होतं संबलं तो दिह्रिविसेण सप्पेण एसो डसिओ होतो। रन्ना वुत्तं ता किं किज्जउ ? । अभएण भणियं-वण-निउंजे परंमुहो मुच्चउ । तहेव कयं । अहिणो दिद्विविसेणं वणाई दड्डाई सन्जण-मणाई। खल-वयण-दुव्वयणेण व मओ य सप्पो मुहुत्तेण ॥ तुट्ठो राया, भणिओ अभओ-बंधण-मोक्ख-वज्जं वरं वरेहि । अभओ भणइ-तुह चेव पासे अच्छउ वरो । अत्थि पज्जोयस्स धूया वासवदत्ता नाम । सा बहुयाओ कलाओ सिक्खाविया । तीए गंधव्व-कला-जाणणत्थं गंधव्व-कला-कुसलं उदयणं आणेमि त्ति चिंतंतेण सुयमेयं-जहा उदयणो जत्थ हत्यि पेच्छइ तत्थ गायइ, जाव बद्धं पि अप्पाणं न याणइ । तओ रन्ना जंतमओ हत्थी कारिओ।नीओ कोसंबी-समासन्ने रन्ने । ठावियं तस्स अदूरासन्ने सिन्नं । तं हत्थि सोऊण पत्तो उदयणो । पवत्तो गाइउं । हत्थीवि वियरंतो गीय-परवसो व्व ठिओ निच्चलो। आढत्तो उदयणो तं आरोहिउं । बद्धो हत्थि-मज्झ-ठिय-पुरिसेहिं । सिन्नेण आणिओ पज्जोयण-सगासं । भणिओ रन्ना-मम धूया काणा तं सिक्खवेहि गीय-कलं, तं च मा पेच्छसु, सा तुमं दट्टण मा लजउ त्ति। तीए वि कहियं-उवज्झाओ कोढिओ मा दच्छिसि त्ति। सो य जवणियंतरिओ तं सिक्खवेइ । सा तस्स सरेण हीरइ, कोढिओ त्ति न जोइयइ । अन्नया जइ पेच्छामि एवं ति चिंतंती अन्नहा पढइ । तेण रुटेण भणिया-किं काणे ! विणासेहि ? । सा भणिया-कोढिया ! अप्पाणं न याणसि । तेण चिंतियं-जारिसो अहं कोढिओ तारिसी एसा काण त्ति जवणिया अवणीया। .: Page #158 -------------------------------------------------------------------------- ________________ प्रस्ताव परदारगमनविषये प्रद्योतकथा । दिवा य तेण एसा रइ व्व स्वेण विहिय-परितोसा। तीए वि हु सो दिट्ठो पचक्खो कामदेवो व्व ॥ तो चिंतियं च तेहिं हा अम्हे वंचियाइं हय-विहिणा । अन्नोन्न-दसणं जं न अम्ह एत्तिय-दिणाई कयं ॥ जाओ तेसिं निविडो सिणिहो। जाणइ इमं कंचणमाला नाम रायधूयाए धाई । अन्नया आलाणक्खंभाओ निग्गओ नलगिरी । न तीरइ गिहिउँ । एन्ना पुच्छिओ अभओ-कहं एस घिप्पिही ? अभएण भणियं-उदयणो गापउ, जेण तग्गीयायन्नण-निचलो सुहं घिप्पइ । रन्ना भणिओ उदयणो-गायसु तुम । तेण वुत्तं-भद्दवई करिणिं आरुहिऊण जवणियंतरियाणि अहं दारिगा य गायामो । रन्ना वुत्तं-एवं करेह । तहेव कयं । संगहिओ हत्थी । बीओ दिन्नो रन्ना वरो। अभएण ठाविओ तस्लेव पासे । रायधूया गंधव्वे निम्माय त्ति सा तत्थ गायाविजिही । अओ गओ पजोओ उजाणिगाए । भणाविओ उदयणो-तुमए वासवदत्ताए समं तत्थागंतव्वं । उदयणस्स जोगंधराइणो अमच्चो, सो निय-पहु-मोयावणत्थं उम्मत्तगवेसणं पढइ “ यदि तां चैव तां चैव तां चैवायतलोचनाम् । न हरामि नृपस्यार्थे नाहं यौगंधरायणः ॥" सो य पज्जोएण दिट्ठो उद्घडिओ कायिअं वोसिरंतो । अणायारकरो गहिलो त्ति उवेक्खिओ सो। भद्दवईए चत्तारि मुत्तघडियाओ विलइआओ। कच्छाए बझंतीए को वि सर-विसेसन्नू अंधलो भणइ कक्षायां बध्यमानायां यथा रसति हस्तिनी। योजनानां शतं गत्वा तथा प्राणान् विमोक्ष्यति ॥" ताहे घोसवई वीणं गहिऊण वासवदत्ताए कंचनमालाए य समं मित्तवसंतगेण मिंठेन भदवई-आरूढो उदयणो भणइ जण-समक्खं "एषःप्रयाति साथैः कांचनमाला वसंतकश्चैव । भद्रवती घोषवती वासवदत्ताऽप्युदयनश्च ॥" जणो जाणइ-एस पज्जोयस्स पासे उज्जाणिगाए गच्छिस्सइ । न गओ तत्थ, पहाविआ हत्थिणी कोसंबी-संमुहं । इमं नाऊण रन्ना आणत्ताभडा नलगिरिं आरुहिऊण गिण्हह उद्यणं । जाव सो सन्नज्झइ ताव गओ उदयणो पंचवीसं जोयणाई, सन्नद्धो नलगिरी लग्गो पिट्टओ। अदूरागयं गयं दट्टण भिन्ना एगा मुत्तघडिया, जाव तं हथिओ सिंघइ ताव अन्नाणि पंचवीस जो Page #159 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [प्रथमः यणाई गओ उदयणो । एवं सेलाओ वि तिन्नि मुत्तघडियाओ भग्गाओ । कोसंबिं पविट्ठो उदयणो । अन्नया उजेणीये उपायग्गी उडिओ कहिं पि नोवसमइ । रन्ना अभओ पुच्छिओ । सो भणइ-'विषस्य विषमौषधम् , अग्नेरग्निरेव ।' तो अग्गीओ अन्नो अग्गीकओ । तेण सो आहओ अग्गी, तओ थको जलंतो । तइओ रक्षा दिन्नो वरो । एसो वि ठाविओ अभएण रन्नो पाते। अन्नया उजेणीए असिवं उपट्टियं । अभओ पुच्छिओ उवसमोवायं, भणइअभितरियाए अत्थाणीए देवीओ विभूसियाओ इतु जा तुम्हेहिं रायालंकारभूसिएहिं दिट्ठीए जिणइ तं मे कहिाजहं । तहेव कयं । राया पलोएइ, सव्वाओ हेहामुहीओ ठायति । सिवाए राया जिओ । कहिअं अभयस्स । अभओ भणइ-रत्तिं अवसणा एसा कूरबलिं करेउ । जं भूयं उइ तस्स मुहे कूरं छुहउ । तहेव कयं । तिए चउक्के अद्यालए य जाहे देवया सिवारूवेण वासइ, ताहे कूरं तस्स मुहे छुहइ, भणइ य-अहं सिवा गोपालग-पालग-माय त्ति । एवं सव्वाणि विनिज्जियाणि भूयाणि । जाया पुरीइ संती । देइ चउत्थं वरं निवो तस्स । चिंतइ अभयकुमारो, चिहिस्सं केचिरं इत्थ, रायगिहं वच्चामि त्ति । तो भणइ-देव ! देहि मज्झ वरं । रन्ना वुत्तं-मग्गसु । अह अभओ जंपए एवं नलगिरि-हत्थिहिंमिं ठितई सिवदेविहि उच्छंगि । अग्गिभीरु-रह-दारुइहि अग्गि देहि मह अंगि ॥ बुद्धीए अत्ताणं विसज्जावेइ ति चिंतिऊण रन्ना सकार-पुव्वं विसज्जिओ अभओ, भणइ-तुम्हेहिं छलेण अणिओ अहं, मह पुण पइन्नं सुण करिवि पईवु सहस्सकरु नगरीमज्झिण सामि ! जइ न रडंतु तई हरउं अग्गिहिं पविसामि ॥ .. तं भज्जं चित्तूण गओ अभओ रायगिह, ठिओ कंचि कालं । पच्छा चंद-सुंदर-वयणाओ कमल-दल-दीह-नयणाओ वित्थिण्ण-थण-कलसाओ विवि ह-वियारेसु अणलसाओ दो गणियाओ घेत्तूण वणिय-वेसेण पत्तो उज्जेणिं । राय-मग्गे गिण्हए आवासं । अन्नया दिवाओ पज्जोएण गणियाओ। ताहि विस-विलासाहि दिट्ठीहिं निज्झाइओ गओ नियावासं । पेसह दूइं। ताहिं कुवियाहिं व धाडिऊण दूई भणियं, न होइ एस राया जो पर-महिलमहिलसइ त्ति। बीय-दिणे सणियं रुटाओ। तइय-दिणे भणिया दूई-सत्तमे दिवसे देवउले देवजत्तं करिस्सइ अम्ह भाया तत्थ रहो त्ति आगच्छ । अन्नया भाया रक्खइ। Page #160 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] परदारगमनविषये प्रद्योतकथा | ८३ अभएण पुर्व पज्जोय - सरिसा पुरिसो पज्जोओ त्ति नामं काऊण उम्मत्तो कओ । भाइ अभओ - एस मे भाया सारवेमि, एयं किं करोमि, एरिसो भाइ-नेहो ति सो रुट्ठो रुट्ठो नस्सइ । तओ बंधिऊण, उट्ठेह रे ! अमुगा अमुगा, अहं पज्जोओ हरामि त्ति रडतो आणिजइ निज्जइ य विज-पासं । इमं च नायं नयर-जणेण । सत्तम - दिणे पज्जोएण पेसिया दूई ताण पासं । ताहिं वुत्तंएउ एक्लउ ति । दुई-वयणेण एसोएगागी आगओ गवक्खेण । नहि जुत्तमत्तं वा मुणइ मणुस्सो रमणि-रत्तो ॥ पुव्व-निउत्त-नरेहिं गिहं पविट्टो परंगणा - गिडो । बद्धो सो वारिगओ गओ व्व करिणी- कयाकंखो ॥ अह खट्टाए सह बंधिऊण दिवसंमि नयर - मज्झेण । निज्जइ पज्जोय - निवो अभयकुमारस्स पुरिसेहिं ॥ रे ! रे ! धावह गिण्हह मोयावह झत्ति मं इमेहिंतो । एसोsहं पज्जोओ निज्जामि फुडं इय रडंतो ॥ वीहीकरण-जणेणं पुच्छिज्जइ को इमो ?, भणति नरा । वाणिय-भाया निज्जइ विजघरं एस निचं पि ॥ वाहिं आसरएहिं उक्खत्तो पाविओ य रायगिहं । सो सेणियस्स कहिओ कड्डिय खग्गो इमो पत्तो ॥ तं हरिं कुविय - मणो भणिओ अभएण मा कुरु अजुत्तं । जं किरइ सक्कारो सत्तुस्स वि गेह - पत्तस्स ॥ वसणंमि समावडियं कह वि तुलग्गेण वेरियं लडुं । उवयारमारियं तह करेसु जइ सो जियइ दुक्खं ॥ तो सेणिएण रन्ना मुक्को सक्कारिऊण पज्जोओ । इय परदार- पत्तो संपत्तो बंधणं एसो ॥ इति पारदार्ये प्रद्योतकथा || रन्ना वृत्तं - भयवं ! मूलाओ चिय मए परित्थीओ। दूरं भयंकरीओ भुयंगमीओ व्व चत्ताओ ॥ पर - रमणि - पसत्त-मणो पाएण जणो न को वि मह रज्जे । गुरुणा भणियं - धन्नो सि जो परित्थी - नियत्तो सि ॥ कमलाण सरं रयणाण रोहणं तारयाण जहा गयणं । Page #161 -------------------------------------------------------------------------- ________________ ८४ कुमारपाल प्रतिबोधे परदार- निवित्ति-वयं वन्नंति गुणाण तह ठाणं ॥ अह गुरुणा वागरियं - वेसा - वसणं नरिंद ! मुत्तव्वं । दविणस्स विणासयरं जं कमल-वणस्स तुहिणं व ॥ जं नीर - रासि महणं व कालकूडं जणेइ खयरोगं । कवलेइ कुलं सयलं जं राहु- मुहं व ससि-बिंबं ॥ धूमो व्व चित्त कम्मं जं गुण-गणमुज्जलं पि मलिणेइ । जं दोसाण निवासो वंमिय-विवरं व भुयगाणं ॥ वेसा - वसणासत्तो तिवग्ग-मूलं विणासिउं अत्थं । पच्छा पच्छायावेण लहइ सोयं असोओ व्व ॥ रन्ना वुक्तं - को सो असोओ ? । गुरुणा भणिओ-सुण, जं चवण- जम्म निक्खमण नाण-ठाणं ति सीयलजिणस्स । भहि विहियसेवं तमत्थि भद्दिलपुरं नयरं ॥ तत्थ जसभदो राया । अरि-कामिणीण कुंकुम - कच्छूरी - कज्जलाई अंगेसु । जस्स करवाल - धारा जलेण सहस त्ति धोआई ॥ तस्स सम्मओ समओ व्व बहुयत्थ-संगओ गओ व्व पवत्तिय दाण-पसरो सरो व्व धम्म-गुण- जोग-सुंदरो सुंदरो सेट्ठी । तस्स कमल-दल-विसालच्छी लच्छी भज्जा । सा अचंत-वल्लहा वि अवच्च - रहिय त्ति दूमेह मणं सेट्ठिणो । जओ [ प्रथमः विविह-मणि कणय- भूसण- जुया वि जुवई विणा अवच्चेण । न विराय वल्लिपल्लवा वि वल्लि व्व फलहीणा ॥ लच्छीए भणिओ सेट्ठी - किं तुमं विसन्नो व दीससि ? । तेण वृत्तं - जं तुमं निरवच्च त्ति तं मह महंतो संतावो । तीए भणियं जइ एवं ता अन्नं परिणेसु । तेण भणियं-पिए ! न मे अन्न-भज्जाए अवचेणावि मण-निव्वुई । तीए वृत्तं - इत्थ नयरे सीयलजिणिंद-मंदिर - दुवार - देसे असोया नाम देवया अत्थि, सा समत्त - जण-पत्थियत्थे पयच्छेइ । ता तीए उवाइयं करेसु । 'जुत्तमेयं' ति भणिऊण गओ सेट्ठी लच्छीए समं सीयलजिण भवणं । कप्पूरकुंकुम-कुसुमच्चएहिं अच्चिओ भयवं । तओ तहेव अच्चिया देवया । भणिया य-देवि ! जड़ ते पभावओ मज्झ नंदणो होही । ता गरुय- विभूईए काहं पूयामहं तुज्झ ॥ Page #162 -------------------------------------------------------------------------- ________________ प्रस्तावः] वेश्याव्यसने अशोककथा । तुह संतियं च नामं सुयस्स दाहं ति तप्पभावेण । लच्छीए संजाओ गम्भो समए पसूया सा ॥ जाओ पुत्तो तो सुंदरेण तोसं गएण कारवियं । नचंत-रमणि-चकं वडावणयं पबंधेण ॥ अह पडिपुन्ने मासे गंतुं जिण-मंदिरे विभूईए । भुवणच्छेरय-भूओ विहिओ पूआ-महो तेण ॥ सीयलजिणस्स तह देवयाइ पाएसु पाडिओ पुत्तो। नामेण असोयाए इमो असोओ त्ति वज्जरिओ ॥ पत्तो कमेण वुढेि सयल-कलाओ गहाविओ समए । मयरडय-केलिवणं जोव्वणमारोदुमाढत्तो॥ जाया सुंदरस्स चिंता-पाएण पणांगणासत्तस्स पुरिसस्स व्वक्खओ दीसइ, ता जाणावेमि पुत्तं वेसा-सरूवं, जेण वेसासु वीसासं न करेइ एसो त्ति । तओ भणिया चंडा नाम कुट्टिणी-भद्दे ! मह पुत्तं जाणावेसु वेसा-सरूवं, देमि ते दीणार-लक्खं । निय-दोस-पयडणं पि हु लुडाए कुट्टिणीए पडिवन्नं । अहवा तं नत्थि धणेण जं न कुव्वंति एयाओ॥ तो चंडाए नीओ स-गिहमसोओ पयंपिओ एवं । तुह वेसाण सरूवं जहट्टियं पुत्त ! साहेमि ॥ वर-वत्थाहरण-विहूसियाओ वेसाओ जइ वि दीसंति । तह वि विभाविजंतं न सोहणं किं पि एयासिं ॥ जओ अमुणिय-जाइ-कुलाओ छुहाकुलाओ अदंसणिज्जाओ। किणिऊण परेहिंतो इमाओ विप्पंति बालत्ते ॥ अंगाई भंजिउं विरसमारडंतीओ नट्ट-निउणेहिं । लहि-लयाए हणिऊण सिक्खविज्जति नट्ट-विहिं॥ परिकम्मिऊण अंगं विविह-पयारेहिं जोव्वणत्थाओ। चित्तं वित्तं च परस्स लिंति अप्पंति नउ निययं ॥ बहु-कवड-चाडु-वयणेहिं नेहमुप्पाइऊण पुरिसस्स । गिण्हंति धणं तं निडणं च निद्धं पि मुंचंति ॥ कय-विविह-विप्पियाओ वि अलिय-वयणेहिं पत्तियाविति । Page #163 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [प्रथमः तह कहवि नरं जह मुणइ एस सव्वं पि सच्चमिणं ॥ चवल-सहावाओ निरप्पणाओ अचंत-लोह-बद्धाओ। जाणंति वानरीओ व सुहेण जो भक्खियव्वो त्ति ॥ वंचह मा वंचिजह गिह हिययाइं देहि मा हिययं । इय अका-उवासं संतं व सरंति सुविणे वि॥ अत्थस्स कए कुट्टिणमुवगृहंतीण जाण वेसाण । अप्पावि वेरिओ खलु को अन्नो वल्लहो ताण ॥ तहा वेस विसिट्ठह वारियइ जइ वि मणोहर-गत्त । गंगाजल-पक्वालिय वि सुणिहि किं होइ पवित्त ॥ नयणिहि रोयइ मणि हसइ जणु जाणइ सउ तत्तु । वेस विसिट्ठह तं करइ जं कहह करवत्तु ॥ इय कित्तियं व सकइ कहिउं वेसा-सरूवमइगहणं । एत्थ य ठिओ सयं चिय तुमं पि पेच्छिहिसि पञ्चक्खं ॥ मह चत्तारि दारियाओ-१ गोरी, २ ललिया, ३ रंभा, ४ मयणानामाओ इमस्स धवलहरस्स मज्झे भिन्न-भिन्न-भवणेसु चिटुंति, तासिं चरियं कुडुंतरिओ तुमं पेच्छसु । तहेव काउमाढत्तो असोगो । तत्थ गोरीए पुव्वपरिचियं चिराउ आगच्छंतं सिवं नाम पुरिसं दट्टण पुव्व-पविट्ठो पुरिसो निस्सारिओ अन्नदारेण, अप्पणा पुण पडिवन्नं तकालमेव पइव्वया-वयं । गुत्था मंगलवेणी, विमुक्काई कुसुम-तंबोलाहरणाई । तओ कयं सिवेण सह दसणं । बाह-जल-भरिय-नयणाए भणियं अणाए-सागयं पाणनाहस्स । सिवेण वुत्तं-कुसलं ते ? । गोरीए भणियं-केरिसं कुसलं तुह विरहे, संपयं पुण कुसलं जं तुमं जीवंतीए मए देव-उवाइय-सएहिं दिहोसि । पिय ! हर्ष थकिय सयल दिणु तुह विरहग्गि किलंत । थोडइ जलि जिम मच्छलिय तल्लोविल्लि करंत ॥ मई जाणियउं पिय-विरहियह कविधर होइ वियालि । नवरि मयंकु वि तह तवइ जह दिणयह खयकालि ॥ इच्चाइ चाडु-वयणावज्जिय-चित्तेण सिवेण पिए मा झूरसु, कित्तियमिणं तुह सिणेहस्स त्ति भणिऊण दिन्नाई कुसुम-तंबोल-वत्था-हरणाई । असोएण सव्वमिणं दट्टण चिंतियं Page #164 -------------------------------------------------------------------------- ________________ प्रस्तावः ] वेश्याव्यसने अशोककथा । कवड-कुडुंब-कुडिओ विवेय-मायंड-मेह-मालाओ। निचं पर-चंचण-विहिय-अहिणिवेसाओ वेसाओ॥ ललियाए अच्चंताणुरत्तो मयण-सरिस-गत्तो दत्तो नाम इन्भो, सो तीए देह जं मग्गियं धणं , न करेइ पणय-खंडणं । पिच्छए निरुवमरुवं पि वेरिणि व नियधरिणिं । ललियावि तं पसुत्तं विक्षुत्तूण अमेण सह रमइ । जग्गिएण दत्तेण कत्थ गयासि त्ति पुच्छिज्जंती करेइ माइ-पिइ-देवगुरुसंतीए सवहे-- तुमं विमुत्तूण न मए मणेणावि अन्नो चिंतिओ ति । असोएण चिंतियं सवहे कुणंति अलिए रंजंति परं सयं न रज्जति । गिण्हति धणं चिय नहु धणेण धिप्पंति वेसाओ॥ रंभाए जोव्वणारंभे वियंभिय-हरिसो अस्थि मुडो नाम पुरिसो। भणिओ सो रंभाए-मुद्ध ! मए किंपितुज्झ जइ कज्जं । ता किजउ घरवासो आजम्म जो न विहडेइ ॥ मह बाइयाए अप्पसु भूरिधणं अज्ज एग-मुट्ठीए। जेण तुमं निव्विग्धं मह संग-सुहं लहसि सिग्धं ॥ उक्खणिऊण निहाणं घराउ मुडेण अप्पियं तीए । किं वा न कुणइ किं वा न देइ पुरिसो रमणि-लुडो ॥ तं कुट्टिणीए गहिऊण जंपियं झत्ति तुर-चित्ताए। मह धूयाए सद्धिं विलस तुमं वच्छ ! आजम्मं ॥ कइवय-दिण-पज्जंते नयर-तलारं घरंमि आणेउं । भणिओ मुखो एवं कवडारंभाए रंभाए ॥ पिय-यम ! इमो तलारो बलवंतो मज्झ अप्पए भाडि । ता किं करेमि किं वा भणामि किं भणिहिसि तुमं वा ।। पिय ! सहसु दिवसमेकं पवरा पीई पुणो वि सह तुमए । अन्नह होइ अणत्थो तुह स-कुडुंबस्स अम्हं पि॥ तं वज्ज-वडण-दुसहं वयणं सोउं कहं पि मुद्धेण । भीएणाणुन्नायं अन्न न गइ ति दुहिएण ॥ नीहरिओ भवणाओ तत्थ पवेसं पुणो वि अपावंतो। रंभा-संजोय-सुहस्स तह य विहवस्स सो चुक्को ॥ असोएण चिंतियं अकयन्नु-गामणीओ सिरोमणीओ धणंधलमणाण। . ___ Page #165 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [प्रथमः पालंति न वेसाओ निय-जीहाए वि पडिवन्नं ॥ मयणाए अणुरत्तो भद्दो नाम वाणिउत्तो। निद्वणो त्ति तं न कामए मयणा । सो पराभव-पयं अप्पाणं मन्नतो अत्थत्थी गओ असोया-देवीए भवणं । अचिऊण तं निविट्ठो तीए पुरओ । परिचत्त-चउब्विहाहारो ठिओ अट्ठ अहोरत्ताई । अट्ठम-रयणीए भणिओ देवयाए-भो ! किमेवं चिट्ठसि ? । भद्देण भणियं-देवी! धणत्थी तुमं सेवेमि । देवीए वुत्तं-नत्थि ते पुन्नं । तेण वुत्तं-जइ मे चिंतामणी-पयाणेण पसायं करेसि तो उट्टेमि, अन्नहा एत्थेव किमिपुंजो होमि । मुणिय-तनिच्छयाए देवयाए दिनो तस्स चिंतामणी कहियं च-पंच-परमिटि-भंत-सरण-पुव्वं मग्गिओ पइदिणं पंच-दिणार-सचाई वियरिस्सइ एसो त्ति तिरोहिया देवी । सो वि चिंतामणी-माहप्पेण संपुन्न-मणोरहो विलसइ । सधणो त्ति मुणिउं मयणाए पवेसिओ नियघरं । देह एसोज मग्गियं । चिंतियं मयणाए-नूणं इमस्स परिग्गहे अस्थि चिंतामणी, अन्नहा कहं एरिसी दाण-सत्ती, ता तं गिण्हामि । तओ पहाणोवविट्ठस्स तस्स कुप्पासं खल्लयाओ गहिओ तीए चिंतामणी । पुणो किंपि मग्गिएण निहालियं अणेण खल्लयं । तं अपेच्छन्तेण पारद्धा गवसणा । भणियं मयणाए-पज्जत्तं तुह दाणेण । मा मे परियणं अब्भक्खाणेण दुमिहिसि, ता निग्गच्छ गेहाओ । भद्देण चिंतियं-नूणं इमीए हरिओ चिन्तामणी, कहं अन्नहा सिद्ध-कज्जं व निद्दक्खिण्णं जंपइ, परं किं किरइ अदिट्ट चोरो राय त्ति विलक्खचित्तो निग्गओ भद्दो । चिन्तियं असोएण न दया न लोय-लज्जा नाकित्ति-भयं न पाव-संका य। अत्थ-गहणत्थ-विरइय-विविह-किलेसाण वेसाण ॥ एवं ठिओ वरिसमेकं असोओ। जंपिया अणेण कुट्टिणी-मुणियं मए वेसा-सरुवं । नीओ असोगो सुंदर-समीवे तीए । भणिओ सुंदरो-जाणाविओ मए तुह सुओ वेसा-सरूवं, कहं पि न वंचिजइ वेसाहिं । सुंदरेण दिण्णं पडिवन्नं दीणारलक्खं कुहिणीए । अइकंतो कोइ कालो । कयाइ चिंतियं असोएण सोहइ सिसुत्तणेचिय न जुव्वणे जुयमिणं मणुस्सस्स । जणणि-थण-दुद्ध-पाणं पिउ-लच्छीए य परिभोगो॥ ता गंतूण देसंतरं विढवेमि विहवं, तोसेमि सयण-गणं, करेमि देवगुरुपूयं, पूरेमि समग्ग-मग्गण-मणोरहे । तओ जणणी-जणायाणुन्नाओ दीणार Page #166 -------------------------------------------------------------------------- ________________ प्रस्तावः] वेश्याव्यसनविषये अशोककथा । दस-लक्ख-मुल्लं भंडं गहिऊण गओ गयउरं नयरं असोगो। पवत्तो तत्थ ववहरिखं । दिट्ठो कामलयाए गणियाए। ता कहं पिगिण्हामि इमस्स धणं ति चिंतिऊण पलोइओ विलास-पेसलाए दिट्ठीए, धण-गहण-कयावेसा वेसा एस त्ति चिंतिउं इमिणा भय-विस-विसंतुलेणं सिग्धं वग्घि व्व सा मुक्का । तीए य दिहि-दूई पट्ठविउं वंचिउं असक्काए पच्छा तं आणेउं पट्टविया चेडिया दूई । तीए वि भणिइ-निउणाए आणिउं सकिओ न सो गेहं । पच्छा गया सयं चिय कामलया तस्स आवासे ॥ भणिओ इमीए-जप्पभिह सुहय ! दिट्ठोसि अमर-कुमरो व्व । तप्पभिई मइ जाओ कुसुमसरो तत्त-लोह-सरो॥ ता काऊण पसायं मह हिययं जह अलंकियं तुमए । तह मज्झ मंदिरं पि हु निय-आगमणेण मंडेसु॥ . एवं भणिओ वि इमो कामलयाए गिहे न संपत्तो । ता पइदिणमाढत्ता तं पइ सा पत्थणं काउं॥ पइदियह-पत्थणाए जाओ ता निट्टरो वि मउय-मणो । जं पत्थरो वि भिजइ निरंतरं नीर-पूरेण ॥ धणमेव न दायव्वं को मह दोसो इमीए गिह-गमणे । इय चिंति असोओ कामलयाए घरं पत्तो॥ भणियं इमीए अज्जु विहाणउं अज्जु दिणु अज्जु सुवाउ पवत्तु । अज्जु गलत्थिउ सयलु दुहु जं तुहुं मह घरि पत्तु ॥ इय चाडु-वयण-संजणिय-संभमो निच्चमेइ तग्गेहे । सो तदुवरोहओ चिय ताए सह कुणइ संभोगं ॥ वेसा-जणोचियेहिं कवडोवाएहिं किंतु विविहेहिं। सो मग्गिओ वि तीए मणिच्छियं देइ नहु वित्तं ॥ तओ पाडवेसिय-कुटिणीओ मेलिऊण भणिया कामलया कुट्टिणीएबहु-प्पयारं पि पत्थिओ इमो न देइ निय-विहवं । ता नूणं सिक्खविओ कीए वि वेसा-सरुवं । ताहिं भणियं-जीवंत-कवडाइं कयाई कामलए ! तए, संपयं मय-कवडाई करेसु । तीए वुत्तं एवं करिस्सं । तओ भणिओ असोगो-तइ मह घरं अणागच्छंते गेहासन्नस्स गोमुह-जक्खस्स कयं मे उवाइयं, जइ जक्ख ! मे घरं आगमिस्सइ असोगो, ता मए असोग-दिन्नाइं पसत्थ-व Page #167 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [प्रथमः स्थाहरणाई परिहिऊण असोग-दिनेण महाविभवेण तुमं अच्चियव्वो । अन्नहा तुह अग्गओ अग्गी-साहियव्यो। ता पिययम ! संपाडेसु सव्वमेयं । तं सोऊण असोगो ठिओ तुहिक्को । तओ भणियं कामलयाए-नाह ! नाहं वल्लहा ते किं तु तुमं धणं बहु मन्नेसि, ता किं मे जीविएणं ति भणिऊण जक्खस्स पुरओ रयाविया चंदणागरु-कट्ठ-निचिया चिया । अकय-सोयस्स असोयस्स पचक्खं पविट्ठा तत्थ सा । जालाजाल-पल्लविय-दिसिमुहो पज्जालिओ हुयवहो । समुच्छलिओ लोय-कलयलो । विसाय-विसहर-डक्काहिं व अकं दियं अकाहिं । खणमेत्तेण भासरासी हूआ चिया । कामलया पुण ततो विणिग्गया पुव्व-कय-सुरंगाए । कवडमिणं अमुणंतो गओ असोगो परं सोगं । कय-कवड-विसेसाओ वेसाओ इमाओ कहवि न मरंति । जणिय-जलण-प्पवेसा वेसा एसा न होइ फुडं । ता जं इमा मरती उवेक्खिया तं मए कयं न सुहं । चुक्को अहं अभग्गो हा ! एरिस-रमणी-रयणस्स । इय विलवंतो जा कुटिणीण पासंमि अच्छइ असोगो कय-पुरिस-वेज्ज-रूवा ता अन्ना कुहिणी भणइ-कुछ-भगंदर-खय-सास-कास-पमुहे हरामि रोगेऽहं । मंतोसहेहिं रंभेमि थावरं जंगमं च विसं । रकेमि जक-रकस-डायणि-भूय-ग्गहाइणो दोसे । जीवावेमि अयं पि हु किं बहुणा अत्थि जा छारो । इमं सोऊण भणियं असोगेण-भद्द ! जइ एवं ता जीवावेसु मे हियय-वल्लहं । वेज्जेण वुत्तं-दंसेसु छारं । दसिओ सो। वेज्जेण भणियं-बहुणा दव्व-वएण इमं कज्ज सिज्झइ। असोगेण भणियं-अहं करिस्सं व्व-व्वयं । तओ तत्थ कराविओ मंडवो। आलिहियं मंडलं । पारडो होमो । सत्तम-दिणे सुरंगामग्गेण आगया कामलया। आणंदिओ असोगो । पेम्म-संरंभ-विंभलंगेण आलिंगिया तेण एसा अह कामलयाए नेह-मोहिओ देइ मग्गियं विहवं । थेव-दिणेहिं असोगो संजाओ खीण-सयल-धणो॥ तो निडणो त्ति मुणिउं तीए निस्सारिओ नियघराओ। सो साहा-चुक्को मक्कडो व्व जाओ विलक-मणो॥ चिंतेइ इमं हा ! एत्तियं पि मूढेण जाणियं न मए । किं कत्थवि कहवि मया छारीभूया य जीवंति ? ॥ मं वंचिउं इमीए निन्नेहाए कयं मरण-कवडं । घेत्तूण धणं इहरा घराओ निस्सारिओम्हि कहं ॥ मह वेसा-चरिय-पढाबणात्थमत्थ-व्वओ कओ पिउणा । Page #168 -------------------------------------------------------------------------- ________________ प्रस्तावः] वेश्याव्यसनविषये अशोककथा। विहलो चिय संजाओ इमीए मुसिओम्हि जं एवं ॥ सो परिवार-विमुक्को कत्थ वि केणावि अकय-सम्माणो । तत्थेव ठिओ लज्जाइ निय-पुरगंतुमतरंतो ॥ तस्स सरुवं मुणिउं पुरिसो भद्दिलपुरं गओ एको । सो सुंदरस्स साहइ तं सोउं दुमिओ एसो॥ भणिया अणेण चंडा-मह पुत्तो किं पढाविओ तुमए । जं सो सयलं पि धणं गणियाए गयउरे गहिओ॥ तो कुहिणीइ भणियं-खेयं मा कुणसु सह मए चलसु । गंतूण गयउरे जेण तुज्झ अप्पेमि पुत्त-धणं ॥ सह सुंदरेण चंडा संपत्ता तत्थ पेच्छइ असोगं । तेण सह मंतिउं किं पि कुणइ डुंबीइ वेसमिमा ॥ आढवह गाइडं विहिय-डुंबवेसेण सुंदरेण समं । कामलयाए गेहस्स अग्गओ मणहरं गेयं ॥ तं निसुणइ एकमणा कामलया जाव ताव संपत्तो। सहस त्ति असोगो लग्गिऊण दुण्हवि गले रुयइ ॥ दोवि इमाई रूयंताई तं पयंपंति-वच्छ ! ते लच्छी। कत्थ गया जं दीससि तुमं किसो मलिण-वत्थो य॥ तेणंगुलीइ तेसिं कामलयं दंसिउं भणियमेयं । एईए वेसाए गहिया में वंचिउं लच्छी॥ तं दट्टे कामलया भीया चिंतइ-असोहणं जायं । जं धणलुद्धाइ मए विहिओ डंबेण संबंधो॥ ताई भणियाई तीए वुत्तं तमिणं परस्स मा कहह । तेहिं भणियं समप्पसि जइ अम्ह धणं समग्गं पि॥ ता न कहेमो अन्नस्स कस्सई अन्नहा कहिस्सामो । तीए भीयाइ धणं सव्वं पि समप्पियं ताण ॥ तो कुहिणी-समेओ पुत्तं वित्तं च गिहिउँ झत्ति। . भद्दलपुरंमि नयरे संपत्तो सुंदरो सेट्ठी ॥ वेसाओ रक्खसीओ व तओ असोगो परिचयइ निच्चं । जम्हा न होइ पुरिसो अखंडिओ पंडिओ कहवि ॥ Page #169 -------------------------------------------------------------------------- ________________ [प्रथमः कुमारपालप्रतिबोधे जिणधम्म-कम्म-निरओ कालं गमि सदार-संतुट्टो । पज्जंत-गहिय-दिक्खो मरिऊण इमो गओ सुगई ॥ इति वेश्या-व्यसने अशोक-कथा । रना भणियं-भयवं ! वेसासु मणं अहं पि न करिस्सं । गुरुणा भणियं-भवउ उत्तम-पुरिसस्स जुत्तमिणं ॥ संपयं मज-वसण-दोसे सुणसुनच्चइ गायइ पहसइ पणमइ परिभमइ मुयइ वत्थं पि । तूसइ रूसइ निकारणं पि मइरा-मउम्मत्तो॥ जणणिं पि पिययमं पिययमं पि जणणिं जणो विभावंते । मइरा-मएण मत्तो गम्मागम्मं न याणेइ ।। न हु अप्प-पर-विसेसं वियाणए मज-पाण-मूढ-मणो। बहु मन्नइ अप्पाणं पहुं पि निब्भत्थए जेण॥ वयणे पसारिए साणया विवरब्भमेण मुत्तंति। पह-पडिय-सवस्स व दुरप्पणो मज्ज-मत्तस्स ॥ धम्मत्थ-काम-विग्धं विहणिय-मइ-कित्ति-कति-मजायं । मज्जं सव्वेसि पि हु भवणं दोसाण किं बहुणा ? ॥ जं जायवा स-सयणा स-परियणा स-विहवा स-नयरा य । निच्चं सुरा-पसत्ता खयं गया तं जए पयडं ॥ आसि पुरी वारवई सुरह-विसयंमि सव्व-कणय-मई । डज्झंत-महण्णव-तीर-खित्त-वडवानल-सरिच्छा॥ गयण-यल-पसरिएणं पिसंडि-पासाय-कंति-पडलेणं । जा कणय-सेल-संकं दूराउ जणस्स संजणइ॥ अक्के व्व जस्स चक्के फुरिए रिउ-तिमिर-मंडलं खीणं । भुवणद्धरण-सयण्हो कण्हो सो तत्थ नर-नाहो ॥ सो दसहिं दसारेहिं जेट्ट-भाउणा बलदेवेण संव-पज्जुन्न-पमुह-कुमारअडुट्ट-कोडीहिं अणेग-विलासिणी-सय-सहसेहिं य सहिओ संपज्जंत-चिंतियमणोरहो रज्जसुहं भुंजई । अन्नया तत्थ भयवं अरिहनेमी समागओ। कयं तियसेहिं समोसरणं। सयल-जायव-समेओपत्तो कण्हो । कया सामिणा देसणा। पाणेसु निच्च-पहिएसु चले सरीरे, तारन्नयंमि तरले मरणे धुवंमि । Page #170 -------------------------------------------------------------------------- ________________ प्रस्तावः] मद्यपाने द्वारिकादहनकथा। धम्मं समग्ग-सुह-संघडणा-निमित्तं, मुत्तूण नत्थि सरणं भुवणे जणाणं ॥ . लद्धावसरेण भणियं कण्हेण-एसा वारवई सुवन्न-रयणाइन्ना थिरा किं न वा ? । सामी जंपइ-जं इहत्थि कयगंसव्वं पि तं भंगुरं । कण्हो पुच्छइको इमीइ निहणं काही । पहू अक्खए-सव्वेहिं सह जायवेहिं नयर नेही विणासं सुरा । कण्हेण भणियं-कहमेयं ? । सामिणा भणियं-इत्थ दीवायणो परिव्वायगो बंभयारी छ?-काल-भोई तवं चरंतो चिट्ठइ । सो सुरा-पाणमत्तेहिं संवाइ-कुमारेहिं कोविओ बारवई विणासेही । जायव-कुलस्स अंतं काही । पुणो पुच्छियं कण्हेण-सामि ! कत्तो मे मरणं भविस्सइ ?। सामिणा कहियं-जो एस ते जेहभाया वसुदेव-पुत्तो जरादेवीए जाओ जरकुमारो नाम, इमाओ ते मच्चू । तओ जायवाण जरकुमारे सविसाया सोएण निवडिया दिठ्ठी । चिंतियं इमिणा-अहो ! कट्टे कटं अहं वसुदेव-पुत्तो होऊण सयलजणमिट्ट कणिर्थी भायरं विणासेहामि त्ति । तओ आपुच्छिऊण जादव-जणं जण-द्दण-रक्खणत्थं गओ वणवासं जरकुमारो । तंमि गए हरिपमुहा जायवा जाय-सोया जयं पि सुन्नं व मन्नंति पणमिऊण अरिष्टनेमि जीव-लोयस्स विसेसओ वारवईए जायव-कुलस्स य अणिच्चयं चिंतंता पविट्ठा नयरिं । घोसावियं पुरीए कण्हेण जहा-सुरा समग्गा वि कायंब-वण-गुहाए परिहरियव्वा पयत्तेण । जम्हा नेमिजिणेणं बजरियमिणं सुरा-पमत्त-मणा दीवायणं महारिसिं कुमरा खलियारइस्संति।सो कुविओ वारवई विणासिही, सयल-जायवसमेयं । तो किंकरहिं नेऊण तत्थ सव्वा सुरा चत्ता। सा य सिला-कुंडेसुं कायंब-वर्णमि तेहिं पक्खित्ता। कायंबरी-गुहाए भन्नइ कायंबरी तेण ॥ अह बलदेवस्स लहू भाया नामेण अत्थि सिद्धत्थो। नेहेण सारही सो तस्सेव भणइ तं एवं ॥ संसारो जम्म-जरा-मय-मरण-प्पमुह-दुह-भरकंतो। खण-भंगुरो य एसो विसेसओ जायव-कुलस्स ॥ ता मं विमुंच गिण्हामि जेण पहु-नेमिनाह-पय-मूले । मुक्ख-सुह-रुक्ख-मूलं दिक्खं कम्म-क्खपण-दक्खं ॥ नाऊण निच्छयं से बलदेवो भणइ कुरु तुमं एवं। किंतु वसणंमि कंमिवि पडिबोहिजसु ममं भद्द ! ॥ Page #171 -------------------------------------------------------------------------- ________________ ९४ कुमारपालप्रतिबोधे तं सो पवज्जिडं गहिय-संजमो नेमिनाह - पासंमि । छम्मास मित्त-कालं कय- तिब्व तवो गओ सग्गं ॥ अह छड्डिया सुरा जा गुहाइ कार्यंबरीइ कुंडेसु । सीयायव-पवण ह्या सा जाया सु पक्क- रसा ॥ तं दहुं संब- कुमार-संतिओ लुडओ परिभमंतो । आसाइउं पवत्तो अइसाउरस त्ति सो तुट्ठो | तं अंजलीहिं घुंटइ तह पेच्छइ मय-कुलाई मत्ताई । पाऊण तं सुरं निब्भयाई कीलं कुर्णताई ॥ संबकुमारस्स इमं सो अक्खड़, तत्थ वच्चए संबो । पाऊण तं सुरं चिंतियं च तुट्ठेण संबेण ॥ न मह इमीए सुराए पाणं जुत्तं विणा कुमारेहिं । गागिणो न जम्हा माणंति सुहाई सप्पुरिसा ॥ तो बीय- दिणे संबो मेलिय दुदंत- कुमर - निउरूंबो । कायंबरी - गुहाए कायंब - वर्णमि संपत्तो ॥ आणाविऊण पायव-तलेसु आबद्ध - मंडला तत्थ । अमयं व पियंति सुरं सुरासुरंजियमणा कुमरा ॥ तीए मएण गायंति निव्भरं ते हसति नच्च॑ति । आलिंगति परोप्परमिओ तओ तत्थ कीलंति ॥ अह वारवई नयरिं कुविओ दीवायणो खयं नेही । इय नेमिनाह - कहियं सोऊण मणे विसन्नो सो ॥ हा ! पावनिही हा ! दुट्ठचिट्ठिओ हा ! अभगवंतोऽहं । जो जायव - कलियाए बारवईए खयं काहं ॥ मं को वि कोवइज्जत्ति जामि अन्नत्थ पुरिमिमं मुत्तुं । इय चिंतिऊण विजणे वर्णमि दीवायणो पत्तो ॥ दहूण तं कुमारेहिं जंपियं मज्ज -पाण- मत्तेहिं । निद्दय-मणो दुरप्पा सो दीवायणरिसी एसो ॥ वारवईए खय-कारओ त्ति जो रिट्ठनेमिणा कहिओ । ता निब्भरं हणामो निक्कारणवेरियं एयं ॥ तो कुविएहिं तह ताहिं ताडिओ मुट्ठि-लेहु-लट्ठीहिं । जह नीहरंत - रुहिरो पडिओ धरणीयले एसो ॥ [ प्रथमः Page #172 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] मद्यपाने द्वारिकादहनकथा । कण्हेण सुणियमेयं अहह ! अकज्जं कयं कुमारेहिं । जुत्ताजुत्त-वियारो दुहंताणं हवइ किं वा ॥ इय चिंततो बलदेव-संजुओ खेयनिब्भरो कण्हो । दीवायणमणुणेडं कार्यब-वर्णमि संपत्तो ॥ रोस- फुरियाहरूडो दिट्ठो दीवायणो सुणी इमिणा । नमिऊण जंपिओ सो-महरिसि ! जाणसि तुमं एयं ॥ कोहो तिव्वतवाणं तरूण दावानलो व्व खय-हेऊ । hist vis- सत्तू विवेय-जीविय-विणास-यरो | कोवं मुत्तूण अओ पडिवन्ना उवसमं महा- पुरिसा । ते बाल- मूढ - मत्ताइयाण न गणंति अवराहं ॥ तो खमसु अम्ह कुमराण मज्जमत्ताण दुच्चरियमेयं । इय भणिओ वि न मुंचइ जाहे दीवायणो कोवं ॥ ता भणियं बलदेवेण - कण्ह ! भो ! भो ! अलं पयत्तेण । कुणs निय-चितियमिमो किमन्नहा होइ जिणवयणं ॥ दीवायणेण भणियं - नरिंद ! कुमरेहिं हम्ममाणेण । कोव - वसेण पन्ना मए महंती इमा विहिया || मुत्तूण दुवे तुम्हे सयणस्स विमोक्ख-संभवो नत्थि । वारवईए विणासे ता गच्छह किं वियारेण ॥ अह सोय-भरक्कता पुरिं गया वासुदेव बलदेवा । वयणेहिं मिलाणेहिं हिम- पीडिय पंकएहिं व ॥ वित्रयं सयलाए पुरीए दीवायणस्स वयणं पि । अह पह- दाण-पुव्वं कण्हो घोसावए एयं - ॥ तव - नियम- देव-गुरु- वंदनाइ - धम्मुज्जया जणा होह । जं परिणामो नयरीए दारुणो सामिणा कहिओ ॥ एत्थंतरम्मि पुणरवि अरिठ्ठनेमी समागओ भयवं । रेवगिरि - अवयंसे सहसंबवणे समोसरिओ ॥ तो जायवा जिणिदं नमिऊण पुरो सहाइ विणिविट्ठा । संसारुव्य-करी धम्म- कहा भयवया विहिया ॥ संविग्ग-मणा पज्जुन्न - संव- निसढ - सुय-सारण-प्पमुहा । पव्वज्जं पडिवन्ना कुमरा सामिस्स पय-मूले ॥ ९५ Page #173 -------------------------------------------------------------------------- ________________ ९६ कुमारपाल प्रतिबोधे अह रुप्पिणी पपइ कण्हं - पिय ! एरिसं अणिच्चत्तं । संसारिय-भावाणं विसेसओ जायव - कुलस्स ॥ ता मं विसज्ज गिण्हामि जेण नेमिस्स अंतिए दिक्खं । बाह-जल- भरिय- नयणो विसज्जए रुप्पिणि कण्हो || सा पडिवज्जड़ दिक्खं सहिया बहुयाहिं रायधूआहिं । तो जायवा ससोगा नमिडं नेमिं पुरिं पत्ता ॥ विगसिरिं पिव मन्नइ अप्पाणं रुप्पिणिं विणा कण्हो । पत्तो अरिठ्ठनेमी जण - पडिबोहत्थमन्नत्थ | पुणो वि पुरीए कारावियं घोसणं कण्हेण जहा - भो ! जायवा ! महंतं दीवायणाओ भयमुट्ठियं ता विसेसओ धम्मविनिरया होह । वज्जेह पाणाइवाय-मुसावायादिन्नदाण-परदारपरिग्गहे । अणुचिट्ठह आयंबिल - चउत्थ-छट्ठा माइ-तव-विसेसे | अच्चेह पवित्त गत्ता पयत्तेण जिणिंदे । पज्जुवासह जिइंदिया साहुणो । तेहिं वि तहन्ति पडिवन्नमेयं । दीवायणो वि दुम्मई वारवईए विणासे कनियाणो मरिऊण समुप्पन्नो अग्गिकुमारेसु । संभरिय - पुव्व-जायववेरो आगओ वारवई-विणासणत्थं । न पभवइ जिण-वंदण-चण नियमोववासाइ- परस्स जणस्स । एवं दीवायणो छिद्दणेसि ठिओ ताव जाव गयाई बारसवरिसाई । तओ लोएण चिंतियं-नट्ठो निजिओ निप्पभो पडिहय-तवो दीवा - यो कओ त्ति निभओ वारवई-जणो पुणो कीलिउमादत्तो । कार्यबरी - पाणपरायणो जाओ । सो अग्गिकुमारो छिद्द लहिऊण वारवई विणासि भारद्घो बहुरूवे उपाए उपाएइ । जुगंत-सरिसं संवत्त-वायं विउविऊण कट्ट-तण-पत्तसंघाए. पलायंत जणे य महारवं करंते पुरीए अभितरे पक्खिवइ । पज्जालए भीसणं महंतं जलणं । पुणो पुणो उज्जाणेहिंतो तरु-गुम्म-लया-बलि-तणाईणि पक्खिवइ । घरं - घराउ उग्गेण अग्गिणा धूमेण य गंतुं न तीरइ नाणा- मणिखंड - मंडिया कणयगमया समंतओ फुहंति पासाया तडति विसहंति महीयले करि-तुरय-करह-वसह-रासह मेस-पसु-पक्खि-गणाणं महंतो दारुणो सद्दो संभूओ । जायव-जणा मत्ता पमत्ता य पियाबाह- समालिंगिया डज्झति । हाहाख-गभिणं रुयंति पियंगणाओ । तओ बलदेव - वासुदेवा दहूण डज्झमाणि वारवई मुक्क- अक्कंद-सहा पिउणो घरमुवागया । सिग्घं च रोहिणि देवई पियरं च रहमारोविऊण चलिया जाव तुरय-वसहा हुयासणेण डज्झमाणा न सकंति रहवरं समाकरिसिउं ताव ते सयमेव आयहिउं पवत्ता । एत्थंतरे हा प्रमथः ] Page #174 -------------------------------------------------------------------------- ________________ प्रस्तावः ] मद्यपाने द्वारिकादहनकथा । महाराय-कण्ह ! हा राम ! हा पुत्त ! हा वच्छ! हा नाह ! परित्तायहि परित्तायहि त्ति सयलघरेसु उठ्ठिया करुण-समुल्लावा। तओ बलदेव-कण्हेहिं तुरियतुरियं गोउर-दारं जाव नीया दोवि रहा, इंदकीलेणं च ते रुहा । तओ तमिदकीलं पाएण बलदेवो जाव चुन्नेइ ताव जलणेणं तं दुवारं जालाहिं जलिउमाढत्तं । एत्यंतरे दीवायणेण संलत्तं-भो ! मए पुत्वमेव भणियं जहा तुभे दुवे मुत्तूण अन्नस्स मुक्खो नत्थि त्ति मे पइन्ना। तओ वासुदेवेण पायतलाहयं कवाडमेक धरणी-यले निवाडियं, विइयं च जालावली-पलित्तं रामेण । तओ ते वसुदेव-रोहिणी-देवईहिं भणिया-पुत्तया ! तुम्भेहिं जीवमाणेहिं जायवकुलस्स पुणो वि समुन्नई भविस्सई ता तुरिय-तुरियं वच्छया ! निगच्छह त्ति । तओ दीवायणस्स माया-पिऊणं च वयणेण सकरुणं रुयंता निग्गया कण्ह-बलदेवा । बाहिं भग्गुजाणे ठिया उज्झमाणं वारवई पिच्छंति । दीवायणेण वि सयलाई दुवाराई देव-सत्तीए ढकिऊण विसेसेण पन्जालिया नयरी । एत्थंतरे रामस्स पाण-वल्लहो पुत्तो मणुज्जो कुजवारओ नाम बालकुमारो चरम-देह-धरो सो नियय-भवणुत्तमंगे समारुहिऊण भणइ-भो ! भो ! सुणंतु समासन्नदेवय-जणा ! अरिहनेमि-सामिणो अहं सिस्सो। समणो दंतो सव्व-भूय-दयावरो मोक्खं गमिस्समि त्ति सामिणा समाइट्ठो चरमदेहो । तं जइ सचं भयवओ वयणं ता किमेयं ? ति भणिए उवटिया जंभगा देवा । तेहिं उक्वित्तो जलंत-जलणाओ। नीओ पल्हवदेसं नेमि पासे। अह पायवोवगमणं समभावेणं अणुट्टियं तइया । कण्हस्स महीवइणो सोलस देवी-सहस्सेहिं ॥ तह पायवोवगमणं संजायं जायवाण महिलाण । सव्वासि चिय धम्मुज्जयाण जलणाउ भीयाणं ॥ इय जायवाण सही जणाण बावत्तरी य सेसाण । कुलकोडीओ दीवायणेण नयरीएँ दड्डाओ॥ एवं छम्मासेणं दड्डा दीवायणेण वारवई। तेण य पलाविया सा पच्छा पच्छिम-समुहंमि ॥ बलदेव-वासुदेवा डज्झंति पिच्छिऊण वारवई । बाह-भरियच्छि-जुयला जंपंति परोप्परं एवं ॥ नीसेस-सयण-रहिया रज-विउत्ता विण-परिवारा । भय-तरलच्छा हरिण व्व संपयं कत्थ गच्छामो ॥ Page #175 -------------------------------------------------------------------------- ________________ 268 ९८ कुमारपालप्रतिबोधे रामेण भणियमेयं - दक्खिण - महुरा-पुरीइ गच्छामो । अच्छंति वच्छला अम्ह बंधवा पंडवा तत्थ ॥ कण्हो भइ - ए ते विमाणिया दोवईइ आणयणे । जं गंगमुत्तरंतस्स मज्झ पट्ठाविओ न रहो ॥ पुव्वुत्तिनेहिं इमेहिं, ता कहं ताण वञ्चिमो नयरिं । भणियं बलदेवेणं - ते पंडु-सुया महापुरिसा ॥ करिहंति कहं पि न ते पराभवं परम- बंधवा अम्ह । जम्हा घरागयाणं नीओ विन दुट्टमायरइ ॥ पडिवन्नमिणं कण्हेण तो गया दो वि हत्थिकप्पपुरे । कहो जंप - बंधव ! बार्हति छुहा-तिसाउ ममं ॥ तुममपमत्तो वाहिं चिट्ठ अहं भत्त-पाणमाणेमि । जइ पुण होज अवाओ मह मज्झगयस्स तत्तोऽहं ॥ काहामि सिंहनायं आगंतव्वं तओ तए झत्ति । इय जंपिऊण पत्तो पुरस्स मज्झमि बलदेवो ॥ वत्थय- पडेण पच्छाइऊण सिरिवच्छलंछियं वच्छं । सयल-भुवणाभिरामो कंदुय हृहं गओ रामो ॥ रूवेण पमाणेण य अन्भहिओ सो असेस- मणुयाण । लोएण सव्वविजइ विम्हय-रस - वियसियच्छेण ॥ हमि अंगुलीयं समप्पिउं किणिय-भक्ख - हत्थो सो । कडय-जुयलं च दाउँ गहिय-सुरो जाव नीहरs || तावारक्खिय-पुरिसेहिं अक्खियं अच्छदंत - भूवहणो । बलदेव-समो रुवाइएहिं पत्तो नरो को वि ॥ रन्नावि ससंकेणं तं हृणिडं पेसिउं नियं सेन्नं । पहरिउमिणं पयहं बलस्स लोउत्तर - बलस्स ॥ कण्हस्स सह- सन्नं काउं सो तस्स संमुहो दुक्को । नियर्ड करिमारुहिऊण हरिण-जणस्स सीहु व्व ॥ कहो वि तत्थ पत्तो पुरग्गलं कडिऊण पहरेइ । विहि-विवलं तं भग्गं नाणज्झाणेहि कम्मं व ॥ भणिओ य अच्छदंतो- अरे दुरायार ! वारवइ - दाहे । करि तुरयाइ-वलं पिव किं बाहुबलं पि गयमम्ह ? ॥ [ प्रमथः Page #176 -------------------------------------------------------------------------- ________________ प्रस्तावः] मद्यपाने द्वारिकादहनकथा ता भुंजसु निय-रजं मुक्को अम्हेहिं वइयरो एसो । इय भणि ते पत्ता पत्तल-तरु-पवरमुजाणं। तत्थ गलंतंसुजला नमो जिणाणं ति जंपिउं दो वि । तं अन्नं भुंजंता विसाइणो चिंतयंति इमं ॥ सुहि-सयणाइ-विइन्नं भत्तं भोत्तूण पवर-रिखिए। एवं पि भुजइ अहो ! दुसहाओ छुहा-पिवासाओ ॥ किंचि जिमिऊण चलिया कोसंबारन्नमुवगया एए । तो स-लवण-भत्ताओ मइर-पाणाओं गिम्हाओ ॥ बहु-पह-परिस्समाओ सोयाइ-सयाओ पुन्न-विगमाओ । कण्हो फुरंत-तण्हो बलदेवं जंपए एवं ॥ हे भाय ! भाय-वच्छल ! तण्हा मं बाहए, सुसइ वयणं । आणसु कत्तो वि पयं पयं पि गंतुं न सक्कोऽहं ॥ भणियं बलदेवेणं-इह तरुच्छायाए चिट्ठ अपमत्तो। विविहोवद्दव-बहुलं सव्वं पि हु सुव्वइ अरन्नं ॥ वणदेवीओ य पयंपियाओ पिय-बंधओ इमो मज्झ । तुम्हेहिं रक्खियब्वो नासो व्व समप्पिओ तुम्ह ॥ इय भणिऊण गओ सो जलत्थमह पीय-वत्थ-पिहियंगो। जाणूवरिकय-पाओ जणद्दणो सुविउमारडो॥ तत्तो पलंवकुव्वो घणु-हत्थो वग्घ-चम्म-पावरणो। हरिण-वहत्थं तं देसमागओ सो जरकुमारो ॥ कण्हो तेण घणुं कड्रिऊण मुक्केण निसिय-बाणेण । हरिण-भमेण विद्धो मम्म-पएसंमि पायतले॥ तो उहिऊण सहसा आढत्तो केसवो भणिउमेवं । केण विणा अवराहं विद्धोऽहं हंत ! पायतले ॥ न मए अन्नाय-कुलो एत्तिय-कालं कयाइ कोइ हओ। ता सिग्धं निय-गोत्तं मह अक्खउ सो जइ मणुस्सो ॥ तरु-गहणंतरिएणं जराकुमारेण चिंतियं एयं । हरिणो न होइ एसो पुरिस-विसेसो इमो को वि ॥ गोत्तं च मज्झ पुच्छइ कहेमि ता तं कहेइ जरकुमरो। वसुदेव-जरादेवीण हरिकुलुत्तंसयाण सुओ॥ Page #177 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [प्रथमः हरिणो जइक्कवीरस्स जेट्ठ-भाया जराकुमारोऽहं । कण्ह-वह-वजणत्थं भमामि वाहो व्व रन्नंमि ॥ जायाई वच्छराई वारस, तुम्हे वि कहह के तुन्भे ?। कण्हेण जंपियं-एहि एहि सिग्धं महाराय ! ॥ तुह बलदेवस्स य लहुय-बंधवो केसवो अहं एसो। मम रक्खत्थमरन्ने भमसि तुमं निप्फलारंभो ॥ हा ! किं एसो कण्हो त्ति संकिरो आगओ जरकुमारो । दट्टण तारिसं तं वाहाविल-लोयणो भणइ ॥ हा ! हा! हओम्हि धिडी! अहं दुरप्पा कुकम्म-चंडालो। कत्तो कहं व पत्तो इत्थ तुमं पुरिस-सहल ! ? ॥ दीवायणेण दड्डा किं नयरी जायवावि किं नट्टा ?। कण्हेण जरकुमारस्स झत्ति सिटुं जहा दिटुं॥ तो पलविउं पवत्तो सोयजर- जजरो जरकुमारो। अहह ! मए पावेणं विहियं कण्हस्स आतित्थं ॥ ता किं करेमि गच्छामि कत्थ कत्थ व गओ अहं सुगओ। होहामि भायघाया को वा मं पिच्छिउँ पि खमो॥ जावेस अत्थि लोओ तुहह नामं ताव इत्थ वित्थरिही। मह पावकारिणो उण वियंभिही एच्चिरं गरिहा ॥ तुज्झ हिय-करण-हे वणवास-किलेसमभुवगओऽहं । जेण मए निकारण-रिउणा एयं हियं विहियं ॥ ते कत्थ जायव-निवा ताओ कत्थ व कुमार-कोडीओ। कत्थ व गयाइं ताई विलासिणीणं सहस्साई ?॥ कण्हो जंपइ-पत्थिव ! अलं पलावेहिं धेहि धीरत्तं । सुविणो व्व जीवलोओ हि भंगुरो भयवया कहिओ ॥ ता मह वच्छयलाओ गहिउं कोत्थुहमणिं तुमं गच्छ । पंडव-समीवमेंसिं वुत्तंतमिणं च साहेज ॥ तह मम वयण भणेज्ज पंडवे दोवई-समाणयणे। सव्वस्स-हरण-पमुहो भए कओ तुम्ह अवमाणो ॥ तं खमह मज्झ दोसं खमा-पहाणा हि हुंति सप्पुरिसा। इय जंपिओ वि जाहे न गंतुमिच्छइ जरकुमारो॥ Page #178 -------------------------------------------------------------------------- ________________ मद्यपाने द्वारिकादहनकथा | कण्हेण पुणो भणिओ - गच्छसु सिग्धं तुमं महाभाग ! | बलदेवस्स ममोवरि गरुयं मुणसि चिय सिणेहं ॥ सो मह तहा - विगमत्थमुदयमन्नेसिं गओ अडविं । इह पत्तो मं दहुं मरणावत्थं तुमं हणिही ॥ तो तेहिं चैव परहिं गच्छंतो पायतल-गयं बाणं । उद्धरिडं हियय-मणि गहिउं च गओ जरकुमारो || तओ को पहार - पीडा - परव्वसो नमोक्कारं काउमारद्धो-नमो परमपूयारिहाणं अरहंताणं । नमो सासय- सुह-समिद्धाणं सिद्धाणं । नमो पंच-विहायार- पराणं आयरियाणं । नमो सज्झाय-ज्झाण-श्याणं उवज्झायाणं । नमो मोक्ख-साहण-सहायाणं साहूणं । नमो मम धम्मगुरुणो नेमिनाहस्स । तओ तण-सत्थरं रइऊण पड- पच्छाइय- सरीरो वीर-सयणिजमुवगओ विचितिउमारडो प्रस्ताव: ] धन्ना कुमरा पज्जुन्न-संब- अनिरुद्ध- सारण-प्पमुहा । अन्ने वि जायव-जणा तह रुप्पिणी- पमुह - देवीओ ॥ परिचत्त सव्व-संगा सामि-समीवंमि जे पवन्न-वया । अकय-तवच्चरणोऽहं तु पावकम्मो मरामि त्ति ॥ पज्जंते दीवायण-संभरणुप्पन्न - रोद्द-ज्झाण- परो । सो वरिस - सहस्साऊ मरिऊण गओ तइय- पुढविं ॥ बलदेवो वि जवेणं गहिय-जलो नलिणि-पत्त-पुडएण | विवरीय - सउण - संकिय-चित्तो कण्हंतियं पत्तो ॥ सुत्तो इमो ति मुत्तूण सो जलं चिंतए सुवओ ताव । एसो जणद्दणो जग्गियस्स दाहं इमस्स जलं ॥ नेह - निब्भर - मणो मयं पि तं न याणइ । तओ कंचि कालं पडिवालिडं बलदेवो नियच्छइ कसिणमच्छियाहिं संच्छन्नं कण्हं । तओ भीओ हली मुहाओ वत्थं अवणेइ जाव हा ! मउत्ति मुच्छाए पडिओ धरणीयले । पच्चागय-चेयपेण मुक्का सीनाओ तहा जहा सावयाकुलं काणणं कंपिउमादत्तं । भणिउं चाढतो हली- जेण मे एस भाया पाण-वल्लहो पुहईए एक- वीरो निग्घिणेण दुरप्पणा विणिवाइओ सो जइ सच्चं सुहडो तो मे देउ दंसणं । कहं वा सुत्ते पत्ते वाउले वा पहरिज्जइ । ता नूणं सो पुरिसाहमो । एवमुच्चसद्देण भणतो समंतओ वर्ण हिंडिऊण पुणो गोविंद पासमागओ बलो । रोविउमारद्धो य १०१ Page #179 -------------------------------------------------------------------------- ________________ १०२ कुमारपालप्रतिबोधे [प्रथमः हा भाय ! हा जणदण ! हा हरिवंसावयंस ! हा वीर !। किं ते रुयामि एवं सोहरगं भुयबलं विहवं ॥ इय विविहं विलवंतो गमिऊण दिण-निसं च बलदेवो । गोसे नेह-विमूढो चलिओ खंधे हरिं काउं ॥ गिरि-गहणेसु भमंतं सिद्धत्थ-सुरो तमोहिणा दटुं । तस्स पडिबोहणत्थं दिटुंते दसए एवं ॥ गिरि-मग्ग-अभग्गं समपहम्मि भग्गं च संघइ रहं सो। नर-रूवो आरोवइ पउमिणिसंडं सिलावट्टे ॥ दव-दड्ढ-थाणु-सरिसं तिंदुइणि-तरुं जलेण सिंचेइ। हरिय-तणंकुर-नियरं गावि-करोडी-मुहे छुहइ ॥ तं 8 भणइ बलो-अलं किलेसेण तुम्ह जं इमिणा । रह-नलिणी-तिंदुइणी-गावीण न कोइ होइ गुणो॥ सिद्धत्थ-सुरो जंपइ-जइया तुह खंध-संठियं मडयं । जीविहिइ तया होही गुणो रहाईण एएसिं ॥ ता लद्ध-चेयणेणं बलेण भणियं-किमेस मे भाया। सचं मओ त्ति जं एस को वि मं एवमुल्लवइ । तो पच्चक्खो होउं सिद्धत्थो भणइ-जरकुमाराओ। कण्हस्स वहो कहिओ जिणेण सो तहा जाओ॥ भणइ बलो-कण्ह-वहो विहिओ कइया जराकुमारेण । सिद्धत्थो कहइ-जराकुमार-वुत्तंतमेयस्स ॥ सो सिद्धत्थं आलिंगिउं भणइ-कहसु मज्झ कायव्वं । भणइ सुरो-जिण-वयणं संभर पडिवज पव्वजं ॥ भणियं बलदेवेणं-करेमि एयं कहं हरि-सरीरं । नइ-दुम-संगम-पुलिणे सक्कारसु इय सुरो भणइ ॥ उत्तम-पुरिसा पूयारिह त्ति तं पुजिउं तहेव कयं । अह नेमिजिणाणत्तो चारण-समणो तहिं पत्तो॥ तस्स समीवे वेरग्गसंगओ गिण्हइ बलो दिक्खं । तुंगे तुंगिय-सिहरे गंतुं तिव्वं तवं तवइ ॥ अह जरकुमरो पत्तो दाहिणमहुराइ पंडवाण इमो। अप्पेइ कुत्थुहमणिं कहेइ वारवइ-दाहाइ ॥ Page #180 -------------------------------------------------------------------------- ________________ प्रस्तावः] १०३ मद्यपाने द्वारिकादहनकथा । ते संविग्गा रजं दाउं तस्सेव नेमि-पय-मूले। चलिया वय-गहणत्थं, अह नेमिजिणेण पट्ठविओ॥ धम्मो व्व मुत्तिमंतो चउनाणी धम्मघोस-अणगारो। तेण य विइन्न-दिक्खा पहु-पासे पंडवा चलिया ॥ छट्ठमाइ-मासडमास-छम्मास-पमुह-खमण-परा । बारसहिं जोयणेहिं सुणिउं नेमिस्स निव्वाणं ॥ संजाय-गरुय-खेया पंच वि सत्तुंजए गिरिवरंमि । कय-पायवोवगमणा केवलमुप्पाडिउं सिद्धा ॥ पुव्वं पि नव दसारा समुद्दविजयाइणो सिवादेवी । गयसुकुमालेण समं वयं पवन्ना दिवं पत्ता ॥ रुप्पिणि-पमुहाओ सिवं गयाओ अह दोवई वयं गहिउं । राईमई-समीवे अच्चुय-कप्पंमि संपत्ता ॥ वारवईइ विणासे विसुद्ध-संवेग-संगय-मणाओ। वसुदेव-रोहिणी-देवईओ पत्ताओ सुरलोयं ॥ अह तं बलदेवरिसिं पच्चंत-निवा जणाओ सोऊण । चिंतंति अम्ह रज बंछंतो को वि कुणइ तवं ॥ विजं च साहइ इमो तत्तो चउरंग-सेन्न-परियरिया। पहरण-विहत्थ-हत्था ते पत्ता राम-रिसि-पासे ॥ अह सिद्धत्य-सुरेणं विउव्विया पिंग-केसर-कडप्पा । दाढा-कराल-वयणा रामस्स चउद्दिसिं सीहा ॥ ते दद्रुण नरिंदा भीया दूराउ पणमिउं रामं । निय-निय-नयरेसु गया तत्तो लोयंमि बलदेवो ॥ नरसिंहो त्ति पसिद्धो तवं विसेसेण कुणइ पसम-परो। अन्न-दिणे पविसंतो कम्मिवि नयरंमि भिक्खत्थं ॥ बलदेवो कूव-तडे तरुणीए दिट्ठिगोयरं पत्तो। रूवक्खित्त-मणाए तीए मुत्तुं कुडय-कंठं ॥ निय-कडियल-उत्तारिय-सुयस्स कंठंमि पासओ दिनो। सो पक्खित्तो कूवे रामरिसी पिच्छए एवं ॥ तो संविग्गो चिंतइ अणत्थहेऊ अहो ! सरीरं मे । ता गिहिस्सं भिक्खं रन्ने चिय इत्थिया-रहिए ॥ . Page #181 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [प्रथमः एवं अभिग्गहं सो गहिऊण नियत्तिउं गओ रन्नं । तण-कट्टहार-वणछिंद-दिन्न-भिक्खाइ पारेइ ॥ सज्झायं धम्मकहं च तस्स सोऊण उवसमं पत्ता । करि-वग्घ-सीह-चित्तय-संवर-हरिणाइणो सत्ता ॥ ते के वि सावगत्तं सम्मत्तं के वि के वि अविरोहं । के वि हु भग-भावं पडिवन्ना अणसणं के वि॥ पडिमाठियं निसन्नं च तं निसेवंति मुक्क-वावारा। जम्हा असंभवं पि हु तव-प्पभावेण संभवइ ॥ तत्थेको हरिण-जुवा संविग्गो पुव्व-कम्म-संबद्धो । सव्वत्थ राममुणिणोऽणुमग्ग-लग्गो परिब्भमइ ॥ अह पत्ता रहकारा रुक्खे छिदंति तत्थ दारुकए। भोयण-समए तेसिं भिक्खत्थं आगओ रामो॥ सुक्क-तण-पत्त-भोई तत्थ गओ साहुणा समं हरिणो । दट्टण मुणिं रहकार-सामिणा चिंतियं एवं ॥ रोरघरे एस निही एसो मरु-मंडलंमि कप्प-तरू । जं पत्तो इत्थ इमो मुणी अहो ! मज्झ पुन्नाई॥ पुन्ना मणोरहा मे मह सहलं जीवियं कयत्थोऽहं । दाउं इमस्स भिक्खं करेमि गय-पावमप्पाणं ॥ तो नमिऊण महीयल-निहिय-सिरो देइ सो पवर-भिक्खं । सा गहिया मुणिणा दायगेण देवाउयं बद्धं ॥ हरिणो वियसिय-नयणो रामरिसिं दायगं च रहकारं । पुणरुत्तं पिच्छंतो संविग्गो चिंतए एवं ॥ धन्नो इमो कयत्थो जो पडिलाभइ महामुणिं एवं । पुन्न-रहिओ अहं पुण अखमो दाणंमि तिरिओ त्ति ॥ इय दायगं पसंसइ पुणो पुणो निंदए य अप्पाणं । इत्थंतरंमि पबलानिलेण कंपाविओ पडिओ॥ अद्धच्छिन्नो रुक्खो उवरिं रहकार-साहु-हरिणाण । तिन्नि वि मरित्रं देवा उपन्ना पंचमे कप्पे ॥ बलदेवो वरिससयं सामन्नं पालिउं सुरो जाओ। आरुग्ग-सुक्ख-बल-रूव-संपयाहिं पहाणयरो॥ Page #182 -------------------------------------------------------------------------- ________________ प्रस्तावः ] १०५ मद्यपाने द्वारिकादहनकथा । सो कण्हं गुरु-नेहेण ओहिनाणेण दटुमाढत्तो। तइयाए पुढवीए पेच्छइ दुक्खं अणुहवंतं ॥ तो वेउव्विय-देहं काउं कण्हस्स अंतियं पत्तो। रइउं रयणुजोयं दिव्वं गंधं व सो दिट्ठो॥ भणियं बलेण-बंधव कण्ह ! किमिहि करेमि ते कहसु । पुव्व-कय-कम्म-पभवं सहेमि दुक्खं भणइ कण्हो ॥ तत्तो बलदेवेणं कण्हो दोहि वि भुयाहिं उक्खित्तो। तावेण व नवणीयं विलाइ सो उद्धरिजंतो॥ कण्हो जंपइ-मुंचसु सुट्टयर होइ भाय ! मह दुक्खं । ता गच्छ तुमं भरहे दुण्ह वि अम्हाण रुवाई।। दंससु जहट्टियाई जणस्स, तो आगओ बलो भरहे। दिव्व-विमाणारूढो चक-गया-संख-खग्ग-धरो॥ कंचण-पिसंग-वत्थं गरुडारूढं पयासए कण्हं । नीलंबर-परिहाणं हल-मुसल-धरं च अप्पाणं । सविसेसं वेरिपुरे सुदंसए अक्खए य सव्वत्थ । कारेह अम्ह रुवाई नमह अच्चेह भत्तीए ॥ आगच्छामो सग्गाओ सग्ग-संहार-कारिणो अम्हे । काऊण विविह-कीलाओ पुण वि तत्थेव गच्छामो॥ वारवई अम्हेहिं विहिया अम्हेहि चेव संहरिया। तो राम-वयणमेयं लोएण तह त्ति पडिवन्नं ॥ एवं परंपराए इमा पसिद्धी जयंमि संजाया। रामो वि गओ सग्गं दिव्व-सुहं भुंजए तत्थ ॥ एवं नरिंद ! जाओ मजाओ जायवाण सव्व-क्खओ। ता रन्ना नियरजे मजपवित्ती वि पडिसिद्धा॥ इति सुराव्यसने यादवकथा ॥ इण्हि नरिंद ! निसुणसु कहिज-माणं मए समासेणं । वसणाण सिरो-रयणं व सत्तमं चोरियावसणं ॥ पर-दव्व-हरण-पाव-दुमस्स धण-हरण-मारणाईणि। वसणाई कुसुम-नियरो नारय-दुक्खाइं फलरिद्धी ॥ Page #183 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [प्रथमः जग्गंतो सुत्तो वा न लहइ सुक्खं दिणे निसाए वा। संका-छुरियाए छिजमाण-हियओ धुवं चोरो॥ जं चोरियाए दुक्खं उव्वंधण-सूलरोवण-प्पमुहं । एत्थ वि लहेइ जीवो तं सव्व-जणस्स पञ्चक्खं ॥ दोहग्गमंगच्छेयं पराभवं विभव-भंसमन्नं पि । जं पुण परत्थ पावइ पाणी तं केत्तियं कहिमो॥ हरिऊण परस्स धणं कयाणुतावो समप्पए जइ वि । तह वि हु लहेइ दुक्खं जीवो वरुणो व्व परलोए॥ रन्ना भणियं-को सो वरुणो ? । गुरुणा वुत्तं सुण इत्थेव भरह-खित्ते नयरी नामेण अत्थि मायंदी । मायंद-पमुह-पायव-अभिरामा-रामरमणिजा ॥ तत्थ निवो नरचंदो अरि-वहु-मुह-कमल-पुन्निमा-इंदो। मायंदु व्व दुमाणं सिरोमणी सव्व-निवईणं ॥ सोहग्ग-मंजरी मंजरि व्व पसरंत-सील-सुरहि-गुणा। नयण-भमराण-वीसाम-मंदिरं से महादेवी ॥ कयाइतीए समुप्पन्नो पुत्तो।करावियं रन्नावद्धावणयं । कयं से 'नरसिंहो' त्ति नामं । पत्तो सो कुमार-भावं । गहाविओ कला-कलावं । पवन्नो अणन्नसामन्न-लायन्न-पुन्नं तारुन्नं ।। सा तस्स रूव-सोहा संजाया पिच्छिऊण जं मयणो। ___ लज्जाए विलीणंगो नूणमणंगत्तणं पत्तो ॥ अन्नया विन्नत्तो कुमारो पडिहारेण-देव! दुवारे चिटुंति कुमार-दसण. थिणो कुसल-निउण-नामाणो चित्तयर-दारया। कुमारेण वुत्तं-सिग्धं पवे. सेहि। पावेसिया पडिहारेण । पणमिऊण कुमारं उवविठ्ठा ते । समप्पिया चित्तवटिया। अह पेच्छिऊण एवं परिओस-विसह-लोयण-जुएण । भणियं नरसिहेणं का एसा देवया एत्थ ? ॥ हसिऊण तेहिं भणियं-न देवया किंतु माणुसी एसा । तो कुमरेणं वुत्तं न एरिसी माणुसी होइ ॥ अह माणुसी वि जइ होज एरिसी ता कुणंति जं कटं । के वि हु सग्ग-निमित्तं तेसिं सव्वं पि तं विहलं ॥ Page #184 -------------------------------------------------------------------------- ________________ परधनहरणे वरुणकथा | ता तुम्ह नृणमेयं अणुत्तरं चित्त कम्म- चउरत्तं । इय मज्झ फुरइ चित्तं, तो भणियं कुसल - निउणेहिं ॥ अम्हाणमिह न किंचि वि चित्तकरं चित्त-कम्म- चउरतं । दहुं पि पडिच्छंद न जेहिं सम्मं इमा लिहिया ॥ एक्कस्स पयावइणो वन्नसु विन्नाण- कोसलं एत्थ । जेण पडिच्छंदयमंतरेण बाला विणिम्मविया ॥ इय तव्वयणं सोउं वियसिय-मुह-पंकरण कुमरेण । भणियं -कहेह भद्दा ! का एसा कस्स वा धूया ॥ तेहिं भणियं — कुमार ! सुण । अस्थि कणगउर-नयरे कणगडओ राया, कणगावली से भज्जा, ताण कणगवई नाम धूया । प्रताव: ] पसरतेण समंता कणगुज्जल-काय - कंति- पडलेण । कणयाभरणाई पि वजा दिसइ दिसा पुरंधीणं ॥ साय रुवाइसएण मुणीण वि मणहारिणी कला-कुसलत्तणेण असरिसी अन्न- कन्नयाणं पत्त-जोव्वणा समागया पिउ-पाय- पण मत्थमत्थाणमंडवे । आयनीयं तीए वंदिणा कीरंतं कुमार ! तुह गुण कित्तणं । तप्पभिईं च परिचत्तसेस-वावारा अड्डाण दिन्न सुन्न हुंकारा कंठ-लोलंत - पंचमुग्गारा गरुय - पसरंतनीसासा कुमार-गुण-संकहा- मेन्त - पत्त - आसासा संजाया सा । सुणियमिणं से सहीहिंतो रन्ना । किं इमीए ठाणे अणुराओ, कुमारस्स वि केरिस इमं पह चित्तं ति जाणणत्थं कुमारस्स पडिच्छंदर्य आणेउं, इमं कणगवई - पडिच्छंदयं च दंसि पेसिया इत्थ अम्हे । कुमार ! नगरुजाणे राहावेहेण धणुव्वेयमब्भसंतो पुरपरिसरे विविह तुरंग वग्ग वग्गण-विणोयमणुहवंतो सीह-दुवारे वारणारोह - कीलं कुणतोय दिट्ठो तुमं । तओ सरीर-सुंदेर दलिय - कंदप्प- दप्पस्स कुमारस्स अहो अविकलं कला-कोसलं ति पत्ता विम्हयं अम्हे । इमं च सोऊण मयण-सर- गोयरं गओ कुमारो । तहा वि नियमागारं गृहंतेण तेण भणियंभण भो मइसार ! किं पि समस्सा - पयं । पहसिय-मुहेण जंपियं महसारेण - 'करि सफलडं अप्पाणु ' सिग्धमेव भणियं कुमारेण - ' पडिवज्जि वि दय देव गुरु देवि सुपत्तिहि दाणु । विरह वि दीण जणुद्धरणु करि सफलउं अप्पाणु ॥' १०७ Page #185 -------------------------------------------------------------------------- ________________ १०८ कुमारपालप्रतिबोधे [प्रथमः कुसलेण वुत्तं-अहो कुमारस्स कव्व-करण-सत्ती ! कुमारेण जंपियंबुद्धिसार ! तुमं पढसु । तेण पढियं 'इहु भल्लिम पजंतु' कुमारेण भणियं 'पुत्तु जु रंजइ जणय-मणु थी आराहइ कंतु । भिच्चु पसन्नु करइ पहु इहु भल्लिम पजंतु ॥" अहो अइसुओ त्ति भणियं निउणेण-कुमार ! मए वि समस्सा चिंतिया अत्थि तं पूरेसु । कुमारेण वुत्तं-पढसु। पढिया निउणेण 'मरगयवन्नह पियह उरि पिय चंपयपहदेह ।। तकालमेव कुमारेण भणियं _ 'कसवइ दिन्निय सहइ नाइ सुवन्नह रेह ॥" निउणेण भणियं-जं चेव चिंतियं उत्तरद्धं मए तं चेव कुमारस्स वि फुरियं अहो बुद्धि-पगरिसो! । कुसलेण वुत्तं-ममावि समस्सं पूरेसु । पढिया तेण 'चूडउ चुन्नी होइसइ मुद्धिकवोलि निहित्तु ।' कुमारेण भणियं 'सासानलिण झलकियउ वाहसलिलसंसित्तु ॥' कुसलेण वुत्तं-अहो अच्छरियं ! पञ्चक्ख-सरस्सई कुमारो । भणिओ कुमारेण कुबेरो नाम भंडागारिओ-भो ! एयाणं देहि दीणार-लक्खं । कुवेरेण वृत्तं-जं देवो आणवेइ त्ति । चिंतियं च-अहो ! मुद्धया कुमारस्स जं अलक्खं दाणमेव नत्थि । नृणं न याणइ लक्ख-परिमाणमिमो। ता तं संपाडेमि एएसिं कुमारपुरओ चेव जेण लक्खो महा-पमाणो त्ति मुणिऊण न पुणो थेव कज्जे एवमाणवइ ति । तओ तेण तत्थेव आणाविओ दीणार-लक्खो, पुंजिओ कुमार-पुरओ । भणियं कुमारेण-भो कुबेर ! किमेयं ति ? तेण वुत्तं देव ! एस सो दीणार-लक्खो,जो पसाईकओ कुमारेण एएसिं कुसलनिउणाणं । कुमारेण चिंतियं-हंत! किमेयं संपयं संपयाण दंसणं, नूणं पभूओ खु लक्खो एयस्स पडिहाइ । ता मं सुहित्तणेण किर पडिबोहिऊण एयस्स दंसणेण नियत्तेइ । इमाओ अपरिमिय-महादाणाओ नेच्छइ य मज्झ संपयापरिभंसं ति । अहो ! मूढया कुबेरस्स । एगंतबज्झे अणाणुगामिए सह Page #186 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] परधनहरणे वरुणकथा | जीवेण साहारणे अग्गि-तक्कराईणं पयाण-मित्तफले परमत्थओ आवयाकारए अत्थे वि पडिबंधो । ता पडिबोहेमि एयं । तओ भणियं- -अज्ज कुबेर ! किमेसो लक्खो ? | कुबेरेण भणियं — देव ! एसो । कुमारेण वृत्तं - भो! किं दोन्हं एगमित्तेण कित्तिओ वा एगलक्खो ?, न खलु एएण इत्थं पि जम्मे एए चित्तदारया परिमिएणावि वरण सुहिणो भवंति । नय असंपयाणेण अपरिब्भंसो संपयाए । अवि य खीणे य पुन्नसंभारे नियमा विणस्स | तहा अणुदियहं दितस्स वि झिजंति न सायरस्स रयणाई । पुन्न-क्खण झिज्जइ ता रिद्धी न उण चाएण ॥ अदिजमाणा व अन्नेसिं अपरिभुज्जमाणा वि अन्तणा गोविज्जमाणा वि पच्छन्ने रक्खिज्जमाणा वि पयत्तेण असंसयं नस्सइ एसा । किं वा दाणभोग-रहियाए अवित्ति-कम्म-यर-मेत्ताए संपयाए त्ति ता बीयं पि लक्खं देहि । कुबेरेण वृत्तं - जं देवो आणवेइ । अहो ! उदारया कुमारस्स त्तिविम्हिया कुसल निउणा । चित्तवट्टियं पुणो पुणो पिच्छंतेण पढियं कुमारेणमयण-घरिणी नूणं दासी-दसं पि न पावए । ति - णयण - पिया पत्ता लोए तणं व लहुत्तणं ॥ सलिल-निहिणो धूया धूली-समा वि न सोहए । अमर-महिला हीला-ठाणं इमीए पुरो भवे ॥ चिंतियं कुसल - निउणेहिं- - कयत्था कणगवई कुमारी जा कुमारेण एवं बहु मणिज्जइ । संपत्तमम्हाण समीहियं । एत्थंतरे मज्जण समउ त्ति उट्ठिओ कुमारो | गया नियावासं कुसल निउणा । एवं कुमार सेवा - परा ठिया कितियं पि कालं । कुमार-रूवं आलिहिऊण चित्त वहए पत्ता कणगपुरं । दंसिओ कुमार- पडिच्छंदओ कणगडयस्स । कहिओ कुमार - वृत्तंतो । भणियं रन्नाठाणे अणुराओ कुमारीए । इमं पइ अणुरत्तो य कुमारो । तओ चउरंग-बलकलिया पेसिया कणगवई । १०९ पत्ता मायंदीए इंदीवर - लोयणा पसत्थ- दिणे | परिणीया कुमरेणं एसा लच्छि व्व कण्हेण ॥ अह नरचंदो राया रज्जमि निवेसिऊण नरसिंहं । पव्वज्जं पडिवन्नो मुणिचंद - मुणीसर-समीवे ॥ ________ Page #187 -------------------------------------------------------------------------- ________________ ११० कुमारपालप्रतिबोधे ता नरसिंहो राया अणुराय - परव्वसो विसय-गिडो । चिट्ठइ पेच्छतो चि कणगवइए वयण-कमलं ॥ सो - गीय-वाइत्त-चित्तकम्माइणा विणोएन । तीए चिअअक्खित्तो तणं व रज्जं पि मन्नेइ ॥ करि-तुरय- कोस- चिंतं न कुणइ न महायणं पलोएइ । निय-देसं पि न रक्खड़ पचंत-निवेहिं भज्जंतं ॥ तो गुत्तिएण सूरेण मंतिउं सह पहाण - पुरिसेहिं गहिउं रज्जं निस्सारिओ अ एसो पिया - सहिओ ॥ सो भइ महीवलयं छुहा- पिवासाइ दुह-भरक्कंतो । कामाउराणमहवा कित्तियमेयं मणुस्साणं ॥ अह काणणंमि एक्कमि मग्गखिन्नस्स वीसमंतस्स । दइउच्छंग- निवेसिय- सिरस्स तस्सागया निद्दा ॥ एत्थंतरंमि हरिया कणगवई वेयरेण केणावि । हा नाह ! रक्ख रक्ख त्ति करुणसद्दं विलवाणी ॥ रन्ना विविबुद्धेणं कड्डिय-खग्गेण जंपिओ खयरो । सुत्तस्स में पिययमं तुमं हरंतो न लज्जेसि ॥ ता मुंच पियं मह होसु संमुहो जइ तुमं मणुस्सोसि । जे तुह सिक्खमिमिणा करेमि तिक्खग्ग-खग्गेण ॥ इय तस्स भणतस्स वि खणेण खयरो अदंसणं पत्तो । तत्तो विसण्ण-चित्तो नरसिंहो विलवए एवं ॥ हा ! कमल विउल- नयणे ! मयंक वयणे ! सुहा - महुर-वयणे ! | तुमए विणा विणासो सुहस्स मह संपयं जाओ ॥ अमओवमेण तुह दंसणेण परिओसमुव्वतस्स । मह न मणुब्वेगकरं रज्ज -परिस- दुक्खं पि ॥ करि-तुरय-रह-समिद्धं रज्जं हरिऊण किं न तुट्ठोसि । जं हयविहि ! हरसि तुमं मह हिययासासणं दइयं ॥ वसणंमि ऊसवंमि य अभिन्न हियया हवंति सप्पुरिसा । इय चिंतिऊण एसो नरसिंहो धरइ धीरतं ॥ अजिइंदियत्तणेणं मंसं रज्जस्स अहमिणं पत्तो । तत्तो विवज्जइस्सं अओ परं रमणि-संभोगं ॥ [ प्रथमः Page #188 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] परधनहरणे वरुणकथा । जा पुण वि रज्जलाभो न होइ इय नियमणंमि संठविडं । सो बहु-विह- देसेसुं परिब्भमंतो गमइ कालं ॥ अह सिरिउरंमि नयरे वीसंतो नयर-देवयाययणे । सो तत्थ नियं दइयं हुं परिओसमावन्नो || जंपर तुमं पिययमे कहमिह पत्ता अणन्भ-वुट्ठि व्व ? | सा भणइ खेरेणं नीयाऽहं तेण निय-नयरे ॥ अणुराय - परवसेणं बहुसो अन्भत्थिया य भोगत्थं । नय मनिओ मए सो जणय-सुयाए व्व दह वयणो ॥ तत्तो विलक्ख-चित्तेण तेण इह आणिऊण मुक्काऽहं । रन्ना भणियं - को कुणइ परिभवं सीलवंतीणं ॥ अह वल्लहं पि मिल्लाविऊण नहलच्छि - संगम सूरो । हय- दिव्व-निउगेणं गमिओ अत्थगिरि - सिहर-वणं ॥ तो पयडिडं पवत्ता पढमं संज्झासु निन्भरं रायं । खुद्द - महिल व्व पच्छा संजाया तक्खण-विराया ॥ रयणीए पत्थवो तत्थ पत्थरे विहिय-सत्थरे सुत्तो । एसा वि सुवत्ता तस्स चेव आसन्न देसंमि ॥ तम्मि समयंमि व हेमंतो काम - वसिय-रणमंतो । अग्घविय तेल-कुंकुम -कामिणी- थण-जलण- पावरणो ॥ अह जंपियं इमीए - नाह ! दढं पीडियम्हि सीएण । निय-पड - पेरतेणं पावरिया तो इमा रन्ना ॥ सा पाणिपल्लवेहिं आढत्ता फरिसिउं निवस्स तणुं । तह पीडिउं पवत्ता थण-कलस-भरेण वच्छयलं ॥ तो रन्ना पडिसिडा सा जंपइ-नाह ! किं निवारेसि । विरहानल - संतत्तं चिराउ मं किं न निव्ववसि ॥ सो भइ - रज्ज-लाभं जाव मए वज्जिओ जुवइ-संगो । सा वि विलक्खा तं भेसिडं कुणइ अत्तणो वुद्धिं ॥ तं दहुं वतिं दइया विसरिस - वियार- जुत्तं च । मज्झ पिया कणगवई न इम ति विणिच्छियं रन्ना ॥ हियडा संकुडि मिरिय जिम्व इंदिय पसरु निवारि । जित्तिउ पुज्जइ पंगुरणु तित्तिउ पाउ पसारि ॥ १११ Page #189 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे एयं पितए न सुअं आ पावे ! फिट्टसु त्ति चिंतेण । हणिण मत्थए सा हत्थेण गलत्थिया दूरं ॥ तओ देवया - रूवं पथडिऊण भणिओ तीए राया— भद्द ! अहं नयरदेवया, तुहरूवक्खित्त-चित्ताए चिंतियं मए - मयणो व्व मणहरो किं एस एगागित्ति जाणिया य ते भज्जा खेयरेण अवहरिया । ता तीए रूवं काऊण भोगत्थमन्भत्थिओ तुमं । सत्त-सारत्तणेण तुमए न खंडिओ नियमो । पच्छा तुह भेसणत्थं वड्ढिडं पवत्ता । तहावि खोहिउं न सक्किओ तुमं । ता महासत्त ! तुह तुट्ठाऽहं । किंपि पत्थेसु । पत्थिवेण वृत्तं - अउन्न - जण दुल्लहं दिव्व दंसणं दितीए तुम किं न दिन्नं । अओ परं किं पत्थेमि ? | अमोहं दिव्व-दंसणं ति भणंतीए देवयाए बद्धं रन्नो भुआए अणष्प- माहप्प - मणिसणाहं रक्खा - कडयं, भणियं च - इमिणा बाहु-बद्वेण न पहवंति जक्ख- रक्खसाइणो । ता वच्च कंचणउरे तुह होही तत्थ रज्ज-संपत्ती । इय जंपिऊण पत्ता असणं देवया झत्ति | ११२ सो पच्चूसे चलिओ कमेण कंचणउरंमि संपत्तो । रज्ज -पयाण- पडहं वज्जंतं तत्थ निसुणेइ ॥ तो विम्हिण इमिणा वत्थव्वो तत्थ पुच्छिओ पुरिसो । किं दिज्जंतं पि इमं रज्जं न हु को वि गिहे ? ॥ तेण कहियं - जो एत्थ रज्जे निविसइ सो पढम-निसाए चेव विणस्सह । नरसीण. छित्तो पडहो । नीओ सो भवणं । निवेसिओ रज्जे । विविह-विणोएहि अइक्कतं दिणं, आगया रयणी । जग्गंतस्स भयं नत्थि त्ति पल्लेकं मुत्तूण दीवच्छायाए गहिय - खग्गो जग्गंतो ठिओ राया । मज्झ-रत्ते पत्तो रक्खसो । दिन्नो तेण खग्ग-घाओ पल्लेके जाव न कोइ विणासिओ, ताव जोइया दिसाओ। दिट्ठो राया । रन्ना वृत्तं को तुमं जो सुतेसु पहरसि ? । तेण वृत्तं - अहं रक्वसो । को पुण तुमं ? रन्ना वृत्तं - अहं भेक्खसो । तो रक्खसेण हसिऊण जंपियं-भद्द ! अवितहं जायं जं हुंति रक्खसाणं पि भेक्खसा लोयवयणमिणं । अन्नं च स्रुण नरेसर ! इह नयरे आसि दुम्मई राया । तत्थ विमलस्स वणिणो भज्जा रइसुंदरी नामा । रइसम रूव त्ति निवेण तेण अंतेउरंमि सा छूढा । तव्विर हे नेह-वसेण भोयणं चउविहं चहउं विमलो मरणं पत्तो संजाओ रक्खसो | इमो सोहं । संभरिय - पुव्व-वेरेण दुम्मई सो मए निहओ । जो को वि तस्स रज्जमि निवसए तं पि झत्ति निहणेमि । भद्द ! तुमं तु परित्थी परम्हो तेण तुट्ठोऽहं । [ प्रथमः Page #190 -------------------------------------------------------------------------- ________________ प्रस्तावः ] १५ परधनहरणे वरुणकथा । ता कुणसु इमं रज्जं तुमं ति वुत्तुं तिरोहिओ रक्खो । कय- लोय - चमक्कारो नरसीह-निवो कुणइ रज्जं ॥ अह तत्थ समोसरिओ संतिजिणो तस्स वंदण-निमित्तं । राया गओ जिणिदं नमिउं परिसाए विणिविट्ठो ॥ अह कणगवई देविं समप्पिडं खेयरेण नरसीहो । भणिओ एवं - नरनाह ! जं मए मयण-वसणेण ॥ अवहरिया तुह देवी तमहं कुलदेवयाइ सिक्खविओ । तुमए कयं अजुत्तं जं आणीया इमा देवी ॥ एयं महासई खलु खलीकरंतो लहिस्ससि अणत्थं । ता संति-समोसरणे नेउं अप्पसु इमं तस्स ॥ संति-समोसरण- ठिओ तुममेत्तिय कालाओ मए दिट्ठो । ता खमसु मे महायस ! देवी - अवहार-अवराहं ॥ कम्माण एस दोसो न तुह त्ति खमा-परो भणइ राया । जम्हा चयंति वेरं विरोहिणो जिण समोसरणे ॥ अह भइ संतिनाहो सव्वमिमं एस कम्म- दोसो त्ति । पत्तोसि रज्जविगम-प्यमुह-दुहं तव्वसेण जओ ॥ तं पुण सुण पत्थिव ! इत्थ अस्थि वित्थिन्न वावि - कूव-सरं । सीहउरं नाम पुरं तत्थ वणी गंगणागो त्ति ॥ जो वीयराय भत्तो मुणि-जण-पय-पज्जुवासणासत्तो । नीसेस- दोस- चत्तो गुरु-सत्तो मुणिय- नव-तत्तो ॥ तस्सासि पयइ-भद्दो वरुणो नामेण गेह-कम्मयरो । सो पत्तो सह इमिणा मुणीण पासे सुणइ एयं ॥ पर दोह-वह-वाडण-बंदग्गह- खत्त-खणण-पमुहाई । परधण- लुडो जो कुणइ लहइ सो तिक्ख-दुखाई ॥ वरुणो मिves नियमं जा जीवं चोरिया मए चत्ता । गेह-गएण सिरीए धरिणीए तेण कहियमिणं ॥ जुत्तं विहियं तुमए ममावि नियमो इमो त्ति भइ सिरी । इय नियम- पराणं ताण नेह-पवराणं जंति दिणा ॥ अह गंगणाग-गेहे वरुणेण सुवन्न संकलं दिनं । चलिय-मणेणं गहिऊण अप्पियं तं निय-पियाए ॥ . ११३ Page #191 -------------------------------------------------------------------------- ________________ ११४ कुमारपालप्रतिबोधे [प्रथमः मुणिऊण गंगणागो तं नर्से सोग-निभरो भणइ । हा! निकिवेण केण वि हरियं मह जीवियं व इमं ।। तं विलवंतं दद्यापरा जंपए पिया वरुणं । एयं सुवन्न-संकलमप्पसु पिय ! गंगणागस्स ॥ एयं कयंमि सत्थो होइ नियम-पालणं च भवे । वरुणेण अप्पियं तं इमस्स जाओ य सो सत्थो । वरुणो कमेण मरि जाओसि तुमं नरिंद ! नरसीहो । तुह पुव्व-जम्म-भज्जा जाया एसा उ कणगवई॥ जं चोरियाए नियमो गहिउं तं पावियं तए रज्जं । जं संकलं तु गहियं रजाओ तेण चुक्कोसि ॥ जं पुण समप्पियमिणं साणुकोसेण गंगणागस्स । तं नरसीह नराहिव ! पुणो वि पत्तोसि रज-सिरिं॥ इय सोउं संभरिओ पुव-भवो तो पयंपियं रन्ना । देवीए य अवितहं नाह ! तए अक्खियं एयं ॥ दोहिं पि देसविरई पडिवन्ना संतिनाह-पय-मूले । भव-भय-हरणो भयवं विहरिओ अन्न-ठाणेसु ॥ पालिय जिणधम्माई दुन्नि वि समए समाहिणा मरि । सोहम्म-देवलोयं पत्ताई कमेण मोक्खं च ॥ इति चौर्य-व्यसने वरुण-कथा । रन्ना भणियं-भयवं ! पुव्वं पि मए अदिन्नमन्नधणं । न कयावि हु गहियव्वं निय-रजे इय कओ नियमो॥ ज उण कयाइ कस्स वि कयावराहस्स कीरए दंडो। सो लोय-पालण-निमित्तमव्ववत्था हवइ इहरा ॥ जं च रुयंतीण धणं महंत-पीडा-निबंधणत्तेण । बहु-पाव-बंध-हेउं अओ परं तं पि वज्जिस्सं ॥ गुरुणोक्तं न यन्मुक्तं पूर्व रघु-नघुष-नाभाग-भरत प्रभृत्युर्वीनाथैः कृतयुगकृतोत्पत्तिभिरपि । Page #192 -------------------------------------------------------------------------- ________________ प्रस्तावः] परधनहरणे वरुणकथा । ११५ विमुश्चन् संतोषात्तदपि रुदतीवित्तमधुना कुमार-क्ष्मापाल ! त्वमसि महतां मस्तकमणिः ॥ इय सोमप्पह-कहिए कुमारनिव-हेमचंद-पडिबद्धे । जिण-धम्मप्पडि-बोहे समथिओ पढम-पत्थावो॥ इत्याचार्यश्रीसोमप्रभविरचिते कुमारपालप्रतिबोधे प्रथमः प्रस्तावः॥ Page #193 -------------------------------------------------------------------------- ________________ अथ द्वितीयः प्रस्तावः । अन्नं च सुणसु पत्थिव ! जीव-दया-लक्खणो इमो धम्मो। जेण सयं अणुचिन्नो कहिओ अ जणस्स हिअ-हेउं । सो अरहंतो देवो असेस-रागाइ-दोस-परिचत्तो। सव्वन्नू अवितह-सयल-भाव-पडिवायण-पहाणो ॥ रागाइ-जुओ रागाइ-परवसं रक्खिउं परं न खमो । नहि अप्पणा पलित्तो परं पलित्तं निवारेइ ॥ धम्माधम्म-सरुवं सकइ कहिउँ कहं असव्वन्नू । रूव-विसेसं वोत्तुं अस्थि किमंधस्स अहिगारो॥ परमत्थं अकहंतो वि होइ देवो त्ति जुत्तिरित्तमिणं । गयणस्स वि देवत्तं अणुमन्नह अन्नहा किं न॥ जो अरहंतं देवं पणमइ झाएइ निच्चमचेइ । सो गयपावो पावेइ देवपालो व्व कल्लाणं ॥ रन्ना भणियं-भयवं ! कहेह को एस देवपालो त्ति । गुरुणा वुत्तं-पत्थिव ! सुणसु तुमं सावहाणमणो ॥ जंबुद्दीवे दिवे भरहे वासंमि मज्झिमे खंडे । सुर-पुर-पराजय-समत्थमस्थि हथिणउरं नयरं ॥ रेहति अ-रुक्खाइं मणाई वयणाई तह सरीराई। लोयस्स जत्थ मज्झे उजाणाई न उण बाहिं ॥ तत्थत्थि भुयग-पुंगव-गरुय-भुय-क्खंभ-धरिय-भूवलओ। नीइ-लया-नव-मेहो सीहरहो नाम नरनाहो॥ जस्स करवाल-दंडेण खंडिया निवडिया रणमहीए। अरि-कुंजर-दंता अंकुर व्व छज्जति जस तरुणो । कंचण-मणुज-कंती कंचणमाल त्ति से महादेवी । रइ-रंभा-पमुहाओ वहंति दासी-दसं जीए॥ तह तत्थ अत्थि सेही जिणदत्तो नाम जिण-चलण-भत्तो। मुणि-जण-सेवासत्तो दाणाणंदिय-सयल-सत्तो॥ Page #194 -------------------------------------------------------------------------- ________________ देवपूजायां देवपालदृष्टान्तम्। ११७ दट्टण जस्स विहवं समणं व जणा मुणंति वेसमणं । जो तस्स पत्थिवस्स वि थप्पण-उत्थप्पण-समत्थो॥ तस्सत्थि घरे पडिवन्न-वत्थु-निव्वहण-विहिय-गुरु-सत्तो। खत्तिय-गुत्तुप्पन्नो गोवालो देवपालो त्ति ॥ सो जिणदत्तं दटुं धम्म-परं किंचि भद्दओ जाओ। पंच-परमेहि-मंतं च सिक्खए मुणि-समीवंमि॥ अह विस्थारिय-रंभो निरंभिओ गाढ-गिंभ-संरंभो। तडिकय-घण-परिरंभो वियंभिओ पावसांरंभो॥ जत्थ घण-धूम-संगय-नहंगणो गरुय-विज्जुल-पजालो। खज्जोय-फुलिंग-जुओ पहिय दुमे दहइ मयण-द्वो ॥ जत्थ लहिऊण उदयं पाडंति तडकुमे गिरि-नईओ। दूमंति कं न नीया वित्थरिया महिहरेहिंतो॥ तंमि पाउसेगावी-चारणत्थं गओगोवालो गिरिनिगुंजे । दिडं तत्थ नइपूर-खणिय-खोणि-प्पएसे पसरंत-कंति-चुंबण-चउरेहिं चिहुरेहिं अंसत्थल-विलसिरेहिं रेहंत हरिणंकमंडल-मणहरंजुगाइ-देवस्स वयणं । तइंसणाओसमुप्पन्नो देवपालस्स समुदस्स व समुल्लासो । तओ तेण खणिऊण पासाई अवणीओ चउदिसं पंसु-पूरो । पयडी-कया सव्वंग पडिमा।काऊण पेढं ठविया तत्थ एसा। उवरि विरइया कुडी, चिंतियं च-धन्नोहं जस्स मे परपेसण-वावडत्तणेण परवसस्स सयं देवाहिदेवेण दंसिऊण अप्पाणं पसाओ कओ ता मए जावजीवं इमं दट्टण पुजिऊण य जहासत्ति भुत्तव्वं ति कओ निच्छओ । तओ गोवालो गावी-चारणत्थं गओ। कल्हार-सिंदुवार-कुसुमाईहिं पुजिऊण जिणं पणमेइ । पव्व-दिणे पुण संनिहिय-नई-नीरेण ण्हवेइ । एवं कुणंतस्स तस्स अइकंतो कोई कालो । इओ य सीहरह-नरिंदस्स निरवचत्तणेण दूमिय-मणस्स मणोरह-सएहिं देवीए कंचणमालाए समुप्पन्ना मणोरमा नाम कन्ना । गहिय-कला-कलावा जाया जोव्वणाभिमुही। वयण-नयणेहिं जीए विणिजिया लज्जिय व्व ससि-हरिणा । गयणमि गया मिलिऊण दो वि भमडंति रयणीए॥ कयाइ वासासुं सत्तरत्तं निविड-निविडंत-नीर-संघाया संजाया बुट्ठी। नयरस्स वणस्स य अंतराले पडत-पउर-पयपूर-वसेण नई अपारा संपन्ना। बाहिं गंतुं अपारयंतो देवपालो देवस्स अदंसणेण अकय- भोअणो ठिओ सत्त-दिय Page #195 -------------------------------------------------------------------------- ________________ ११८ .कुमारपालप्रतिबोधे [द्वितीयः हाई । अट्ठम-दिणे नियत्ते नई-पूरे गओ बाहिं । जुगाइदेवं दट्टण अमय-सित्तो व्व समुप्पन्न-परिओसो तं पुजिऊण महि-निहिय-निडालवहो पणमेइ । एत्थंतरे तन्भत्ति-रंजिय-मणेण गयणंगण-गएण अहासंनिहिय-वंतरेण भणिओ सोवच्छ ! हउं तुह तुट्ठउ निच्छइण मग्गि मणिच्छिउ अज्जु । तो गोवालिण बजरिउ पहु मह वियरहि रज्जु ॥ थेव दिणभंतरे भविस्सइ त्ति वुत्तं वंतरेण। सविसेस-तुट्ठ-चित्तोपूइए देवं देवपालो। तंमि समए समुप्पन्नं तत्थ नगरुजाणे तिव्व-तव-खविय-घाइ-कम्मस्स दमसार-साहुणो केवलन्नाणं । तियसेहिं आहयाओ गयणे दुंदुहीओ, वरिसियं गंधोदयं, पवंचिया पंचवन्न-कुसुम-चुट्ठी।कयं कणय-कमलं । निसन्नो तत्थ भयवं पयहोय पयडिय-परम-पय-पहं धम्मकहं काउं । इमं वुत्तंतमायन्निऊण गओगयवरारूढो सीहरहो राया। पणमिऊण केवलिं निसन्नो पुरओ, भणियं केवलिणा लहूण दुल्लहमिणं राहावेहोवमाइ-मणुयत्तं । विस-विसम-विसय-वासंग-परवसा किं मुहा गमह ॥ करि-तुरय-कोसरिडं नरिंद-चूलग्ग-लग्ग-पयवीढं । सरणं न होइ रज पि मरण-समए मणुस्साणं ॥ ता मुत्तूण पमायं असेस-दुह-कारणं पिसायं व । संसार-सागरुत्तरण-संकमं संजमं कुणह॥ अह राया संविग्गो जंपइ पहुं मज्झ कित्तियं आउं । मुणिणा भणियं-नरवर ! तुह आउं तिन्नि-दियहाई॥ एवं सोऊण निवो जल-गय-मटियमयामकुंभो व्व । सीयंत-सव्व-गत्तो जंपिउमेवं समाढत्तो॥ किं चेव जीविओऽहं करेमि धम्मं तओ गुरू भणइ । धम्म-परस्स मुहुत्तो वि दुल्लहो किं पुण ति-रत्तं ।। नमिऊण केवलि-मुणिं नरनाहो मंदिरंमि संपत्तो। गुरु-खेय-विहुर-चित्तो चिंतिउमेवं समाढत्तो ॥ रजमणाहं मुत्तुं न तरेमि सुणेमि जीवियं थेवं । ता किं करेमि हा ! वग्घ-दुत्तडी-संकडा-वडिओ॥ इय चिंताए आलिंगियस्स रन्नो न मज्झ-रत्ते वि । निद्दा समीवमल्लियइ जाव ईसा-वसेणं व ॥ Page #196 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] देवपूजायां देवपालदृष्टान्तम् । ताव कुलदेवयाए भणिओ राया–करेसु मा खेयं । करिपमुहाई अहिसिंच पंच दिव्वाई पञ्चसे ॥ जं पुरिसं पडिवज्जंति ताइं तं ठविऊण रज्जंमि । परिणाव निय-कन्नं परलोय-धियं कुणसु पच्छा ॥ इय देवयाइ वयणेण पत्थिवो किंचि निव्वुओ जाओ । वसणे वयणं पि सुहं खु कुणइ किं पुण हिया बुद्धी ॥ तो गोसे अहिसित्ताई पंच दिव्वाई ताइं पुरमज्झे । भमिडं गयाई बाहिं दिवायरे गयण-मज्झ गए ॥ गोदोहियाहिं गावीसु दुज्झमाणासु जत्थ गोवालो । वित्थिण्ण-वड-विडविणो छायाए अच्छइ पसुत्तो ॥ तं दण गयंदेण गज्जियं हेसियं तुरंगेण । सयमेव ससि - सवत्तं छत्तं उवरि ठियं तस्स ॥ ढलिया य चामरा करिवरेण कलसोदएण पहविऊण । खंधे चडाविओ सो विहिओ लोएहिं जय - सद्दो || वत्थाहरणेहिं विभूसिऊण नयरे पवेसिओ एसो । अहिसिंचिऊण रज्जे रन्ना परिणाविओ धूयं ॥ तो सीहरहो गंतुं केवलि-पासे पवज्जिडं दिक्खं । पच्चक्खेइ चउहिमाहारं जाव जीवं पि ॥ सम-सुह- दुक्खो सम-कणय- पत्थरो सम-सपक्ख-पडिवक्खो । आउक्खए मओ सो चउत्थ-दिवसे दिवं पत्तो ॥ कंबल - लट्ठि - करंबय-मडक्किया- दंडि-खंड-पभिईणि । गो- दोहियाहिं वेत्तुं घरम्मि सेट्ठिस्स नीयाई ॥ गोवालो ति काउं मंति- सामंताइणो तस्स आणं न कुणंति । महायणप्हाणोति मंतणत्थं हक्कारिओ अणेण जिणदत्त सेट्ठी । सो वि अवन्नाए नागच्छइ । केवलं मम गोवालो इमो त्ति पयडणत्थं कंबलि-मडक्किया- दंडिखंडाईणि रयणीए सीहदुवारे सेट्ठिणा तोरणीकयाणि । ताई दण चिंतियं देवपाल- देवेण - जेण मे रजं दिनं तमेव देवं विन्नवेमि किं अन्नेणं ? ति गओ जुगाइ - देव-पडिमा - पासं । कप्पूरागुरु-कुसुमुच्चएहिं तं अञ्चिऊण विन्नवेइ — भयवं ! जहा तुमए मह महारज्जमेयं दिनं तहा आणिस्सरियं पि देहि जेण रज्जं थिरी होइ । वंतरेणंतरिक्ख-ट्ठिएण भणियं - मट्टिय-मय-मयगलारूढो रायवाडियं ११९ Page #197 -------------------------------------------------------------------------- ________________ १२० कुमारपालप्रतिबोधे [द्वितीयः करिज, सो य मज्झ पभावेण चालिस्सइ । तओ सव्वो वि जणो तुहाणं करिस्सइ । एवं सोऊण तुट्टो देवपालो समागओ रायभवणं । आणवेइ कुलाले, जहा-करेह रायवाडिया-जुग्गं उद्ग्गं मयगलं । जं देवो आणवेइ त्ति वुत्तूण सिग्धमेव कओ सो तेहिं । महिय-मय-मयागलारुढोराया रायवाडियं करिस्सइ त्ति जाओ जण-प्पवाओ। सामंत-मंति-मंडलियाइणो इणमत्थं सोउं हसिड पयट्टा, जो मट्टिय-मय-मयगलारूढो रायवाडियं राया काउं वंछइ, सो एस अवितहं चेव गोवालो। कोउग-वसेण बहुओ गामेहिंतो समागओ लोओ। देउल-गोउर-घरसिर-गवक्ख-रुक्खेसु आरूढो ॥ जोइसिय-विणिच्छिय-सुह-दिगंमि कम्मयर-नियर-उक्खित्तो। सालंगणी-समीवे हत्थी आणाविओ रन्ना ॥ चित्तिओ विचित्त-वन्नएहिं चित्तयरगणेण, अलंकिओ मणि-कणय-भूसणेहिं, सजिओ कंचण-गुडासारीहिं, कओ विचित्त-चिंधचिंचइओ, अवरे विसजिया कुंजरा, पट्टविया नरिंदाईणं, पक्खरिया तुरया, सन्नद्धा सुहडा, पउणीकया रहवरा । पडिहारं पेसिऊण हकारिओ सेट्ठी । अप्पणो समं कराविओ सिंगारं । अंकुसं चित्तूण राया निविट्ठो अग्गासणे, पच्छासणे निवेसिओ सेट्ठी। एत्थंतरंमि चलिओ सुवन्न-सेलो व्ध जंगमो हत्थी। विहिओ महंत-विम्हय-वसेण लोएण जय-सद्दो॥ वजंताउज-निनाय-भरिय-भुवणो समग्ग-सिन्न-जुओ। ठाणे ठाणे कीरंत-मंगलो निग्गओ राया ॥ पत्तो जुगाइदेवस्स अग्गओ गयवराओ ओइन्नो। तं अचिऊण पणमइ नरिंद-सामंत-मंति-जुओ। पुणरवि गयमारूढो ढलंत-सिय-चामरो धरिय-छत्तो। पुर-सुंदरीण तण्हाउरेहिं नयणेहिं पिजंतो॥ नचंत-रमणि-चकं तेणेव कमेण मंदिरं पत्तो। उत्तरिऊण गयाओ जिणदत्तं जपए सेटिं। तुह गोवालेण मए एसो नयरंमि भामिओ हत्थी। पत्तो परं तुमं पुण खंभे अग्गलसु गयमेयं ॥ तत्तो सिट्ठी गहिऊण अंकुसं कुणइ गमण-संनाओ। एक पि पयं न चलइ गओ गओ सो विलक्खत्तं ॥ Page #198 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] देवपूजायां देवपालदृष्टान्तम् । दहुं इमं पभावं असंभवं देवपाल- देवस्स । सव्वे विनिवा आणं वहति सीसेण कुसुमं व ॥ कणय-मय-पासायं जुगाइदेवस्स कारिऊण इमो । पहवण-विलेवण - बलि-मीय-नट्ट- पमुहं कुणइ पूयं ॥ लच्छी जणद्दणस्स व मणोरमा तस्स वल्लहा देवी । तीए सह सो निचं वच्चइ जिण अच्चण-निमित्तं ॥ अन्नया रन्ना समं वच्चंतीए मणोरमाए देवीए जिण-भवणासन्ने दिट्ठो खंधट्ठिय-कट्ट- कावडि-सणाहो कवाडिओ । तं दद्दूण कत्थ मए एस दिट्ठपुत्र्वोत्ति चिंतंतीए देवीए समागया मुच्छा, हा ! किमेयं ति विसन्नेण रन्ना कया सिसिरोवयारा, सत्थी या देवी भणियमणाए अडविहि पत्ती नहि जल तो विन वूहा हत्थ । अव्वो तह कवाडियह अज्ज विसज्जिय वत्थ ॥ रन्ना वृत्तं देवि ! को एस वृत्तंतो ? देवीए भणियं - देव ! देव मंदिरदुवार - देस- मंडणे मंडवे उवविसह जेण कहेमि वृत्तंतमेयं । तत्थ गंतूण समत्त सामंत- मंति- परियरिओ निविट्टो राया । अग्गओ उवविसिऊण भणियं देवीए - देव ! सहावेह कोहलं नाम कव्वाडियं । रन्ना पुरिसं पेसिऊण सदाविओ | आगओ सो देवीए भणिओ - भद्द ! सिंहला नाम ते भज्जा आसि ? तेण वृत्तं - एवं ! देवीए वृत्तं- कयाइ तुमए समं एत्थ पसे सा आगया । दिट्ठो तीए जुगाइ - देवो परिओस-वस- वियसिय-वणाए भणिओ तुमं- पिययम ! इमं देवाहिदेवं जहासत्तिं पुज्जिऊण पणमामो जेण जम्मंतरे वि एरिसाणं दालिह- दुक्खाणं ठाणं न भवामो। तुमए वृत्तं पिये ! धम्म - गहिला तुमं किं पि न जाणसि, अहं पुण पर पेसत्त-दुत्थिओ न सक्केमि किं पि काउं । तओ तुमं धम्म-विमुहं मुणंतीए सयं चेव नई-नीरेण हविऊण कल्हाराईहिं पुज्जिऊण य पणमिओ देवो । बद्धं सुह- मणुस्साउयं । एत्थंतरे देव ! दिट्ठो तीए तुमं । अपत्तरज्जो पुज्जंतो पणमंतो य देवं, चिंतियं च धन्नो एसो जो तुले वि परपेसत्तणे पुज्जेइ एवं देवं न उण मे पइ ति । तओ इमस्स परमप्पणो पुज्जणेण जीविय - फलं मए पत्तं ति चिंतंती गया सा गिहं । निसाए विसूइया - वसेण तेणेव सुहज्झवसाणेण मरिऊण समुप्पन्ना रायधूया एसा अहं । संपयं इमं कव्वाडियं दट्ठूण मे संजायं जाईसरणं । तओ पढियं मए 'अडविहि पत्ती ' इच्चाइ | कोहलेण वृत्तं देव ! देवीए जं आणतं तं सव्वं सच्चं ति । १६ - १२१ Page #199 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे एवं सोउं विम्हिय-मणेण रन्ना पयंपियं एवं । पेच्छह अहो ! अणप्पं माहष्पं देव पूजाए | एत्थ वि भवंमि जाओ रायाऽहं वीयराय-पूयाए । देवी पुण परलोए संपत्ता रज्ज-सुक्खमिमा ॥ एत्थंतरंमि देवस्स वंदणत्थं समागओ तत्थ धम्मो व्व मुत्तिमंतो मुणिचंदो नाम आयरिओ । तं पणमिऊण राया सपरियरो तस्स देसणं सुणइ | देव गुरु-पडणेण froहेड सम्मन्तं । जिणधम्म-परो गभिऊण जीवियं अह समाहिणा मरिउं । पत्तो सम्म मोक्खं च देवपालो पिया - सहिओ ॥ इति देवपूजायां देवपालदृष्टान्तम् । १२२ जइ वि गय-राय-दोसो त्ति वंदणे निंदणे य समरूवो । तह वि जिणिदो चिंतामणि व्व भिन्नं फलं देइ ॥ जिणचंद वंदना लहंती जीवा समीहियं सुक्खं । निंदता पुण पावंति दुहभरं सोम-भीम व्व ॥ रन्ना भणियं - मुणिनाह ! के इमे सोम-भीम-नामाणो । गुरुणा भणियं - नरवर ! सुणसु तुमं सावहाण-मणो || अस्थि जंबुद्दीवे भारहखेत्तस्स मज्झिमे खंडे | धरणि- रमणी - मणि- कुंडलं व मणिमंदिरं नयरं ॥ मणिमय-पासाय- पहाहिं खंडिए तिमिर - मंडले जत्थ । संचारो रयणीसुं पि दुकरो तकराईणं ॥ पुर-परिह- दीह - वाहो नरनाहो तत्थ मणिरहो नाम । रमणीण मत्थय- मणी मणिमाला से महादेवी ॥ सोमो भीमो य दुवे वसंति कुल-पुत्तया तर्हि नयरे । तस्थ पढमो विणीओ थेव कसाओ सहावेण ॥ ari faaiओ दुन्नि वि पर पेसणेण जीवंति । अन्न- दिणे रमणिजं इमेहि जिणमंदिरं दिहं || सोमेण जंपियं-भाय! भीम! सुकयं कयं न पुव्व-भवे । अम्हेहि तेण एवं परपेसत्तेण जीवामो ॥ [ द्वितीय Page #200 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] देवपूजापूजाविषये सोम - भीमयोः कथानकम् । तुल्ले व माणुसते एके पहुणो पयाइणो अन्ने । सुकयं विण कहमिणं अकारणं होइ नहि कज्जं ॥ ता पणमामो देवं न जेण पुण दुक्ख भायणो होमो । अह भणियं भीमेणं केणावि हु विप्पलद्धोसि ॥ जम्मा न कोइ देवो न गुरू न य पर भवाणुगो जीवो। ता सुकय- कए खिज्जसि तुमं किमेवं मुहा सोम ! १ ॥ एवं बारंतस्स वि भीमस्स इमो गओ जिणाययणं । दुहूण बीयरायं परमं परिओसमावन्नो || वेत्तूण रूवणं कुसुमाई कुणइ तेहिं जिणपूयं । भत्तीए तं पणमइ मन्ने कयत्थमप्पाणं ॥ पुन्नाणुबंधि- पुण्णं बंधइ तेणेव पुन्न जोएणं । अकय- तहाविह- पावो एसो आउक्खए मरिचं ॥ जाओ एत्थेव पुरे मणिरह - रायस्स मणहरंगीए । मणिमाला - देवीए पत्तो नामेण मणिचूलो ॥ सोलंकिओ कलाहिं अबलाहिव विहिय- पाडिसिडीहि । पडिवन्नो तारुन्नं अणन्न- सामन्न-लायन्नं ॥ अन्नया विड्डू - गुट्ठीए वहमाणस्स कुमारस्स पुरओ भणियं एक्केण पुरिसेण जहा - सरीरस्स लक्खणाई सरीरेण सह वच्चंति, सच्चमेयं नव त्ति परिक्खणत्थं रयणीए नयराओ निग्गओ खग्ग-सहाओ कुमारो । परिब्भमतो पत्तो सिरिउरं नाम नयरं । तत्थ समर-निज्जिय-सयलारिसेणो सिरिसेणो राया । तस्स हरिणो सिरि व्व सिरिकंता देवी । ताण तइलोक्कालंकार- भूया कामलेहा धूया सा जुव्वाणत्था पत्ता पिउ-पणमणत्थं अत्थाणमंडवं । तत्थ पयट्टो नविही । तं पच्छंतीए तीइ पसरिओ गायणंमि अणुराओ । पाएण एरिसेसुं पुरिसेसु रमंति रमणीओ ॥ ती कओ निसी कामाययणे विवाह संकेओ । जुत्ताजुत-वियारो न होइ कामाउराण जओ ॥ १२३ तओ विवाहसुयत्तणेण असंजाए वि मज्झरते विवाहोवगरण- हत्थाए माहवीए सह समागया काम भवणे कामलेहा । कया कुसुमाउहस्स पूया । माहवीए भवण अंतरं परानुसंतीए भवियब्वया-वसेण पुष्व पसुप्तो पत्तो मणिचूलो । पुव्वुत्त- गायण-संकाए सवणमूले ठाऊण भणिओ सो- किं Page #201 -------------------------------------------------------------------------- ________________ १२४ कुमारपालप्रतिबोधे [द्वितीयः विलंबसि, करेसु विवाहनेवत्थं । एयं सोऊण चिंतियं मणिचूलेण-मन्ने एसा कावि पुव्व-कय-संकेय-पुरिस-बुद्धीए ममं एवमुल्लवइ । ता पिच्छामि विहिविलसियं ति उहिओ सो । परिहाविओमाहवीए पसत्थ-वत्थाहरणाईणि । कराविओ कामलेहाए करग्गहणं । भणिओ य तीए-अज्जउत्त! जइवि अविरुडो एस विही, तहावि गुरुयण-अणाउच्छाए सयं कीरंतो न संतोसं जणइ, ता संपयं इत्थावत्थाणं अणुचियं ति । तओ मणिचूलो चलिओ ताहि समं । पहाय-समए दिट्ठो कामलेहाए सुहय-चूडामणी मणिचूडो । किमेयं ति पलोइयं मुहं माहावीए, असमिक्खियं कयं ति विसन्ना सा । भणिया कामलेहाए मा कुणसु किं पि खेयं कायमणिं पइ पसारिए हत्थे । जइ चडइ मरगय-मणी पुन्न-वसा किं तओ नटं ॥ भोत्तुं गुडमोयगमुज्जयाइ जइ खंडमोयगो लडो। ता किं हरिसावसरे कायव्वो होइ मणखेओ॥ मणिचूलेण वि दिट्ठा पगिट्ट-रुवा रइ व्व राय-सुआ। तो चिंतियं इमेणं अहो अणब्भा इमा वुट्टी!॥ इय अन्नोन्न-पलोयण-पहिट्ट-चित्ताई ताई पत्ताई। जयउर-नयरं तत्थ य ठियाई वेत्तूण आवासं॥ अन्न-दिणे वण-लच्छि पिच्छंतो कोउगेण हय-हियओ। कुमरो पत्तो दूर, अह अत्थमिओ दियह नाहो ॥ आसन्न-गिरि-निगुंजे कुमरेण निसामिओ करुण-सहो । रमणीइ रुयंतीए तत्तो सद्दाणुसारेण ॥ वच्चंतेण अणेणं दिट्ठा सुर-सुंदरि व्व स्वेण। अविरल-बाह-जलाविल-विलोल-लोयण-जुया जुवई॥ तीए पुरो निविटो दिट्ठो जोगी कयंजलीए एको। दिटुं तेसिं पासंमि जलण-कुंडं च पजलंतं ॥ होऊण लयंतरिओ मणिचूडो जाव चिट्ठए निहुओ। तो सुणइ जोगिणं तं जंपंतं चाडवयणाई॥ पसयच्छि ! पसीयसु कुरु पमोयमेवं किमुव्वहसि खेयं । किं न पलोयसि मं पेम्म-पसर-पुन्नेहिं नयणेहिं ॥ साहिय-अणेग-विजो जोऽहं कणगाइ-सिद्धि-लद्ध-जसो। | Page #202 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] देवपूजा पूजाविषये सोम-भीमयोः कथानकम् । तं परिणेऊण समं विसय-सुहं सेवसु विसिहं ॥ अह बाला रुयमाणी भइ विकत्थसि किमेवमप्पाणं । जइ वि तुमं तियस पहू तहावि तुमए न मे कज्जं ॥ तो जोगिणा पलत्तं मयंक वयणे ! करेसु मह वयणं । अन्नह नियय-समीहियमहं करिस्सं हढेणावि ॥ जो होइ हसंताणं रोयंताणं च सुयणु ! पाहुणओ । ता सो वरं हसंताण किं न एयं सुयं तुमए ॥ बिंबोट्टि ! किं विलंबसि उट्ठसु सकरेण गिव्ह मज्झ करं । जेणेह जलण-कुंडंमि मंडलाई परिब्भमिमो ॥ इय जंपतो जोगी करेण तं जाव वेत्तुमाढत्तो । ता पुक्करियं तीए अहो ! अणाहा इमा पुहवी ॥ भो ! सुणह लोग - पाला ! वियरह वणदेवयाओ अवहाणं । सीहपुर - नयर - पहुणो सीहरह-निवस्स धूयाऽहं ॥ नामेण चंदलेहा मणिरह - नरवइ - सुयंमि मणिचूडे । गुण-सवणओरत्ता दिन्ना पिउणा वि तस्सेव ॥ तं मुत्तुं मह अंगे अग्गि च्चिय लग्गए न उण अन्नो । इय मे निच्छय - भंगेण कुणइ जोगी पुण अखत्तं ॥ एत्थंतरे कुमारो उवसप्पंतो भणेइ खग्ग-करो । किं होइ अखत्तं खत्तियंमि मइ सुयण ! संनिहिए ॥ तो जोगिणा पत्ता इंतस्स इमस्स थंभणी विज्जा । सा तम्मि मुहा जाया तरुणी- दिट्ठि व्व नीरागे ॥ एसो महापभावोति चिंतिउं लज्जिओ भणड़ जोगी । दहुं पगिट्ठ-रूवा अपंग विद्दुरेण जं एसा ॥ विज्जा - बलेण इह आणिऊण अन्भत्थिया मए एवं । तं कयमिणं अजुत्तं न पुणो एवं करिस्सामि ॥ कुमरो जंपइ गहिय व्वयस्स ते अणुचिया सयल - रमणी । अन्नरस विवाहे विहिय - निच्छया किं पुणो एसा ॥ नयणाण पडउ वज्जं अहवा वज्जस्स वहिलं किंपि । अमुणिय - सम्भावंमि वि अणुरायं जाएं कुव्वंति ॥ जोगिणा वृत्तं - सप्पुरिस ! परमोवयारी तुमं जेण नियत्तिओऽहं दुन्न १२५ Page #203 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [द्वितीयः याओ। ता किं ते कीरइ । तहावि अत्थि मे ख्व-परिवत्तिणी विज्जा तं कोउग-मित्त-फलं गिह तुमं । पर-पत्थणा-भंग-भीरुणा गहिया सा कुमारेण । जोगिणा वुत्तं-भद्द ! जहा तुम मुह-पंकए पुणरुत्तं वलइ दिट्ठी इमीए, तहा तक्केमि तुमं चेव मणिचूडो । मणिचूडेण वुत्तं सच्चमिणं जं तुमए वियक्कियं नियय-बुद्धि-विहवेण । जं इंगिएहिं निउणा परस्स एवं वियाणंति ॥ जोगिणा वुत्तं-कुमार ! जइ एवं ता इमीए कर-ग्गहणेण पूरेसु मणोरहे। तओ कुमारेण जोगि-समक्खं कयं तीए कर-ग्गहणं । भमियाई तत्थेव जलण-कुंडे मंडलाई। मज्झ अनओ वि एसो अणेण तुम्हाण पाणिगहणेण । जाओ सुह-परिणामो समए घम्मो व्व बुद्धि-फलो ॥ एवं भणिऊण गओ जोगी। वेत्तूण चंदलेहं समागओ कुमारो वि नियावास-दुवारं। एत्यंतरे गयणंगण-गएण विजाहरेण भणियं-सप्पुरिस! परोवयारूजओ तुमंसुव्वसि ता करेसु मह विवक्ख-साहणे साहिज्जासत्तसारत्तणओ वुत्तं कुमारेण-भद्द ! एवं करेमि । खयरेण वुत्तं-जइ एवं, ता आरोहसु विमाणमेयं । तओ आरूढो विमाणं कुमरो। नीओ खयरेण वेयड्ड-गिरि-मंडणं वज्जसालं नाम नयरं । समप्पिओ विज्जाहर-सामिणो वज्जवेगस्स । तेणावि सागय-पडिवत्ति-पुव्वं भणिओ-कुमार ! अत्थि मे कणयसाल-नयर-सामिणा कणयकेउ-विज्जाहरेण सह विरोहो । उक्कड-परक्कम न सकेमि तं अक्कमिउं । तओ मए आराहिया रोहिणी देवया । तीए विवक्ख-पराजय-निमित्तं आइटो मे तुमं । अओ सुवेग-विज्जाहरं पेसिऊण इहाणीओसि । ता कुमार ! कमल-दल-दीह-लोयणं सुलोयणं नाम परिणेसु मे धूयं । कुमारेण वुत्तं कजमिणं मणइह एकं तुम्हाण पत्थणा वीयं । सयमेव भुक्खियाए निमंतणेणं समं जायं ॥ तओ तेण परिणीया सुलोयणा । साहियाओ गयण-गामिणिप्पमुहाओ विजाओ । तं सेन्न-नायगं काऊण वजवेगेण निजिओ कणयकेऊ । विजाहरेहिं कय-सकारो कुमारो कित्तियं पि कालं ठिओ तत्थेव।इओ य कामलेहा कुमारविरहे रूयंती ठिया सयल-रयणिं । पहाए निय-घरासन्ने रुयंती दिवा तीए चंदलेहा, पुच्छिया य-भद्दे ! किं रुयसि ? त्ति । तीए कहियं-मह पई मं मुत्तूण कत्थवि गओ त्ति।कामलेहाए सम-दुक्ख त्ति धरिया सा अत्तणो पासे। दोवि Page #204 -------------------------------------------------------------------------- ________________ प्रस्तावः] देवपूजापूजाविषये सोम-भीमयोः कथानकम् । १२७ दुस्सहं विरह-दसं अणुहवंतीओ चिट्ठति । कुमारो वि वज्जवेग-विज्जाहरिंदविसज्जिओ सुलोयणाए समं आगओ जयपुरं। वीसंतो नियघरासनुजाणे । तिण्हं पि भजाणं चित्त-परिक्खणत्थं कयं कुमारेण खुजरुवं । पुरओ ठियं पितं अन्नं व मन्नंती सुलोयणा-हा अजउत्त ! मं मुत्तूण कत्थ गओसि त्ति रोविडं पवत्ता । दिट्ठा कामलेहा-चंदलेहाहिं । पइविरहियत्तणओ तइया अम्ह एसा होउ त्ति भणंतीहिं नीया नियसमीवं । कुमारो वि कय-खुज-रूवो विविह-विणोएहिं विम्हावंतो नयर-लोयं पसिद्धो जाओ। सद्दाविओ रन्ना जयसेणेण । रंजिओ तेण राया कला-कोसल्लेण । अन्नया रन्नो सहाए जाओ संलावो, जहा, इत्थ पइ-विउत्ताओ तिन्नि तरुणीओ चिट्ठति।ताओअन्नपुरिसेण समं न जपंति । रन्ना वुत्तं-अस्थि को वि जो ताओ बुल्लावेइ । जाव न को वि किं पि जंपइ ताव भणियं खुज्जेण–देव ! देहि मे आएसं, जेण बुल्लावेमि । रन्ना वुत्तं-एवं करेसु। कइवय-वयंस-संगओ गओ सो तासिं आवासे। आढत्तो विचित्ते काउं कहालावे । भणिओ एक्केण मित्तेण किमन्नेहिं, कहेसु कन्न-सुहावहं चरिय-कहं । कहियं खुज्जेण, जहा-मणिरहराय-पुत्तो मणिचूडो सिरिउर-सामिणो धूयं कामलेहं परिणिऊण इहागओ । तहा एको राय-पुत्तो सीहरह-रायधूयं जोगिणा परिणिज्जंतं रक्खिऊण परिणिऊण य इहागओ। तहा एक्को राय-पुत्तो विज्जाहर-धूयं सुलोयणं परिणिऊण इहागओ त्ति । अम्ह चरियमेयं ति तुट्ठ-चिताहिं ताहिं भणियं-पच्छा ते कहिं गय ? त्ति। राय-सेवा-समओ मे संपयं ति पयंपंतो गओ खुज्जो । नाय-वुत्तंतेण अहो! सव्व-कला-कुसलो त्ति पसंसिओ रन्ना । मंतंति ताओ तिन्नि वि खुज्जस्स इमस्स वयण-सवणेणं । अमय-रसेण व सित्तं गत्तं जं अम्ह ऊससइ ॥ जं सव्वासिं अम्हाण एस परिणयण-वइयरं मुणइ। तं विहिय-खुज्ज-रूवो एसो चिय नूणमम्ह पई ॥ अन्नया रन्नो कन्ना कनावयंसभूया भुवणलच्छीए संभवा जयलच्छी नाम कुटिम-तले कंदुगेण कीलंती दिवा कामंकुर-विजाहरेण । जायाणुराएण हरिउमाढत्तो । अक्कंदियं परियणेण । अत्थि को वि सप्पुरिसो जो अम्हसामिणिं विजाहरेण हीरमाणिं रक्खेइ। एयं सोऊण आउलीभूओ राया। देव ! न कायव्वो खेओ, कित्तियमेत्तमेयं ति वुत्तूण उप्पइओ गयणयलं खुज्जो । निज्जिऊण विजाहरं नियत्तिया तेण जयलच्छी । विम्हिएण भणिओ रन्ना खु. Page #205 -------------------------------------------------------------------------- ________________ १२८ कुमारपालप्रतिबोधे [द्वितीयः ज्जो-अहो ! ते लोओत्तरं चरियं । नूणं तुमए दिव्व-पुरिसेण होयव्वं । ता पयडेसु अप्पणो सरुवं । तओ जाओ सो सत्थावत्थो। तं दुटुं मयणं पिव पगिट्ट-रूवं पयंपए राया। नूणं गुणाण एसिं पयं चिय रूवमणुरूवं ॥ एत्थंतरंमि उवलक्खिऊण एक्केण बंदिणा पढियं । एसो सो मणिरह-राय-नंदणो जयइ मणिचूडो ॥ तुट्ठो जंपइ राया-अहो ! इमा पुन्न-परिणई मज्झ । जं तुममिहागओ तमलसस्स घरमागया गंगा ॥ तुह दायव्वा एस त्ति अम्ह चिंता पुरावि आसि इमा। निय-विक्कमेण किणिया कुमार ! संपइ इमा तुमए ॥ ता एयं जयलच्छि मह धूयं रायपुत्त ! परिणेसु। एवं ति जंपिऊणं परिणीया सा कुमारेण ॥ अह खुज्जो पत्थिव-पत्थाणइ अमरो व्व मणहरो जाओ। परिणाविओ स धूयं निवेण इय वइयरं सोउं ॥ पत्ताओ कामलेहा-पमुहाओ हरिस-वियसिय-मुहाओ। तं दुटुं बिंति इमं अम्हं तिण्हं पि एस पई ॥ मुणिऊण इमं राया तुट्टो तुम्हे वि मज्झ धूयाओ। इय भणिउं संमाणइ तिन्नि वि आहरण-वत्थेहिं ॥ सरीरस्स लक्खणाई सरीरेण सह वच्चंति त्ति निच्छियं कुमारेण । अन्नया निय-जणणि-जणय-दसणुकठिओ कुमारो विसज्जाविऊण जयसेणरायं विउव्विऊण मणि-दिप्पमाणं महप्पमाणं विमाणं । आरोविऊण तम्मि चत्तारि वि घरिणीओ आगओ नियनयरं । पणओ भजा-समेओ जणणि-जणयाणं । आसीसादाण-पुव्वं आणंदिओ तेहिं। जो एगागी नयराओ निग्गओं आगओ य रिडीए । सो कुमरो पुन्न-निहि त्ति जाणिउं हरिसिओ जणओ॥ अह सीलंधर-गुरुणो पयमूले धम्म-देसणं सोउं । मन्नइ विसं व विसमं विसय-सुहं मणिरहो राया ॥ निय-रजे मणिचूलं निवेसिउं गिण्हए इमो दिक्खं । मणिचूडो पुण पालइ अप्पडिहय-सासणो रजं ॥ तत्थन्नया मणिरहो रायरिसी जाय-केवलन्नाणो । Page #206 -------------------------------------------------------------------------- ________________ १२९ प्रस्तावः] देवपूजापूजाविषये सोम-भीमयोः कथानकम् । उजाणे संपत्तो तं मुणिउं हरिसिओ राया ॥ मणिचूडो करि-कंधरमारूढो धरिय-धवल-वर-छत्तो । चलिओ चलंत-सिय-चार-चामरो अमर-नाहो व्व ॥ गच्छंतेण य रन्ना दिट्टो चलिङ पि अक्खमो खामो। वयण-विणिग्गय-दसणो मसि-कसिणो लूणकर-चलणो ॥ किमि-कुटु-विण-तणू भमडंत-असंख-मच्छिया-जालो। दमगो पहंमि एगो पञ्चक्खो पाव-धुंजो व्व ।। अह चिंतियं निवेणं फुरंत-कारुन्न-पुन्न-हियएणं । पुव्व-कय-दुक्कय-फलं अणुहवइ इमो वराओ त्ति ॥ . अह उजाणे पत्तो राया मुत्तूण राय-चिंधाई। सुरकय-कमल-निसन्नं मणिरह-केवलि-मुणिं नमइ ॥ उवविसि भव-निव्वेय-कारणं तस्स देसणं लुणइ । तं पुच्छइ समए दमग-वइयरं, अह गुरू कहइ ॥ जिं जिणु पुजिउ पुव्व-भवि तिणि तुहु पालइ रज्जु । इहु पुणु जिणनिंदा-फलिण दुक्खि उ भमइ अणज्जु ॥ भणइ निवो कहमेयं कहइ गुरू पुव्व-जम्म-विहियाए। सोमो जिणपूयाए फलेण राया तुम जाओ। भीमो उण जिण-निंदा-फलेण मगो इमो समुप्पन्नो। बहु-विह-दुक्ख-कंतो भमिही संसार-कंतारं ॥ तो जाय-जाइसरणो राया जंपेइ सचमेयं ति । संवेग-परिगय-मणो करेइ संमत्त-पडिवत्तिं ॥ जिणमंदिर-जिंणपडिमा-जिणरहजत्ता-करावणुज्जुत्तो। मुणि-पय-सेवासत्तो सो परिपालइ चिरं रज्जं ॥ सुय-संकामिय-रज्जो दिक्खं गहिऊण अणसणेण मओ। मणिचूल-मुणी पत्तो सग्गं च कमेण मुक्खं च ॥ । इति देवपूजाऽपूजायां सोम-भीमयोः कथानकम् । वर-कुसुम-गंध-अक्खय-फल-जल-नेवज्ज-धूव-दीवेहिं । अट्ठ-विह-कम्म-हणणी जिण-पूआ अट्टहा होइ ॥ एएसिं लेसेण वि काउं पूयं जिणस्म भत्तीए। Page #207 -------------------------------------------------------------------------- ________________ १३१ कुमारपालप्रतिबोधे [द्वितीयः नंदण-पमुहा बहवे कल्लाण-परंपरं पत्ता ॥ रना भणियं-भयवं ! कहमेयं, तो गुरू भणइ एवं । अस्थित्थ कासि-विसए नयरी वाणारसी नाम ॥ विबुह-जण-सेवणिज्जा पुन्नोदय-सालिणी सरिच्छ त्ति । जीए सहि व्व नेहेण सन्निहिं सेवए गंगा ॥ तत्थ निवो जयवम्मो जस्स वसीकय-समग्ग-अरि-वग्गो। खग्गो जयलच्छीए छज्जइ मयणाहितिलओ व्व ॥ तत्थत्थि असंखधणो संखो संखो व्व निम्मलो सेट्ठी। आएस-करो तस्सत्थि नंदणो नाम कुल-पुत्तो॥ अन्न-दिणे गामाओ आगच्छंतो सरंमि सो ण्हाओ। पवरं सहस्स-पत्तं दुटुं वेत्तुं च तं चलिओ ॥ दिहो चउहिं कन्नगाहिं भणिओ य ताहिं-अहो ! उत्तममेयं सहस्सवत्तं उत्तमस्सेव जुग्गं । नंदणेण भणियं-तंमि चेव जोजइस्सामि।कन्नगाहिं वुत्तंजुत्तमेयं । नंदणेण चिंतियं-महं ताव उत्तमो सेट्ठी, ता तंमि जोजइस्सामि । गओ सिटि-गेहं । निवेइयं सहस्सवत्तं । सिट्टिणा भणियं-उत्तमं खु एयं ति उत्तमस्सेव जुग्गं । नंदणेण भणियं एवं । किंतु तुमं चेव मे उत्तमो । सिटिणा भणियं-ममावि उत्तमो अमच्चो। नंदणेण भणियं-ता मे तं दंसेहि । सिट्ठिणा चिंतियं-धन्नो त्ति दंसिओ अमच्चो नंदणस्स। एवं अमच्चेण राया, रन्नावि गुरू, गुरुणावि जिणाययणे भयवं । सहस्सवत्तेण पुज्जिओ भयवं तित्थयरो नंदणेण। साहिया गुरुणा गुणा भयवओ। बहुमया नंदणाईणं । हलुय-कम्मग त्ति कओ अणेहिं बीय-संगहो, अज्जियं भोगफलं । कन्नगाणं पि जायं अणुमह-पञ्चयं पुन्नं । अइकंतो कोइ कालो।मओ आउक्खएणंनंदणो। समुप्पन्नो परिसराराम-रमणि. जया निज्जिय-नंदणे नंदणपुरे जणिय-अरि-नरिंद-पीडस्स तारापीडस्स रन्नो स. यलंतेउर-साराए सुताराए देवीए गन्भे पुत्तो। दिदं अणाए तीए चेय रयणीए सुविणे रंगंत-तरंग-पसरं पउमसरं । सुहविउडाए साहियं रन्नो।भणिया तेणदेवि ! पहाण-पुत्तो ते भविस्सइ । पडिसुयमिमीए । समए संजाओ से दोहलो देमि दीणाईण महादाणं, कीलेमि पउमसरेसु । संपाडिओ रन्ना । उचिय-कालेण पसूया एसा । जाओ देह-प्पहा-पसरेण गम्भ-घर-तिमिर-दारओ दारओ । कयं गरुय-रिद्धीए वधावणं । पडिपुन्ने मासे विहियं पउमुत्तरो त्ति नामं । वडिओ देहो | Page #208 -------------------------------------------------------------------------- ________________ प्रस्तावः] देवपूजायां पद्मोत्तर-कथा। १३१ वचएण कला-कलावेण य एसो। ताओ वि चत्तारि कन्नागाओ मरिऊण आयामुहीए नयरीए दुन्नि जायाओ जयनरिंद-धूयाओ पउमिणी कुमुइणी य । एवं दुन्नि हथिणाउरे सीहनरिंद-धूयाओ विन्भमवई विलासर्वई य । अन्नया पवन्न-तारन्नाओ निरूवम-रूव-लावन्न-पुन्नाओ कला-कलावालंकिय-पन्नाओ कन्नाओ पेच्छिऊण जाया जयनरिंदस्स को एयासिं पवरो वरो होज्ज त्ति चिंता । तओ जयनरिंदेण देसंतरेहितो आणाविऊण रायपुत्त-पडिच्छंदया दंसिया पउमिणी-कुमुइणीणं । न वीसंता कहिं पि तासिं दिट्ठी । पउमुत्तरकुमार-पडिच्छंदयं पुण दवण भणियं एयाहिं किं को वि एस तियसो अमय-तरंगो व्व नयण-तोस-करो। संभवइ न जम्हा माणुसेसु एयारिसं रूवं ॥ कहियं निउण-सहीहिं कुमरीण न एस सुरवरो किं तु । नंदणपुर-पहु-पुस्तो एसो पउमुत्तर-कुमारो॥ तं सोउं कुमरीणं वियंभिओ माणसम्मि अणुराओ । पुलयच्छलेण एसो सव्वंग-निग्गओ बाहिं ॥ सेय-जल-बिंदु-संदोह-सुंदरं भाल-मंडलं जायं । मयण-सर-विसर-ताडिय-गत्ताण व पसरिओ कंपो । तं चिय चिंतंतीओ लहंति ताओ निसासु वि न निदं । दीवसिहा-पडिपिल्लण-मल्ले मिल्लंति नीसासे ॥ वचंति चंद-चंदण-जलद्द-जल-संगमे वि संतावं । नहि कुसुम-सत्थरे पत्थरे व्व तत्ते लहंति रहं ॥ जंपंति पुरो निय-निय-सहीण स्वेण विजिय-तियसं पि । अन्नं न विवाहेमो मुत्तुं पउमुत्तर-कुमारं ॥ वुत्तमिणं मुणिऊण जयनरिंदेण निव्वुय-सणेण । दाऊण भूरि-कोसं समप्पिङ परियणं पउरं ॥ परिणयणत्थं पउमुत्तरस्स पउमोवमाण-वयणाओ। पट्टवियाओ कुमरीओपउमिणी-कुमुइणीओ दुवे ॥ इओ य सीहनरिंदस्स पिउणो पणमणत्थं अत्थाण मंडवे समागयाओ विन्भमवई-विलासवईओ। ताओ युट्टण जंपियं रन्ना-अहो ! एयासिं भुवणच्छरिय-भूयं रूवं । अणन्न-सामन्नं लायन्नं । चंगिम-निवासो अंग-विन्नासो। परिओस-जणण-सीला लीला । पेसलं कला-कोसलं ! ता मन्ने नत्थि को वि पु Page #209 -------------------------------------------------------------------------- ________________ १३२ कुमारपालप्रतिबोधे [ द्वितीयः रिसो जो एयासिं सरिसो।अओ अचंत-गहणं कर-ग्गहणं ति चिंताए अनिव्वुयं मे हिययं । एयं सोऊण विमलमहणा पहाण-पुरिसेण भणियं-देव ! देवाएसे. ण नंदणउरं गएण मए मयंक-चयणो कमल-दल-नयणो कणय-सिला-विसाल-वच्छयलो परिह-दीह-बाहु-जुयलो कंकेल्लि-पल्लवारत्त-कर-चलणो सुर-सुंदर-दप्पदलणो दिट्टो तारावीड-रायपुत्तो पउमुत्तर-कुमारो। रइ-पीईणं मयणो व्व चंचूडो व्व गोरि-गंगाणं । सो एयासिं कुमरीण देव ! जुज्जइ वरो काउं॥ एत्थंतरंमि भणियं कुमरीण सहीइ कामसेणाए । एक्कंमि दिणे मागह-वहूइ पढिया इमा गाहा ॥ "विणएण गुरू सद्धाइ देवया बुह-यणो विवेएण। सन्भावेणं सुयणो वेप्पइ हियएण वर-महिला ॥' गाहं सोउं कुमरीहिं पुच्छियं केण निम्मिया एसा । मागह-वहइ कहियं एसा पउमुत्तरेण कया ॥ भणियं इमीहिँ गाहा अहो ! महत्था मणोहरा सरसा। गाहाणुमाणओलयल-गुण-निही नजइ कई सो ॥ तप्पभिई चिय एउमुत्तरस्स गुण-संकहं कुणंतीओ। कालं मंति परिचत्त-सेस-कजाओ कुमरीओ ॥ रन्ना वुत्तं जुत्तं जं सो पउमुत्तरो गुणेकनिही। कुमरीणं पि इमाणं संजाओ तंमि अणुरागो॥ सो एस कढिय-दमि निवडिओ कहवि सकरकरो। अहमवि विवाह-चिंताइ विभलो निव्वुओ जाओ। तत्तो पसत्थ दियहे रन्ना करि-तुरय-कोस-कलियाओ। कुमरीओपेसियाओ पउमुत्तर-परिणयण-हेउं॥ एवं संपत्ताओ चत्तारि वि ताओ नंदणपुरंमि। कुमरीओ अमरीओ व्व मणहरंगीओ एक-दिणे॥ सोउं समागयाओ इमाओ परिओस-पसर-पडिहत्थो। तारावीड-नरिंदो पडिवत्तिं कुणइ सव्वासिं॥ कुमरीणं अणुरायं मुणिउं पउमुत्तरो वि संजाओ। तासु अणुरत्त-चितो रत्ते रचिज्जए जम्हा ॥ जुगवं कुणइ चउपहं ताण दिसाणं व सो कर-ग्गहणं । Page #210 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] देवपूजायां पद्मोत्तर - कथा । ताहि समं विसय- सुहं सेवतो गमइ दियहाई ॥ अह तारावीड-नीवो धम्मं सोऊण पर भव-सहायं । मुत्तं तणं व रज्जं गुरु-पासे गिव्हए दिक्खं ॥ पउमुत्तरो वि पत्थिव-पणमिय-पय-पंकओ कुणइ रज्जं । विरयंतो आसक्ति पत्ती व चउसु नीईसु ॥ जाया इमा पसिद्धी अन्नस्स न एरिसीओ पत्तीओ । सुयमेयम उज्झानयरि - सामिणा देवगुत्त्रेण ॥ पउमुत्तरो अणं भणिओ - अप्पेस मे निय-पियाओ । पउमुत्तरेण वृत्तं - अहो ! अजुत्तं किमायरसि ? ॥ पर - महिला - अहिलासो मणमि काउं पि अणुचिओ चेव । पुरिसस्स कुसल - मइणो किं पुण वयणेण वज्जरिडं ॥ उम्मग्ग-1 -विलग्गाणं कुणइ निवो निग्गहं समग्गाणं । पर - महिलं मग्गंतो तुमं तु लज्जसि न किं मूढ ! ॥ अह भइ देवगुत्तो - किं इमिणा ? मज्झ देहि एयाओ । जइ सोहणेण कळं अन्नह रज्जं पि गिहिस्सं ॥ पउमुत्तरेण वृत्तं - वरमंधो जो परोवएसेण । उम्मग्गाओ नियत्तइ न उण तुमं राय ! रायंधो ॥ जइ अजसाओ न बीहसि परलोय - भयं च वहसि नो हियए । किं तहवि जीवियाओ निव्विन्नो वहस जमेवं ॥ जो एरिसो तुमं खलु न तेण सह जंपिडं पि मे जुत्तं । एवं दूयमुहिं संलावो ताण संजाओ ॥ पउमुत्तरस्स उवरिं कुविय-मणो पत्थिओ इमो सहसा । पउमुत्तरो अवन्नाइ संमुहो तस्स संचलिओ ॥ मिलिया स - विसय-सीमाइ दो वि दष्पंध - गंधहत्थि व्व । पउमुत्तरेण समरे विणिज्जिओ देवगुत्त-निवो ॥ गहिओ महाविमद्देण कवि दियहाई एस धरिऊण । संपूऊण मुको दोहो गरुयाण नहि कोवो ॥ संजाय - साहु-वाओ पत्तो पउमुत्तरो नियं नयरं । दंडेहिं चिय इमिणा वसीकया निवणो अन्ने ॥ अन्न- दिणे नरवइणो सहा - निसन्नस्स को वि अप्पाणं । १३३ Page #211 -------------------------------------------------------------------------- ________________ १३४ कुमारपालप्रतिबोधे माया-पओग-पवणं पडिहार- मुहेण विन्नवइ ॥ तस्स रस्स नरिंदो सुद्धमणो नाणुमन्नइ पवेसं । माईण उज्जुयाण य न संगयं संगयं जम्हा || सो पडिसेह - विलक्खो कइया वि हु विहिय-रूव-परिवत्तो । असि - फलग करो पवरंगणाए सहिओ नहपहेण ॥ पत्तो पत्थिव-पासे सो रन्ना पुच्छिओ तुमं कोऽसि ? | का वा एसा, कज्जेण केण वा इत्थ पत्तोऽसि ? ॥ सो भइ खेरोsहं इमा पिया मज्झ अह छलं लहिउं । विज्जाहरेण हरिया एक्केण अणंग- विहरेण ॥ पचाणीया य मए मह वेरमुवट्ठियं च तेण समं । दुव्विसहो नीएहि वि नारीण पराभवो जम्हा ॥ सूरोऽसि परित्थी-सोयरोऽसि पडिवन्न- पालण-परोऽसि । उत्तम - सत्तोऽसि तुमं पत्थिव ! पत्थेमि तेणाहं ॥ सन्निहियाए पिया बडो व्व न जुज्झिउं अहं सक्को । ता रक्ख ताव एवं जिणेमि तं खेयरं जाव ॥ तो पत्थवेण भणियं थेवमिणं पत्थिओ अहं तुमए । कप्पहुमो व्व पत्ताणि पत्थरं रोहणगिरि व्व ॥ खयरो भणइ न थेवं एयं थेवेवि जेण वीसासे । नासी किज्जइ दव्वं तम्मिओ गरुए वि न कलत्तं ॥ राया जंपइ एसा चिउ मह मंदिरे पिइहरे व्व । तो खग्ग-फलग- पक्खो खगो व्व खयरो गओ गयणे ॥ तत्थेव ठिओ राया सुणेइ गयणे घणोहगजिं व । रणसद्दं उद्दामं सपरियरो नियइ उडूमुहं || अह पडिओ गयगाओ मणि-कंचण-भूसणो सहाइ भुओ । तं दहुं खयर - बहू रुयमाणी भणिउमादत्ता ॥ जो कंठे ऽलंकारो जाओ गंडत्थलेसु उवहाणं । कन्नेसु य अवयंसो सो मज्झ पियस्स एस भुओ ॥ अह नह-यलाओ चलणो मणि-कणयाहरण-भूसिओ पडिओ | तं पक्खि स खेया खेयर - रमणी भणइ एवं ॥ अभंगिण उच्चडिओ चिरं खालिओ विलित्तो य । [ द्वितीयः Page #212 -------------------------------------------------------------------------- ________________ १३५ प्रस्तावः] देवपूजायां पद्मोत्तर-कथा । निय-हत्थेण मए जो सो पाओ ऐस मह पइणो॥ पडिओ बीओ वि भुओ खणेण पाओ वि निवडिओ बीयो। पडिया य मुंड-रुंडा ते दुटुं खेयरी रुयइ ॥ जं मंडियं मए कुंडलेहिं तं मे पइस्स मुहमेयं । तं हिययमिणं जस्सि मज्झे वाहिं च वसियम्हि ॥ हा नाह सत्त-सत्तम ! ढ-विक्कम ! पबल-बाहु-बल-कलिय!। छलिओसि छलन्नेसण-परेण अरिणा विहि-वसेण ॥ हा! किं करेमि, कस्स च कहेमि, सरणं च कं पवजामि । तुमए विणा अणाहा अहं अहन्ना इमा जाया ॥ अहवा किं रुन्नेणं उचियमिणं न मह वीर-घरिणीए । खणमित्तं तरिउ चिय पियसंगो अप्प-वसगाए ॥ इय विलविऊण खयरीइ खेय-विहुरो पयंपिओ राया। जइ भाउगोऽसि सचं ता मह कुरु भाइ-करणिज ॥ रन्ना भणियं किं कीरउ त्ति सा भणइ देहि मह अग्गि। अत्थमियंमि मयंके वियंभए किच्चिरं जुण्हा ॥ समए इमंमि उचियं एयं चेव त्ति चिंतिउं रन्ना। सिरिखंडागरु-कठेहिं कारिया नइतडे चियगा ॥ सकारिऊण पइणो अंग-इं तेहिं सह रहारूढा । रन्नाऽणुगम्ममाणा चिया-समीवे गया खयरी ॥ नमिऊण लोगवाले जलणं दाउं सयं चिय चियाए। विजाहरी पविट्ठा उच्छंग-निविट्ठ-रमणंगा॥ अह जलणो पन्जलिओ जाला-पल्लविय-नहयलाभोगो। छारी भूया खयरी खणेण सह खेयरंगेहिं ॥ जाव न देइ नरिंदो जलंजलिं ताव आगओ खयरो। रुहिरुल्लेणं कारण भणइ हसिऊण नर-नाह !॥ कोहो व्व उवसमेणं हो सो निजिओ मए खयरो। उवरोहिओ तुम पि हु कलत्त-संरक्खण-निमित्तं ॥ संपइ अप्पसु तं मे कलत्तमेवं नरेसरो सुणिउं । सोग-विवसो विलीओ चिंतेइ अहो ! अकजं ति ॥ अद्ध-गओ संमोहं तओ अवत्थं निवस्स तं मुणिउं । Page #213 -------------------------------------------------------------------------- ________________ १३६ कुमारपाल प्रतिबोधे वायाविया पडहिया माया खयरेण पढियं च ॥ पणमह चलणे इंदस्स इंदयालंमि लड- लक्खस्स । तह अहसंवरे संवरस्स सुपइट्ठिय-जसस्स || परिभावियं निवेणं अहो इमं सयलमिंदजालं ति । तो इंदजालिओ सय - सहस्स- दाणेण तोसविओ ॥ जाया रन्नो चिंता संसारो इंदजाल-सारिच्छो । इह बहु-विहारं जीवो नडो व्व रुवाई गिण्हेर || किं तत्थ कारणं ताव आगओ तत्थ दलिय भव- दुक्खो । दुक्खंतो नाम गुरू तन्नमणत्थं गओ राया ॥ पत्तीहिं चउहिं सहिओ नमिऊण गुरुं पुरो निसन्नो सो । गुरुणा भणियं - नरवर ! संसारे इंद्जाल - समे ॥ धम्मेण सुहं रूवं असुहमहम्मेण गिण्हए जीवो । रन्ना भणियं - भयवं ! पुब्व-भवे किं मए विहियं ॥ जस्सेरिसो विवागो, पुव्व-भवो साहिओ तओ गुरुणा । रन्ना वृत्तं - भयवं ! अओ परं किं लहिस्सामि ॥ गुरुणा वृत्तं - एतो अनंतर भवंमि पिययमाहिं समं । पाविस्ससि सुरलोयं सत्तसजम्मंमि पुण मोक्खं ॥ तो हरिसिओ नरिंदो गंठि- विभेएण गहिय-संमत्तो । पडिवन्न- गिहत्थ वओ गुरूवइट्ठ लहइ सव्वं ॥ इति देव पूजायां पद्मोत्तर - कथा | दाऊण दीवयं जा जिणस्स पुरओ पराइ भत्तीए । पत्ता सुक्खं अक्खेमि गंधभद्दाइ तीह कहं ॥ अत्थि इत्थेव भरहे खेत्ते सेयविया नाम नयरी | जत्थुन्नय- घर - कुट्टिम-गयाओ हरिणंक- हरिण- नयणाई | दहुं व सविन्भम- पिच्छरीओ रमणीओ जायाओ ॥ तत्थ विजयवम्मो नाम राया । आरामिओ व्व आराम-वीरुहाओ पयाओ पालेइ । जो पवरनीइ सारणि- पयट्ट-धम्मंबु-पूरेण ॥ तस्स जया नाम देवी । [ द्वितीय: Page #214 -------------------------------------------------------------------------- ________________ १३७ प्रस्तावः] देवपूजायां दीपशिख-कथा। सीलेण जीइ रूवं विणएण पहुत्तणं समेण महं । दाणं पणएण विहूसिऊण विहिया गुणा सगुणा ॥ नामेण गंधभदा तत्थेव पुरीइ अत्थि कम्मयरी। अन्नदिणे तीइ सुयं पुन्नं जिण-दीव-दाणस्स ॥ चंगं अंगं सुद्धा बुद्धी अविलक्खयाइं अक्खाई। सव्वुत्तमं पहत्तं जिणिंद-दीवय-पयाण-फलं॥ संजाया से सद्धा तत्तो नायजिएण तेल्लेण। दीवूसवम्मि तीए दिन्नो जिणमंदिरे दीवो ॥ वाघाय-विरहिओ सो जलिओ सद्धा-भरेण दिन्नो त्ति । एत्थंतरंमि तीए उवज्जियं परभवाउक्खं ॥ कालेण मया एसा इहेव नयरीए विजयवम्मस्त । नरवइणो देवीए जयाइ गब्भे समुप्पन्ना ॥ पुत्तत्तणेण तत्तो दिट्ठो देवीइ तीइ रयणीए। वयणमि पविसमाणो सिही जलंतो सुविणयंमी ॥ तीए वि सुहविउडाइ साहिओ सो निवस्स विहिपुव्वं । भणिया अणेण-सुंदरि ! तुह पुत्तो उत्तमो होही ॥ तीए पडिस्सुयं तं परितुट्ठा सा समुव्वहइ गझं। वह व्व निहिं तुहिणंसु-मंडलं मेहमाल व्व ॥ सरसि व्व कणय-कमलेण तेण मज्झे पवमाणेण । देवी सहावओ सुंदरा वि सुंदरयरा जाया ॥ कणय-पहा-गोरं पि हु तीए गम्भाणुभावओ वयणं । उव्वहइ पंडुरत्तं करि-दंत-च्छेय-छवि-सरिसं ॥ कन्नंतं पत्ताई नयणाई निसग्गओ वि देवीए । सरयंमि पंकयाई व दर्द वियासं पवन्नाई॥ तत्तो तइए मासे जयाइ देवीए दोहलो जाओ। माणिक्क-खंड-मंडिय-भूसण-भूसिय-सरीराऽहं ॥ गुरु-देवयाओ पुज्जेमि देमि दीणाइयाण तह दाणं । संपाडिओ य रन्ना धन्नाण न दुल्लहं किंचि ॥ समयंमि सा पसूया सूरं पुव्व व्व भासुरं पुत्तं । दीवसिहा-सरिसेणं सहजेण निडाल-रयणेणं ॥ Page #215 -------------------------------------------------------------------------- ________________ १३८ कुमारपाल प्रतिबोधे जणणी-जणया लोगा य विम्हिया विहियमुचिय- करणिज्जं । वित्ते मासंमि कथं अह ' दीवसिहो 'त्ति से नामं ॥ चंदो व्व सुक्क पक्खे पड़ - दियहसुवागओ इमो बुद्धिं । गुरु- सक्खिमेत्त तह सयमेव कलाहिं पडिवन्नो || अह कंचीपुर पहुणो विक्कमसेणस्स अत्थि रूवेण । तइलोक्क-तिलय- भूया धूया गंधव्वदत्त त्ति ॥ सा कला - गव्विया न अत्ताणं पुरिसमत्तेण परिणावेइ, जंपेइ य इमं - जो मं वीणा - विन्नाणेण जिणइ सो परिणेइ ति । रन्ना कराविओ सयंवर - मंडवो । आहूया संतरेहिंतो अणेगे वीणा विणोय- पत्त-परिसा राय- पुत्ता | दीवसिहो व आगओ तत्थ । पसत्थ-दियहे रन्ना निवेसिया सयंवर - मंडवे रायपुत्ता | हक्कारिया गंधव्वद्न्ता । अमय- वुट्ठि व्व जण - नयण-तुट्ठि कुणंती आगंतूण निसन्ना एसा । तं दट्ठूण चिंतियं दीवसहेण — कयत्थो विही जस्सेरिसं रूव-निम्माण- विन्नाणं । दीवसिहं दट्टण चिंत्तीयं इमीए - वीणा विणोय-विनाण-वज्जिओ वि हु इमो पुरिस-रयणं । परियच्वो सोहग्ग-गुण-निही निच्छएण मए ॥ तं चैव नियइ तं चैव चिंतए वंछए य तं चेव । जाया खणमेत्तेणं सा कुमरी तम्मया तइया ॥ तओ भणियं कंचुइणा भो भो नरिंद-तणया ! एयाए इत्थ रायधूयाए । जहा सुगुणानुरागिणीए क्या पन्ना इमा पुत्र्वं ॥ सव्व-कलाणं परमा विलोभणिजा सम्मत्त-जीवाणं । विक्खाय - गुणा लोए एगा वीणा विणोय-कला ॥ जो एआइ कलाए अहिओ मे को वि इह कुमाराणं । सो चेव मज्झ दइओ होही नत्थित्थ संदेहो ॥ [ द्वितीयः ता पयडेह नियं खलु विन्नाणं एत्थ जस्स जावंतं । पावेह जेण एवं विजय पडायं व कामस्स ॥ तओ एक्केण कला-व्विएण गहिया वीणा । सारिया अणेण । धरिओ पच्चासन्ने मयगलो । मणहर- सरेण वीणं वाइऊण सोविओ तेण एसो । जाओ साहु-वाओ | चिंतियं रायकन्नाए – हडी ! न याणिजह किं पि भविस्सइ । एए Page #216 -------------------------------------------------------------------------- ________________ प्रस्तावः] देवपूजायां दीपशिख-कथा। वि राय-पुत्ता अईव कला-कुसला दीसंति, ता जइ अंभग्ग-पइन्ना पावेमि हिय-इच्छियं दइयं ता सोहणं हवेज । एत्थंतरे गहिया अन्नेण वीणा । धराविओ पचासन्ने विरहो नाम तरू । वाइऊण वीणं फुल्लाविओ सो। तओ गहिया अनेण वीणा । वाइऊण मगहरं दूर-देस- हिओ वि आगरिसिओ हरिण-जुवाणो। तओ गहिया अन्नेण, दिन्नो गयवरस्स इट्ठो कवलो । माइऊण वीणं मोयाविओ सो अद्ध-भुत्तं कवलं । इच्चाइ अन्नाणि वि बहणि दसियाइं अन्नेहिं वि कुमारेहि कोऊहलाई । तओ गहिया गंधव्वदत्ताए वीणा, वाइया अणाए जाव तक्खणा पसुत्तो मत्त-करी । दूराओ चलण-भूले पत्तो मुद्ध-मिगो। आमूलं फुल्लिओ विरहदुमो । मूलाओ वि मोयाविओ कवलं करी । इय वाइया इमीए तह वीणा जह कुमार-विहियाई। सव्वाइं कोउगाई जायाइं किंचि अहियाई॥ तो लजिया कुमारा मुक्क-तयासा इमं विचिंतंति। जरहर-तक्खय-चूडामणि व्व दुलहा इमा बाला ॥ राया वि विसन्न-मणो चिंतह-एवं कए वि जइ कह वि। लहइ न निव्वुइ मे सा धूया ता देव! किं कुणिमो ॥ अह पेम्म-परवसाए सविलास-वलंत-तार-नयणाए। कुमरीए मणेण समं कुमरस्स समप्पिया वीणा ॥ महुर-सरा गुण-पवरा करगिज्झा तुंबयत्थणी वीणा। कंठ-विणिवेस-जुग्गा गहिया कुमरि व्व कुलरेण ॥ संठविऊण आसारिया कुमारेण वीणा तओ भणिया भद्दाभिहाणाए सहीए कुमरी-पियसहि! आसारो चेव अउव्वो। उवलक्खिजमाण-पयड-भेयं सर-मंडलं । विचित्तो गामराग-प्पवेसो। हिययहारिणो मुच्छणुन्भेया। ता अहिओ एस एयाए कलाए तिहुयणस्स वि भविस्सइ त्ति लक्खेमि । एत्थंतरम्मि लोओ निचल-नयणो विमुक्क-वावारो। वीणा-मणहर-झंकार-मोहिओ सुविउमाढत्तो॥ तं सव्वं रंग-जणं सुत्तं दतॄण उडिओ कुमरो।। गिण्हेइ मुद्दियाओ कुमरीएँ करंगुलीहितो॥ गहिओ विक्कमसेण-पत्थिव-हत्थाओ कणय-कडगो । अन्नेसि पि राय-पुताण गहियं कुंडलाइयं । कओ रंग-मज्झे आभरण-पुंजो । खणंतरेण जग्गिओ रंग-लोओ, दिट्ठो आभरणरासी । विम्हिय-अणेण भगियं जणेण-अहो ! अ Page #217 -------------------------------------------------------------------------- ________________ १४० कुमारपालप्रतिबोधे [ द्वितीयः णन्न-सामन्नं इमस्स वीणा-विन्नाणं । परितुहा गंधव्वदत्ता ।खित्ता तीए दीवसिहस्स कंठे गंध-लुद्ध-भमंत-भमर-माला वर-माला । कयं पबंधेण पाणि-ग्गहणं । कय-सकारो ठिओ केत्तियं पि कालं कुमारो । गंधव्वदत्तं घेत्तूण चलिओ नियदेसं । पत्तो पइटाणं, आवासिओ परिसरे । एत्यंतरंमि तत्थ ककराय-धूया लीलावई नाम कन्ना अहिणा दट्ठा मय त्ति नीसारिजइ । सुओ वाइत्त-सहो कुमारेण । भणिया गंधव्वदत्ता-पिए ! सजीवं माणुसं नीसारिजइ । तीए भणियं-कहं जाणसि । कुमारेण वुत्तं-पिए ! सर-विसेसओ। तीए भणियंकहमेयं । कुमारेण वुत्तं-अहिणा दहें ति । तीए भणियं-अवि जीवावेहि एयं कुमारेण वुत्तं-अत्थि ताव मंतो। तीए भणियं-अजउत्त ! जइ एवं ता जीवावेहि । पेसिओऽणेण निय-पुरिसो।धरावियं मडगं लिंपावियं चिया-समीवे । गओ पच्छा दीवसिहो । दिट्ठो कक्कराएण । अहो आगिइ त्ति विम्हिओ एसो। जीवाविया लीलावइ त्ति समासत्थो चित्तेण । कओ दीवसिहेण सिहाबंधो। मोयाविया सा लित्त-मंडले । मंतं सरिऊण भणिया य-उद्धेहि जणणीए मुहसोयं देहि त्ति । उहिया एसा गहिया सुवन्नालुगा । दिन्नं मुहसोयणं । हरिसियाणि सव्वाणि । अओ वायावियं तूरं । वारावियं कुमारेण । नणु किमणेण ? सविसा खु एसा । मए मंत-सामत्थं दंसियं । न उण अज वि कम्मं करेमि । तेहिं भणियं-महापभावो तुमं ता जीवावेहि । पाडिया पुणो उत्तरिजाहरण-विस-संकामणेण, दंसियं किंचि वेलं जणाण खेड् । पच्छा जीवाविया परमत्येण । कयं वद्धावणयं । दिट्ठो साहिलासं तीए कुमारो । सा वि सविम्हयं कुमारेण । अवरुप्परं नियंताण ताण सो मयण-पन्नगो फरिओ। __ डक्काइ जेण जायाइं दो वि सुन्नाई सहस्स त्ति। तो विजयवम्म-पुत्तो त्ति ककराएण जाणिउ कुमारो नीओ सगिहं । सा चेव तस्स लीलावई दिन्ना । महाविभूईए पवत्तो विवाहो । ठिओ तत्थ कइ वि दिणे सो। पुणो पयट्टो स-विसयं । कमेण पत्तो उज्जेणिं । आवासिओ तत्थ । दिव्वजोगेण दिणावसाणे मसाणे तेण दिट्ठा जलंती चिया। स-जीवाहिट्ठिया त्ति लक्खिया जाला-विसेसाओ । असाहिऊण देवीणं खग्ग-हत्थो गओ तत्थ सो। निसाए ठिओ जाव पायव-समीवे ताव जालारूवं करेमाणो आगओ विजासाहगो । नट्ठा चिया-बाला । आलिहियमणेण मंडलं । मंत-सरण-पुरस्सरं वाइओ डमरुगो । तओ खुझ्या चिया । संभंता उढ़िया कन्नगा । हा ताय ! त्ति Page #218 -------------------------------------------------------------------------- ________________ प्रस्तावः ] देवपूजायां दीपशिख-कथा । १४१ रुयंती भय-कंपंत-हियया केसेसु कड्डिऊण निवेसिया मंडल-मज्झे । भणिया साहगेण–इट्ट-देवयं सुमरसु । एय पजवसाणो ते जीव-लोगो । गहिया अणेण कत्तिगा। अकंदिलं पवत्ता कन्नगा।। तो कड्डिऊण खग्गं मयच्छि ! मा बीहसु त्ति जंपंतो। करुणिक-निही कुमरो पुरओ होउं इमं भणइ ।। विजा-साहग ! रे नराहम ! भओभंतच्छि-पंकेरुहं सुन्नारन्न-गयं अणाहमबलं बालं वहंतो इमं । अंगे जाणि वसंति पंच भवओ भूयाणि नो लजसे किं ताणं पि अणत्थ-सत्थ-भवणं हा ! दुद्द ते चिट्टियं ॥ गय-सुचरिय-पाणे पाव-कम्म-प्पहाणे जइवि हु पहरंतो तुज्झ एयंमि अंगे। करडि-दलण-सज्झो लज्जए मे किवाणो __ तहवि जुवइ-रक्खं काउमभुजओऽहं ॥ एवं पयंपमाणं कुमरं दट्टण साहगो खुद्दो। गरुएण हक्कियाणं संभवइ भयं हि पावाण ॥ वीसरिय-सयल-विजो न खमो कुमरस्स विप्पियं काउं। सप्पो व्व निव्विसो सो को वा पभवइ स-पुन्नाण॥ साहगेण भणियं-भो महासत्त ! न जुत्तं भवओ मम विग्घकरणं, अहं खु भारभूई नाम विजा-साहगो, पारद्धं मए इत्थी रयणा-करिसणस्स मंतस्स साहणं । बारस-मासिया कया पुव्व-सेवा, अन्ज पारद्धा पहाण-सेवा । एत्थ पुण राय-कन्नाए बलि-दाणं ति तदत्थं अवप्फेरि-प्पओगेण संनिरुद्ध-चेयणा करियमंतेण आणिया इहेसा । थंभिओ भयवं हुयासणो, संपाडेमि समीहियं, एवं कए पहाण-सिद्धी हवइ, ता मे मा विग्धं करेहि । दीव-सिहेण भणियं, भो! गरहिओ इत्थि-वहो अचंत-पाव-हेऊ; तहा किं मंतसिद्धीइ विसुद्ध-धम्म-पञ्चत्थि-भूयाइ इमाइ भद्द!। समग्ग-लोगागम-निंदणिज्जो इत्थी-वहो कीरइ जत्थ एवं ॥ कल्लाणा गिई य तुमं ता किं जुत्तमिणं भवउ ववसिउंति एवं भणिओ विलिओसाहगो । भणियं अणेण-भो! महाणुभाव! एवमेयं, नणु कओ तुमए मे अणुग्गहो।पावकम्मोऽहं जो एवमप्पाणं विडंबेमि, ता परिचत्तमेयं मए असदगुट्टाणं, अओ गच्छामि, तुमएं वि समप्पियव्वा एसा अवंतिवद्धणस्स रन्नो Page #219 -------------------------------------------------------------------------- ________________ १४२ कुमारपालप्रतिबोधे [द्वितीयः अवंतिणी नाम धूया। दीवसिहेण भणियं-संपाडिस्सामि अहं भवओआणत्तिं । गओ साहगो। दीवसिहेण वि नीया कन्नगा नियावासं । साहिओ वुत्तंतो देवीणं, विम्हियाओ एयाओ, गोसे समप्पिया अवंतिवद्धणस्स । साहियं जहावत्तं । परितुट्ठो राया। दिन्ना से अवंतिणी। उचिय-समए पवत्तो विवाहो। ठाऊण कइ वि दियहे निय-देसं पत्थिओ कमेण इमो। पउमावई-पुरीए पत्तो आवासिओ बाहिं ॥ मुणिओ य मंचिराएणं गोरवेण पवेसिओ मज्झे । अह नरनाह-सहाए संलावो एरिसो जाओ। पत्तंमि देवया किं फुडमवयरिऊण जंपइ नव त्ति । न ह जंपइ त्ति पक्खो मम ताव, इमं भणइ राया ॥ भणियं दीवसिहेणं-मा एवं भणह, घडइ ताव इमं । अवयरइ माणुसे कहममाणुसी इय निवो भणइ ॥ कुमरो जंपइ-जह तुह कुटुं अहमेव ता करेमि इमं । भणियं निवेण दुक्करमिणं अनेलाउगे पत्ते ॥ जंपइ दीवसिहो मह न दुकरं, जइ परेसि, तो रन्ना। आणीया तत्थ लहुं कामलया नाम निय-धूया ॥ कणगुज्जलाए देह-प्पहाए धवलेहिं तह कडक्खेहिं । रंजंती रायसहं कुंकुम-चंदण-रसेहिं व॥ कुमरेण मंडले सा निवेसिया सुमरिओ मणे मंतो। आविर्ट पत्तं पवण-पय-पत्तं व घुम्मेइ ॥ नवरि न जंपइ तं जाव ताव कुमरो वि बाढमुवउत्तो। तत्तो खणंतरेणं आढत्तं जंपिउं पत्तं ॥ भणियं दीवसिहेणं-भो ! चिट्ठउ ताव अवरमक्खेसु । किं एत्थ काल-हरणं तो वुन्तं पत्त-देवीए॥ मूयगमेयं पत्तं इह परकरणेहिं जंपियव्वं मे । करण-पडुत्तण-हे हिमवंत-गिरिंमि पत्तोहं ॥ दिवोसहिमाणेउं अओ इमं इत्थ कालहरणं ति । कहियं च तीए सव्वं जं पुढे मंचिराएण ॥ तो परितुट्ठो राया, दीवसिहो देवयं विसज्जेइ । तप्पभिइ फुडक्खरमुल्लवेइ वाणीइ कामलया ॥ ___ Page #220 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] देवपूजायां दीपशिख - कथा | पल्लवियं व करेहिं नयणेहिं कुसुमियं व कामलयं । थोर-त्थणेहिं फलियं व एस परिणाविओ रन्ना ॥ कय-सक्कारो य ठिओ दीवसिहो तत्थ कइ वि दियहाई । अह सेयवियं पत्तो परियरिओ चउहिं पत्तीहिं ॥ विहियं वडावणयं पिउणा ठविओ कमेण सो रज्जे । निय भुय-परक्कम - क्कत राय - चक्को गमइ कालं ॥ विसय- सुहं सेवंतस्स तस्स पुत्ता गुणुत्तमा जाया । अन्न- दिणे सो चितइ किं पुत्र्व भवे मए विहियं ॥ जस्सेरिसो विवागो सो ईहापोह - परिगओ एवं । संभर पुव्व-जाई जाणइ य जिणालए दिन्नो || जं पुत्र्व भवंमि मए दीवो तस्सेरिसं फलं पत्तं । मिलिओ पभास-सूरिस्स देव्वजोगेण दीवसिहो ॥ तस्स समीवे धम्मं सोऊण विसुज्झमाण-परिणामो । कुइ चरणाहिलासं जिद्वं पुत्तं ठवह रज्जे ॥ कय- जिणमंदिर-महिमो दिक्खं गिण्हइ समं पिययमाहिं । तिब्व तवचरण - परो दीवसिह - मुणी गओ सग्गं ॥ इति देवपूजायां दीपशिख- कथा | जंपर कुमर - नरिंदो— मुणिंद ! तुह देसणामयरसेण । संसित्त- सव्व-तणुणो मह नट्ठा मोह - विस- मुच्छा ॥ मुणियं मए इयाणि जं देवा जिणवरा चऊव्वीसं । जे राग - दोसमय-मोह-कोह-लोहेहिं परिचत्ता ॥ नवरं पुव्वं पि मए भद्दग-भाव-प्पहाण-चित्तेण । पsिहय- पाव - पवेसं लहुं तुम्हाण उवएसं ॥ सिरिमाल-वंस-अवयंस-मंति- उद्यण-समुद्द- चंदस्स । मह-निज्जिय- सुरगुरुणो धम्म - हुम - आलवालस्स ॥ नयवंत - सिरो-मणिणो विवेय- माणिक्क- रोहणगिरिस्स । सच्चरिय - कुसुम - तरुणो बाहडदेवस्स मंतिस्स ॥ जय पायड - वायडकुल- गयणालंकार- चंद-सूराणं । गग्ग-तणयाण तह सव्वदेव-संवाण-सेट्टीण ॥ १४३ Page #221 -------------------------------------------------------------------------- ________________ [द्वितीयः कुमारपालप्रतिबोधे दाऊण य आएसं 'कुमरविहारो' कराविओ एत्थ । अट्ठावओ व्व रम्मो चउवीस-जिणालओ तुंगो॥ कणयामलसार-पहाहिं पिंजरे जम्मि मेरुसारिच्छे । रेहंति-केउदंडा कणय-मया कप्प-रुक्ख व्व ॥ स्तम्भैः कन्दलितेव काञ्चनमयैरुत्कृष्टपट्टांशुको ल्लोचैः पल्लवितेव तैः कुसुमितेवोच्चूलमुक्ताफलैः। सौवर्णैः फलितेव यत्र कलशैराभाति सिक्ता सती श्रीपार्श्वस्य शरीरकान्तिलहरीलक्षेण लक्ष्मीलता ॥ पासस्स मूलपडिमा निम्मविया जत्थ चंदकंतमई । जण-नयण-कुवलउल्लास-कारिणी चंद-मुत्ति व्व ॥ अन्नाओ वि बहुयाओ चामीयर-रुप्प-पित्तलमईओ। लोयस्स कस्स न कुणंति विम्हयं जत्थ पडिमाओ॥ संपइ देव-सरूवं मुणिऊण समुल्लसंत-सुह-भावो । तित्थयर-मंदिराई सव्वत्थ वि कारविस्सामि ॥ तत्तो इहेव नयरे कारविओ कुमरवाल-देवेण । गरओ 'तिहुण-विहारो' गयण-तलुत्तंभण-क्खंभो॥ कंचणमय-आमलसार-कलस-केउप्पहाहिं पिंजरिओ।" जो भन्नइ सव्वं चिय जणेण मेरु त्ति पासाओ॥ जस्सि महप्पमाणा सव्वुत्तम-नीलरयण-निम्माया। मूल-पडिमा निवेणं निवेसिया नेमिनाहस्स ॥ कुसुमोह-अचिया जा जणाण का पवित्तयं पत्ता। गंगा-तरंग-रंगंत-चंगिमा सहइ जउण व्व ॥ वहताण जिणाणं रिसह-प्पमुहाण जत्थ चउवीसा । पित्तलमय-पडिमाओ काराविया देवउलियासु ॥ एवमइकंताणं तह भावीणं जिणाण पडिमाओ। चउवीसा चउवीसा निवेसिया देवउलियासु ॥ इय पयडिय-धय-जसडंबराहिं बाहत्तरीइ जो तुंगो। सप्पुरिसो व्व कलाहिं अलंकिओ देवकुलियाहिं ॥ अन्नेवि चउव्वीसा चउवीसाए जिणाण पासाया। कारविया तिविहार-प्पमुहा अवरे वि इह बहवो ॥ जे उण अन्ने-अन्नेसु नगर-गामाइएमु कारविया । Page #222 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] गुरुसेवायां प्रदेशिकथा तेसिं कुमर-विहाराण को वि जाणइ न संखं पि ॥ अह गुरुणा वागरियं देव सरूवं जहट्ठियं तुमए । मुणियं, नरिंद ! संपइ गुरु-तत्तं तुज्झ अक्खेमि ॥ अत्थमिएस जिणेसुं सूरेसु व हरिय- मोह - तिमिरेसु । जीवाइ- पयत्थे दीवओ व्व पयडइ गुरु चेय ॥ गुरु- देसणावरतं वर-गुण-गुच्छं विणा गहीराओ । संसार - कूव - कुहराउ निग्गमो नत्थि जीवाणं ॥ गुरुण कारुन्न- घणस्स देसणा-पय-भरेण सित्ताण । भविध दुमाणं विज्झाइ ज्झत्ति मिच्छत्त दावग्गी ॥ जो चत्त- सव्व-संगो जिइंदिओ जिय- परीसह कसाओ । निम्मल सील-गुणड्डो सो चेय गुरू न उण अन्नो ॥ नरय- गइ-गमण - जुग्गे कए वि पावे पएसिणा रन्ना । जं अमरत्तं पत्तं तं गुरु-पाय- पसाय फलं ॥ निव पुंगवेण भणियं को एस पएसि पत्थिवो भयवं । १ । पीयूस - पसर - पेसल - वयणेण पयंपियं गुरुणा ॥ अत्थित्थ जंबुद्दीवे भारहवासस्स मज्झिमे खंडे । नयरी आमलकप्पा सिरीइ अमरावई - - कप्पा ॥ तत्थय आगास-गएणं अक्क-मंडल- सम-प्यहेणं पुरओ चंकमंतेणं धम्मचक्केhti, आगास- गएणं तिहुअण- सामित्त सूयगेणं संपुन्न-ससि सच्छहेणं छत्तत्तएणं, आगास- गएणं फलिहमएणं विविह-रयण-भूसिएणं सपायवीढेणं सिंहासणेणं, आगास- गएहिं महग्घ-मणि - खंड - मंडिय-पिसंडि- दंड्डड्डामरेहिं सेय- वरचामरेहिं, अणेग- सुर-कोडि-समुक्खित्तेण पुरओ पयद्वेणं पवण-पणचंत-महापडा पडाइया सहस्स - परियरिएणं रयण भएणं । चउद्दसहि समण - साहस्से हि छत्तीसाए अज्जिया-सहस्सेहि य समेओ समागओ भयवं वद्धमाण-सामी । तत्तो सुरेहिं विहियं साल-त्तय सुंदरं समोसरणं । भावारि-वार- विहुरिय जगत्तय-त्ताण- दुग्गं व ॥ अह नवसु सुर कसुं कंचण-कमलेसु कंति-विजिएसु । सेवं कुणमाणेसु व सत्तसु पुरओ पयट्टेसु ॥ दोसु पुण चलण-जयलं कमेण भयवं ठवंतओ तत्थ । सुर-कोडीहिं परिगओ पुव्व-दारेण पविसेइ ॥ १९ १४५ Page #223 -------------------------------------------------------------------------- ________________ १४६ कुमारपाल प्रतिबोधे चेइय- दुमस्स काउं पयाहिणं पणमिण तह तित्थं । सीहासणे निसन्नो पुव्वाभिमुहो जिणो वीरो | तो सूरियाभ-देवो सूरो व्व दिसा-मुहाई पयडंतो । पत्तो महाविभूईह वंदिडं जंपए एवं ॥ भयवं । गोयमाईण समणाणं नह-विहिं दंसेमि । तुसिणीओ चिट्ठह भयवं । तओ सो उत्तर - पुरत्थिमं दिसा-भागं गंतॄण सीहासणं विउब्वह । तत्थ निविट्ठो दाहिण-भुयाओ दिव्वाउज्ज-गंधव्व- नह-विहि-सुंदरं देव - कुमाराण अनुत्तरं सयं नीसारे । बीयाओ तहेव देवीणं । तओ अदि-पुव्वं नह-विहिं दंसिऊण सग्गं गओ । गोयमेण पणमिऊण पुच्छिओ-भयवं ! को एस देवो ?, केण वा कम्मणा अणेण दिव्वा देविड्डी पत्ता ?, कत्थ वा पडिवन्नो मोक्ख - मग्गो ? | सामिणा भणियं - गोयमा ! सोहम्मे कप्पे सूरियाभे विमाणे उपल्लोवम-ठिईओ सूरियाभो नाम देवो एसो । सो उण पुव्वम्मि भवे करण सुकरण जेण संपत्तो । एयं दिव्वं रिद्धिं कहेमि तं संपयं सुणह ॥ अस्थि पुरी सेयविया अवयंस- समा मही- महेलाए । तत्थ पएसी राया नरिंद- संदोह -नय-चलणो ॥ सयलंतेउर - सारा सूरियकंत त्ति से महादेवी । तेय - विणिज्जिय-सूरो सूरियकंतो सुअ तीए ॥ आसि पएस - निवइणो मंती चित्तो त्ति चित्त-विणिविट्ठो । सो अन्ना निवेणं पट्ठविओ राय - कजेण ॥ सावत्थी - नयरीए जियसत्तु नराहिवस्स पासम्मि | . दिट्ठो य पास - गणहर - सीसो केसि त्ति तेण तहिं ॥ तं चउदस पुत्र्व घरं चउ-नाण-जुयं च पेच्छिउं चित्तो । परितुट्ठो पणमइ पज्जुवासए सुणइ धम्मं च ॥ यः प्राप्य दुष्प्रापमिद् नरत्वं धर्म न यत्नेन करोति मूढः । क्लेशप्रबन्धेन स लब्धमन्धौ चिन्तामणिं पातयति प्रमादात् ॥ सम्मत्त-मूलमणुवय-गुणवय- सिक्खावएहिं पडिपुन्नं । गिoes गित्य धम्मं मंती केसिस्स पय-मूले ॥ जंपइ य इमं भयचं ! सेयविधाए पुरीए विहरेह । [ द्वितीयः Page #224 -------------------------------------------------------------------------- ________________ गुरुसेवायां प्रदेशिकथा जइ तत्थ तुम्ह परिणाम-पेसलं देखणं सुणिउं ॥ कहमवि अम्हाण पहू पएसि राओ पवज्जए धम्मं । तो सोहणं हविज्जा, अह केसी गणहरो भगइ ॥ सो चंडो निक्करुणो निद्धम्मो पाव-कम्म-कय-चित्तो । इह-लोय- प्पडिबद्धो पर लोय-परम्मुद्दो कुरो ॥ सो कह पडिबुज्झिज्जा, तो चित्तो भइ तुम्ह किं इमिणा । चिति तत्थ सत्थाह- सेट्टि - पमुहा जणा बहवो ॥ जे वंदति मुणिंदे तह सक्कारंति पज्जुवासंति । पडिलार्हति पसत्थेहिं वत्थ - भत्तोसहाईहिं ॥ धम्म- पडिवज्जणेणं तेसिं च अणुग्गहो कओ होज्जा । तो जंपियं भयवया जाणिस्सामो जहाजुत्तं ॥ अन्न - समयम्मि केसी कुणमाणो भविय-कमल- पडिबोहं । भाणु व्व विहरमाणो सेयवियं वर- पुरिं पत्तो ॥ इह केसि - गणहरो आगओ त्ति वद्धाविओ निउत्तेहिं । चित्तो पत्तो हरिसं रोरो व्व निहाण - लाभेण ॥ तत्थ ट्ठिओ वि वंदइ तं चित्तो चिंतए य चित्तम्मि । एसो राया रुद्दो बहु- पावो पबल-मिच्छत्तो ॥ जीव-वहे विहिय-मणो जइ मइ सचिवे वि वञ्चिही नरयं । ता मज्झ मई विहला अओ इमं नेमि गुरु- पासं ॥ केणावि उवाएणं ति चिंतिउं तुरय-वाहण - मिसेण । नीओ राया सचिवेण वाह-वाहण - परिस्संतो ॥ तत्तो यस्स विणोयणत्थमुववेसिओ तहिं देते । जत्थत्थि वागरंतो धम्मं परिसाइ केसि गुरू ॥ सूरिं दृष्ट्वा भूपतिः प्राह चित्रं किं मुण्डोऽसौ साम्प्रतं रारटीति ? | चित्रेणोक्तं देव ! सम्यङ् न जानेऽभ्यर्णी भूयाकर्ण्यते किं विनश्येत् ॥ ततो नृपः प्राप गुरोः समीपं कृपासुधाब्धिर्गुरुरप्युवाच । मुक्त्वा प्रमादं परमार्थशत्रुं विधत्त धर्मं परलोकपथ्यम् ॥ राजा बभाषे भगवन्निदं मे न चेतसः सम्मदमादधाति । यन्नास्ति जीवः पृथिवीजलाग्निवातातिरिक्तः परलोकयायी ॥ प्रस्ताव: ] १४७ Page #225 -------------------------------------------------------------------------- ________________ १४८ कुमारपालप्रतिबोधे [द्वितीयः तथाहि-जीवो नास्ति, प्रत्यक्षगोचरातीतत्वात्, आकाशकुसुमवत् ; यचास्ति न तत्प्रत्यक्षगोचरातीतं, यथा भूतचतुष्टयम् । गुरुणोक्तम्-भद्र ! किमयं जीवो भवतः प्रत्यक्षगोचरातीतः, उत सर्वेषाम् ?; तत्र यदि भवत्प्रत्यक्षगोवरातीतत्वात् नास्ति, तदा देश-काल-स्वभाव-विप्रकृष्टानां प्रभूतभू-भूधरादीनामप्यभावप्रसङ्गः, तेषामपि भवत्प्रत्यक्षेणाग्रहणात् । अथ सर्वजनप्रत्यक्षगोचरातीतत्वान्नास्तीत्युच्यते, तदसिद्धं, सर्वजनप्रत्यक्षाणां भवदप्रत्यक्षत्वात् । अथ तान्यपि ते प्रत्यक्षाणि तदा तवैव सर्वज्ञजीवत्वप्रसङ्गः। किश्चेदं चैतन्यं किं भूतानां स्वभावः, उत कार्यम् ?; न तावत्स्वभावस्तेषामचेतनत्वात्, न च कार्य भूतानुरूप्याभावात्। अथ समुदितेभ्यो भूतेभ्यश्चैतन्यमुत्पद्यते, यथा मद्यानेभ्यो मदशक्तिः , तदप्ययुक्तम् यतोयद्येषु प्रत्येकं नास्ति, तन्न तेभ्यः समुदितेभ्योऽपि स्याद् , यथा सिकता-कणेभ्यस्तैलं; मद्याङ्गेषु च प्रत्येकमपि मदशक्तिसद्भावात् ; सर्वानुभवसिद्धं चेदं चैतन्यं यस्य कस्य चित् स्वभावः स भूतचतुष्टय-व्यतिरिक्तः पर-लोकयायी जीवः । रना भणियं-जइ पर-लोय-जाई जीवो अस्थि ता मे पिया पाणि-वहप्पमुह-महा-पाव-निरओ निरए समुप्पन्नो तुम्ह मएणं, सो कहं ममं पावाओ न नियत्तेइ ? गुरुणा वुत्तं-जहा कोइ महावराह-कारी गुत्तीए खित्तो न निय-बंधवे पिच्छिउं पि पावइ, किं पुण जंपिउं; एवं नारगा वि कम्म-परतंता नरगाओ निग्गंतुं पि न लहंति । रन्ना वुत्तं-जइ एवं ता मे जणणी जिणधम्म-परा जीव-दया-निरया सग्गं गया; सा कहं ममं न पडिबोहेइ ? गुरुणा वुत्तं-सग्गे निसग्ग-सुंदर-सुरंगणा-पेम्म-परवसा गरुय-रिद्धि-अक्खित्त-चित्ता असमत्त-पओयणा मणुयाणहीण-कज्जा दुग्गंधयाए य तिरिय-लोयस्स जिण. पंच-कल्लाण-समोसरणाइ-वज्जं निच्छंति अवयरणं सुरा । रन्ना भणियं-मए एगो चोरो खइरो व्व सुहुम-खंडी-कओ, न य दिट्ठो तत्थ कोइ भूय-वइरित्तो जीवो। गुरुणा वुत्तं-केणावि अरणि-कटं खंडीकयं न दिट्ठो तत्थ अग्गी अवरेण महण-प्पओगेण उट्टविओ। जइ मुत्तावि पयत्था संता वि न दीसंति, ता अमुत्तस्स जीवस्स अदसणे को विरोहो ? । रन्ना भणियं-एगो चोरो मए जीवंतओ चेव लोह-मंजूसाए पक्खित्तो ढकिया मंजूसा, जओसारिया पयत्तेण, अइकतो कोइ कालो, जाव सो तत्थेव विवन्नो, किमि-पुंजो जाओ, तत्थ देहो चेव विट्ठो; जइ पुण कोइ जीवो घड-चडग-तुल्लो तओ निग्गओ पविट्ठो वा Page #226 -------------------------------------------------------------------------- ________________ प्रस्तावः] गुरुसेवायां प्रदेशिकथा १४९ होज, तो लोह-मंजूसाए तदणुरुवं छिडुं हवेज, न य तं दिढे,ता नजइ न भूयवइरित्तो जीवो । गुरुणावुत्तं-एगम्मि नयरे कोइ संखिगो संखं धमेइ, तस्स एरिसो विन्नाणाइसओ जेण गोयर-गयाणं कन्ने वि य धमेइ। अन्नया रन्नो वच्चहर-काले धमिओ संखो, कन्ने विय धमेइ त्ति आसंकाए वच-निरोहेण रुटो से राया, वज्झो सो आणत्तो, तेण भणियं-देव ! दूरे धमेमि परं कन्न-मूले विय पडिहाइ,विसिट्ठा खलु मे लट्ठी अत्थि जइ न पचओ ता विन्नासेउ देवो । तओ रन्ना खित्तो कुंभीए संखिगो ढक्किऊण जओसारिया एसा। पच्छा धमाविओ, सुओ संख-सद्दो सव्वेहिं । निरूविया कुंभी, न दिढ निग्गमण-छिडुंतहा लोहपिंडे धमिए केण वि छिड्डेण आग्गी पविट्ठो, जेण सो अग्गि-वन्नो जाओ। एवमिहावि सद्दाओ अग्गीओ य सुहुमस्स जीवस्स निग्गमे पवेसे वा न विरोहो । रन्ना भणियं-अन्नो चोरो वावायण-काले तोलिओ, पच्छा गलकमोडणेण वावाइओ, पुणो वि तहेव तोलिओ, जाव जत्तिओ पुव्वं तत्तिओ पच्छावि, अओ नजइ न तत्थ घड-चडगोवमो कोइ मओ त्ति । गुरुणा वुत्तंएगेण गोवालेण कोउगेण एगो दिइपुडो वायस्स भरिऊण तोलाविओ पच्छा विरिको, पुणो वि तोलाविओ, जाव अविरिको जत्तिओ विरिको वि तत्तिओ। जइ फासिंदिय-गब्भत्तणेण मुत्तस्स पवणस्स सब्भावासब्भावेसुं न तोल्ल-विसेसो ता अमुत्तस्स जीवस्स तोल्ल-विसेस-विरहे को विरोहो? तम्हा सव्व-पाणिणं सरीराइरित्तो सव्व-संवेयणाणुभव-पच्चक्खो चेयन्न-रूवो गमणाइ-चिट्टा-लिंगो पवणो व्व पडागा-पयलण-लिंगो अस्थि जीवो त्ति सद्दहियव्वं । रन्ना वुत्तं भयवं ! मोह-पिसाओ मह नट्ठो तुम्ह वयण-मंतेहिं । नवरं नाहिय-वायं कमागयं कह विवजेमि ? ॥ गुरुणा वुत्तं-एयं न किंचि नरनाह ! सइ विवेगम्मि । वाही दालिदं वा कमागयं मुच्चए किं न ॥ किं च पुरिसा भमंता धणत्थिणोऽणुक्कमेण दहण । लोह तओ रुप्प-कणयाइँ पुव्व-गहियाइँ मिलंति॥ रयणाई गिहिऊण य एगे संपत्ति-भायणं जाया । अवरे तहा अकाऊण दुत्थिया सोयमणुपत्ता ॥ तह मा तुमं पि होहिसि कमागयं कुग्गहं अमेल्लंतो। इय सोउं नरनाहो नाहिय-वायं परिचयइ॥ Page #227 -------------------------------------------------------------------------- ________________ १५० कुमारपाल प्रतिबोधे पडिवज्जइ समत्तं हित्थ धम्मं च बारस - विहं पि । पालेइ निरइयारं संविग्ग-मणो चिरं राया ॥ जिण भवणाई नवाइँ कारवइ समुद्धरेइ जिन्नाई । सव्वत्थ वित्थरेणं जिण-रह- जन्ताओ विरएइ ॥ पूएइ साहु-वग्गं पव्व-दिणे पोसहं कुणइ सम्मं । जिणधम्मम्मि परं पि हु जणं पयट्टावए बहुअं ॥ मन्तो विसय-सुहं विसं व सो चयइ जुवइ - संभोगं । तत्तो सूरियकंता चिंतइ कामाउरा एवं ॥ विसए सयं न सेवइ निवो ममं धरइ निञ्चमायत्तं । तं सच्चमिणं जायं न मरइ न य मंचयं चयइ ॥ तो निणामि नरिंदं केणावि विसाइणा उवाएण । पुत्तं रज्जे ठविडं भोगे भुंजामि इच्छाए || तो पोसहोववासस्स पारणे असण- पाण- मज्झम्मि | रन्नो विसं उत्तं विसय-पसत्ताइ कंताए ॥ तेण य नरिंद - देहम्मि दुस्सहा दाह वेयणा जाया । सूरियकंताइ विसं दिन्नमिणं जाणए राया ॥ मुणिऊण मरण-समयं कय- पंचाणुव्वयाइ - उच्चारो । अणुसासइ अप्पाणं-कुण मित्तिं सव्व-सत्तेसु ॥ मा कम्मि धरसु रोसं सूरियकंताइ उवरि सविसेसं । एवं काऊण इमीइ तोडियं नेह - निगडं ते ॥ जम - वस्स वेयणिजं नरयाइसु तं उईरिडं कम्मं । इह चैव निवंती एसा उवधारिणी तुज्झ ॥ जइ उण इमाइ उवरिं करेसि रोसं चिरं तवं तविडं । ता हारिहिसि सुवन्नं धम्मियं पि हु एक्क- फुक्काए ॥ संसारम्मि अनंते अनंतसो नरय- तिरिय- जम्मेसु । जाएण तए सहियाइँ जाई तिक्खाइँ दुखाई || तय विक्खाए दुक्खं थोवमिणं धीरिमं तओ धरिडं । सहसु सयं-कय- कडु - कम्म- ललियमेयं ति चिंतंतो ॥ एवं समाहि-पतो पंच-नमुक्कार - समरण पहाणो । आलोइय-पडिक्कतो पएसि राओ चयइ देहं ॥ [ द्वितीयः Page #228 -------------------------------------------------------------------------- ________________ प्रस्तावः ] गुरुसेवायां लक्ष्मीकथा सोहम्मकप्प-तिलयम्मि सूरियाभे सुरो विमाणम्मि । सूरु व्व भासुरो सो संजाओ सूरियाभो त्ति ॥ पलिओवमाइं चत्तारि आउयं तत्थ पालिही एसो। तत्तो चुओ समाणो महाविदेहम्मि सिज्झिहिइ ॥ इति गुरुसेवायां प्रदेशिकथा । कजाकज-पयासण-निउणस्स गुरुस्स देसणं सुणिउं। जीवो पाव-विमुक्को पावइ लच्छि व कल्लाणं॥ रन्ना भणियं-भयवं! का एसा लच्छी? गुरुणा वुत्तं-महाराय ! सुण, अत्थित्थ भरह-खित्ते नयरं नामेण जयपुरं पवरं । जं सुरपुरं व बहु-विबुह-संकुलं केवलमणिंदं ॥ तत्थ नरसुंदरो नाम नरवई मंदरो व्व वर-कडओ। पर-बल-जलहिं महिऊण जेण आयड्डिया लच्छी॥ तस्सत्थि माणणिज्जो समग्ग-नायर-जणाभिगमणिज्जो । देव-गुरु-चलण-भत्तो सेट्टी नामेण जिणदत्तो ॥ तस्स नयस्स व लच्छी धम्मस्स व सव्व-सत्त-अणुकंपा। सुजसा नाम सहयरी निम्मल-गुण-लड-सुड-जसा ॥ पुव्व-भवारोविय-सुकय-कप्प-तरुणो फलं व मण-इहूँ । विसय-सुहं सेवंताण ताण कालो अइक्कंतो ॥ अन्न-दिणे सुजसाए निसाए सुत्ताए सुविणए दिहा। हिमवंत-महापव्वय-पउमद्दह-वासिणी देवी ॥ नामेण सिरी गेहं समागया जाव जग्गिया सुजसा । परितुट्ठ-मणा तं कहइ सेट्टिणो सो भणइ एवं ॥ तणुयंगि ! तुज्झ तणया पुन्निक-निही गुणुत्तमा होही । तं बहुमन्नइ सुजसा हरिसेण समं वहइ गभं ॥ गन्भ-पभावेण इमा सविसेसं मणहरत्तणं पत्ता । किं न सरएण बाढं ससिलेहा लहइ लावन्नं ॥ धम्मे रया वि सुजसा विसेसओ तम्मि उज्जुया जाया। गब्भाणुभावओ खलु महिलाण मणोरहा हुति॥ लच्छीए वित्थरिओ सेट्ठी गन्भम्मि तम्मि संपत्ते । संपुन्न-चंद-मंडल उदए जलहि व्व वेलाए ॥ Page #229 -------------------------------------------------------------------------- ________________ १५२ [द्वितीयः कुमारपालप्रतिबोधे अह समयम्मि पसूया सुजसा धूयं धरा-तिलय-भूयं । आणंदिय-सयल-जणं सज्जण-जीह व्व महुर-गिरं ॥ परिओस-परवस-मणो वद्धावणयं करावए सेट्टी। नहि सुकय-सहायाणं जीवाण असंभवं किं पि॥ जं सुविणयम्मि दिट्ठा सुजसाए सिरी अओ विभूईए । मासम्मि गए जणओ सिरि त्ति नामं कुणइ तीए ॥ बाला लहेइ वुद्धिं कमेण मण-वंछियत्थ-जोगेण । कित्ति व्व गुण-कलावेण सुयण-संगेण सुमइ व्व ॥ लिवि-गणिय-प्पमुहाहिं कलाहिं सालंकिया सहीहिं व । एईऍ उवज्झाया संजाया सक्खिणो च्चेय ॥ जिणधम्मे पडिवत्ती इमीऍ मूलाओं चेव जं जाया। तत्थ निमित्तं पुन्नोदएण सावय-कुलुप्पत्ती॥ सज्झायं पढइ सुणेइ तस्स अत्थं गुरूण पय-मूले। पुज्जेइ जिणे ढोएइ ताण पुरओ विचित्त-बलिं ॥ साहूण देइ दाणं कारेइ साहम्मियाण वच्छल्लं । कम्मप्पयडि-धियारे दुरवगमे कहइ अन्नेसिं ॥ देव-गुरूणं गुण-कित्तणेण लोयाण कुणइ धम्म-मई। इय बहु-विह-कीलाहिं बालत्तं गमइ सा बाला ॥ अन्न-दिणे जिणदत्तो दिट्ठो चिंता-परायणो तीए । तो पुच्छिओ किमेवं ताय ! तुमं चिट्ठसि विसन्नो ? ॥ जणओ जंपइ वच्छे ! रायउले राय-अग्गओ मज्झ । विणिविट्ठस्स सहाए पडिहार-निवेइओ पत्तो॥ फल-पुप्फ-करो पुरिसो रायाणं पणमिऊण विन्नवइ । अस्थित्थ जय-सिद्धो गामो सिद्धावहो नाम ॥ तत्थासि गिहत्थो पाव-कम्म-विमुहो विसुद्ध-ववहारो। विसयासत्ति-विमुक्को धम्म-परो धम्मदेवो त्ति ॥ तस्स सुओऽहं मुद्धो न तारिसो जारिसो पिया मज्झ । नणु कारणाणुरुवं कजं ति कयं मए वि तहं ॥ अन्न-दिणे पवणाहय-धयग्ग-तरलत्तणेण भावाणं । परलोय-पत्थिएणं पिउणा मह एयमुवइह ॥ Page #230 -------------------------------------------------------------------------- ________________ . १५३ १५३ प्रस्तावः ] गुरुसेवायां लक्ष्मीकथा । सव्वाहमं विमुत्तुं पुत्तय ! सब्वुत्तमं निसेविजा। जम्हा वरं कयन्नू न पुणो एयं कयग्घं ति॥ इय कहिउं मज्झ पिया अथमिओ, तो अहं पि संजाओ। कालेण अप्प-सोगो उवएसत्थं विभावेमि ॥ किं तु नावगच्छामि तस्स परमत्थं, तजाणणत्थं परिभमिओ देसंतरेसु। पुच्छिया सत्थ-परिकम्मिय-मइणो मए महापुरिसा । परं न केणावि कहिओ मे हिययंगमो अत्थो । सुयं मे जयउर-सामिणो नरसुंदरस्स रन्नो विसुद्ध-बुद्धिविहवा पहाण-पुरिसा चिट्ठति । ते मुणिस्संति उवएसत्थं । तो देव ! अहं इहागओ। अणुग्गहं काऊण कहावेह तं मे। तओ रन्ना पलोइयं मे मुहं, पच्छा अन्नेसिं पहाण-पुरिसाणं । भणियं च-भो ! परिभाविऊण कहेह उवएसत्थं । अम्हे वि देव ! एवं करेमो त्ति भणिऊण जाव परिभावेमो तस्सत्थं ताव न किंचि सम्मं मुणेमो। तो रन्ना अम्हाणं मुणिऊण मणं पयंपियं एवं । गच्छह गिहाई इण्हिं अवरण्हे कहेह इणमत्थं ॥ नमिऊण निवं निय-निय-गिहेसु सयमागया पहाण-नरा। तमिमं विसाय-कारणमतुच्छमवगच्छ मह वच्छे ! ॥ तत्तो सिरी पयंपइ संपइ काऊण देव-गुरु-पूयं । देव-गुरु-संविभत्तं भत्तं भुंजह चयह चिंतं ॥ उवएसत्थमहं पुण कहिस्समह तुट्ट-माणसो सेट्टी। काउं तहेव सव्वं एगंते पुच्छए धूयं ॥ तीए कहियं परिणाम-दारुणत्तणेण सव्वाहमं विसय-सुहं मुत्तूण उभयलोय-हियत्तणेण सव्वुत्तमं जिण-धम्म सेवसु । जं पुण विसय-सुह-सेवाए सरीरं पालेसि तं अजुत्तं । जओ वरं कयन्नू सुणहो जो थेव-दाणे वि दायारमणु गच्छइ, न उण एयं कयग्धं सरीरं जं चिर-लालियं पि परलोय-पह-पयदृस्स पाणिणो विहडइ। जं चिरमुवगरियं पि हु पर-भव-चलिएण सह न जीवेण। एकं पि पयं वच्चइ तं चिय देहं कयग्रमिणं ॥ सोऊण इमं सेट्टी तुट्ट-मणो उहिऊण अवरण्हे। पत्तो निव-अत्थाणे अमच्च-सामंत-संकिन्ने ॥ Page #231 -------------------------------------------------------------------------- ________________ १५४ कुमारपालप्रतिबोधे [द्वितीयः पत्ते य तम्मि पुरिसे रायाणं पणमिउं निसन्नो सो। तो रन्ना आणत्तं उवएसत्थं कहसु सेट्टि !॥ तेणावि सुया-कहिओ उवएसत्थो निवेइओ सव्वो। तो पुरिसेणं भणियं-देव ! इमो जुजए अत्थो॥ मज्झ पिया धम्म-परो अहं च विसएसु निच्चमणुरत्तो। तेण हिय-कामिणा खलु उवएसो मह इमो दिन्नो॥ ता देव ! तुमं धन्नो सेट्ठी जस्सेरिसो विमल-बुद्धी। भमिऊण सयल-पुहविं न मए एसो सुओ अत्थो । जाओम्हि कयत्थोऽहं संपइ वच्चामि नियय-ट्ठाणं ति। सकारिऊण रन्ना विसजिओ निग्गओ पुरिसो॥ परितुह-मणो राया वत्थाहरणाई देइ सेहिस्स। सेट्टी वि गओ गेहं गिहिणीए सह समुल्लवइ । एसा बुद्धिमई धूया इहेव परिणावेयव्वा जेण इमीए मई उवजीविऊण वमि । सुजसाए वुत्तं जुत्तं । तओ तत्थेव नयरे पियमित्त-पुत्तस्स पियंकरस्स दिन्ना सिरी। वत्तो वीवाहो। तिवग्ग-सेवण-परा सिरी गमेइ कालं । अन्नया कुमित्त-संसग्गओ गलि-सुह-बुद्धिणा पियंकरेण दिहा अन्न-वणिय-घरिणी, साहिलासं निज्झाइया चिरं। कुमित्तेण तचित्तं नाऊण भणियं-किमेवं चिंता. उरोसि ? अहं ते संपाडेमि एयं । पियंकरेण वुत्तं-एवं करेसु । कुमित्तण कामाययणे रयणीए आणीया सा। नीओ तत्थ पियंकरो। पविट्ठाई दो वि भवणभंतरं । भवियव्वया-वसेण सुणियमेयं तलारेण । ढकिऊण रुद्धं दुवारं । कुमित्तो वि तं असमंजसं दट्टण कहेइ सव्वं सिरीए, भणइ यतुह मई मुत्तूण नत्थि अणत्थ-नित्थरणोवाओ। तओ चिंतियं सिरीए पइणा विमाणिया वि हु विरयंति न विप्पियं कुल-वहूओ। पीलिजंतीओ वि हु महुरच्चिय उच्छु-लट्ठीओ॥ तो मेलिऊण महिलाओ ज्झत्ति वजंतएण तूरेण। . पूओवगरण-हत्था कामाययणे सिरी चलिया ॥ पत्ता दुवार-देसं देइ पवेसं न तलवरो मज्झे । तह तीए सो भणिओ जह मुक्का तेण सा एक्का ॥ सा पविसिऊण मज्झे समप्पए नियय-वेसमसईए। तं बाहिं निस्सारइ चिइ पुण अप्पणा मज्झे ॥ Page #232 -------------------------------------------------------------------------- ________________ प्रस्तावः] गुरुसेवायां लक्ष्मीकथा १५५ गोसम्मि तलारेणं रनो पासं पियंकरो नीओ। सहिओ सिरीए रन्ना वि पुच्छिओ भो ! किमेयं ति?॥ भणियं पियंकरेणं अहं खु जणयावमाणओ चलिओ। देसंतरं इमा वि हु मज्झ पिया सह मए चलिया ॥ इह रयणीए वसिउं पिया-समेओ पगे गमिस्सामि । तो कह वि तलवरेणं दिट्ठो रुडो य मूढेणं ॥ भणियं महायणेणं जिणदत्त-सुया इमा सिरी नाम । एसो इमीए भत्ता पियंकरो इत्थ किमजुत्तं ?॥ तो रन्ना सो मुक्को सिरी-समेओ गओ नियय-गेहं । लज्जोणओ पयंपइ पिए! अहन्नो कु-पुरिसोऽहं ॥ जो गुण-रयणिक-निहिं तुमं विमुत्तुं महामि पर-महिलं । अहवा नीयस्स जणस्स होइ नीयं चिय चरित्तं ॥ ता खमसु मज्झ एवं अवराहमओ परं पर-महिलं । मणसा वि न पत्थिस्सं जावजीवं तुम मुत्तुं ॥ सिरीए जपियं पिययम! जे परदार-परम्मुहा ते बुचहिं नरसीह । जे परिरंभहि पर-रमणि ताहं फुसिजइ लीह ॥ ता जुत्तं कयं पिएण, जं संपयं पि परदार-निवित्ती विहिया। एवं परुप्परं सिणेह-पराण ताण वोलीणो कोइ कालो। नरसुंदरो य राया अचंतं ईसालू घरे वारे य विरुड-पुरिसत्थीणं जोइयं पि न सहइ । कहं चि तद्दिट्टीए हसंतं सहोयरं पुरिसत्थी-जुगं गहियं दंडवासिएहिं । निजए रायकुलं जाव ताव मच्छिगह-समीवे कहकहाए हसियं एक-मच्छेण, भणियं च न कोइ सदोसे पेक्खइ । निवेइयमिणं दंडवासिगेहिं रन्नो । विम्हिओ एसो । को एत्थ परमत्थो त्ति जाणणत्थं दवाविओ नगरे पडहओ, जो एयं अत्थं कहेइ तस्स राया अमच्च-पयं पयच्छेइ । सुयमिणं सिरीए, भणिओ य पियंकरो एयमत्थं अहं कहिस्सं, अओ छिवेस तमं पडहयं छित्तो अणेण पडहओ। मुणिय-वुत्तंतेण रन्ना आहओपियंकरो। तेणावि भणिया सिरी-पिये! किं इण्हिं कायव्वं ?। सिरीए वुत्तं-एरिसमिणं कज्जं, जं मए चेव साहियव्वं, ता उद्दिस ममं ति । पीयंकरेण गंतूण राया भणिओ-देव ! मम महिला कहिस्सइ । सोहणतरं ति तुट्ठो राया । आगओ पियंकर-घरं निसन्नो सिंहासणे । आगमाणुसारिणा पाइभेण चिंतिऊण भणिओ Page #233 -------------------------------------------------------------------------- ________________ १५६ कुमारपालप्रतिबोधे [द्वितीयः सिरीए-देव ! एक-मच्छ-जुयलेण हसियं ति तं असंभवं तुह पडिबोहणत्थं देवयाए कयं । तत्थ एगत्थ जले उप्पन्नं मच्छ-जुयलं एगत्थ उअरे उप्पन्नाणं पुरिसत्थीणं गहणं कहेइ । जं च हसियं तं तेसिं हास-मेत्तं दोसं पयासेइ न पावकारित्तणं । जं पुण न कोई सदोसे पिक्खह त्ति, तं तुज्झ अंतेउरे गरुओ दोसो त्ति पयडेइ । तओ रन्ना माणुसं पेसिऊण निरूवावियं जाव पुरिसो इत्थी इय दुन्निवि भाइहंडाई मोयावियाइं च । परितु?ण रन्ना भणियं-मम अंतेउरे दोसो न संभवइ, जओ महंतं इत्थ जत्तं करेमि । सिरीए वुत्तं-किं ते इमिणा, न अन्नहा होइ । रन्ना वुत्तं-कहं दोसो जाणियब्वो ? सिरीए भणियं-इत्थी जं न लंघिउं सकेइ तं खाइयं तुमं अंतेउर-समीवे खणावेहि, भणसु य मम दुस्सुविण-विघायणत्थं अंतेउरेण सह तन्निवासि-इत्थिगा-जणो खाइ लंघेउ । तं च जे लंघिस्संति ते पुरिसा। तओ रन्ना स-गिहं गंतूण सम्मं तन्निवासिणं इत्थीजणं अवधारिऊण निउणं करावियमिणं । न लंघिया एसा इत्थियाहिं, लंघिया इत्थी-रुवेहिं पुरिसेहिं । साहिया ते रन्नो । निख्वाविया अणेण जाव पुरिसा चेव त्ति । कुविओ तेसिं राया। अणियं अणेण-अरे ! नगरे हिंडाविऊण अप्प-मसाई खावेह । सिरीए वुत्तं-न जुत्तमेयं, एवं कीरमाणे कुलमालिन्नं । एवं पि एयं रक्खियं न सुरक्खियं होइ। जओ भवियव्वं सुहमसुहं च होइ जीवस्स किं पयत्तेण । जलण-विरोहि-जलत्था वि जलण-दड्डा झसा नायं ॥ एवमेयं ति पडिवन्नं रन्ना । परिचत्तमीसालगत्तणं । पुणो वि सिरीए कहिओ जिणिंद-धम्मो, गाहिओ राया सावगत्तं । त्तुट्टेण रन्ना पूजिया सिरी । सिरिं पुच्छिऊण तए वटियव्वं ति भणिऊण दिन्नं मंति-पयं पियंकरस्स । जं जं मणुन्नमन्नं वत्थं पत्तं च समय-अणुकूलं। पुव्व-भवन्भासेणं गुरूण तं तं सिरी देइ ॥ अन्न-दिणे गुरु-पासे पियंकरो सह सिरीए संपत्तो। भणइ भयवं ! सिरीए किं पुव्व-भवे कयमिमीए ?॥ जं इमीए निरूवमं रूवं, विसुद्धा बुद्धि, निम्मला धम्म-सडा, उत्तमा देव-गुरु-भत्ती । गुरुणा वृत्तं, सुण-कुसत्थले नयरे केसवो गिहत्थो । तस्स कमल-दलच्छी लच्छी भन्जा । केसवस्स रुद्दो मित्तो । कयाइ केसवे वाहिं पत्ते : आगओ गिहं रुद्दो विसय-सुहत्थं अन्भत्थिया तेण लच्छी । कोव-पज्जाउल Page #234 -------------------------------------------------------------------------- ________________ प्रस्तावः] गुरुसेवायां लक्ष्मीकथा १५७ च्छीए लच्छीए भणिओ सो-आ! पाव ! पावं कह चिंतियं तए,कहं च वायाए पयंपियं इम, इमं पि वुत्तूण कहं च मे पुरो दंसेसि निल्लक्षण-अप्पणो मुहं । ताओ सर-दिहि-पहाओ होइ तुह दंसणे वि खलु पावं । इय धिक्करिओ सो तकरो व्व गेहाउ निक्खंतो॥ दिहो य केसवेणं गो-हचा-कारओ व्व मलिण-मुहो। भणिओ मित्त ! निमित्तण केण दीससि विसन्नो व्व ? ॥ सो जंपई नीससिउं जइवि अजुत्तं इमं कहिजंतं । , तह वि तुह कुसल-हेउं कहेमि अन्ना गई न जओ ॥ वज्जिय-कुल-कमाए लच्छीए लज्जमाण-चित्तोहं । पयडिय-मयण-वियारं सुइरं असमंजसं भणिओ॥ सयमेव लजिऊणं कयाइ विरमिस्सई इमा मूढा । इय चिंतंतेण मए उवेक्खिया एत्तियं कालं ॥ नवरं दियहे दियहे असइत्तण-समुचिएहिं वयणेहिं । भणइ ममं नय विरमइ असरगहो अहह ! महिलाण ॥ अज तुह दसणत्थं गओ गिह मित्त ! रक्खसीइ व्व । रुडो अहं छलन्नेसिणीइ सहस त्ति लच्छीए॥ हरिणो व्व वागुराओ गरुयाओ तग्गहाओ अप्पाणं । कहमवि विमोइऊणं भीय-मणो इत्थ पत्तोहं ॥ तो चिंति पवत्तो नणु जीवंतस्स नत्थि मे मुक्खो। एईऍ सयासाओ ता अत्ताणं हणेमि अहं ॥ एयं पि न जुत्तं जं एसा मित्तस्स अन्नहा कहिही । मित्तो य मह परुक्खे तह त्ति तं मन्निही सव्वं ॥ अहवा कहेमि सव्वं मित्तस्स जहडियं इमं जेण । न लहेइ सो अवायं एईए अकय-वीसासो॥ एयं पि न जुत्तं मे जं एईए अपूरियासाए । दुस्सीलत्तण-कहणं खयम्मि सो खार-निक्खेवो ॥ एवं विचित्त-चिंता-पवन्न-चित्तो तए अहं दिट्ठो। तेणेस विसन्नोऽहं तं सोउं केसवो कुविओ॥ बहुहा कयत्थिऊणं लच्छि निस्सारए निय-गिहाओ। सा निविण्णा मरणत्थमारुहइ तुंग-गिरि-सिहरं ।। Page #235 -------------------------------------------------------------------------- ________________ १५८ कुमारपालप्रतिबोधे दिट्ठा मुणि-कलिएणं गुरुणा विमलोहि-नाण-जुत्तेणं । भणिया किमकज्जमिणं मुद्धे ! काउं ववसियासि ॥ जम्हा दुहं न पिट्ठि मुयइ मयाणं पि अकय-धम्माणं । ता मुत्तुं मरणमई दुह - विगम - कए कुणसु धम्मं ॥ कम्मरीए य सुयं कुर्डुतरियाए रुद दुच्चरियं । दहुं कयत्थणं तुह तं कहियं तीए तुह पइणो ॥ सो पच्छायाव - हओ कमेण एही तुमं गवेसंतो । तो मरण-मई मुत्तुं लच्छी पडिवज्जए घम्मं ॥ अह केसवो विपत्तो खमाविडं नेइ निय-गिहं लच्छि । उभय-भव-सुक्ख-जणगे गुरुम्मि सा वहइ बहुमाणं ॥ गुरुणा अहं मरंती निवारिया कारिया य जिण धम्मं । तो मज्झ दो वि लोगा सहला जाय त्ति चिंतेइ ॥ वर- वत्थ- पत्त-भत्तोसहाई निचं गुरूण सा देइ । जिण - धम्म - परा मरिडं पत्ता सोहम्म-सुरलोयं ॥ तत्तो चविऊण इमा सिरित्ति नामेण तुह पिया जाया । तो जाय-जाइसरणा भणइ सिरी सचमेयं ति ॥ अह जाय जुग्ग- पुत्ता गिहत्थ धम्मं सिरी चिरं काउं । पत्ता सणकुमारं महाविदेहम्मि सिज्झिहिई | इति गुरुसेवायां लक्ष्मीकथा | तविओ वि तवो तिव्वो चिर-कालं सेविओ वि वण-वासो । इह कूलवालयस्स व विहलो गुरु-भत्ति - रहियस्स ॥ रन्ना भणियं - को इमो कूलवालो ? । गुरुणा भणियं सुणकेणावि अकय - रोहस्स जस्स पुरओ सुरोह - कलियं ति । अमरपुरं पि वरायं रायगिहं अत्थि तं नयरं ॥ तत्थ नरिंदो नामेण सेणिओ जस्स धाउणो सत्त । जिण - वयण-निग्गएहिं सत्तहि तत्तेहि संभिन्ना ॥ तरस य नंदा देवीइ अंगओ संगओ गुरु-गुणेहिं । पुत्तो अभय कुमारो जिण धम्म- पभावणा- सारो ॥ [ द्वितीय: Page #236 -------------------------------------------------------------------------- ________________ प्रस्तावः] गुरुविराधनायां कूलवालकथा । १५९ देवीए चेल्लणाए आसोयचंदो त्ति अत्थि जेट्ट-सुओ। तह अन्ने दुन्नि सुआ हल्ल-विहल्ल त्ति विक्खाया। अन्नासिं देवीणं पुत्ता कालाइया तहा बहवे । जिण-पूयण-प्पहाणो परिपालइ सेणिओ रजं ॥ अभओ पुच्छइ सामि-को राय-रिसीय पच्छिमो भयवं!। उद्दायणो जिणेणं रायरिसी पच्छिमो कहिओ॥ एत्तो परं नरिंदा न बद्ध-मउडा वयं गहिस्संति । तो वय-विग्घ-भएणं अभएण न इच्छियं रजं ॥ तो सेणिएण अभओ भणिओ तुमए मए अमुक्केण । दिक्खा न गिण्हियव्वा तह त्ति अभएण पडिवन्नं ॥ अह सिसिर-पवण-कंपंत-गत्त पिक्खेविणु भुवणि समत्त-सत्त। वियसंत-कुंद-कलिया-मिसेण जो हसइ गरुय-विम्हय-वसेण ॥ हिम-पीडिय-पंथिय जहिं असेस भुय-मंडल-भीडिय-हियय-देस । निय-कंत निच्चु मणि निवसमाण पडिहासहिं नं परिरंभमाण ॥ जहिं तरुणिहिं घण-घुसिणंगराओनिम्मविओ सीय-संगम-विधाओ। मण मज्झि अमंतु पियाणुराओ नं निग्गओ बाहिरि निव्विवाओ॥ संताव-कर वि जहिं जलह जलणु हिम-पीडहरो त्ति पमोय-जणणु । जं कहवि अणि वि होइ इह सियवाओ जिणिदिहिं तेण दिट्ठ॥ तम्मि सिसिरे पयट्टे वीरजिणं वंदिलं चरम-जामे । सह सेणिएण भवणे संचलिया चेल्लणा-देवी॥ काउस्सग्गोवगयं गिरि-नइ-कूलम्मि पेच्छिउं समणं । चिंतइ कहं महप्पा गमिही रयणिं निरावरणो ॥ सुत्ता निसाइ एसा पासाए मणिमयम्मि पल्लंके । अह कहवि करो तीए विणिग्गओ आवरण-बाहिं ॥ सीएण पीडिए तम्मि जग्गिया भणइ चेल्लणा देवी। सो कह रयणिं गमिहि त्ति सेणिओ सुणइ वयणमिणं ॥ नूणं कय-संकेया कस्स वि एसा जमेवमुल्लवइ । इय चिंतिऊण कुविओ गोसे अभयं भणइ एवं ॥ अंतेउरं समग्गं दहसु त्ति सयं गओ जिण-सयासं। नमिऊण सेणिय-निवो कयंजली पुच्छए एवं ॥ Page #237 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे भयवं ! किमेग - पत्ती अणेग पत्ती वा चेल्लणा देवी ? | तो जंप जिण-नाहो निव-पुंगव ! एगपत्ति त्ति ॥ जं पुण कहं सो तबस्सी भविस्सइ त्ति वयणं तं मुणिं पडुच्च वृत्तं । संजाय पच्छायावो नियन्त्तो राया । अभओ वि सुन्नं हत्थि - सालं पलीविऊण जिण-वंदणत्थं पत्थिओ । दिट्ठो रन्ना । भणिओ य-पलीवियं अंतेउरं ? तेण वृत्तं एवं । रन्ना वुत्तं - सयं किं न पविट्ठो ? अभएण वृत्तं -ताएण अमुक्को कहं पविसामि । रन्ना वृत्तं - मुक्को मए । अभएण वृत्तं - जइ एवं ता अलं मे दव्वग्गि-पवेसेण, भावरिंग संजमं पविसामि । तओ नंदाइ समं महाविभूइए अभओ पव्वइओ । कोणियस्स रज्जं दिजिहि त्ति चिंतिऊण सेणिएण हल्ल-विहल्लाण सेयणगो हत्थी दिन्नो । चेल्लणाए देव - दिन्नो हारो दिन्नो । नंदाए खोम -जुयलं च दिन्नं । कोणिओ वि दसहिं कालाइएहिं कुमारेहिं समं मंतिऊण सेणियं गुत्तीए खिवइ । पुब्वण्हे अवरणहे व कस-सएण हणइ भत्तं पाणं च वारेइ । तओ चेल्ला कह वि कुम्मासे केसेसु बंधिऊण सयाउं च सुरं पवेसेइ । तीए सुराए गुंडिएहिं केसेहिं धुव्वंतेहिं सयवारे सव्वं पाणियं सुरा होइ । तप्पभावाओ किर सो कसाधाए वि सहइ । अन्नया तस्स पउमावईए देवीए पुत्तो उदाई कुमारो जेमंतस्स उच्छंगे ठिओ थाले मुत्तेइ । मा दूमिज्जिहि तितं राया न चालेइ । मुत्त-मीसियं कूरं अवणेइ । मायं भणइ - अम्मो ! अन्नस्स वि कस्सइ पुत्त एवं पियो अत्थि ? मायाए भणियं दुरायार ! सुणतइ गन्भ-गए निव-मंस-भक्खणे मज्झ दोहलो जाओ । सो पूरिओ य रन्ना पर मंसं बंधिउं उयरे ॥ १६०. दुट्ठोत्ति जाय- मेत्तो वि तुमं मए छड्डाविओ असोगवणियाए । मुणियमिणं रन्ना । गंत्तूण तत्थ दिट्ठो असोगवणियं चंदो व्व उज्जोयंतो तुमं । वेत्तुं असोगचंदोत्ति ते नामं कयं । तत्थ कुक्कड - पोयगेण ते अंगुली विडा | सा कूणिया जाया । तओ दारगेहिं कूणिओ त्ति ते नामं कयं । तं तुह अंगुलिं पूर्वं गतिं राया मुहे करेइ तया तुमं न रोयसि, इहरहा रोयसि । ता तुह न तेत्तियं पिओ पुत्तो जेत्तियं तुमं निय-जणयस्स । तह वि तुमए पिया एवं वसणं पाविओ । तओ सो जाय- पच्छायावो भुत्तुं गएसु कम्मयरेसु सयं चेव लोह-दंडं वेत्तूण निगडाणि भंजामि त्ति पहाविओ । रक्खगा नेहेण भणंति - एस सो लोह-दंड चित्तूण एइ त्ति । न नज्जइ केणावि कु-मारेण मारेहि त्ति चिंतिऊण सेणिओ तालउड विसं भक्खेइ, जाव एइ कूणिओ ताव मओ सेणिओ । पढम- पुढवीए [ द्वितीयः Page #238 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] गुरुविराधनायां कूलवालकथा । १६१ पढम- पत्थडे चउरासीइ - वास- सहस्साऊ नारओ जाओ । तओ उब्वहो इहेव भारहे वासे महापउम-नामा पढम-तित्थयरो होहि त्ति । सेणिय- सोग - परवसो रायगिहे अत्थिउं असतो । चंपापुरिं निवेस तहिं कुणइ कृणिओ रज्जं ॥ अह खोम- जुयल-कुंडल- वर- हार - विराइया नयर - मज्झे । सेयणग-गयारूढा हल - विहल्ला परिभमंति ॥ तियसे व्व सव्व- लट्ठे ते दहुं कूणियं भणइ भज्जा । एएसिं तुह भाऊण देव ! परमत्थओ रज्जं ॥ जं एवमलंकरिया करि-खंध गया पुरीए कीलंति । तुह पुण मुत्तुं आयासमेक्कमन्नं फलं नत्थि ॥ ता मग्गे कुमारे हत्थि-प्पमुहाई, तो भणइ राया । पिउ दिन्नाई इमाई मग्गंतो किं न लज्जामि ॥ सा जंपइ का लज्जा तुह नाह ! निरग्गलं विहवमन्नं । दार्ज इमाई मग्गंतयस्स करि- पमुह - रयणाई || इय पुणरुत्तं तीए भणिओ मज्जायमुज्झिउं राया । भइ कुमारे अप्पह मह सेयणगाइ - रयणाई || गिण्हह अन्नं जं हत्थि तुरय- रयणाई तुम्ह पडिहाइ | तो मंतिऊण देमो त्ति जंपिडं निय-गिहं पत्ता ॥ ecora सो गिहिहि त्ति चिंतिऊण रयणीए निग्गया गयावरारूढा । पत्ता वेसालीए नगरीए चेडगराय - पासं । मुणिय-वृत्तंतेण कूणिएण दूध-वयणेहिं भणिओ चेडगो — पेसेहि सिग्घं हल्ल-विहल्ले । चेडगेण वृत्तं - एए तुमं च मम धूया-पुत्तत्तणेण तुल्ल-सिणेहा, इमे पुण सरणागया, ता न सक्केमि तुह पासे पेसिउं हढेण । जइ पुण तुमं संबोहिऊण नेसि तो नेहि न निवारेमि । एवं सोऊण रुट्ठो ऋणिओ, भणिओ अणेण चेडगो - पट्ठवेसु कुमारे, अहवा जुज्झसज्जो होसु । पडिवन्नं जुज्झं चेडगेण । कूणिओ वि समग्ग-सामग्गी-संगओ गओ वेसालीए । पारद्धं जुद्धं । चेडगस्स रन्नो किर एस नियमो जहा एक्कम्मि दिणे एक्को चेव सरो अप्प - सरिसस्स खिवियव्वो । सो य देवयाए अमोहो कओ । तओ चेडगेण कूणियस्स भाउगा दस कालाइया दसहिं दिवसेहिं विणासिया । भयत्त - चित्तेण चिंतियं कूणिएण - नूणं एक्कारसमे दिणे जुज्झतस्स मे विणासेण होयव्वं, तो न जुज्जइ जुज्झिउं ति ओसरिऊण अट्टम भत्तं करेइ । तओ २१ Page #239 -------------------------------------------------------------------------- ________________ १६२ कुमारपाल प्रतिबोधे [ द्वितीयः पुब्व-कय- संकेया सोहम्मिंदो चमरिंदो य दोवि समीवमागया, भांति कूणियं - भो नरिंद ! कहसु, किं ते पियं करेमो ? रन्ना भणियं - विणासेह चेडयं । तेहिं जंपियं परम- सम्मदिट्ठि चेडयं कहं विणासेमो ?, तुज्झ पुण जुज्झतस्स पाणे रक्खेमो । रन्ना भणियं - एवं होउ । तओ कूणिओ चेडगेण समं समरसंरंभ करेइ । चमरिंद - विहिएहिं रह - मुसलसिला - कंटक - संगामेहिं पडिवक्खपक्वं विक्खिवंतो ' पत्तो चेडग- समीवं । चंड-भुयदंड - कुंडलिय- चावेण चेडगेण मुको कर्यंत दूओ व्व कूणियं पडुच्च बाणो । सो य अंतरा रहऊण फलिह-सिलं पडिक्खलिओ सक्केण । तं दद्दूण चिंतियं चेडगेण - नूणं खीणो मे पुन्न- पसरो जं पडिक्खलिओ अमोहो सरो, ता न जुज्जइ अओ परं जुज्झिउं ति पविट्ठो पुरीए वेसालीए चेडगो । तं कूणिओ निरंभिय चिह्न सा तह वि तुंग-पायारा । न परेण अक्कमिज्जइ नारि व्व विसुद्ध - सील-गुणा ॥ हल्ल-विहल्ला चडि सेयणगे निसि हणंति पर चक्कं । तो भइ कूणिओ-भो ! किमत्थि एसिं जयोवाओ ? ॥ जंपंति मंतिणो सेयणग-हणणओ नावरो जयोवाओ। रन्ना वृत्तं - एयं पि कुणह, तो मंतिणो मग्गे ॥ अंगार - खाइयं कारवंति छन्नं तमोहिणा मुणिउं । तत्थ न हत्थी वच्चइ, कुमरा कुविया करिं बिंति ॥ पसुओसि तुमं अम्हेहिं तुह कए अज्ज - चेडगो एवं । वसणन्नवम्मि खित्तो, तुमं पि न चलसि वसण - भीरू ॥ इय तोरविओ हत्थी कुमरे उत्तारिऊण खंधाओ । अंगार - खाइयाए पडिऊण मओ गओ नरयं ॥ करि-मरण दूमिय-मणे कुमरा विस-विसम-विसय-निव्विन्ना । नीया जिणपासे देवयाइ गिण्हंति दो वि वयं ॥ अन्नया अच्चंत - चिंता - पवन्नस्स कूणियस्स पढियं देवयाएसमणे जइ कूलवालए मागहियं गणियं लगिस्सए । लाया य असोयचंदए वेसालिं नगलिं गहिस्सए | तं सोऊण भणियं रन्ना - भो ! को एसो कूलवालगो ? मुणिय-वृत्तंतेण केणावि कहियं - देव ! चत्त- सव्व-संगा हियय-भंतर- फुरंत - बारसंगा संगमसीहा नाम आयरिया । बहु- सीस-परिवाराण ताण एक्को सीसो तिव्व Page #240 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] गुरुविराधनायां कूलवालकथा । १६३ तवच्चरण-परो वि रमणीण रूव-लावन्नाइ-वन्नणं करेइ, हरिसिज्जइ तदंसणेण । चोयंति तं आयरिया -- महासत्त ! अजुयमेयं मुणीणं । थेवो वि जह दवग्गी दहइ समग्गं पि ज्झत्ति कंतारं । तिव्वं पि तवं तह निट्ठवेइ तरुणीण नामं पि ॥ तह विन नियत्तए सो गुरुसु वेरं विसेसओ वहइ । तत्तं हि घयं सित्तं पि सलिल पूरेण पज्जलइ ॥ अन्न- दिणे तेण समं आयरिया उज्जयन्तमारूढा । सिद्धसिला - नमणत्थं तं नमिउं जा अवयरंति ॥ तो चिंत कु- सीसो पत्थावो एस ता हणामि गुरुं । अन्नह मं दुव्वयणेहिं पीडिही एस आजम्मं ॥ तो पिट्ठओ अणेणं गुरु-हणणत्थं महासिला मुक्का । दिट्ठा गुरुणा एसा ओसरिडं जंपिओ सीसो ॥ रे ! रे ! दुरप्प ! गुरु- पचणीय ! किं ववसिओसि काउमिणं ? | लोग-टिई पि न याणसि गुरुसु जं वहसि वह- बुद्धिं ॥ जे उद्धरंति जीवं उवएस - गुणेण नरय - कूवाओ । तेसिं पच्चुवयारो न होइ तइलोक-दाणे वि ॥ के विपरोवयारं थेवं पि न वीसरंति आजम्मं । चिरमुवयरिया वि परे तुमं व हणणत्थमुद्वंति ॥ अहवाsurत्थ- फलो चिय कओ कु-पत्तम्मि होइ उवयारो । सीहस्स अच्छि दाणं जह वेज्ज-सुअस्स मरण-करं ॥ जो कुप्पसि मज्झ तुमं वेरग्ग-पहं पि उवह संतस्स । होही तव क्खओ तस्स तुज्झ इत्थी - सयासाओ || एवं कु- सीसं जंपिऊण पत्तो आयरिओ निय-गच्छं । कु- सीसो वि सूरिणो वयणं असच्चं मए कायव्वं ति चिंतंतो गओ अरन्नं । गिरिनई कूले तावसासमे उरंगं तवं काउं पवत्तो । पत्ते पाउसे तस्स तवेण तुट्ठाए देवयाए मा होरिही जलेण एसोत्ति पवाहिया नई अन्न- कूलेण । तओ अन्न-कूल - वलियं नई दहूण तद्देसवत्तिणा जणेण कयं से कूलवालओ त्ति नामं । सो य तप्पएसागयाओ सत्थाओ लद्वाए भिक्खाए पाणे धरंतो पत्तो पसिद्धिं । एवं सोऊण भणिया कूणिएण पणंगणा चक्क चूडामणी मागहिया - भद्दे ! इहाणेहि तं कूलवालं समणं । Page #241 -------------------------------------------------------------------------- ________________ १६४ कुमारपाल प्रतिबोधे [ द्वितीयः एवं करेमि त्ति पडिवन्नं तीए । जाया सा कवड-साविगा । वेत्तृण सत्थं गया परलोय - तत्थ । सविणयं वंदिऊण समणं जंपिउं पवत्ता- गए नाहे जिणभवणारं नमसमाणाहं । सोऊण तुमं तुह वंदणत्थमित्थागया भयवं ! ॥ ता अज्ज दिणं सहलं जं दिट्ठो जंगमं तुमं तित्थं । संपइ कुणसु पसायं मह मुणिवर ! गिहिउं भिक्खं ॥ लब्भंति पुन्न-वसओ जम्हा तुम्हारिसाई पत्ताई । किं होइ कणय- वुट्ठी घरंगणे पुण्ण-रहियस्स ? ॥ एवं भणिओ सो कूलवालओ जाईं गिव्हिडं भिक्खं । तो दुङ- दव्व- मिस्सा दिन्ना से मोयगा तीए ॥ मोयग भोगानंतरमुप्पन्नो तस्स दृढमईसारो । उव्वत्तणं पि काउं न तरइ तेणाबलो एसो ॥ भइ मुणि मागहिया हहा ! मए पाडिओ तुमं कट्टे । पावाहं तुह संपइ पडियारं काउमिच्छामि ॥ तं अणुजाणह अह फासुगेहिं दव्वेहिं मे कुणंतीए । जइ होज को वि दोसो करेज आलोयणं तस्स ॥ जओ - सव्वत्थ संजमं संजमाउ अप्पाणमेव रक्खंतो । मुच्चइ अइवायाओ पुणो विसोही नयाविरई ॥ एवं पन्नविओ सो तीए सिद्धंत सुत्त जुत्तीहि । तं अणुमन्नइ मूढो वेयावच्चं विरइमाणिं ॥ तो उव्वत्तण-धावण-निसियावण- पमुह सव्व-किरियाओ । कुणइ समीव-ठिया सा निरंतरं तस्स परितुट्ठा ॥ इय कवय-दिहाई पडियरिडं ओसह - प्पओगेण । पगुणी कुणइ सरीरं मागहिया तस्स समणस्स ॥ अमरि व्व मणहरंगी पयडिय - सव्वंग चंग- सिंगारा । सविलास -हासमेसा कयाइ समणं इमं भणइ ॥ किं दुक्करेण इमिणा सत्तुं व तवेण तवसि अत्ताणं । सुहय ! सुहेक्क-निहाणं मं सेवसु गाढमणुरतं ॥ जइ पाण-नाह ! इमिणा तवेण तियसंगणाओ पत्थेसि Page #242 -------------------------------------------------------------------------- ________________ १६५ प्रस्तावः] गुरुविराधनायां कूलवालकथा । ता ताहिंतो पवरं मं भयमु तवेण पज्जतं ॥ अह परम-पयं वंच्छसि ता केण वि मुद्ध! विप्पलद्धोसि । का तत्थ सुहासा जत्थ नत्थि घोर-त्थणी तरुणी ॥ ता मुत्तूण अरन्नं सपाव-सावय-समूह-संकिण्णं । वच्चामो रह-रमणीय-रमणि-गण-मणहरं नयरं ॥ जम्हा तुज्झ वियोगं खणं पि सहिउं अहं न सक्केमि । मुंच तवं सेवामो विसय-सुहं जोव्वणं जाव ॥ इय वयणाई सोऊण तीइ परिचत्त-धीरिमो एसो। मिल्लह वयाभिमाणं महिलाहिं न गंजिओ को वा ॥ चित्त-गयाओ वि चित्तं हरिणच्छीओ हरंति अच्चंतं । किं पुण विलास-पेसल-चड्डु-कम्म-पयासण-पराओ॥ . अह परितुट्ठ-मणा सा तेण समं कूणियस्स पासम्मि। गंतुं विहिय-पणामा कयंजली विन्नवइ एवं ॥ देव ! मह जीविएसो एसो सो कूलवालगो समणो । जं इमिणा कायव्वं इहि तं आइसउ देवो ॥ भणइ निवो-भद्द ! इमा जह भजइ पुरवरी तह करेसु। तं पडिवजइ समणो तो कुणइ तिदंडिणो वेसं ॥ पविसइ पुरीइ मज्झे मुणिसुव्वय-सामिणो नियइ थूभं । थूभ-पहावेण पुरी भजइ न धुवं ति तक्केइ ॥ ता तह करेमि थूभं अवणिंति जहा जण त्ति चिंतेइ। फिट्टिहिइ नयरि-रोहो कहं ति पुच्छंति तं लोगा ॥ भणइ इमो जइ थूभं अवणेह तओ अवेइ पर-चक्कं। अन्नह नयरी-रोहो न कहं पि हु फिटिही एसो॥ अवणिजंते थूभे ओसरियव्वं तए स-सिन्नेण । इय संकेयं सो कूणिएण सह कुणइ कूड-मई ॥ लोगा भणंति को इत्थ पञ्चओ तो पयंपए समणो । ओसरिही पर-चक्कं थूभे थेवे वि अवणीए । एसो खु पच्चओ इह, तो लोगा थूभ-सिहरमवणिंति । पर-चकमोसरंतं पिच्छंति य तम्मि समयम्मि ॥ अह जाय-पच्चया तं थूभं अवणिंति सव्वमवि मूढा । Page #243 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [द्वितीयः वलिऊण कूणिएणं नयरी भग्गा समग्गावि ॥ घेत्तुं जिणिंद-पडिमं पडिओ वावीए चेडय-नरिंदो। धरणो पडिच्छिउँ करयलेण तं नेह निय-नयरिं ॥ सो तत्थ अरत्त-अदुट्ट-माणसो मासमणसणं कुणइ । मरिऊण समुप्पजइ सग्गे सव्वुत्तमो तियसो॥ इय कूलवाल-समणो गुरु-पडिकूलो तव-क्खयं पत्तो। तत्तो निउण-नरेणं गुरु-भत्ति-परेण होयव्वं ॥ इति गुरु-विराधनायां कूलवाल-कथा ॥ चिंतामणि-कप्पहुम-कामदुहाईणि दिव्व-वत्थूणि । जण-वंछियत्थ-करणे न गुरूणि गुरु-प्पसायाओ॥ जो पेच्छिऊण पावंति पाणिणो मणुय-तियस-सिद्धि-सुहं । करुणा-कुल-भवणाणं ताण गुरूणं कुणह सेवं ॥ दमगो वि पुव्व-जम्मे जं महिवा-निवह-नमिय-पय-कमलो। जाओ संपइ-राओ तं गुरु-चलणाण माहप्पं ॥ रन्ना वुत्तं-भयवं ! कह दमगो संपई निवो जाओ। भणइ गुरू-सुण नरवर ! संदेहं जेण अवणेमि ॥ गुरु-थूलभद्द-सीसा अज-महागिरि-सुहत्थि-नामाणो। भुवणे चिरं विहरिया दस-पुव्व-धरा जग-प्पहाणा ॥ अह निप्पाइय-सीसो महागिरी नियय-गच्छमप्पेइ । अज-सुहत्थिस्स सयं जिणकप्पन्भास-कय-चित्तो॥ जिणकप्पे वुच्छिन्ने वि गच्छ-निस्साइ कुणइ तं एसो। पाडलिउत्तं पत्ता कयाइ ते दो वि विहरंता॥ तत्थ वसुभूइ-सिट्टी अज-सुहत्थिस्स देसणं सुणिउं । जीवाजीवाइ-पयत्थ-जाणगो सावगो जाओ। अज-सुहत्थि-पणीयं धम्म सयणाण कहइ वसुभूई । धम्मायरिएण विणा तं पडिवजंति तहवि न ते ॥ वसुभूई भणइ गुरुं न सक्किया बोहिउं मए सयणा । तो मह गिहमागंतुं ते पडिबोहसु तुमं नाह ! ॥ Page #244 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] गुरुसेवायां सम्प्रतिनृपकथा | बंधु-पडिबोहणत्थं गओ सुहत्थी गिहम्मि सिट्ठिस्स । मोह - दवानल-पसमण-घणावलिं देखणं कुणइ ॥ इत्थंतरे पविट्ठो भिक्ख निमित्तं महागिरी तत्थ । अज्ज - सुहत्थी अभुट्ठिऊण भत्तीए तं नमइ । सिट्ठी जंपइ -- भयवं ! तुम्हाण वि अत्थि किं गुरू को वि । जं एवं नमह इमं तुम्भे भुवणिक्क-नमणिजा ॥ भइ सुहत्थी सिद्धिं जिणकप्पब्भास-कय-मणा एए । मह गुरुणो जे भिक्खं गिण्हंति सया चइजंतिं ॥ नामं पि पाव- हरणं इमाणमेवं महागिरिं थोडं । पडिबोहिय - बहु-लोओ गओ सुहत्थी नियं ठाणं ॥ सिट्ठी जंपइ सपणे छडिज्जतिं पयासिउं भिक्खं । दिजह इमस्स मुणिणो सा तुम्ह महाफला होही ॥ तं पडिवन्नं सयणेहिं अह पविट्ठो दुइज्ज - दियहम्मि | भिक्खा निमित्तमेसिं गेहेसु महागिरी भयवं ॥ तं तं हुं सिट्टि बंधवा ते कुणंति तह चेव । उवओगेण असुद्धं तं नाउं गिण्हए न गुरू ॥ गंतुं वसहि जंपइ इमो सुहत्थि तए अईय दिने । काऊण मज्झ विणयं अणेसणा निम्मिया महई || जम्हा तुह उवएसेण तेहि सा मज्झ सज्जिया भिक्खा । न पुणो एवं काहं ति भणिय तं खामइ सुहत्थी ॥ अह पाडलिपुत्ताओ उज्जेणि संपई गओ राया । वच्चति सभूमीए कयाइ कत्थ वि निवा जम्हा ॥ तम्मि समयम्मि पत्ता अज्ज - महागिरि - सुहत्थिणो तत्थ । जीवंत - सामि पडिमा - रह - जुत्ता दंसण- निमित्तं ॥ घण-त्तूर - रवाऊरिय नहंगणो निग्गओ रहो तत्तो । भावारि वग्ग - विजओज्जयस्स जीवंत-सामिस्स ॥ दोहिं वि आयरिएहिं संवेण चउव्विहेण य समेओ । ठाणे ठाणे कीरंत- मंगलो सो परिभमंतो ॥ रायकुल- दार-देसं गओ तओ पत्थिवो गवक्ख-ठिओ । दहुं अज्ज - सुहत्थि चिंतिउमेवं समादत्तो ॥ १६७ Page #245 -------------------------------------------------------------------------- ________________ ૬૮ कुमारपाल प्रतिबोधे दिट्ठो कहिं चि एसो मए मणाणंदकारओ सूरी । इय विमरिसं कुणंतो मुच्छाए निवडिओ राया ॥ संभंत - परियणेणं कय-पवणो चंदणेण सित्तंगो । संजाय - जाइसरणो सत्य-मणो उट्ठिओ राया ॥ तो आगओ नरिंदो अज्ज - सुहत्थिस्स वंदण- निमित्तं । भूमि - निहि उत्तमंगो तं नमिउं पुच्छए एवं ॥ जिण - धम्मस्स फलं किं ?, कहइ सुहत्थी सिवं च सग्गो य । पुच्छइ पुणो वि राया किं सामाइय फलं भयवं ! ॥ सामाइयमव्वत्तं रज्जाइ - फलं जिणेहिं पन्नतं । इय गुरुणा वागरिए राया दढ-पच्चओ जाओ ॥ पुण वि सुहत्थि नमिउं भणइ निवो किमुवलक्खह ममं ति ? | दाउँ सुओवयोगं अज्ज - सुहृत्थी भणइ एवं ॥ उवलक्खेमि तुममहं पुव्व भवं तुह कहेमि सुणसु तुमं । अत्थि पुरी कोसंबी जिणभवण-विभूसिया रम्मा ॥ तत्थ महागिरि-सूरी अहं च गच्छेहिं परिगया पत्ता । गच्छ-गरुअत्तणेणं दो वि ठिया भिन्न-वसहीसु ॥ तत्थ तया दुभिक्खं वह गय मित्त- बंधवाविक्खं । तह वि जणो साहूणं भत्ताइ विसेसओ देह ॥ अन्न दिने भिक्खत्थं मुणिणो धणसिट्टिणो गिम्मि गया । तेण मणुन्नं अन्नं दिन्नं तेसिं स - बहुमाणं ॥ दिहं च इमं सव्वं दमगेणिक्केण तो मुणीण इमो । गिह- निग्गयाण जंपइ वियरह मम भोयणं एयं ॥ मुणिणो भणति अम्हे एयस्स न सामिणो अवि य गुरुणो । सो विमुणि-पट्टि - लग्गो पत्तो वसहीइ मह पासं ॥ पत्थेइ भोयणं मं मुणिणो वि कहंति तस्स वृत्तंतं । तो सदय-मणेण मए उवओग परेण मुणियमिणं ॥ दमगो इमो पर भवे पभावगो पवयणस्स होहि त्ति । भणिओ सो जइ दिक्खं गिण्हसि तो भोयणं लहसि ॥ तं पडिवज्जइ दमगो मए सकरुणेण दिक्खिओ एसो । भुंजाविओ जहिच्छं मोयग पमुहं वराहारं ॥ [ द्वितीय: Page #246 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] गुरुसेवायां सम्प्रतिनृपकथा । गिद्धि-वसेण सिद्धिं बहुं च उवभुंजिऊण मग - मुणी । मज्झत्थ-भाव- जुत्तो विसूइयाए निसाइ मओ ॥ अह अत्थि अत्थ-भर- विलसमाण - माणं व मणोहरं नयरं । ललणाभरण-पहा-पडल - पाडलं पाडलीउत्तं ॥ तत्थ नव-नंद - रज्जं उक्खणिउं जणिय जण - मणाणंदो । चंदो व्व चंदउत्तो चाणक्केणं कओ राया ॥ तस्संगहो जाओ राया नामेण बिंदुसारो ति । रिउ-रमणि - बाह-बिंदूहिं वड्डिया जस्स कित्ति-लया ॥ तस्स सुओ संजाओ राया नारि-प्पिओ असोगसिरी । पसरिय-पयाव - किसलो जणाण फल-दायगो किंतु ॥ तस्स वितणओ जाओ गुण-विवहालंकिओ कुणालो ति । बालत्तणे वि ठविओ जुवराय-पयंमि जो पिउणा ॥ सो वरय जणणीओ त्ति इयर - माया भएण पट्टविओ । बहु- परियण- परियरिओ कुमारभुत्तीए उज्जेणिं ॥ अन्न- समए कुमारं राया नाउं कला- गहण - जोगं । लिहइ सहत्थेण इमं लेहमि ' अधीयतां कुमर' ॥ पडिवाइऊण लेहं ज्झत्ति अणुव्वाण अख्ख रत्तणओ । तत्थेव असंवत्तियमिमं विमुत्तं गओ राया ॥ काउं सरीर-चिंतं तो रन्नो पास- सन्निसन्नाए । घित्तूण वाइओ सो कुमरस्स सवत्ति-जणणीए ॥ रज्जस्स अजुग्गमिमं करेमि इय चिंतिऊण सा देइ । बिंदु अगार - उवरिं तहेव तं मिल्लए लेहं ॥ खणमित्तेण नरिंदो समागओ हत्थ - मिल्लिओ लेहो । पडिवाइओ वि पुव्वं पुणोवि पडिवाइयव्वोति ॥ वयणं असंभरंतो लेहं संवत्तिऊण मुद्देइ | अप्पेइ लेह-वाहस्स सो वि गंतॄण उज्जेणिं ॥ दंसह कुमरस्स इमो वि गिहिउं लेहयस्स अप्पेइ । सो वाइऊण लेहं तुहिक्को चेव चिट्ठेइ ॥ भाइ कुमारो वाएसि किं न लेहं ? न सो भणइ किं पि । तो वेत्तूण सयं चिय कुमरो वाएइ तं जाव ॥ २२-२३ १६९ Page #247 -------------------------------------------------------------------------- ________________ . १७० कुमारपालप्रतिबोधे [द्वितीयः तो तत्थ लिहियमेयं पिच्छइ 'अंधीयतां कुमार' इति । सो भणइ अह्म वंसे अखलिय-आणा निवा सव्वे ॥ ता नूणमहं काहं लेहत्थं परियणो भणइ कुमरं । पुण पुच्छिऊण कीरइ सो जंपइ किं वियारेण ? ॥ तो तत्त-सलायाए अच्छि-जुयलं अंजए सयं कुमरो। जाओ अंधो पुरिसो वि कहइ सव्वं इमं रनो॥ राया विसन्न-चित्तो विसमं विहि-विलसियं ति चिंतेइ । रजेण किमंधस्स ? त्ति देइ गामं च तस्सेगं ॥ उज्जेणिं पुण वियरइ सव्वकि-पुत्तस्स कुमरभुत्तीए । अह गीय-कलब्भासे कय-चित्तो चिट्ठइ कुणालो ॥ सो दद्मग-साहु-जीवो कुणाल-पुत्तो तुमं समुप्पन्नो। तुह रज्जं इच्छंतो कुसुमपुरे वच्चइ कुणालो ॥ तत्थ पगिडं गीयं गायंतो रंजए जणं सयलं । पत्तो परं पसिद्धिं रन्ना सद्दाविओ एसो ॥ तस्स पुरओ कुणालो गीयं गाएइ जवणियंतरिओ। तुट्ठो तं भणइ निवो मग्ग वरं जंपइ कुणालो ॥ चंदगुत्त-पपुत्तो य बिंदुसारस्स नत्तुओ। असोगसिरिणो पुत्तो अंधो जायइ काकिणिं ॥ तो रन्ना सो नाओ निय-तणओ जवणियं अवणिऊण । अंके ठविउं भणिओ पुत्त! तए मग्गियं थोवं॥ मंती भणइ न थेवं जेण नरिंदाण कागिणी रज्जं । भन्नइ तो भणइ निवो पुत्त ! किमंधस्स रज्जेण ? ॥ भणइ कुणालो करिही रजं मह नंदगो, भणइ राया। जाओ कया तुह सुओ, संपइ जाओ त्ति सो भणइ ॥ तो 'संपइ 'त्ति नामं तुज्झ कयं आणिऊण समयम्मि। ठविओ रज्जम्मि तुम जाओसि तिखंड-भरह-वई॥ भणइ निवो पत्तोऽहं तुज्झ पसाएण इत्तियं रिडिं। इहि पि गुरु! तुममेव मज्झ आइससु करणिकं ॥ भणइ गुरू जिणधम्मं उभय-भव-सुहावहं कुरु नरिंद !। जम्हा पुणो वि दुलहा सुमाणुसत्ताइ-सामग्गी॥ Page #248 -------------------------------------------------------------------------- ________________ १७१ प्रस्तावः ] गुरुसेवायां सम्प्रतिनृपकथा । सम्मत्तं बारसविह-सावग-धम्मेण संगयं तत्तो। गिण्हइ संपइ-राओ अजसुहथिस्स पय-मूले ॥ अच्चइ जिणो ति-संझं पणमइ मुणिणो मुणेइ सिद्धतं । सो महि-वलयं सयलं जिण-भवण-विभूसियं कुणइ ॥ अवर-वरिसे सुहत्थिम्मि आगए तत्थ जिण-भवण-जत्ता । दविण-विणिओग-विहिउजमेण संघेण पारद्धा ॥ तत्थ सुहत्थी जिण-मंडवम्मि निवसइ समग्ग-संघ-जुओ। आगंतुं गुरु-पुरओ कयंजली चिट्ठए राया ॥ काउं जिणहर-जत्तं जिण-रह-जत्ता जणेहिं आढत्ता। भमइ रहो नयरीए पए पए विहिय-सकारो॥ रायभवणम्मि पत्तो तं दटुं संपई फुरिय-हरिसो। अच्चइ सयं चिय जिणं अट्ठ-पयाराइ-पूयाए॥ तकालमेव हक्कारिऊण राया भणेइ सामंते । जइ इमं मन्नह सामि तो जिण-भत्तिं कुणह तुन्भे ॥ समणाण सावगा होह जेण नाहं धणेण तृसेमि । इय विहिए खलु तोसो मज्झ महंतो कओ होइ॥ अह ते वि जिणहराई रहजत्ताओ जईण भत्तिं च । सव्वे कुणंति एवं पन्नविया आरिया रन्ना ॥ विहरंति जहा जइणो अणारिएसुं वि करेमि तह इहिं । इय चिंतिऊण राया अणारिए एवमाणवइ ॥ जह जह मग्गंति करं मज्झ भडा देह तह तहा तुब्भे । तो पट्टविया रन्ना मुणि-वेस-धरा नरा तत्थ ॥ एवं अणारिए ते भणंति वत्थन्न-पाणमम्हाणं । देयं रहियमिमेहिं बायालीसाइ-दोसेहिं ॥ पढियव्वं पुण एवं ता सामी तुम्ह तूसिहि नूणं । अन्नह करिही कोवं तहेव तं ते वि हु कुणंति ॥ इय जइ-जणोचियाचार-चउर-चित्तेसु तेसु विहिए। सूरी अजसुहत्थी संपइ-राएण विन्नत्तो॥ विहरंति किं न मुणिणो अणारिएसुं ? , गुरु भणइ एवं । तेसु अनाणतणओ नाणाइ-गुणा न वटुंति ॥ Page #249 -------------------------------------------------------------------------- ________________ १७२ ___ कुमारपालप्रतिबोधे [द्वितीयः रना भणियं भयवं! मुणिणो पेसह अणारिएसुं पि। तो अंध-दमिल-पमुहेसु पेसिया साहुणो गुरुणा ॥ दडे अणारिया ते मुणिणो रन्नो भड त्ति मन्नंता । वियरंति भत्त-पाणाइ ताण पुव्वुत्त-सिक्खाए । मुणिणो कहंति एयं गुरुस्स, एवं अणारिया विहिया । जइ-जण-विहार-जुग्गा संपइणा नियय-सत्तीए ॥ सुमरिय-पुव्व-भवेणं पुरीइ रन्ना कराविया सत्ता। तेसु स-पराणविक्खा लहंति वर-भोयणं लोआ ॥ गिण्हंति महाणसिआ उव्वरियं तेसु भोयणं किं पि। ते भणइ निवो देजह इमं समग्गं पि साहूण ॥ तुम्हाण धणं दाहं तो भत्तं दिति ते वि साहणं । कंदविय-वणिय-पमुहे जंपइ संपइ निवो एवं ॥ मंडग-मोयग-चोप्पड-कप्पड-पमुहं मुणीण वियरेह । तम्मुल्लमहं दाहं तुम्ह, तओ ते वि तं दिति ॥ जाणतो वि सुहत्थी तमजुत्तं सहइ सीस-राएण। जंपइ महागिरी-किं सुहत्थि ! गिण्हसि असुद्धमिणं ॥ रन्नो भत्तं ? , तत्तो भणइ सुहत्थी-मुणिंद ! किमसुद्धं ?। रायाणुवत्तण-परा जम्हा लोआ इमं दिति ॥ माइ त्ति तं स-कोवो महागिरी भणइ-अज-पभिइ तुमं । मह न हवसि संभोगी, संगो हि समेहिं सह कहिओ॥ बालो व्व भउभंतो भणइ सुहत्थी महागिरिं एवं । खमह मह दोसमेयं भयवं ! न पुणो इमं काहं ॥ जंपइ महागिरी अहव न तुह दोसो जओ जिणिंदेण । वीरेण भणियमेयं अणंतरं थूलभद्दाओ॥ तित्थे इमम्मि समणा पडत-गुण-पगरिसा भविस्संति । तं सच्चमिणं जायं एवं ठविलं असंभोगं॥ उजेणी-नयरीओ गओ मुणिंदो गयग्ग-पय-तित्थे । अणसण-विहिणा मुत्तुं सरीरममरालयं पत्तो॥ काऊण सावगत्तं मरिऊण समाहिणा गओ सग्गं । संपइ-निवो कमेणं लहिही निव्वण-सुक्खं पि ॥ Page #250 -------------------------------------------------------------------------- ________________ प्रस्तावः] गुरुसेवायां सम्प्रतिनृपकथा । अण्ण-समए सुहत्थी उज्जेणीए मुणीहिं सह पत्तो। भद्दाए सावियाए घरे ठिओ जाणसालाए॥ तत्थ कया वि पओसे अजसुहत्थी पसत्थ-सद्देण । परियहिउमाढत्तो नलिणीगुम्मं ति अज्झयणं ॥ घर-सत्तम-भूमीए भद्दा-पुत्तो अवंतिसुकुमालो। बत्तीसाहिं वहहिं सह विलसंतो तया अस्थि ॥ सो तस्स सवण-हेउं मुत्तुं पासायमागओ वसहिं । कत्थ मए दिट्टमिणं ति चिंतिउं सरइ पुव्व-भवं ॥ नमिऊण भणइ सूरिं अहं खु भद्दा-सुओ पुरा तियसो । नलिणीगुम्मे हुँतो जाइस्सरणेण जाणामि ॥ तो मज्झ देहि दिक्खं जेण पुणो तत्थ होमि तियसोऽहं । तेण वि सयणानापुच्छिय त्ति लोओ सयं विहिओ ॥ गुरुणा वि दिक्खिओ सो मा होउ सयं गिहीय-लिंगो त्ति । भयवं ! न चिरं काउं पव्वजमहं समत्थो त्ति ॥ भणिउं गओ मसाणे कोमल-कम-तल-गलंत-रुहिरोहो। विहियाणसणो चिट्ठइ कथारि-कुडंग-मज्झ-गओ ॥ लोहिय-गंधेण सिवा सिसु-परियरिया समागया तत्थ । सा खाइ पायमेकं सिसूणि बीयं पढम-पहरे ॥ बीए ऊरू तइयम्मि पोहमेवं गओ समाहि-जुओ। सो तिअसो उपन्नो नलिणीगुम्मे विमाणम्मि ॥ तियसेहिं कुसुम-बुट्ठी मुक्का एसो महाणुभावो त्ति । पुच्छंति गुरुं तब्भारियाओ तमपेच्छमाणीओ॥ उवओगेण सुहत्थी मुणिऊण कहेइ तस्स वुत्तंतं । सोग-भर-निन्भराओ ताओ वि कहंति भद्दाए ॥ भद्दा वहूहिं सहिया गया मसाणे पहाय-समयम्मि । दडे नेरइय-दिसाए कट्टियं नंदण-सरीरं ॥ उच्चसरेण रुयंती विलवइ एवं किमेकवारं पि। गहिय-व्वएण न तए अलंकियं वच्छ ! मह गेहं ॥ पुत्तय ! का वि भविस्सइ सा कल्लाणी अओ परं रयणी। सुविणे वि तुमं जा दंसिऊण जीवाविही अम्हे ॥ Page #251 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [द्वितीयः जइ सयणेसु सिणेहो मुक्को संजम-कए तए वच्छ !। ता किं सो परिचत्तो गुरूसु वि जमित्थ पत्तोसि ॥ इय विलविऊण बहुयं भद्दा सिप्पा-नई-तडे तस्स । कुणइ परलोय-किचं संखुडरणं बहूओ वि ॥ मुत्तुं एकं गेहम्मि गुम्विणिं वहुयमन्न-वहु-सहिया । भद्दा गिण्हइ दिक्खं भव-दुक्ख-समुक्खणण-दक्खं ॥ कारवियं देवकुलं अवंतिसुकुमाल-मरण-ठाणम्मि। तप्पडिम-सणाहं गुम्विणीइ जाएण पुत्तेण ॥ लोयम्मि 'महाकालोत्ति तं पसिद्ध अवंति-अवयंसं । अन्ज वि चिट्ठइ सिहरग्ग-रुद्ध-रवि-रह-तुरय-मग्गं ॥ भयवं अजसुहत्थी सूरिपए ठाविऊण वरसीसं। पजंत कयाणसणो मुत्तुं देहं गओ सग्गं ॥ इति गुरु-प्रभावे सम्प्रतिराज-कथा । इय संपइ-निव-चरियं निसामियं हेमसूरि-पहु-पासे । राया कुमारवालो तहेव कारवइ रहजत्तं ॥ तं जहानचंत-रमणि-चक्कं विसाल-बलि-थाल-संकुलं राया। कुणइ कुमार-विहारे सासय-अठ्ठाहिया-महिमं ॥ नट-कम्ममह वि दिणाई सयमेव जिणवरं पहविउं । गुरु-हेमचंद-पुरओ कयंजली चिट्ठइ नरिंदो॥ अट्ठम-दिणम्मि चित्तस्स पुण्णिमाए चउत्थ-पहरम्मि । नीहरइ जिण-रहो रवि-रहो व्व आसाओ पयर्डतो॥ ण्हविय-विलित्तं कुसुमोह-अच्चियं तत्थ पासजिण-पडिमं । कुमर-विहार-दुवारे महायणो ठवह रिडीए ॥ तूर-रव-भरिय-भवणो स-रहस-नचंत-चारु-तरुणि-गणो। सामंत-मंति-सहिओ वच्चइ निव-मंदिरम्मि रहो ॥ राया रहत्थ-पडिमं पहसुय-कणय-भूसणाईहिं । सयमेव अच्चि कारवेइ विविहाइं नहाई ॥ तत्थ गमिऊण रयणिं नीहरिओ सीह-वार-बाहिमि । Page #252 -------------------------------------------------------------------------- ________________ प्रस्तावः] कुमारपालस्य रथयात्रा-वर्णनम् । ठाइ पवंचिय-धय-तंडवम्मि पड-मंडवम्मि रहो ॥ तत्थ पहाए राया रह-जिण-पडिमाइ विरइउं पूयं । चउविह-संघ-समक्खं सयमेवारत्तियं कुणइ ॥ तत्तो नयरम्मि रहो परिसक्का कुंजरेहिं जुत्तेहिं । ठाणे ठाणे पड-मंडवेसु विउलेसु चिटुंतो॥ किश्व प्रेजन्मण्डपमुल्लसदूध्वजपर्ट नृत्यद्वधूमण्डलं चञ्चन्मञ्चमुदञ्चदुच्चकदलीस्तम्भं स्फुरत्तोरणम् । विष्वग्जैनरथोत्सवे पुरमिदं व्यालोकितुं कौतुका ल्लोका नेत्रसहस्रनिर्मितिकृते चक्रुर्विधेः प्रार्थनाम् ॥ एवं अट्ठ-दिणाई रह-जत्तं जणिय-जण-चमकारं । कुणइ जहा कुमर-निवो तहेव आसोय-मासे वि ॥ जंपइ निय-मंडलिए एवं तुब्भे वि कुणह जिणधम्मं । ते निय-निय-नयरेसुं कुमर-विहारे करावंति ॥ विरयंति वित्थरेणं जिण-रह-जत्तं कुणंति मुणि-भत्तिं । तत्तो समग्गमेयं जिणधम्म-मयं जयं जायं ॥ अन्न-दिणम्मि मुणिंदो कुमर-विहारे कुमारवालस्स । चउ-विह-संघ-समेओ चिट्ठइ धम्मं पयासंतो।। बहु-विह-देसेहिंतो धणवंतो तत्थ आगओ लोओ। पहसुय-कणय-विभूसणेहिं काऊण जिणपूयं ॥ कणय-कमलेहिं गुरुणो चलण-जुयं अचिऊण पणमेइ । तत्तो कयंजलि-उडो नरवइणो कुणइ पणिवायं ॥ तो पत्थिवेण भणियं-किमत्थमेत्थागओ इमो लोओ ?। एक्केण सावएणं भणियमिणं सुण महाराय ! ॥ पूर्व वीरजिनेश्वरेऽपि भगवत्याख्याति धर्म स्वयं प्रज्ञावत्यभयेऽपि मन्त्रिणि न यां कर्तुं क्षमः श्रेणिकः । अक्लेशेन कुमारपालनृपतिस्तां जीवरक्षा व्यधा ल्लब्ध्वा यस्य वचःसुधां स परमः श्रीहेमचन्द्रो गुरुः ॥ तत्पादाम्बुजपांशुभिः प्रथयितुं शुद्धिं परामात्मनस्तद्वक्त्रेन्दुविलोकनेन सफलीकतुं निजे लोचने । Page #253 -------------------------------------------------------------------------- ________________ १७६ कुमारपालप्रतिबोधे तद्वाक्यामृतपानतः श्रवणयो राधातुमत्युत्सवं भक्त्युत्कर्षकुतूहलाकुलमना लोकोऽयमन्त्रागतः ॥ ता नरनाह ! कयत्था अम्हे, अम्हाण जीवियं सहलं । जहिं नमिओ मुणिंदो पच्चक्खो गोयमो व्व इमो ॥ जिणधम्मे पडिवत्ती दूसम-समए असंभवा तुज्झ । देसंतर - ट्टिएहिं सोउं दिट्ठा य पञ्चक्खं ॥ ive वचसामो सुरट्ठ- देसम्म तित्थ - नमणत्थं । अन्न- समयम्मि होही मग्गेसु किमेरिसं सुत्थं ? ॥ रन्ना भणियं - भयवं ! सुरट्ठ-विसयम्मि अस्थि किं तित्थं ? | तो गुरुणा वागरि - पत्थिव ! दो तत्थ तित्थाई ॥ जत्थ सिरि-उसभसेणो पढम-जिणिदस्स गणहरो पढमो । सिद्धिं गओ तमेकं सत्तुंजय पव्वओ तित्थं ॥ बीयं तु उज्जयंतो नेमिजिणिंदस्स जंमि जायाई । कल्लाणाई निक्खमण नाण- निव्वाण-गमणाई ॥ रन्ना भणियं -- भयवं ! अहं पि तित्थाण ताण नमणत्थं । वच्चिस्सामि अवस्सं, गुरुणा भणियं इमं जुत्तं ॥ जं तित्थ-वंदणेणं सम्मत्त थिरत्तमत्तणो होइ । तप्पूयणेण जायइ अथिरस्स धणस्स सहलत्तं ॥ अन्नेसिं पि जणाणं सडा-बुड्ढी कया हवइ बाढं । सेवंति परे विधुवं उत्तम जण- - सेवियं मग्गं ॥ इय गुरु-वयणं सोउं राया पसरिय- अतुच्छ - उच्छाहो । सम्माणि विसज्जइ दे संतर - संतियं लोयं ॥ सोहण - दिणे सयं पुण चलिओ चउरंग-सेन्न- परियरिओ । चउ-विह-संघ-जुएणं गुरुणा सह हेमचंदेण ॥ ठाणे ठाणे पसुएहिं पूयं जिणाण सो कुणइ । किं तत्थ होइ थेवं जत्थ सयं कारओ राया ॥ तत्तो कमेण रेवय-पव्वय- हिट्ठे ठियस्स नयरस्स । गिरिनयरस्सासन्ने गंतुं आवासिओ राया ॥ तत्थ नरिंदेण दसार-मंडवो भुवण-मंडणो दिट्ठो । तह अक्खाडय - सहिओ आवासो उग्गसेणस्स ॥ [ द्वितीय: Page #254 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] कुमारपालस्य तीर्थयात्रावर्णनम् । विम्हिय-मणेण रन्ना मुणि-नाहो पुच्छिओ किमेयं ति । भइ गुरु गिरिनयरं ठाणमिणं उग्गसेणस्स ॥ वारवई पुरीए समुहविजयाइणो दस-दसारा । आसि असि-भिन्न अरिणो जायव-कुल- विज्झ - गिरि-करिणो ॥ तत्थ दसमो दसारो वसुदेवो तस्स नंदणो कण्हो । सो आतित्थ या ति- खंड -महि-मंडलस्स पहू ॥ पुत्तो समुद्दविजयस्स आसि कुमरो अरिट्टनेमि त्ति । बावीसइमो तित्थंकरो त्ति चारित्त-कय-चित्तो ॥ अविसय-तहो कण्होवरोहओ उग्गसेण-राय-सुयं । रायमहं परिणेउं सो चलिओ रहवरारूढो ॥ करि-तुरय-रहारूढेहिं कण्ह - पमुहेहिं पवर - सयणेहिं । सहिओ समागओ उग्गसेण-निव-मंदिरासन्नं ॥ सोऊण करुण-सद्दं जा दिट्ठि देइ तत्थ ता नियइ । रुद्धे पसु-सस-सूअर - उरब्भ- हरिणाइणो जीवे ॥ तस्सद्द - जग्गिय - दओ किमिमे रुद्ध त्ति पुच्छए कुमरो । तो सारहिणा भणियं — कुमार ! सुण कारणं एत्थ ॥ हणिउं इमे वराए इमाण मंसेण भोयणं दाही । तुज्झ विवाहे वेवाहियाण सिरि-उग्गसेण- निवो ॥ तो भणियं कुमरेणं धिद्धी ! परिणयणमेरिसं जत्थ । भव - कारागार-पवेस-कारणं कीरए पावं ॥ भोगे भुयंग-भोगे व्व भीसणे दूरओ लहुं मुत्तुं । संसार-सागरुत्तरण- संकमं संजमं काहं ॥ तो वजरियं इमिणा इत्तो सारहि रहं नियत्तेसु । चालेसु मंदिरं पड़ तेणावि तहेव तं विहियं ॥ दहुं कुमरमुर्वितं रविं व नलिणी विसह-मुह - कमला । जा आसि पुव्वमिहि तु पिच्छिउं तं नियत्तं सा ॥ राइमई खेय-परा पर नियत्त व्व कप्प - रुक्ख -लया । मुच्छा-निमीलियच्छी सहसति महीयले पडिया ॥ सत्थी - का सहीहिं वाह - जलाविल- विलोयणा भणइ । हा ! नाह ! किमवरद्धं मए जमेवं नियत्तोसि ॥ १७७ Page #255 -------------------------------------------------------------------------- ________________ १७८ कुमारपालप्रतिबोधे जइ वि तुमए विमुक्का अहं अहन्ना तहा वि मह नाह ! | तुह चलण च्चिय सरणं ति निच्छिउं सा ठिया बाला ॥ दाऊण वच्छरं दाणमुज्जयंते पवन्न चारित्तो । च-पन्नास- दिणंते लहइ पहू केवलं नाणं ॥ तो नगरागर-गामाइएसं पडिबोहिऊण भविय-जणं । सो-वास-सहस्साऊ इहेव अयले गओ मुक्खं ॥ रन्ना भणियं भयवं ! अज वि तक्काल- संभवं किमिमं । चिट्ठ दसार- मंडव - पमुहं तो जंपियं गुरुणा ॥ तक्काल-संभवं जं तं न इमं किं तु थेव-काल-भवं । तमिमं पुण जेण कथं कहेमि तं तुज्झ नर-नाह ! ॥ गुरु- नागहत्थि-सीसो बालो वि अ-बाल-मह-गुणो सुकई । कइया वि कंजियं घेत्तुं मागओ कहइ गुरु-पुरओ ॥ अब (?) तंबच्छीए अपुष्फियं पुष्फदंत - पंतीए । नव-सालि - कंजियं नव-बहूइ कुडएण मे दिनं ॥ गुरुणा भणिओ सीसो वच्छ ! पलित्तोसि जं पढसि एवं । सीसो भइ पसायं कुरु मह आयार- दाणेण ॥ एवं ति भणइ सूरी तो पालित्तो जणेण सो वृत्तो । जाओ य सुय-समुद्दो आयरिओ विविह-सिद्धि-जुओ ॥ काऊण पाय-लेवं गयणे सो भमइ नमइ तित्थाई । सुइ सुरट्ठ-निवासी भिक्खू नागज्जुणो एवं ॥ सो पत्थइ पालित्तं पयच्छ ! निय-पाय-लेव - सिद्धिं मे । गिve मह कणय - सिद्धिं तत्तो पालित्तओ भणइ ॥ निकिंचणस्स किं कंचणेण किं चत्थि मे कणय - सिद्धी । तुह पाय-लेव-सिद्धिं च पाव- हेउ त्ति न कहेमि ॥ तो कय- सावय-रूवेण भिक्खुणा आगयस्स गिरिनयरे । गुरुणो गुरु भत्तीए जलेण पक्खालिया चलणा ॥ पय-पक्खालण-सलिलस्स गंधओ ओसहीण नाऊण । सत्तुत्तरं सयं तेण पाय-लेवो सयं विहिओ ॥ तव्वसओ गयणे कुक्कुडो व्व उप्पडइ पडइ पुण भिक्खू । तो कहइ जहावित्तं गुरुणो तेणावि तुट्ठेण ॥ [ द्वितीयः Page #256 -------------------------------------------------------------------------- ________________ प्रस्तावः] कुमारपालस्य तीर्थयात्रावर्णनम् । भणिओ भिक्खू तंदुल-जलेण कुरु पाय-लेवमेयंति । कुणइ तह चिय भिक्खू जाया नह-गमण-लद्धी से ॥ पालित्तयस्स सीसो व्व कुणइ नागज्जुणो तओ भत्तिं । नेमि-चरियाणुगरणं सव्वं पि कयं इमं तेण ॥ तं सोउं भत्ति-परो नरेसरो नेमिनाह-नमणत्थं । गिरिमारुहिउं वंछह तो भणिओ हेमसूरीहिं ॥ नर-वर ! विसमा पन्जा अओ तुम चिट्ठ चडउ सेस-जणो। लहहिसि पुन्नं संबो व्व भावओ इह ठिओ वि तुमं ॥ तो रन्ना पट्टविया पहुणो पूया पहाण-जण-हत्थे । तत्थ ठिएणावि सयं गुरु-भत्तीए जिणो नमिओ ॥ अह जिण-महिमं काउं अवयरिए रेवयाओ सयल-जणे । चलिओ कुमारवालो सत्तुंजय-तित्थ-नमणत्थं ॥ पत्तो तत्थ कमेणं पालित्ताणंमि कुणइ आवासं । अह कुमरनरिंदो हेमसूरिणा जंपिओ एवं ॥ पालित्ताणं गामो एसो पालित्तयस्स नामेण । नागज्जुणेण ठविओ इमस्स तित्थस्स पुजत्थं॥ पुहइ-पइहाण-भरुयच्छ-मन्नखेडाइ-निवइणो जं च । धम्मे ठविया पालित्तएण तं कित्तियं कहिमो॥ सत्तुंजयमारूढो राया रिसहस्स कुणइ गुरु-भत्तिं । सो पासायं दद्रूण विम्हिओ जंपिओ गुरुणा ॥ बाहड-महत्तमेणं उद्धरिओ एस तुह पसाएण । तिहुयण-भरणुचरिउ व्व पुंजिओ सहइ तुज्झ जसो॥ तो उत्तरि सत्तुंजयाओ निय-नयरमागओ राया। उजिंते नेमिजिणो न मए नमिओ त्ति झूरेइ ॥ जंपइ सहा-निसन्नो सुगम पहं गिरिम्मि उजिते । को कारविउं सक्को ?, तो भणिओ सिद्धवालेण ॥ प्रष्ठा वाचि प्रतिष्ठा जिनगुरुचरणाम्भोजभक्तिगरिष्ठा __ श्रेष्ठानुष्ठाननिष्ठा विषयसुखरसास्वादसक्तिस्त्वनिष्ठा । बंहिष्ठा त्यागलीला स्वमतपरमतालोचने यस्य काष्ठा धीमानाम्रः स पद्यां रचयितुमचिरादुजयन्ते नदीष्णः॥ Page #257 -------------------------------------------------------------------------- ________________ १८० कुमारपालप्रतिबोधे युक्तं त्वयोक्तमित्युक्त्वा पद्यां कारयितुं नृपः । पुत्रं श्रीराणिगस्यानं सुराष्ट्राधिपतिं व्यधात् ॥ यां सोपानपरम्परापरिगतां विश्रामभूमीयतां स्रष्टुं विष्टपसृष्टिपुष्टमहिमा ब्रह्मापि जिम्हायितः । मन्दस्त्रीस्थविरार्भकादिसुगमां निर्वाणमार्गोपमां पद्यामाम्रचमूपतिर्मतिनिधिर्निर्मापयामास तां ॥ इय सोमप्पह - कहिए कुमारनिव - हेमचंद - पडिबद्धे । जिणधम्म- प्पडिबोहे समत्थिओ बीय- पत्थावो ॥ इत्याचार्य श्री सोमप्रभविरचिते कुमारपालप्रतिबोधे द्वितीयः प्रस्तावः ॥ [ द्वितीयः Page #258 -------------------------------------------------------------------------- ________________ अथ तृतीयः प्रस्तावः। अह जंपइ मुणि-नाहो जीव-दया-लक्खणस्स धम्मस्स । कारण-भूअं भणियं दाणं पर-दुक्ख-दलणं ति ॥ नो तेसिं कुवियं व दुक्खमखिलं आलोयए सम्मुहं __नो मिल्लेइ घरं कम कवडिया दासि व्व तेसिं सिरी। सोहग्गाइ-गुणा चयंति न गुणाबद्ध व्व तेसिं तणुं जे दाणंमि समीहियत्थ-जणणे कुव्वंति जत्तं जणा॥ दाणं पुण नाणा-ऽभय-धम्मोवटुंभ-भेयओ तिविहं । रयण-त्तयं व सग्गापवग्ग-सुह-साहणं भणियं ॥ नाणं तत्थ दु-भेयं मिच्छा-नाणं च सम्म-नाणं च । जं पाव-पवित्ति-करं मिच्छा-नाणं तमक्खायं ॥ तं च इमं वेजय-जोइसत्थ-रस-धाउवाय-कामाणं । तह नट्ट-सत्थ-विग्गह-मिगयाण परूवगं सत्थं ॥ जं जीव-दया-मूलं समग्ग-संसार-मग्ग-पडिकूलं । भाव-रिउ-हियय-सूलं तं सम्मं नाणमुद्दिदं ॥ तं पुण दुवालसंगं नेयं सव्वन्नुणा पणीयंति। मोक्ख-तरु-बीय-भूओ धम्मो चिय वुच्चए जत्थ ॥ किञ्च सम्मत्त-परिग्गहियं सम्म-सुयं लोइयं तु मिच्छ-सुयं । आसज्जउ सोआरं लोडय-लोउत्तरे भयणा॥ नाणं पितं न नाणं पाव-मई होइ जत्थ जीवाणं । न कयावि फुरइ रयणी सूरंमि समुग्गए संते ॥ नाणं मोह-महंधयार-लहरी-संहार-सूरुग्गमो नाणं दिट्ठ-अदिट्ट-इ-घडणा-संकप्प-कप्प-नुमो। नाणं दुजय-कम्म-कुंजर-घडा-पंचत्त-पंचाणणो नाणं जीव-अजीव-वत्थु-विसरस्सालोयणे लोअणं ॥ नाणेण पुन्न-पावाई जाणिउं ताण कारणाइं च । Page #259 -------------------------------------------------------------------------- ________________ १८२ कुमारपालप्रतिबोधे [तृतीयः जीवो कुणइ पवित्तिं पुन्ने पावाओ विणियत्तिं ॥ पुन्ने पवत्तमाणो पावइ सग्गापवग्ग-सोक्खाई। नारय-तिरिय-दहाण य मुच्चा पावाओ विणियत्तो॥ जो पढइ अउव्वं सो लहेइ तित्थंकरत्तमन्न-भवे । जो पुण पढावइ परं सम्म-सुयं तस्स किं भणिमो॥ जो उण साहेज़ भत्त-पाण-वर-वत्थ-पुत्थयाईहिं । कुणइ पढंत्ताणं सो वि नाण-दाणं पयट्टेइ ॥ नाणमिणं दिताणं गिण्हताणं च मुक्ख-परदारं । केवल-सिरी सयं चिय नराण वच्छत्थले लुढइ ॥ सम्मं नाणेण वियाणिऊण एगिंदियाइए जीवे । तेसिं तिविहं तिविहेण रक्खणं अभय-दाणमिणं ॥ जीवाणमभय-दाणं जो देइ दद्या-वरो नरो निच्चं । तस्सेह जीवलोए कत्तो वि भयं न संभवइ ॥ जं नव-कोडी-सुद्धं दिजइ धम्मिय-जणस्स अविरुद्धं । धम्मोवग्गह-हे धम्मोवटुंभ-दाणमिणं ॥ तं असण-पाण-ओसह-सयणासण-वसहि-वत्थ-पत्ताई। दायव्वं बुद्धि-मया भवन्नवं तरिउकामेण ॥ तं दायग-गाहग-काल-भाव-सुद्धीहिं चउहिं संजुत्तं । निव्वाण-सुक्ख-कारणमणंत-नाणीहिं पन्नत्तं ॥ जो देइ निजरत्थी नाणी सद्धा-जुओ निरासंसो। मय-मुक्को जुग्गं जइ-जणस्स सो दायगो सुद्धो॥ जो देइ धणु-खेत्ताइं जइ-जणाणुचियमेअ-विवरीओ। सो अप्पाणं तह गाहगं च पाडेइ संसारे ॥ जो चत्त-सव्व-संगो गुत्तो विजिइंदिओ जिय-कसाओ। सज्झाय-ज्झाण-निरओ साहू सो गाहगो सुडो॥ कम्म-लहुत्तणेण सो अप्पाणं परं च तारेइ । कम्म-गुरू अतरंतो सयं पि कह तारए अन्नं ॥ पुवुत्त-गुण-विउत्ताण जं धणं दिजए कु-पत्ताण । तं खलु धुव्वइ वत्थं रुहिरेणं चिय रुहिर-लित्तं ॥ दिन्नं सुहं पि दाणं होइ कु-पत्तंमि असुह-फलमेव । Page #260 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] सुपात्रदाने चन्दनबालाकथा । सप्पस जहा दिनं खीरं पि विसत्तणमुवे || तुच्छं पि सु-पत्तंमि उ दाणं नियमेण सुह-फलं होइ । जह गावीए दिनं तिणं पि खीरत्तणमुवेइ || दिनेण जेण जइया जइ जण - देहस्स होइ उवयारो । भत्ती तम्मि काले जं दिज्जइ काल-सुद्धं तं ॥ अप्पाणं मन्नतो कयत्थमेगंत - निज्जरा - हेउं । जं दाणमणासंसं देइ नरो भाव-सुद्धं तं ॥ महया वि हु जत्तेणं वाणो आसन्न लक्खमहिगि व्व । मुक्का न जाइ दूरं इय आसंसाए दाणं पि ॥ मोक्खत्थं जं दाणं तं पइ एसो विही मुणेयव्वो । अणुकंपा - दाणं पुण जिणेहिं कत्थ वि न पडिसिद्धं ॥ पत्तंमि भत्ति जुत्तो जीवो समयंमि थोयमवि दिंतो । पावेइ पावचतो चंदणबाल व्व कल्लाणं ॥ तं जहा अत्थि पुरी कोसंबी अलय व्व पभूय-पुन्न- जण-पुन्ना । चित्तं अलंकिया जा निच्चमसंखेहिं धणएहिं ॥ तत्थासि सयाणीओ राया समरंगणम्मि जस्स करे । कमल-भम- - मिलिय- भमरोह-सोहमुव्वहइ खग्ग-लया ॥ चेड-नरिंद्-धूया मिगावई नाम से महादेवी । जा निरुवम-रूव-गुणा जिणधम्मे निचला निचं ॥ तस्स सुगुत्तो मंती नंदा नामेण मंतिणो घरिणी । सा साविति जाया मिगावईए सही पवरा ॥ सेट्ठी घणावहो तत्थ अत्थि धणउ व्व विउल- धण- निवहो । मूल ति तस्स घरिणी सयल - घरारम्भ - दुम-मूलं ॥ अह तत्थ महावीरो छउमत्थो आगओ विहरमाणो । सो पोस - बहुल- पडिवय-दिणमि गिण्हइ नियममेवं ॥ तिनि दिहाई छुहिया रुयमाणी लोह - निगड-बड -कमा । मुंडिय - केस -कलावा पेसत्तं पर- गिहे पत्ता ॥ कममेकं मज्झे देहलीइ बीयं निवेसिउं वाहिं । भिक्खयरेसु गिहाओ सव्वेसु वि पडिनियत्तेसु ॥ १८३ Page #261 -------------------------------------------------------------------------- ________________ १८४ कुमारपालप्रतिबोधे [तृतीयः जइ राय-सुया दाही कुम्मासे मज्झ सुप्प-कोणेण । तत्तो हं पारणयं काहामि न अन्नहा नूणं॥ भमइ उचियम्मि समए गिहेसु सो निच्चमुच्च-नीएसु। दिजंतं पिन भिक्खं गिण्हेइ अभिग्गह-वसेण ॥ अप्पाणं निंदंता तत्तो खेयं कुणंति नायरया। एवं अगहिय-भिक्खो चउरो मासे गमइ भयवं ॥ अन्न-दिणे भिक्खत्थं सुगुत्त-मंतिस्स मंदिरे पत्तो। भयवं दिट्ठो नंदाइ जंगमो कप्प-रुक्खो व्व ॥ वीरजिणिंदो सो एस दिडिया गेहमागओ मज्झ । इय भणिरी साणंदा अब्भुटाणं कुणइ नंदा ॥ तो कप्पणिजमन्नं मणुन्नमेसा जिणस्स उवणेइ । तं पि अभिग्गह-वसओ अगिहिउं निग्गओ सामी॥ धिद्धी! अहं अहन्ना मणोरहो मज्झ न परिपुण्णो त्ति । . स-विसाय-मणा नंदा दासीए जंपिया एवं ॥ एसो उवेइ निचं अगहिय-भिक्खो य निक्खमइ निचं । तो नंदाए भणियं अभिग्गहो को वि सामिस्स ॥ तेण न गिण्हइ भिक्खं मुणियव्वो सो अभिग्गहो कह गु । इय चिंताए पेच्छइ मंती नंदं निराणंदं ॥ पुच्छह य किं विसन्नासि ? सा भणइ एइ इत्थ भिक्खत्थं । वीरो भिक्खमवेत्तुं नियत्तइ अभिग्गह-वसेण ॥ ता तं अभिग्गहं मुणसु अन्नहा अन्न-मण-मुणण-निउणा। तुह बुद्धी विहल चिय अमच ! तो जंपए मंती ॥ पिए ! तहा जइस्सामि जहा सामिणो अभिग्गहो मुणिन्नइ । तया य तत्थागया मिगावईए विजया नाम पडिहारी, तीए सुयं सव्वमेयं । गंतूण साहियं देवीए । देवी वि तहेव विसन्न-चित्ता संवुत्ता । संभंत-मणेण पुच्छिया सयाणीएण-देवि ! किं विसन्न व दीससि ? किं तुज्झ केणावि आणा खंडिया ? किं वा मए किं पि अवरडं ? देवीए वुत्तं न खंडिया केणावि आणा, न य किं पि अवरडं तुमए; किंतु सयल-तइलोक-पुजं भयवंतं महावीरं इत्थ चिटुंतं पि तुमं रज-सुक्ख-पर-वसो न याणसि । तस्स भिक्खा-वजियस्स वच्चए कालो । रन्ना वुत्तं देवि ! किमित्थ न धणिणो न धम्मिणो वा जणा, जे न Page #262 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] सुपात्रदाने चन्दनबालाकथा | १८५ दिति भिक्खं भयवओ । देवीए वृत्तं देव ! दिति भिक्खं, किंतु कत्तो वि अभिग्गह-विसेसाओ सामी दिजंतं पि न गिण्हइ । तो जइ तुमं तं अभिग्गहं न याणसि ता किं ते रज्जेण ? जं इत्थ भयवं भिक्खं विणा इच्चिरं चिट्ठs | रन्ना वुक्तं-देवि ! सोहणं कथं, जं एवं पमाय- निद्दा- पत्तो पबोहिओऽहं तुमए । पहाए अभिग्गहं जाणिऊण पारणं कारइस्सामि सामिं । तओ हक्कारिओ रन्ना मंती, भणिओ य अमच ! मम पुरे चिट्टंतस्स सामिणो अलभिक्खस्स चत्तारि मासा संवृत्ता । धिद्धी ! अम्ह जीवियं । जाणेसु भयवओ अभिग्गहं, जेण अप्पणो पुन्न-हेडं तं पारणं करावेमो । मंतिणो भणियं देव ! न याणिज्जइ सामिणो अभिग्गहो ति ममावि महंतो संतावो । ता हक्कारि उ धम्म - सत्थ-वियक्खणो सच्चवाई नाम उवज्झाओ । हक्कारिओ य सो, रन्ना भणिओ - भद्द ! तुह सत्थे सव्व-धम्माणं आयारा चुच्चंति, ता कहेसु जिणाभिग्गहं । उवज्झाएणवुत्तं - महाराय ! महरिसीणं व्व-खेत्त-काल-भाव-भेएहिं बहवो अभिग्गहा । भयवया इमो अभिग्गहो गहिओ त्ति न नज्जड़ घिसिट्ठनाणं विणा । ता सव्व- प्यारेहिं सव्वा भिक्खा भयवओ दायव्व त्ति नयरीए घोसावेह । तव कथं रन्ना । तओ सविसेसं दाणं दाउँ पवत्तो जणो । दाउमणस्स सयं चिय रायाएसो जणस्स जं जाओ । सयमेव मंकणीए धणीए तं कंकणी बद्धा ॥ तह वि अगिव्हंतो भिक्खमपरि- पुन्ने अभिग्गहे भयवं । विहरइ अमिलाण-तणू अविचल चित्तो महासत्तो ॥ अह नावा- कडगेणं गंगाए गंतुमेक्क - रयणीए । रन्ना सयाणिएणं रुद्वा चंपापुरी पुत्र्वं ॥ चंपाहिवो पणट्ठो भएण दहिवाहणो असत्तोति । बलिणा खलु रुडाणं पलायणं चित्र परित्ताणं ॥ जो जं गिण्हइ तस्से व तं ति घोसावए सपाणीओ । तो सेणा - सुहडेहिं सव्वत्तो लुंटिया चंपा ॥ एक्केण उट्ठिएणं देवी दहिवाहणस्स नरवइणो । नामेण धारिणी वसुमईऍ पुत्तीऍ सह पत्ता || गहिय-धण-कणय- कोसो कोसंबिं आगओ सयाणीओ । रूवेण धारिणीए विमोहिओ उट्ठिओ भणइ | पोढा पगिट्ठ-रूवा रमणी मह रोहिणी इमा होही । २४ Page #263 -------------------------------------------------------------------------- ________________ १८६ कुमारपालप्रतिबोधे कन्नाइ इमी विकएण होही धणं च तहा ॥ तं सुणिऊण विसन्ना चिंतइ चित्तंमि धारिणी देवी । हा हय-विहि मह का हिसि तुममज्ज वि केत्तियं दुक्खं ॥ संपत्तम्हि विओगं पणो गुण-रयण-जलहिणो रन्नो । निस्सीम - समीहिय-कारयस्स रज्जस्स चुक्कम्हि ॥ जायम्हि भायणं सयल-सयण- परियण-सठाण - भंसस्स । इच्चाइ - दुक्खमखिलं सहियमिणं दुस्सहं पि मए ॥ जं पुण सील-विणासं मह काउं महसि तं खलु न जुत्तं । जं विमल - कुले जाया जाणिय-जिण वयण-तत्ताहं ॥ असमंजसं पि सोउं अजवि जीवामि अहह ! निब्भग्गा । इय मत्तु - भिन्न-हिययाइ तीह पाणा विणिक्खंता ॥ दहूण मयं देविं विचिंतियं उट्ठिएण धी मज्झ । एसा भज्जा होहि त्ति जंपियं तं इमा सोउं ॥ जह पत्ता पंचत्तं विवज्जिही कन्नयावि तह एसा । इय चिंतिऊण अणुकूलमालवंतेण तेणेसा ॥ आणीया कोifi चउप्प हे मत्थए तणं दाउ । आढत्ता विक्किणि दिव्व-वसा सिट्ठिणा दिट्ठा ॥ चिंतियमणेण एसा उत्तम पुत्ती इमीइ मुत्तीए । माइ पिउ - परिभट्ठा एएण दुरप्पणा पत्ता ॥ हरिणि व्व लुद्धएणं जूहभट्ठा पलं व विक्कणिउं । इह ठविया हा ! कस्स वि हीणस्स चडिस्सइ करम्मि || दाउँ बहुं पि दव्वं गिण्हासि इमं जओ न सक्केमि । निय-पुत्तिं पिव एयं उविक्खियं दुद्दसा वडियं ॥ मह मंदिरे इमीए चिट्टंतीए अणत्थ-चत्ताए । होही कमेण सयणेहिं संगमो इय विचिंतेउं ॥ सिट्ठी घणावहो उट्टियस्स दाउँ मणिच्छियं मुलं । परमुल्लसंत करुणो निय-गेहे वसुमई नेइ ॥ सो पुच्छइ पुत्ति ! तुमं कस्स सुया सा वि उत्तमत्तणओ । कहिउं निय-कुलमखमा अहो सुही मोण - मल्लीणा ॥ मूला घणावणं भणिया एसा पिए ! सुया अम्ह । [ तृतीयः Page #264 -------------------------------------------------------------------------- ________________ १८७ प्रस्तावः] सुपात्रदाने चन्दनबालाकथा। पुप्फ व पालणिज्जा जत्तेण निरंतरं तुमए ॥ एवं सिटि-गिराए सा वुत्था तत्थ नियय-गेह व्व । जण-णयणाणंद-करा बाला बालेंदु-लेह व्व ॥ तीए चंदण-सरिसेहिं रंजिओ विणय-वयण-सीलेहिं । सेट्ठी सपरियणो चंदण त्ति नामं कुणइ उचियं ॥ तं दटुं रूववई सहावओ जुव्वणेण पुण बाढं । मूला समूलमुच्छलिय-मच्छरा चिंतए एवं ॥ पुत्तिं व मन्नमाणो वि जइ इमं स्व-मोहिओ सेट्टी। परिणेइ कह वि तो हं मयम्हि हा ! जीवमाणावि ॥ एवं इत्थी-यण-सुलहेण तुच्छत्तणेण तम्मंत-चिंता निच्चं पि चिट्ठए मूला। अन्नया गिम्हुम्ह-पीडिओ हटाओ आगओ गिहं सेट्ठी । दिव्व-वसेण न अन्नो कोवि कम्मयरो अस्थि त्ति वारंतस्स वि सेट्ठिणो पाए पक्खालिलं पयहा विणीयत्तणओ चंदणा । तीए य निस्सहंगीए अकय-कम्मभासाए ल्हसिओ सिणिद्ध-कसिणो केसपासो । वच्छाए केसपासो पंकिले खिइतले पडतो पंकेण मा लिप्पउ त्ति धरिओ लीला-लहीए सेट्टिणा । संजमिओ य सायरं । तं दट्टण गवक्ख-गयाए मूलाए चिंतियं जं मए पुव्वं वियक्कियं तं संवयइ सव्वं । अन्नहा कहं सेट्टिणा सयं संजमिया इमीए केसा । एरिसं खु लक्खणं न होइ पिउणो । ता मए मूलाओ वाहि व्व छिंदियव्वा इम त्ति निच्छिऊण ठिया मूला। सेट्ठी वि वीसमिऊण खणं पुणो वि गओ बाहिं । मूलाए कासवं सहाविऊण मुंडाविया चंदणा । पाएम निगडिऊण ताडिया चिरं। खित्ता उअयरए । तत्थ दाऊण कवाड-संपुडं भणिओ परियणो । सेट्ठिणो पुच्छंतस्स वि इमं न केणावि कहणीयं । जो उण को वि कहिस्सइ, सो मज्झ वेरिओ । सेट्टिणा वि संझाए आगएण पुच्छियं-कत्थ चंदण त्ति ।मूला-भयाओ न केणावि कहियं । पच्छा घरोवरिं रमंती चिट्ठइ त्ति चिंतियं सेटिणा। रयणीए वि पुच्छियं न केणावि कहियं ।पसुत्ता चंदण त्ति चिंतियं इमिणा । वीय-दिणे वि न दिट्ठा । तहेव तइय-दिणे तं अपेच्छंतेण तेण भणिओ परियणो-रेरे ! कहेह, कहिं मे नंदणा चंदणा । जइ जाणंता वि न कहिस्सह ता निग्गहिस्सामि तुम्हे। इमं सोऊण एक्काए वुड्ड-चडीए चिंतियं जीविया अहं चिरं । संपयं पचासन्नो मे मचू । कहिए चंदणाए वुत्तते किं करिस्सइ मे मूला। | Page #265 -------------------------------------------------------------------------- ________________ १८८ कुमारपालपतिबोधे | तृतीय तहा काउं परोवयारं इमेहिं जर-जजरेहिं पाणेहिं । विढवंति जसं धम्मं च जे जणा ते धुवं धन्ना ॥ तो मूला-वुत्तंतो सिट्टो सिढिस्स तीए सव्वो वि। तं दसियं च गेहं अत्थि जहिं चंदणा खित्ता॥ उग्घाडियं दुवारं तस्स सयं सिटिणा तओ तत्थ । छुह-तिस-दूमिय-देहा दावानल-फरिसिय व्व लया ॥ पाय-जुगे निगलेहिं बडा तक्काल-गहिय-करिणि व्व । मुंडिय-मुंडा नव-भिक्खुणि व्व सा चंदणा दिट्टा ॥ बाह-सलिलाविलच्छो वच्छे ! सत्था-हव त्ति जंपंतो। तीए भोयण-हेउं झत्ति गओ रसवई सिट्टी। तत्थ मणुजं भुजं अपिच्छमाणो इमो विहि-वसेण । अप्पेइ चंदणाए कुम्मासे सुप्प-कोणम्मि ॥ भुंज तुमं ताव इमं जाव अहं निगड-भंजणत्थं ते। आणेमि लोहकारं इय भणिउं निग्गओ सेट्ठी ॥ अह चंदणा रुयंती विचिंतए अहह एस संसारो। सुविणिंद्याल-सरिसो निव्वेयं कुणइ नहु कस्स ॥ जेणाहं पुत्ती वि हु नरवइणो तारिसस्स होऊण । पत्ता इमं अवत्थं ता इम्हि किं करेमि हहा ! ॥ कुम्मासा संपत्ता संपइ छहस्स पारणंमि मए। जइ कोवि एइ अतिही ता दाउं तस्स भुंजेहं ॥ एवं विचिंतयंती दिहि दारम्मि चंदणा देइ ।। तइया वीरो भयवं भिक्खत्थं आगओ तत्थ ॥ धन्ना अहं अहो ! मे पुन्नं जीविय-फलं मए लद्धं । धम्मो व्व मुत्तिमंतो जं एसो महरिसी पत्तो ॥ इय चिंतिऊण चलिया कममेक्कं देहलीइ मज्झम्मि । बीयं तु ठवइ बाहिं बाला कुम्मास-सुप्प-करा॥ सा किस-देहा नियलेहिं देहली लंघिउं असकंती। तत्थ द्विया वि सामि फुरंत-भत्ती भणड एवं॥ भयवं ! जइवि न जुग्गं भोयणमेयं तहावि गिण्ह तुमं । Page #266 -------------------------------------------------------------------------- ________________ १८९ १८९ प्रस्तावः] सुपात्रदाने चन्दनवालाकथा। मइ करुणं कुणमाणो परोवयारुजओसि जओ॥ दव्वाइ-भेय-सुद्ध अभिग्गहं जाणिऊण परिपुन्नं । भयवं पसारइ करं तीए कुम्मास भिक्खाए ॥ कयकिचं अप्पाणं मन्नंती चंदणा जिणिंदस्स । निक्खिवइ पाणि-कमले कुम्मासे सुप्प-कोणेण ॥ पुन्नो अभिग्गओ भयवउ त्ति तुट्ठा समागया तियसा । वसुहारा-पमुहाइं कुणंति तो पंच-दिव्वाई॥ कणयमय-नेउराई नियल-ट्ठाणे रयंति ते तीए । पुव्वं व केस-पासं देहं पिहु अमय-सित्तं व ॥ रयणालंकारेहिं सव्वंगं चंदणं अलंकरि। उकिट-नायममरा कुणंति गायंति नचंति ॥ सोऊण दुंदुहि-रवं राया तत्थागओ सयाणीओ। सहिओ मिगावईए नंदाए सह सुगुत्तो य ॥ पत्तो सक्को वि पमोय- निभरो वीर-जिण-पणमणत्थं । अह दहिवाहण-रायस्स कंचुगी संपुलो नाम ॥ चंपाए आणीओ धाडीइ सयाणीए जो पुव्वं । मुक्को तइया सो तत्थ आगओ वसुमई दटुं॥ तञ्चलणेसु विलग्गो उच्चसरं रुयइ तं रुयावंतो। किं रोयसि त्ति वुत्तो रन्ना सो कंचुगी कहा ॥ दहिवाहणस्स देवीइ धारिणीए सुया वि जं एसा। दासि व्व अन्न-गेहे हा निवसइ तेण रोयामि ॥ तो वागरियं रन्ना धन्नाण सिरोमणी इमा बाला । पडिलाभिओ जिणिंदो संपुन्नाभिग्गहो जीए ॥ भणियं मिगावईए मह देवी धारिणी हवइ बहिणी। तीए धूया एसा निस्संदेहं मम वि धूया ॥ पंच-दिण-ऊण-छम्मास-तव-समत्तीए पारणं काउं । सेही धणावह-गेहाओ निग्गओ वीर-जिण-नाहो ॥ वसुधारं गिण्हंतो लोभ-वसेणं सयाणिओ राया। भणिओ सकेण इमं न एत्थ अन्नस्स सामित्तं ॥ जं रयण-कणग-बुद्धिं वेत्तुं वंछसि तुमं महाराय !। Page #267 -------------------------------------------------------------------------- ________________ १९० कुमारपालप्रतिबोधे [ तृतीयः सो चेव लहइ एयं जस्सेसा कन्नगा देह ॥ को गिण्हउ त्ति वुत्ता नरवाणा चंदणा भणइ एवं । गिण्हओ सेट्ठी एसो पिया हि मे पालण-गुणेण ॥ तत्तो धणावहेणं वसुहारा सहरिसेण संगहिया । वजरइ सयाणीयं पुणोवि सोहम्म-सुर-नाहो ॥ वीरस्स समुप्पन्ने केवल-नाणे इमा चरम-देहा । विसय-विणियत्त-चित्ता बाला होही पढम-सीसा ॥ ता रक्ख इमं जत्तेण जाव वीरस्स केवलुप्पत्ती। इय जंपिऊण सक्को पत्तो सोहम्म-सुर-लोयं ॥ कन्नतेउर-मज्झे नेइ तयं चंदणं सयाणीओ। सा तत्थ ठिया पहुणो चिंतंती केवलुप्पत्तिं ॥ मूला अणथ-मूलं निच्छूढा सेटिणा निय-गिहाओ। रुद्दज्झाणोधगया सा वि हु मरि गया नरयं ॥ गिण्हइ दिक्खं पासंमि सामिणो केवले समुप्पन्ने । सव्व-समणीण होउं पवत्तिणी चंदणा सिद्धा॥ इति दाने चंदना-कथा । जो चारित्त-निहीणं निम्मल-तव-नियम-नियमिय-विहीणं । साहूण देइ दाणं सो सुक्खं लहइ धन्नो व्व ॥ तं जहा अत्थि नयरं पइट्ट पगिट्ट-सर-वावि-कूव-कय-सोहं । अब्भंलिह-सुर-मंदिर-मिस-दंसिय-सग्ग-सोवाणं ॥ तम्मि निवो जियसत्तू नय-विक्कम-चाय-पमुह-गुण-कलिओ। जय-लच्छी सच्छंदं रमिया भुय-तरु-तले जस्स ॥ धणवंतमासि पुव्वं संजायं निद्धणं विहि-वसेण ।। लजंतमन्न-नयराओ आगयं तत्थ कुलमेकं ॥ पयईए विणीओ दाण-लालसो तस्स दारओ वरुणो । जण-संतियाइ वित्तीइ पालए वच्छरुवाई ॥ अन्न-दिणे संजाओ महसवो तत्थ तो नयर-लोगो । विविहाई भोयणाई वेत्तुं उजाणमणुपत्तो ॥ | Page #268 -------------------------------------------------------------------------- ________________ प्रस्तावः] .. दाने धन्यकथानकम् । १९१ तं टुं छणकरणो मणोरहो दारयस्स संपन्नो। पुर-परिसरम्मि वच्छे मुत्तुं सो मंदिरं पत्तो ॥ भणिया इमेण माया कुणसु छणं अन्नहा न होमि अहं । तं सोउं सुय-वयणं संभरि पुव्व-रिद्धिं च ॥ मन्नुभर-भरिय-कंठा कलुण-सरं रोविउं पयहा सा । रुन्नं विणा न अन्नं पायं इत्थीण अस्थि बलं ॥ सोऊण रुइय-सई सएज्झियाहिं पयंपिया एसा । किं रोयसि त्ति तीए निय-खेय-निमित्तमक्खायं ॥ जाय-करुणाहिं ताहिं समप्पियं दुद्ध-तंदुल-गुलाई । पुत्त-परिओस-हेउं इमीए तो पायसं रडं ॥ पायस-घय-गुल-कलियं अप्पइ पुत्तस्स भायणं एसा । सो तं पुरओ काउं उण्हं ति पडिक्खए जाव ॥ ताव तव-भूसियंगो जिइंदिओ जिय-परिसहो साहू । भिक्खत्थमागओ तत्थ जंगमो पसम-रासि व्व ॥ दवण दारओ तं चिंतइ हियए अहो ! अहं धन्नो। पुन्निक-निही य अहं जं एसो आगओ साहू॥ तो पायसेण समणो इमिणा पडिलाभिओ पहिडेण । मुणि-दाण-पुन्न-वसओ सुहं मणुस्साउयं बद्धं ॥ सो वि य भुत्तो घय-गुल-संपुन्नं अन्नं परमन्नं । पच्छिम-दिसा-रमणिकन्नपूरे संजाए सूरे भणिओ जणेण-कत्थ तुमए मुक्काइं वच्छख्वाइं ? सो वि सिग्धं गंतूण पुर-परिसरे पयट्टो गवेसिउं । गवेसिऊण जाव नयर-मज्झे पविसेइ ताव ढकियाई नयर-दाराई । दारओ ठिओबाहिं । तस्सेव मुणिणो पासे पाणिवहाइविरमण-पहाणं धम्म-देसणं सुणंतो रयणीए आउक्खएण मओ । समुप्पन्नो तत्थेव नयरे वणिय-भजाए गम्भे । तप्पभिई चेव पवडिओ सो वाणिओ विहवेणं । पसत्य दियहे जाओ जणाणंदयारओ दारओ। तस्स नाहि-नाल-निक्खणण-काले लडं रयण-सुवन्न-पुण्णं महानिहाणं । निव्वत्ते जम्म-महे देव-गुरु-पूयापुव्वं कयं गुण-निप्पन्नं धन्नो त्ति से नामं । समए समप्पिऊण कलायरियस्स सिक्खविओकला-कलावं तस्स चत्तारि जेठा सहोयरा ते तं पइ पओसंकुणंति, भणंति ते जणणि-जणए, किं इमस्स महंतं आयरं कुणह । जंपंति जणणिजणया जारिसो एस बहु-गुणो न तारिसा तुन्भे, अओ इमंमि अम्ह आयरो। Page #269 -------------------------------------------------------------------------- ________________ १९२ कुमारपाल प्रतिबोधे [ तृतीयः पुत्तेहिं वृत्तं परिक्खं करेह । तओ एक्केकस्स बत्तीसा बत्तीसा रूवगा तेहिं दिन्ना, भणिया इमे—करेह इमेहिं वाणिज्जं । पयहा ते ववहरिडं । धन्त्रेण पुण सव्व-कला- कुसले किणिउं बलिठ्ठो मिंढओ । दोणार- सहस्सं पणे काऊण जुज्झाविओ रायपुत्त-मिंढेण समं । भग्गो अणेण रायपुत्त- मिंढो । तओ दीणार- सहस्सं वेत्तूण मिंढय हत्थो झत्ति आगओ गिहं धन्नो । अन्ने पुण अकय- पुन्ना अलड-लाभा विवन्न-वयणा दिवसावसाणे आगया । बीय-दिणे भणंति ते पुणो परिक्खं करेह । तओ एक्केकरस सही सही करिसावणा अप्पिया । ते वि पयत्तेण कयविक्कयं कुणंता न लहंति लाहं किं पुण छेयं । अह आसि तत्थ नयरे महाघणो किविण - सेहरो सेट्ठी । सो विविहे आरंभे काऊण उवज्जए दव्वं ॥ धम्मत्थमत्थ-नियरं न देइ न वि देइ सयण-उवयारं । न कयावि कुणइ एसो धण-व्वयं निय- सरीरे वि ॥ पत्थितो एसो कुप्पइ जंपेइ परुस - वयणाई । दिते परेवि दिट्ठे सत्त-मुहो से जरो एइ ॥ मुच्छा-वसेण खणिऊण तेण दव्वेण पूरिया खड्डा । अंतो सुसिरा काउं भरिया रयणेहिं तह खट्टा ॥ खड्डाइ तीइ उवरिं खहं ठविऊण सुयइ सो तीए । न य मुणइ इमं मूढो न वच्चिही पर भवे किंपि ॥ सो मिल्लाविज्जंतो न अंत समए वि मुयइ तं खहं । तत्तो मओ वि तीए खट्टाए पिउ-वणं नीओ ॥ तं खहं च विकिज्जतं मसाण - वालेण । दक्खो धन्नो गिuts लक्खिउं रयण-गन्भं ति ॥ जओ दूर- निहित्तं पि निहिं तण वल्लि समुच्छ्याइ भूमीए । नयणेहिं अपेच्छंता निउणा बुद्धीइ पेहंति ॥ सा अप्पिया पिऊणं खट्टाओ खीलियाओ अवडं । रयणाई कड़ियाहूं तो तेसिं वडिओ विवो ॥ धन्नं हेतु मंतंति भाउणो भूरि-मच्छर-च्छन्ना । तं सोउं जाय-दया भाउज्जाया कहइ तस्स ॥ धन्नो चिंतइ न मए इमाण बंधूण किंचि अवरद्धं । Page #270 -------------------------------------------------------------------------- ________________ प्रस्तावः] दाने धन्यकथानकम्। १९३ ता किं कुणंति कोवं निकारण-वेरिणो हि खला ॥ किञ्चनाकारणरुषां सङ्ख्या सङ्ख्याताः कारणक्रुधः। कारणेऽपि न कुप्यन्ति ये ते जगति पञ्चषाः ॥ ता मे इमाण मण-दुक्ख-कारणमजुत्तमिह अवत्थाणं । पर-पीडा-परिहारं कुणंति जम्हा महापुरिसा ॥ इय चितिऊण धन्नो एगागी निग्गओ निय-पुराओ । भमइ महिं नगरागर-गिरि-सरियाराम-रमणिज्ज ॥ अन्न-दिणे मग्गासन्न-वत्ति-खित्ते ठिएण एकेण । दिहो कुडुबिएणं अहो ! विसिट्ठागिई एसो॥ इय परितुट्ठ-मणेणं भणिओ भो एहि मुंजसु इह त्ति। . तत्थ निसन्नो धन्नो निय-भजं करिसगो भणइ ॥ भुंजावसु पहियमिणं परमन्नं मज्झ भत्तमाणीयं । तीए दिन्नं धन्नो परमन्नं भुंजए जाव ॥ दीणार-कलस-कंठे ताव हलं करिसगस्स संलग्गं । तं उक्खणिउं धन्नस्स अग्गओ करिसओ भणइ॥ तुह पुन्नेहिं पत्तं मए निहाणं इमं अओ गिण्ह । धन्नो उदार-पयई जंपइ गिण्हसु तुमं चेव ॥ धन्नोवि परिभमंतो कमेण रायगिह-पुरवरं पत्तो। बाहिं तस्सारामे सहयार-तलम्मि वीसमिओ॥ दहण कुसुम-वालो मालागारो मणोहरं धन्नं । हरिसवसा नेह गिहं सपरियणो से कुणइ भत्तिं ॥ तत्थासि सेणिय-निवो जस्स फुरंत-प्पयाव-फण-रयणो । करवाल-काल-सप्पो पियइ रणे वेरि-जस-दई॥ निम्मल-सील-गुणाभरण-धारिणी तस्स धारिणी देवी । जण-मण-हरं पसूया धूयं नीइ व्व सा कित्तिं ॥ रन्ना घोसावियं नयरे-अजजा काविधूया जाया सा मे कहियव्वा । तत्थ गोभहो इन्भो तस्स भारिया भद्दा तंमि दिणे जाया तीए धूया। तहा तस्सेव कुसुमपालस्स भजाए जाया धूया। ते दोवि घोसणं सुणिऊण कहंति रन्नो अम्ह जायाओ धूयाओ। रन्ना सम्माणिऊण भणिया ते मम धूयाए दो वि २५ Page #271 -------------------------------------------------------------------------- ________________ १९४ कुमारपालप्रतिबोधे [ तृतीय: सहीओ हुतुं । रायाएसं ते गहिऊण गया स-गिहेसु । कयं इब्भेण रिद्धि-संदभेण धूयाए सुभद्दत्ति नामं, मालागारेण पुण पुष्फवइति । रन्ना निय-कन्नाए रिद्धि-पबंधेण निम्मियं नामं । सोमसिरित्ति अहेसा बढइ सह दोहिवि सहीहिं ॥ तिन्नि वि परोप्परं पीइ - निव्भराओ लहंति तारुन्नं । चिंतंति अ कह अम्हं तिण्हवि एक्को पई होजा ॥ पुष्पवई धन्नं दण वियंभियाणुरायाए । चितियमिणं सुरूवो अहो इमो पुन्नवंतो य ॥ जं इमिणा मह पिउणो गिहागएणं दुमाण कुसुमाई । जायाइँ बयाई जेसिं एक पि नासि पुरा || तो तिहं पि अम्ह जुत्तो भत्ता अओ केणावि उवाएण जाणावेमि इमं राय - कन्नाए ति । तओ तीए धन्नाओ कराविया विचित्त-भंगि- संगया कुसुममाला । सा समप्पिया सोमसिरीए । विम्हिय-मणाए भणियमणाए, सहि रयणावलि व विविहरयणालंकिया केण कया एसा ? पुप्फबईए कहियं — सुंदरि ! को वि जवाणो पंचबाणो व्व मणहरो सयल - कला - कुलहरं अम्ह घरे चिट्ठछ । सो निय - कोसल्लेणं विविह भंगीहिं कुसुमाभरणं विरएइ । तेण कया एसा । तन्नामं पि सोऊण सोमसिरीए चिंतियं - तं विणा न मए अन्नो परिणेयव्वो । तओ वाम - करयल-कलिय- कवोला दीहुण्ह-नीसास - विसोसियाहरा परिचत्त- सेसकज्जा तमेव चिंतती चिट्ठइ । परियणाओ मुणियमिणं रन्ना । पेसिऊण पडिहारं हक्कारिओ कुसुमवाल - गेहाओ धन्नो । कय-पणामो निविसिओ उचियासणे । तं सुर- कुमारोवमं दद्दूण चिंतियं रन्ना । ठाणे अणुराओ मम धूयाए । उचियं चेव नागवल्लीए पूग- पायवारोहणं ति । हक्कारिया रन्ना कन्ना, आगया सा तिरिच्छच्छि विच्छोहेहि विच्छुरंती सहा- मंडवं । विम्हि - वसेण दुन्नि वि अणमिस- नयणाई पिच्छमाणाई | रूवं परोप्परं ताई अमर-मिहुणं विडंबं ति ॥ भणिओ रन्ना धन्नो कन्ना दिन्ना इमा मए तुज्झ । हरिस-भर- निव्भरेणं धन्त्रेण पडिच्छिया एसा ॥ अह सोमसिरी-पियरं नमिऊण कथंजली भाइ एवं । एवं दुह वि मज्झ सहीणं एसो चिय होइ भत्तारो ॥ रन्ना भणियं रुच्च जइ एवं तुम्ह ता हवउ एवं । Page #272 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] दाने धन्यकथानकम् । ततो सोमसिरीए सहीण कहियं निवइ वयणं ॥ तासिं जणया तुट्ठा तो ताओ दोवि दिति धन्नस्स । राया गुरु- रिद्धीए तिन्नि वि परिणावर धन्नं ॥ गोभद्द - कुसुमपाला कुणंति अत्थ-व्वयं बहुं तत्थ । धन्नो नरिंद-दिने धवल-हरे रमइ ताहि समं ॥ करिरे-तुरय-कणय- कप्पड - पमुहं दिनं बहुं धणं रन्ना । निहिणो गिहे पभूया पाउन्भूया य धन्नस्स ॥ अह गेह - गवक्ख - गओ जणणी-जणए पलोयए धन्नो । मग्गंमि परिभमंते दुत्थावत्थे मलिण-वत्थे ॥ सो भइ नियय-पुरिसे दो वि इमे मह समीवमाणेह । ते विडं दिव्वंय विभूसिए दोवि आणंति ॥ धन्नं दुहुं दुन्नि वि तक्कंट्ठे लग्गिऊण रोयंति । नमिउं सुहासणत्थे सगग्गयं ते भणइ धन्नो ॥ दारिद्दमविद्दाणं नज्जइ आयारमित्तओ तुम्ह | ता कहह कहं तुहं ताय ! तयं तेत्तियं दव्वं ॥ जणओ जंपइ पुन्तय ! तइ भवणाओ विणिग्गए अम्ह । परुस- वयणाओं व्व तवो सव्वो वि खयंगओ विहवो ॥ चोरेहिं को वि हरिओ पलीवणे को वि अग्गिणा दड्ढो । को वि विलुतो रन्ना पुत्तेहिं कयंमि अवराहे ॥ इय तुट्टे सयल-धणे लज्जाए तत्थ वसिउमतरंता । इह अम्हे संपत्ता बाहिं चिट्ठति तुह जेट्ठा || तो पुरिसं पट्टविडं आणीया, सुट्टु न कयमम्हेहिं | खमसु गुणागर - गरुओ तुमं ति धन्नं खमावंति ॥ धन्नो दाऊण धणं अन्न- पुरे ते विसज्जए सब्वे । धन्न - पभावेण इमे पुव्वं व महाधणा जाया ॥ जणणि-जणयाण सव्वं घर-वावारं समप्पिरं धन्नो । तियसो व्व अच्छराहिं पियाहिं सह भुंजए भोए ॥ अन्न- दिणम्मि सुभद्दा रुयमाणा निव्भरं पहवइ धन्नं । धनेण पुच्छिया पंकयच्छि ! रोयसि किमेवंति ? ॥ तीए वृत्तं पिययम ! सहोयरो मज्ज्ञ सालिभहो त्ति । १९५ Page #273 -------------------------------------------------------------------------- ________________ १९६ कुमारपालप्रतिबोधे गुरु- धम्मघोस-पासे धम्मं सोऊण संविग्गो ॥ चारित्तं वेत्तुमणो भणिओ जणणीइ वच्छल - मणाए । दुक्करमिणं चरितं तुमं च सुह-लालिओ वच्छ ! ॥ ता जइ ते निव्बंधो, ता थेवं थेवमुज्झ विसय- सुहं । जेण तुह होइ देहं कमेण संजम - वहण - जोग्गं ॥ तो जणणी-वयणेणं दिने दिने सो करेइ संखेवं । भोयण-भूसण- तूली- तंबोल- विलेवणाईणं ॥ इय भोग-निरीहो सो जा अलवणं अंबिलेण भुंजेइ । एक्केण निवसणेणं महीयले केवले सुअइ ॥ संपइ असंसयं चिय संजम भारं पवज्जिही एसो । इय सालिभद्द-चरियं खेय-निमित्तं सुणसु मज्झ ॥ हसिऊण भणइ धन्नो सुयणु ! धुवं कायरो न सो सूरो । जो सहस त्ति न सक्कइ तव -संजम - भारमुक्खिविरं ॥ अह सोमसिरी जंपइ - सो सुकुमालो न कायरो सामि ! | दुक्कर - संजम - जुग्गं सणियं सणियं कुणइ देहं ॥ धनेण पुणो भणियं - किमत्थि धीराण दुक्करं किंपि । जं सो बद्ध-परियरो झत्ति स कज्जं न साहे ॥ तो सोमसिरी परिहास - पेसलं जंपए पुणो धन्नं । जइ दुक्करं न एयं तुम्हे वि न किं कुणह नाह ! ॥ धन्नो जंपइ तुम्भे तिण्णि वि मं भणह जह कुणसु धम्मं । ता किं करेमि न करेमि व त्ति पेच्छह दुयं तुम्हे ॥ ताहि भणियं सहासं जह गिण्हसि संजमं तुमं सामि ! तित्थयर-पाय- मूले अम्हे वि हु तं गहिस्सामो ॥ अह तत्थ समोसरिओ वीरजिणो जणिय-जणमणाणंदो । तस्सागमणं कहियं धन्नस्स निउत्त- पुरिसेण ॥ पुरितुट्ट-मणो धन्नो सिविद्यारूढो महंतरिडीए । भज्जाहि तिहि वि जुत्तो निक्खंतो सामि-नमणत्थं ॥ अह गरुय-विभूईए सुरो व्व मणि-भूसणेहिं सोहंतो । वय - गहणत्थं गेहाओ निग्गओ सालिभद्दो वि ॥ मुत्तूण वाहणाईते दुन्नि वि पविसिउं समोसरणे । 1 [ तृतीय: Page #274 -------------------------------------------------------------------------- ________________ १९७ प्रस्तावः] ___ दाने कुरुचन्द्रकथानकम् । नमिउं जिणं सठाणे ठाऊण सुणंति धम्म-कहं ॥ अपारे संसारे कथमपि समासाद्य नृभवं न धर्म यः कुर्याद्विषयसुखतृष्णातरलितः। बुडन् पारावारे प्रवरमपहाय प्रवहणं स मुख्यो मूर्खाणामुपलमुपलब्धुं प्रयतते ॥ तं सोउं संविग्गो केसे उप्पाडिऊण सयमेव । गिण्हेइ सालिभद्दो दिक्खं सह अट्ठ-भज्जाइं ॥ अह वेरग्ग-पवन्नो धन्नो भन्जाओ जंपए एवं । वेत्तुं चारित्त-भरं करेमि मणुयत्तणं सहलं ॥ तो सोमसिरी जंपइ पिय ! परिहासो मए कओ एसो। जइ दुक्करा न दिक्खा तुमं पिता किं न कुणसि इमं ॥ सचमिणं मन्नतो तुमं तु घेत्तुं समीहसे दिक्खं । परिहासे वि कए किं जुज्जइ निव्वक्करं काउं ॥ धन्नो जंपइ न पिए! दिक्खं गिण्हामि तुज्झ वयणेहिं । किंतु पहु-देसणाए भवस्स एवं मए नायं ॥ तत्तो पलीवणाओ व निक्खमिउ मणो करेमि पव्वजं । भजाहिं तिहिं वि भणियं जइ एवं तुज्झ निब्बंधो॥ अम्हे वि तं करेमो, तो धन्नो सह तिहिं पि भज्जाहिं । गिण्हइ दिक्खं दुन्नि वि पदंति थेरंतिए सुत्तं ॥ अजाए चंदणाए दुण्हवि भजाओ अप्पए भयवं । अन्भत्थ-दुविह-सिक्खाओ ताओ साहंति सिद्धि-पहं ॥ कय-तिव्व-तवा सुइरं पजंते विहिय-अणसणा मरिउं । मुणि-सालिभद्द-धन्ना सव्वढे सुरवरा जाया ॥ इति दाने धन्य-कथानकम् । साहारणत्थ-दाणे बहूण साहारणं फलं होइ । तत्य वि कुरुचंदस्स व उत्तम-फल-साहगो भावो ॥ तं जहाइह जंबुदीव-भरहे नयरं नामेण गयपुरं अस्थि । गय-संगयं पि अगयं केण वि अहयं पिजं सुहयं ॥ Page #275 -------------------------------------------------------------------------- ________________ १९८ कुमारपालप्रतिबोधे [तृतीयः तत्थ कुरुचंद-नामो राया जेणारिणो रणे भग्गा। गुरु-साल-संगएसुं गया वणेसुं न भवणेसु ॥ अह तत्थ समोसरिओ संतिजिणो तस्स वंदण-निमित्तं । सामंत-मंति-कलिओ कुरुचंदो निग्गओ राया ॥ धम्मं सोऊण निवो समए पुच्छइ कयंजली एवं । पुव्व-सुकरण केणं नाह ! मए पावियं रजं? ॥ वत्थ-फल-प्पमुहाई पवराइं पंच पंच वत्थूणि । ढुक्कंति ढोयणे मह पइ-दियहं केण कम्मेण ? ॥ इहाण ताणि दाहं ति चिंतिउं अप्पणा न उवभुंजे । वियरामि न अन्नस्स वि कह भयवं! केण कम्मेणं? ॥ भयवं पि कहइ तुमए रजमिणं साहु-दाणओ पत्तं । तत्तो चिय तह ढुक्कंति ढोयणे पंच-वत्थूणि ॥ ताण अभोगादाणे सुपुन्न-साहारणत्तणं हेऊ । एक्केण न खलु भुज्जइ बहूण साहारणं वत्थु ॥ इहाणं दाहामि त्ति तुज्झ चिंता वि हेउणा तेण । साहुस्स जहा दाणं पुव्वं दिन्नं तह कहेमि ॥ पुरमत्थि भरह-वसुहा-रमणी-मणि-नेउरं सिरिपुरं ति । तत्थ पयईइ भद्दा परप्परं पीइ-संजुत्ता ॥ सुधण-धणवइ-धणेसर-धणया चत्तारि वाणिया मित्ता। ते अत्थ विढवणत्थं कयाइ चलिया रयण-दीवं ॥ दोणगो तेसिं कम्मयरो संबल-वाहगो य । अन्नया अरन्न-उत्तिन्नेहिं तेहिं खीण-प्पाए पाहेए पडिमा-पडिवन्नो दिट्ठो साहू, चिंतियं च-अहो ! अम्ह पुन्नं उवडियं जं एस पसम-रासि व्व दिहि-गोयरं गओ । ता एयरस किं पि दाणं दाऊण अणुग्गहेमो अत्ताणं । गोयर-समओ य रिसिणो। भणिओ य सुधणाईहिं दोणागो-भद्द दोणाग ! देहि मुणिणो किं पि। तेहिंतो अहिंग-सडाए पडिलाहिओ तेण मुणी । बद्धं महाफलं कम्मं । पत्ता ते रयण-दीवं । तत्थ अत्थं विढविऊण आगया सदेसं । तेणेव पुन्न-वीएण पाविया सव्वया वि ते रिद्धिं । लडुं साइ-जलं एक्कसो वि जीवंति धन्नाई, किंतु मायाविणो धणवइ-धणेसरा ववहरंति सुहुम-मायाए । दोणगो वि अहियं सुद्ध-चित्तो आउक्खए मरिऊण उप्पन्नो गयउर-नयरे दुप्पसहस्स रन्नो सिरिसुंदरीए देवीए पुत्तो तुमं । देवीए Page #276 -------------------------------------------------------------------------- ________________ प्रस्तावः ] दाने कुरुचन्द्रकथानकम् । १९९ सुविणे चंदो दिट्ठो त्ति कयं कुरुचंदो त्ति ते नामं । एत्थंतरे मया सुधण-धणया समुप्पन्ना वणिय-पुत्ता । एगो कंपिल्लपुरे बीओ कत्तियपुरे । पइट्टावियाई नामाइं एगस्स वसंतदेवो अन्नस्स कामवालो। विवन्ना धणवइ धणेसरा समुपन्ना वणिय-धूयत्ताए एगा संखउरे अन्ना जयंतीए । कयाइं नामाई एगाए महरा अन्नाए केसरा ! कमेण मयण-वियारुव्वणं जोव्वणं संपत्ता ते सव्वे । कयाइ कंपिल्लाओ अत्थोवजणत्थं गओ जयंतीए वसंतदेवो । तत्थ वि चिट्टतेण वसंतदवेण दिट्ठा अट्ठमी-चंद-महेरइ नंदणुजाणे रइ व्व केसरा, तीए वि वसंतदेवो। पुव्व-भवब्भासेण सिणेह-सारं दुण्हं पि मिलिया दिट्ठी । का एस त्ति पुच्छिओ वसंतदेवेण जयंति-वत्थव्वो संजाय-मित्त-भावो पियंकरो नाम वणिय-पुत्तो। कहियं तेणं एसा धूया सेहिस्स पंचनंदिस्स। भइणी जयंतदेवस्स कन्नगा केसरा नाम ॥ तत्तो वसंतदेवो जयंतदेवेण सह कुणइ मेत्तिं । अन्न दिणे सो नीओ जयंतदेवेण निय-भवणे ॥ दिहा वसंतदेवेण नयण कुमुयाण चंदलेह व्व । अचंती कुसुम-सरं कुसुमेहिं केसरा तत्थ ॥ तीए वसंतदेवो जयंतदेवस्स हत्थ-कमलाओ। कुसुमाइं पडिच्छंतो दिट्ठो गरुयाणुरायाए ॥ इणमणुकूलं सउणं ति दोवि हरिसं गयाइं निय-चित्ते । लक्खेइ धावि-धूया पियंकरा नाम सव्वमिमं ॥ पवरं जयंतदेवो वसंतदेवस्स कुणइ उवयारं । तत्तो पियंकराए पयंपिया केसरा एवं ॥ तुज्झ वि जुज्जइ काउं सुयणस्स इमस्स कावि पडिवत्ती । जुगवं लज्जा सब्भस-हरिस-परा केसरा भणइ ॥ पियंकरे ! तुमं चेव जाणसि जंमित्थ उचियं ति। पियंकरा वि भवणुज्जागयस्स तरुस्स पियंगुमंजरीओ ककोलफलाइं च समप्पंती जंपेइ-सुंदर सहत्थारोविय-रुक्ख-समुप्पन्नाइं इमाइं इट्ट-देयाई मह सामिणीए केसराए तुज्झ पेसियाई । इहो अहं ति हरिसिएण गहियाइं ताई वसंतदेवेण । दाऊण नाममुद्दे भणिया एसा, वत्तव्वा तुमए सामिणी, सोहणं कयं । तुमए वहियव्वं सयावि इहाणुरुवं । पियंकराए गंतूण सव्वं कहियं केसराए । परितुट्टा सा हियएण । Page #277 -------------------------------------------------------------------------- ________________ २०० कुमारपालप्रतिबोधे [तृतीयः रयणीए चरम-जामे दिह्रो इमीए सुविणो, किलाहं परिणीया वसंतदेवेण । तेणावि सुविणे कयं केसरा-परिणयणं । तुट-चित्ताए केसराए कहिओ सुविणोपियंकराए। इत्थंतरे निय-कज-गयं जंपियं पुरोहिएण-एवं चेव एयं भविस्सइ त्ति इमं सोऊण परितुट्ठाओ दोवि । जंपियं पियंकराए सव्वहा वसंतदेवो तुज्झ भत्तारो त्ति बद्धो सउण-गट्टी केसराए । कहिओ सुविण-वुत्तंतो वसंतदेवस्स । सो वि नियसुविण-संवायाओ सिद्धं समीहियत्थं मन्नंतो पत्तो पमोयं । भणिओ पियंकराए-दिन्नो तुज्झ अप्पा सउण-गंटिं बंधतीए सामिणीए । ता करेसु विवाहसंजुत्तिं । वसंतदेवेण वुत्तं कया चेव विहिणा संजुत्ती । एवं पइ-दिणं पवढमाणाणुरायाण अइकंतो कोइ कालो । अन्नया स-गिह-गएणेव सुओ पंचनंदि-गेहे मंगल-तूर-सहो वसंतदेवेण। किमेयं ति गवेसावियं इमिणा । कहियं कम्म. यरीए जहा दिन्ना केसरा कन्नउज-वत्थव्व-वसुदत्त-सेटि-पुत्तस्स वरदत्तस्स । तन्निमित्तमेयं वद्धावणयं ति । तं सोऊण मुच्छिओ वसंतदेवो। एत्थंतरे आगया पियंकरा आसासिओ तीए, भणियं च-पेसिया अहं केसराए, संदिहें तीए, न तए खेओ कायव्वो, मम चित्तं अजाणतेहिं गुरुहिं पारडमेयं, अहं पुण न पुव्वाणुराग-विसरिसं चिट्ठामि । सव्वहा मम तुमं चेव भत्ता। अन्नहा मरियव्वं । एवं सोऊण परितुट्ठो वसंतदेवो । भणिया अणेण पियंकरा-भद्दे ! एत्थ वइयरे ममावि एस निच्छओ। गंतुं पियंकराए कहियमिणं केसराइ सा तुट्ठा। ताण विवाहोवायं चितंताणं गया दियहा ॥ तम्मि असंपत्ते चेव जन्न-जत्ता समागया तत्थ । तत्तो वसंतदेवो सुए विवाहो त्ति निसुणेइ ॥ सो दूमिओ मणेणं नयराओ निग्गओ गओ य वणं । चिंतेइ-अहो ! केरिसमसुंदरं विलसियं विहिणो॥ नूणं मह परिणयणे विहिय-पइन्ना गुरुहिं अन्नेण । सा परिणाविजंती करिही जीविय-परिचायं ॥ तीए मरणं निसुणेमि जाव अहमेव ता मरामि त्ति । तो बंधिऊण पासं असोग-रुक्खस्स साहाए ॥ जा उब्बद्धो अप्पा वसंतदेवेण तत्थ उव्वतहिं । बंधु व्व ताव पत्तो को वि नरो तरु-निउंजाओ। Page #278 -------------------------------------------------------------------------- ________________ प्रस्तावः] दाने कुरुचन्द्रकथानकम् । २०१ मा कुणसु साहसमिणं ति जंपमाणो असोगमारुहिउं । छिंदेह तस्स पासं ककिल्लि-तले तमाणेइ ॥ जंपइ भो ! भो ! तुमए किमेवमागिइ-विरुद्धमारडं ? । सो भणइ आगिईए किमिमीए दुक्ख-बहुलाए ॥ निय-वइयरं च साहइ, अह पुरिसो जंपए जइ वि एवं । तहवि न जुज्जइ एवं पुरिसस्स विवेगिणो मरणं ॥ किंतु उवाओ जुत्तो अत्थि य सो इत्थ दुग-परिन्नाए । जत्थ य नत्थि उवाओ तत्थ वि धुवमणुचियं मरणं ॥ जीवामि दुक्खिओऽहं उवाय-विरहे वि इत्थ वत्थुमि । भई लहइ जियंतो जो य मओ सो मओ च्चेय ॥ जओ कत्तियपुर-वत्थव्वो वणिय-सुओ कामपाल-नामोऽहं । देसाण दंसणत्थं विणिग्गओ जोव्वणुम्मत्तो ॥ पत्तो परिब्भमंतो संखउरं तत्थ संक्ख-जक्खस्स । जत्ताए नीहरिओ जणो अहं पि हु गओ तत्थ ॥ सहकार-वर्णमि मए रइ व्व रूवेण कन्नगा दिट्ठा। तीए वि कमल-दल-विन्भमेहिं नयणेहिं दिट्ठोऽहं ॥ तत्थ ठिओऽहं वाजेण दिहि-पासेहिं तीइ बद्धो व्व । दिन्नं च सही-हत्थेण मज्झ तंबोलमेईए॥ किं काउमेत्थ जुत्तं ति जाव चिंतेमि ताव मत्त-करी । सच्छंदं वियरंतो पत्तो चूयहुमासन्नं ॥ नट्ठो भएण कन्नाइ परियणो कन्नगा उण न नहा। कंपंत-सव्व-गत्तं तं हत्थी जाव गिण्हेइ ॥ ताव मए लउडेणं पच्छिम-भायम्मि आहओ हत्थी। भुयगो व्व पुच्छ-पुट्ठो कन्नं मुत्तूण सो चलिओ ॥ तं वंचिउं मए सा कन्ना घेत्तूण अन्नओ नीया। निब्भय-ठाणे मुक्का मिल्लह सा मं न हियएण ॥ समागओ से परियणो । पसंसिओ अहं तेण । नीया एसा चूय-तरु-तलं। इत्यंतरे समागयं नाग-वरिसं तेण दिसो दिसं पलाणो जणो। तओ न नायं २६ Page #279 -------------------------------------------------------------------------- ________________ २०२ कुमारपालप्रतिबोधे [ तृतीयः कहिं गया सा कन्नग त्ति । कइ वि दियहे हिंडिओ अहं तम्मि नयरे । अलण तीए पउत्तिं सुन्न-चित्तो समागओ एत्थ । अत्थि मे तीए उवरि सिणेहो, किंतु तीए सुडिं अयाणंतस्स नत्थि मे उवाओ तस्संपत्तीए, तहावि नाहं मरणमंगीकरेमि । तुह उण केसरा-संपत्तीए अस्थि उवाओ ।सुए सा परिणिजिही तओ अज कायव्वा तीए रइ-सहियस्स भयवओ मयणस्स पूया। तं च एगागिणी करेइ त्ति कप्पो । तो अम्हे अणागयं चेव त्ति पविसामो नयर-मयण-देवउलं। तओ तीए पविहाए तस्संगगएणेव तव्वेस-गहणेण गमिस्सामि अहं तीए गेहं । तुमं पुण बहु-बोलीणेसु अम्हेसु वेत्तूण केसरं लहुं अचक्कमिजासि त्ति। जुत्ति-संगयं ति सोऊण हरिसिओ वसंतदेवो, भणियं अणेण जुत्ति-जुत्तमेयं, किं तु तुहेत्थ वसणं ति । तया य छिकियं बुड्ढ-माहणीए । कामपालेण वुत्तं न मज्झ तत्थ वसणं किं तु तुज्झ कन्ज-करणेण महंतो अन्भुदओ त्ति। इत्थंतरे निय-कज-संबद्धमेवं जंपियं वुड्ड-माहणेणं-न एत्थ संदेहो त्ति । गहियसउणत्थेण पडिवन्नमिणं वसंतदेवेणं । पविट्ठा दो वि नयरिं । काऊण उचियकिच्चं निग्गया संझाए । पविट्ठा मयण-देवउलं । ठिया पडिमा-पिट्ठओ । थेववेलाए सुओ तूर-रवो, केसरा आगच्छइ त्ति हरिसिया चित्तेणं । कमेण आगया एसा । सा वि पाढ-सिद्धं पिय-समागम-मंतं चिंतंती उइन्ना जंपाणाओ । चडिया मयण-देवउलं । वेत्तूण पियंकरा कराओ पूओवगरणं पविट्ठा तत्थ । आयारो त्ति ढक्कियं तीए दुवारं । कया कामस्स पूया। भणियं चभयवं! रह-रमण ! पचक्खाणि तुज्झ सयल-पाणि-चित्ताणि ता किं जुत्तमेयं जं ममं अणिटेण भत्तुणा जोजेसि । किं न याणसि तुमं वसंतदेवं विणा अन्नत्थ न मे रमइ मणं । किं वा इयाणिं इमिणा उवालंभेण । सव्वहा जम्मंतरे वि तुह पसाएण सो चेव भत्ता हवेज त्ति भणिऊण तत्तोरणे उब्बद्धो अप्पा । निग्गंतूण रक्खिआ सा वसंतदेवेण । कुओ एसो त्ति विम्हिया एसा । भणियं वसंतदेवेण-पत्थिओ वम्महाओ जो तुमए । भत्ता भवंतरे वि हु सो एस वसंतदेवोऽहं ॥ मित्तेण सह पविठ्ठो पुव्वं चिय-एत्थ तुज्झ हरणत्थं । ता निय-नेवत्थं पंकयच्छि ! अप्पेसु एयस्स ॥ जेण तुह वेसधारी सपरियणो एस जाइ तुज्झ घरं । अम्हे पुण गयपाए इमम्मि देसंतरं जामो॥ इय भणिया निय-वेसं समप्पए सा वि काम-पालस्स । www.jainelib Page #280 -------------------------------------------------------------------------- ________________ प्रस्तावः ] दाने कुरुचन्द्रकथानकम् । २०३ घेत्तूण तस्स वेसं ठिया इमा मयण-पिट्ठमि ॥ सो गिहिऊण पत्तिं नीरंगी-पिहिय-वयण-सयवत्तो। उग्घाडिउं दुवारं विणिग्गओ मयण-भवणाओ॥ पत्तिं पियंकराए समप्पिउं लग्गिऊण तीए करे। सो चडिओ जंपाणे तं कम्मयरेहिं उक्खित्तं ॥ पत्तो अलक्खिओ परियणेण सो पंचनंदि-गेहमि । मुणइ न मज्झं बंभा वि सुप्पउत्तस्स दंभस्स ॥ जाणाओ उत्तिन्नो पियंकराए वहू-हरं नीओ। कणयासणे निविट्ठो, पियंकराए इमं वुत्तो।। चिंतेसु पिय-समागम-मंतं तो निग्गया पियंकरिया । तो काम-रइ-समागम-मंतं सरि पवत्तो सो ॥ अह केसराइ माउल-धूया संखउर-वासिणी मइरा । पत्ता तत्थ विवाहे पुव्वं एएण जा दिहा ॥ तस्स पुरो उवविट्ठा नीससि जंपिउं पवत्ता सा। सहि ! अवसरो त्ति जंपेमि किं पि परिहरसु उव्वेयं ॥ जं अवहिओ विहि चिय इट्ठाणिढेसु सव्व-पाणीणं । संखउरे वि ठियाए मए सुओ तुज्झ वुत्तंतो ॥ मुत्तुं वसंतदेवं न रमेइ नरंतरम्मि तुह चित्तं । पिय-विरह-दुहं दुसहं सयमणुभूयंति जाणेमि ॥ धन्ना य तुमं जीए पिएण सह दंसणाइ-संभवइ । मज्झ पुणो वुत्तंतो सहि! सुव्वउ दारुणो बाढं ॥ नीहरियाहं सह परियणेण जत्ताइ संखवालस्स । मयणु व्व मए तरुणो असोग-तरुणो तले दिट्ठो॥ तस्स मए पट्टवियं सहिए कर-पंकएण तंबोलं। तेणावि रक्खियाहं मत्तगयाओ जमाओ व्व ॥ पुणरवि करि-संकाए नट्ठाहं सह सहीहिं सवाहिं । कहिं वि गओ सो वि जुवा मए गविट्ठो न दिहो य ॥ कत्थ वि रइमलहंती अलि-दट्ठा मकडि व्व तप्पभिई। तम्मि वणम्मि गयाहं तंमदर्से परुड्या सुइरं ॥ Page #281 -------------------------------------------------------------------------- ________________ २०४ कुमारपालप्रतिबोधे [तृतीयः अन्ज मए सुविणे चिय सो दिट्ठो न उ कयाइ पचक्खं । अस्थि मम तम्मि पेमं होही जोगो उ विहि-वसओ॥ एयम्मि वइयरे जं मह दुक्खं तं मुणामि अहमेव । अत्ताण निविसेसा तुमं ति तुह जंपियं पुरओ ॥ ता बहिणि! मुंच खेयं अणुयत्तसु गुरु-यणं हवसु धीरा। अणुकूल-विहि-त्सेणं सव्वं पि हु सुंदरं होही ॥ अह भणइ कामपालो मयच्छि ! जक्खूसवम्मि जो तुमए। दिट्ठो सो एसोऽहं तुह मण-मयरायर-मयंको ॥ अणुकूल-दिव्व-वसओ वसंतदेवस्स केसराए य । संजोगो संजाओ अम्हं पिव मुंच तचिंतं ॥ तं नीरंगी-रहियं महरा उवलक्खिऊण परितुट्ठा। भयवसओ सम्मूढा तो भणिया कामपालेण ॥ मुंच पिए ! भयमिपिंह दंससु मे किं पि निग्गमण-दारं । महराइ घरुजाणस्स पच्छिमं दारमुवइदं ॥ नीहरइ कामपालो सहिओ मइराइ तेण वारेण । वचंतो सो पत्तो गयउर-नयरम्मि एयम्मि॥ पुव्वागयस्स सह केसराए मिलिओ वसंतदेवस्स । ते दंसिया जिणेणं वसंतदेवाइणो रन्नो॥ कहियं जिणेणं पंचहिं जणेहिं दिन्नं मुणिस्स जं दाणं । तं पंच पंच वत्थूणि ढोयणे तुज्झ दुकंति ॥ एत्तो चिय एएसिं ताणि अदाउं सयं न भुंजेसि । इय जिण-कहियं सोउं पुव्व-भवो सुमरिओ तेहिं ॥ नमिऊण जिणं रन्ना नीया नीय-सोयर व्व ते गेहं । तेहिं सह विहिय-रज्जो सो धम्म-परो गओ सुगई । इति दाने कुरुचन्द्र-कथा। रन्ना भणियं-भयवं ! निरंतरं सुक्ख-भागिणो एक्के । दीसंति नरा अवरे न तारिसा एत्थ को हेऊ ? ॥ गुरुणा भणियं-जे दिति दाणमच्छिन्न-भाव-संपन्ना । Page #282 -------------------------------------------------------------------------- ________________ प्रस्तावः] सान्तरदाने कृतपुण्यकथानकम् । ते अन्न-भवे पावंति सुक्खमच्छिन्नमाजम्मं ॥ जेसिं पुण दिताणं नराण दाणंमि अंतरं होइ । कयउन्नउ व्व सुक्खं निरंतरं ते न पावंति ॥ तं जहा अस्थि पुरी सावत्थी जत्थ वियंभंत-सुरयगा तुंगा। कणयमया पासाया सुमेरु-पुत्त व्व रेहति ॥ . तत्थ गुण-संगओ संगउ त्ति सिट्ठी महा-धणो आसि । से बंधुल त्ति भजा रमणो त्ति मणोहरो पुत्तो ॥ पुव्व-कय-कम्म-परिणाम-दोसओ तस्स विहडिओ विहवो । जम्हा न पडिखलिजइ सुरासुरेहिं पि पुव्व-कयं ॥ कालेण मओ सिट्टी अनिव्वहता य बंधुला तत्थ । सुलह-जलिंधण-धन्नंमि सालिसीसे गया गामे ॥ अक्खिय-निय-वुत्तंता गामीण-जणेहिं अब्भुवगया सा। विहिओ य वच्छ-वालो से पुत्तो अप्पिउं वच्छे ॥ सो दाण-व्वसणी देइ दारगाईण लहइ जं किं पि । नहि अत्थि नत्थि चिंता पयइ-उदाराण संभवइ ॥ अह मास-खमग-साहू इमस्स दिहिपहमागओ बाहिं । जाया य तम्मि भत्ती तवेण रंजिजइन को वा ॥ अन्नम्मि वासरे ऊसवो त्ति लोगेण पायसं रद्धं । तं जेमंते डिंभे द8 रमणो भणइ जणणिं ॥ वियरसु ममा वि पायसमिमा वि नथि त्ति निम्भरा रुयइ । संपन्न-दयाहिं पाडिवेसियत्थीहिं सा भणिया ॥ मा रुयसु पायसं रंधिऊण रमणस्स देसु सिग्धं ति। तीसे समप्पियाइं च खीर-तंदुल-गुल-घयाई ॥ रद्धं च पायसं तीइ दारओ भोयणत्थमुवविट्ठो। घय-गुल-पायस-भरियं तस्स पुरो भायणं ठविलं॥ अह बंधुला पविट्ठा घर-मज्झे इत्थ अवसरे पत्तो। धम्मु व्व मुत्तिमंतो सो भिक्खत्थं खमग-साहू ॥ चिंतामणी मह-करे चडिओ जं आगओ मुणी गेहं । Page #283 -------------------------------------------------------------------------- ________________ २०६ कुमारपालप्रतिबोधे दाउ इमस्स भिक्खं करेमि मणुयत्तणं सहलं ॥ इय चिंतिउं ति भागं देह इमो पायसस्स तुट्ठ- मणो । थेवमिणं ति विचिंतिय दुइय-ति-भागं पयच्छेइ ॥ मा अत्रेण विणस्स इमं ति परिभाविऊण पुण एसो । देइ तइयं ति-भागं भोग - फलं बंधए कम्मं ॥ तस्स निसन्नस्स पुणो अन्नं जणणीए पायसं दिनं । गिद्धि-वसेण अणं भुत्तं परिणइ-अमाणेण ॥ तम्मि दिने वलयं इमस्स बाहिं गयस्स संजायं । रयणीए अजिन्नेणं विसूइयाए मओ एसो ॥ मगह - विसयावयंसे रायगिहे वर- पुरे समुप्पन्नो । सो सेट्ठि - घणावह - भारियाइ भद्दाइ गन्भम्मि ॥ काल- कमेण जाओ पुत्तो बत्तीस - लक्खणाणुगओ । परितुट्ठ- मणो सेट्टी करेइ जम्मूसवं तस्स ॥ कयन्नु त्ति जणेण भणिओ सो जो गिहे धणडुंमि । जाओ इमो त्ति विहियं तो कयन्नो त्ति से नामं ॥ चंदो व्व सुक्क पक्खे दिणे दिणे जणिय-जण-मणाणंदो । पाव वुद्धिं एसो सयणाण मणोरहेहिं समं ॥ समयम्मि कलायरियस्स अप्पिओ कारिओ कला - गहणं । सो तरुणि- नयण - छप्पय-कमलवणं जोव्वणं पत्तो ॥ कणयावदाय- देहं निव्वत्तिय - तियस तरुणि-संदेह | परिणाविओ गुरूहिं रूवमई नाम इब्भ-सुयं ॥ तह वि कलभास - परो पसत्थ- सत्थत्थ- संथव-विहत्थो । रमणीस मणं पि मणं मुणि व्व न करेइ कयन्नो || तो भणिओ भद्दाए सिट्ठी तह कुणसु मंज्झ जह वच्छो । सेवेइ विसय- सुक्खं अह वृत्तं सेट्ठिणा एवं ॥ आहार-भय-परिग्गह- मेहुण-सन्नाओ अणुवदिट्ठाओ । गिति सव्व-सत्ता मुद्धे ! किं तदुवएसेण ॥ पुणरुत्तं भद्दाए भणिजमाणेण सिट्टिणा पुन्तो । विसयासत्तिनिमित्तं खित्तो दुल्ललिय-गोट्ठीए ॥ [ तृतीय: Page #284 -------------------------------------------------------------------------- ________________ सान्तरदाने कृतपुण्यकथानकम् । सो तेहि सह भमंतो देवउलाराम पमुह - ठाणेसु । काम-घरिणी - सरिच्छं कामलयं पिच्छए गणियं ॥ किं एसा तियस वहू स- कोव - सुर-नाह - साव-पन्भट्ठा । पत्ता मणुस्स-लोयं ति चिंतए जाव कयन्नो || अन्भुट्टिऊण भणिओ सो तीए कमल -मगहर - मुहीए । काऊण पसायमलंकरेसु चलणेहिं मह गे ं ॥ तं सोउं मुड-मणो कामलयाए गिहं पविडो सो । तीए कला-कुसलाए विविह विणोएहिं अक्खित्तो ॥ पवतो तीए सह भोगे भुंजिरं । सिट्टिणो कहिऊण वृत्तंतं गया स-हाणं मित्ता । सिट्टिणा भणिओ भंडारिओ, जं किंचि मग्गए दव्वं मे वच्छो तं तए पेसियव्वं । अक्काए वि कयन्नय कराओ गहिया नाम मुद्दा । तं अप्पिऊण चेडीए आणावए अक्का भंडारिय-पासाओ मणोरहाइरित्तं वित्तं । सुह-सागरावगाढस वीसरिय-सयण- सिणेहस्स तस्स अइकंता बारस वरिसा । मया मायापियरो | अणायगो विणट्ठो विहवो । तहावि संवच्छरं जाव संवाहियं सेवागरणं रूववईए । अन्नदियहे पेसियं तीए नियाभरणेहिं सह पुन्न चत्तयं । झीणो विहवो त्ति लक्खिअं अक्काए । पडिपेसियं आहरणेहिं सह दीणार - सहस्सं । अन्न- दि अक्काए भणिया कामलया, धोय-कुंसुंभ- सरिसो कओ एसो । ता किं इहि अणेण ? तीए वृत्तं म मा एवं भण । दिन्नं इमिणा मणोरहाइरित्तं वित्तं । अक्काए वुक्तं जं दिनं तं गहियं इण्हिं से नत्थि तेण नीणेमो । अम्ह इमो कुलधम्मो तं वच्छे ! मा अइकमसु ॥ कामलया वृत्तं अम्मो ! अम्हाण एस कुल-धम्मो । गणियाण पहाणाण उ अईव लज्जाकरं एवं ॥ अन्नं च पुणो दाही एसो च्चिय चिंतियं धणं समए । ता दु-चितिएण अयस निमित्तेण अलमिमिणा ॥ प्रस्ताव: ] एयं सोऊण ठिया तुहिका अक्का । चिंतिय अणाए, अचंत-रत्ता इमंमि मे धूया । ता परिहवज्जओ एसो, जेण संयंचिय बच्चइ । पारदो पराभवो । afrat aur निग्गओ तग्गेहाओ । आगओ स-गिहं । दिहं तं सडियपडियं । पुच्छिया रुववई किमेयं ति ? | साहिओ तीए सव्वो वृत्तंतो । सोगाउन्नो कउन्नो जंपिडं पवत्तो २०७ Page #285 -------------------------------------------------------------------------- ________________ २०८ कुमारपालप्रतित्रोधे जो पिय-पियामह - मुह-पुव्व- पुरिसेहिं संचिओ विहवो । अहह ! मए सो मेहु व्व पवल-पवणेण निट्ठविओ ॥ जेसिं मणोरहेहिं तह ओवाइय-सएहिं जाओहि । जणणि जणयाण तेसिं मरणं पि मए न विन्नायं ॥ संत - जण वज्जणिज्जं धम्मत्थ-पणासणं अकिन्ति-करं । काउं वेसा वसणं मए कुलं कलुसियं निययं ॥ हा ! जाओम्हि किमत्थं गव्भ-गओ वि हु अहं न किं गलिओ ? | जो अकय- पुत्त-कजो एवं गणिया-गिहे वसिओ ॥ धणवंतो ति पिया मे आसी सव्वत्थ माणणिज्जो जो । तस्स ओहं अघणो दंसिस्सं कह जणस्स मुहं ॥ एवं संतप्पंतो पियाए सो जंपिओ चयसु खेयं । तई पिय ! अक्खय- देहे सव्वं लठ्ठे पुण वि होही ॥ ठिओ कइ विदियहे कयन्नो तत्थ । जाया आवन्न- सत्ता रूववई । भणिया अणेण, पिए ! चंचा- पुरिसो व्व अकय-पुरिसत्थो अत्थ-हीणो नरो न रेहए । ता देसंतरं गंतॄण करेमि धणजणं । रूववईए वृत्तं तुमं जाणसि । पयट्टो तद्दियहमेव तामलित्तिं सत्थो । तेण सह पत्थिओ कयन्नो । बुत्थो देवउले महिलोवणीय - सिजाए । इओ य तत्थ इब्भ-पुत्तो परिणिऊण इन्भदारियं अकय- विसय संगो चेव पर तीर-गमणुज्जए मए पिउम्मि गओ धणोवज्जणत्थं परतीरं । भवियव्वया-वसेण विवन्नं जाणवत्तं । मओ सो तत्थ । जाणियमिणं जणणीए चिंतियं अणाए - उवडिओ कुलक्खओ । किमित्थ जुत्तं । खित्तजसुएणावि कुलं वट्टउ त्ति सुव्वए सत्थ-वयणं । ता आणेमि कंचि बहुगाए उचियं पुरिसं । न मम वयणं लंघइ त्ति जाणाविया बहुगा । गया एसा पुरिसं निरूविउँ । दिट्ठो देवउले पत्तो भवियव्वया - वसेण कयन्नो । नेयाविओ गिहं । मुक्को वासहरे, विउडो समए, साहिओ वृत्तंतो थेरीए । परिस्थि-संगो परलोय - विरुद्धो त्ति नाणुमओ कयन्नस्स । उचिओ एस त्ति परितुट्ठा सा अक- पुरिस-संगा बहुग त्ति साहियं रहस्सं । अस्थि पुणभू- कप्पो त्ति विवाहिया पच्छन्नं । अइकंता बारस वरिसा, थेरीए चिंतियं जाया बहूइ पुत्ता अलमिमिणा संपयं परिठवेमि । निष्पन्ने सयले करिमणम्मि को हालियं धरइ || [ तृतीय: Page #286 -------------------------------------------------------------------------- ________________ २०९ प्रस्तावः ] सान्तरदाने कृतपुण्यकथानकम । २०९ थेरीइ कया कयउन्नयस्स अद्धाण-कप्प-संजत्ती। लक्खियमिणं वहूए इमंमि निब्भर-सिणेहाए ॥ तो संबलस्स मज्झे वहुगाए रयण-मोयगा छूढा । सुह-सुत्तो उक्खिवित्रं सो मुक्को तंमि देवउले ॥ तम्मि दिणे सो सत्थो समागओ कम्म-धम्म-जोगेण । वुत्तंतमिमं मुणिउं संपत्ता तत्थ से घरिणी ॥ दिहो तीइ विउडो सो सत्थाओ त्ति हरिसिया एसा । घेत्तूण संबलं भारियाए निय-मंदिरं नीओ॥ पुत्तो पिउस्स पाएमु पाडिओ मोयगो य से दिन्नो। तं खायंतेणं तेणं तस्स मज्झे मणी दिट्ठो॥ सो तेण लड्डयारस्स अप्पिओ देसु लड्डए निचं । इय भणिउं भजाए मोयगे भिंदमाणीए ॥ दिवाणि पवर-रयणाणि तेसु अह पुच्छिओ पई एयं । किं इत्तियाणि एयाणि ? इत्तियाणि त्ति तेणुत्तं ॥ तओ गरुय-सिणेह त्ति सुमरिया पुणभू । कओ रयणाण विणिओगो वित्थरिओ विहवो । अन्नया रन्नो सेणियस्स सेयणग-हत्थी गहिओ तंतुगेण । जलकंतेण मुच्चइ त्ति भणियं अभयेण, जो तं जलकंतं समप्पइ तस्स राया नियधूयं देइ त्ति भमाडिओ पडहो । आणिओ सोलड्डयारेण । खित्तो जले। तस्सालोएण थलं ति मन्नंतो पणट्ठो तंतुगो। उवडिओ लड्डुयारो राय-कन्ना विवाहत्थं, लजिओ राया। किमित्थ जुत्तं ति पुच्छिओ अभओ। अभएण भणियं, नाधनस्स रयणाणि त्ति मूल-सुद्धी किजउ । रन्ना पुच्छि ओ लड्डयारो, कुओ ते रयणमेयं ? निब्बंधे तेण कहियं, कयउन्न-पुत्तेण मे अप्पियं ति। जुज्जइ इमं ति वुत्तूण रन्ना दिना कन्ना कयउन्नस्स । वत्तो महाविच्छडण विवाहो। अभएण सह संपन्ना पीई। भणिओ अभओ कयाइ कयउन्नेण--भो ! बुद्धिमंतो तुमं, अत्थि य ममेत्थ पुणभू महिला दुवे दारया य, ता तं लहाहि । अभएण भणियंएवं । कारियं नगर-बाहिं देवउलं, तत्थ कया कय उन्न-सरिसी जक्ख-पडिमा । घोसावियं नगरे-पुज्जेह चिंतियत्थ-संपाडण-दक्खं जक्खं ति । निग्गओ लोगो तप्पूयणत्थं । दु-दुवारं च तं देवउलं । एगेण पविसइ लोगो, अन्नेण नीहरइ । गवक्ख-गओ अभएण सह ठिओ कयउन्नो । आगया तत्थ दारगेहिं सह Page #287 -------------------------------------------------------------------------- ________________ २१० कुमारपालप्रतिबोधे [तृतीयः पुणभू । तं दट्टण कयउन्नेण भणिओ अभओ, एसा सा मे महिला । अभएण वुत्तं किं इमं लहरिं दट्ठण भणसि एवं । कयउन्नेण वुत्तं-जह न पत्तियसि ता पेच्छसु । पिउ त्ति चडिया उच्छंगे जक्खस्स दारगा। कयउन्नो त्ति मन्नंतीए तीएय चंदोदए समुहु व्व समुल्लसिओ हरिसो। सुरुग्गमे कमलाई व वियसियाई लोयणाई । घणागमे कयंब-कुसुमं व समुग्घुसियं सरीरं । पओसे गयणं व तारएहिं मंडियं निडालं सेय-जल-बिंदूहिं । पवण-संसग्गे वण-लयाए व्व सव्वंगं वियंभिओ कंपो। निचलत्तणओ तं जक्खो त्ति जाणिऊण जंपिउं पवत्ता पुणभू। पिय-रूवं जक्ख ! पयासिऊण आणंदियम्हि ताव तए । जइ कुणसि चिंतियं ता दंससु तं मज्झ पञ्चक्खं ॥ तो पुजिऊण जक्वं पच्छिम-दारेण जाव नीहरइ । ता नियइ गवक्ख-गयं कयउन्नयं हरिस-पडिपुन्नं ॥ तेहिं चेव पएहिं सा चिट्ठइ तो भणेइ कयउन्नो । एहि मयच्छि ! किमजवि विलंबसे सा गया पासे ॥ अह पत्ता कामलया जक्खं दटूण विम्हिया भणइ । जाया बारस-वरिमा मह पिययम-विरह-विहुराए । मरणम्मि धुवो विरहो जीवंताणं तु घडइ जोगो वि। इय चिंतिउंठियाहं पइव्वयाए वयं घित्तुं ॥ अज रयणी-विरामे दिट्ठो पिय-मेलगो मए सुविणो । मह आगच्छंतीए जाया सुह-सूयगा सउणा ॥ तह वामा अच्छि-भुया फुरंति ता मज्झ अन्ज पिय-जोगो । तुह जक्ख ! पसाएणं नृणं होहि त्ति तकेमि ॥ तइ पिय-सरिसे दिवे हरिसो जो मज्झ सो भविस्संतं । पिययम-जोगं सूरुग्गमं व अरुणोदओ कहइ ॥ तो पणमिऊण जक्वं पच्छिम-दारेण नीहरंती सा। पेच्छइ अभएण समं महुणा मयणं व कयउन्नं ॥ तो हरिस-निम्भराओ दुन्नि वि कयउन्नएण नीयाओ। निय-मंदिरम्मि ताओ नियनिय-घरसार-जुत्ताओ॥ इय चउहिं सह पियाहिं तिवग्ग-सारं सुहं अणुहवंतो। Page #288 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] राजपिण्डे भरतचत्रि - कथा | सो पुव्व भवभासेण दाण-धम्मुज्जुओ बाढं ॥ अभएण चिंतियमिणं एसो धम्मस्स निच्छयं जुग्गो । जम्हा कहिज्जमानं अभिनंदइ भयवओ वयणं ॥ अह पत्तो वीरजिणो सहिओ चउदसहिं मुणि सहस्सेहिं । परियरिओ अज्जाणं छत्तीसाए सहस्सेहिं | वह देवेहिं कथं साल-त्तयं सुंदरं समोसरणं । तत्थ निविट्ठो भयवं वागरइ चउव्विहं धम्मं ॥ अह पुच्छइ कयन्नो भयवं ! भोगाण अंतरं मज्झ । जायं केण निमित्तेण वज्जरइ जिणवरो एवं ॥ पुव्व-भवे तिहिं भागेहिं पायसं साहुणो नए दिनं । एएण कारणं भोगाण तुतरं जायं ॥ संभरि पुव्व भवं कयन्नो विन्नवेइ संविग्गो । पुव्वं खु मंद-सत्तेण दाणमेवं मए दिन्नं ॥ संप पुण दढ - सत्तो होउं वज्जेमि सव्वमवि संगं । भइ जिणो जुत्तमिणं मणुयस्स विवेग जुत्तस्स ॥ अह विहिय उचिय- किच्चो पडिवज्जइ संजमं जिण - सयासे । कय- तिब्व तवचरणो वच्चइ कयन्नओ सग्गं ॥ इति सान्तरदाने कृतपुण्यकथा | एवं सोउं मुणि दाण-धम्म- माहप्पमुल्लवइ राया । भयवं ! गिण्हह मह वत्थ- पत्त-भत्ताइयं भिक्खं ॥ तो वज्जरह मुणिंदो इमं महाराय ! राय - पिंडो न्ति । भरहस्स व तुह भिक्खा न गिव्हिडं कप्पइ जईणं ॥ रन्ना भणियं भयवं ! को सो भरहो पयंपिओ 'तुमए ? । गुरुणा वृत्तं नरवर ! कहेमि जइ कोउगं तुज्झ ॥ इह आसि रिसह - सामी नीइ - कला - सिप्प - देसओ पढमो । राया पढमो ओसप्पिणीह पढमो य तित्थयरो ॥ कुमरत्तणंमि गमिउं जिण-नाहो वीस पुव्व-लक्खाई । परिवालिऊण रज्जं पुव्वाण तिसहि लक्खाई ॥ अहिसिंचिऊण रज्जे कोसल- देसे अउज्झ-नयरीए । २११ Page #289 -------------------------------------------------------------------------- ________________ २१२ कुमारपालप्रतिबोधे तृतीयः जेठं पुत्तं भरहं सुमंगला-देवि-अंगरुहं ॥ तक्खसिलाइ पुरीए बहली-विसयावयंस-भूयाए । रजंमि सुनंदा-नंदणं च ठविऊण बाहुबलिं ॥ बंगंग-मगह-कुंकण-कुणाल-कुंतल-अवंति-पमुहाण । सेस-सुयाणं दाऊण सेस-देसाण सामित्तं ॥ सुरकय-निक्खमण-महो चाहिं सहस्सेहिं सह नरिंदाणं । सामन्नं पडिवन्नो छह-तवेणं रिसह-सामी ॥ बाहुबलि-पुत्त-सोमप्पहस्स पुत्तेण वरिस-पजंते । सेजंसेणिक्खुरसं दाउं पाराविओ भयवं ॥ सामी पवन-मोण बहु-विह-देसेसु दंसणेणावि । संजणइ भद्दगत्तं अणारियाणं पि विहरंतो॥ सो वरिस-सहस्संते वड-विडवि-तलंमि पुरिमताल-पुरे । खविय-घणघाइ-कम्मो उप्पाडइ केवलं नाणं ॥ अह आसण-कंपाओ मुणिऊण जिणिंद-केवलुप्पत्तिं । निय-निय-परिवार जुया सुरेसरा आगया सव्वे॥ चहु-विह-देवेहिं कयं साल-त्तय-सुंदरं समोसरणं । भावारिवार-विहुरिय-जगत्तय-त्ताण-दुग्गं व ॥ तत्थ निसन्नो सामी उदय-गिरिंदे रवि व्व पुष्व-मुहो। पडिबिंबाइं सुरेहिं कयाइं सेसासु तिमु दिसिसु ॥ महि-निहिय-निडाल-यला नमिण जिणं पराइ भत्तीए । सव्वे सुर-नर-निवहा निय-निय-ट्ठाणेसु उवविठ्ठा ॥ एत्थंतरंमि पत्ता पडिहार-निवेइया दुवे पुरिसा। जमग-समगाभिहाणा भरह-नरिदस्स पासंमि ॥ जमगेण जंपियं पुरिमताल-पुर-काणणंमि सगड-मुहे। लोयालोय-पयासं पहुणो नाणं समुप्पन्नं ॥ समगेण पुणो भणियं छक्खंड-मही-पसाहण-सहायं । संपइ आउह-सालाइ चक-रयणं समुप्पन्नं ॥ पसरंत पमोय-भर भरहो चिंतइ करेमि किं पूयं । तायस्स साहु-सारस्स चक्क-रयणस्स वा पढमं ॥ अह फुरियं हियए तस्स कत्थ भुवणाभयंकरो ताओ। Page #290 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] राजपिण्डे भरतचक्रि - कथा | कत्थ च चक्कं संहार-कारणं पाणि-चक्कस्स ॥ fast ! मए अजुत्तं विमरिसियं अहह ! मोह - विवसोऽहं । जं कप्प - हुम-धत्तूरयाण चिंतेमि तुहत्तं ॥ एवं फुरिय-विवेगो करिम्मि आरोविऊण मरुदेविं । चलिओ चउरंग-बलोह - रुड- इ-विस्संभरो भरहो ॥ अह भरहो मरुदेविं जंपर दहुं समोसरण - रिद्धिं । अम्मो ! तए रुयंतीइ जंपियं मह पुरो एवं ॥ मह पुत्तो रज्ज - सुहं तणं व मुत्तुं अकिंचणो जाओ । सीउन्ह-वाय तन्हा - छुहा- हओ भमइ एगागी ॥ वृत्ता मए पुण तुमं मणं पि मा अंब ! खेयमुव्वहसु । अन्नस्स तारिसी नहि सुयस्स ते जारिसी रिद्धी ॥ आसी न पच्चओ ते मह वयणे अंब ! एत्तियं कालं । संपइ पेच्छ सुरेहिं विहियं पहुणो समोसरणं ॥ पहु-वंदनारायाणं सुव्वइ तियसाण जयजयारावो । पेच्छ सुरा पहु-पुरओ थुणंति नच्चंति गायंति ॥ जा देवीए जाया नीली नयणेसु सामि - सोएन । सा भरह-वण-सवणे आणंद-जलेण अवणीया ॥ ता पेच्छइ मरुदेवी सुयस्स तित्थयर-रिडिमुद्दामं । तद्दंसण - हरिस-वसेण झत्ति सा तम्मया जाया ॥ तत्तो अउव्व-करण - कमेण सा खवग - सेणिमारूढा । कम्माई अट्ट जुगवं निविडं केवलं लहइ ॥ सा कर - खंध गय च्चिय सिद्धा अंतगड - केवलो जाया । तद्देहमचिणं वित्तं तियसेहिं खीरोए ॥ हरिस-विसाएहिँ जुओ अन्भच्छायायवेहिँ सरओ व्व । भरहो विमुक्क पत्थव चिंधो पविसह समोसरणे ॥ च - विह-सुर परियरियं ति-पयाहिण-पुत्र्वयं जिणं नमिडं । निय ठाणंमि निविट्ठो भरहो पहु-देसणं सुणइ || दुलहमिणं मणुयत्तं विवाग-दुक्खावहं विसय-सुक्खं । जीयं चलं च मुणिउं मुणि धम्मं कुणह मुक्व कए ॥ तं सोडं पडिवजंति संजमं उसभसेण-पहाणं । २१३ Page #291 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [तृतीयः पुत्ताणं पंचसयाई सत्त नत्तुय-सयाइं च ॥ बंभी-पमुहाओ साहुणीओ तह सावया भरह-पमुहा । सुंदरि-पमुहाओ सावियाओ विहिया जिणिंदेण ॥ तो चउरासीईए साहणं उसभसेण-पमुहाणं । कहइ पहू उप्पाओ वओ धुवत्तं च तत्तं ति ॥ तिन्नि-पयाई लहिऊण ते वि विरयंति बारसंगाई । ते चुन्न-खेव-पुत्वं भयवं गणहर-पए ठवह ॥ पुण वि पहू सिंहासणमारुहिउं ताण देइ अणुसहि । पहु-देसणाइ अवही पडिपुन्ना पोरिसी ताव ॥ तो आढय-प्पमाणो अखंड-कलम-कण-निम्मिओ विमलो। सुर-खित्त-सुरहि-वासो निवेसिओ मणिमए थाले । घण-तूर-रवाऊरिय-दियंतरो तरुण-पुरिस-उक्खित्तो । पविसेइ बली भरहेण कारिओ पुव्व-दारेण ॥ दाउं पयाहिणं सो खित्तो पुरओ पहुस्स तिक्खुत्तो। तस्सद्धं संगहियं तियसेहिं नहंगणे चेव ॥ अद्धद्ध धरणि-गयं भरहो गिण्हेइ सेसमियर-जणो। लोयस्स सव्व-रोगा पसमंति बलि-प्पभावेण ॥ अह उढिऊण भयवं उत्तर-दारेण निग्गओ तत्तो। वीसमइ देवछंदे सुवन्न-पायार-मज्झ-गए ॥ तो कहइ उसभसेणो धम्मं पहु-पायवीढ-विणिविहो। तम्मि कहणाउ विरए निय-निय-ठाणे जणा जंति ॥ अह भविय-वग्ग-पडिबोहणत्थमन्नत्थ विहरिओ भयवं । मोह-तमोह-निरोहं सहस्सरस्सि व्व कुणमाणो ॥ भरहो गंतूण गिहं चकं पूएइ तं पि निक्खमइ । पुव्वाभिमुहं चिट्ठइ दिणे दिणे जोयणं गंतुं ॥ चक्काणुमग्ग-लग्गो चउरंग-बलेण वचए चक्की । साहइ सयलं भरहं वास-सहस्सेहिं सट्टीए ॥ पत्तो स-गिहं भरहो तणुयंगिं गिंभ-काल-सरियं व । दहण सुंदरि रोस-परवसो पुच्छए पुरिसे॥ किं मज्झ नत्थि अन्जवि जं एसा दुब्बला मिलाण-मुही। Page #292 -------------------------------------------------------------------------- ________________ प्रस्तावः] राजपिण्डे भरतचक्रि-कथा । पुरिसा भणंति देवस्स अस्थि सकस्स व समग्गं ॥ नवरं विसय-विरत्ता पहु-पासे आइमे समोसरणे। पव्वजं गिण्हती देवेण निवारिया एसा ॥ तप्पभिइ कुणइ आयंबिलाइं भरहेण पुच्छिया तत्तो । दिक्खं घेत्तुं वंछसि तुमं ति ?, एवं ति सा भणइ ॥ भरहेण अणुन्नाया सा दिक्खं गिण्हए पहु-समीवे । तत्तो सहोयराणं दया भरहेण पट्टविया ॥ जह रज काउमणा तुम्भे ता कुणह भरह-पय-सेवं । एवं भणिया दूएहिं ते वि मिलिऊण मंतंति ॥ अम्हाणं भरहस्स य रजं ताएण बिभइउ दिन्नं । भरहो पुण दुप्प-वसा अम्हे कारवइ निय-सेवं ॥ ता किं तं सेवामो किं वा जुडेण तं निराकरिमो। इय पुच्छिऊण सामि जं जुत्तं तं करीहामो ॥ इत्थंतरंमि सामी अट्ठावय-पव्वए समोसरिओ। गंतूण इमे तं पणमिऊण पुच्छंति पुव्वुत्तं ॥ भयवं जंपइ सेवह एकं सिव-सुक्ख-साहगं धम्मं । इंदिय-सुहडे तइलुक्क-दुजए जिणह जुज्झेण ॥ किं च पुरा न नियत्ता जा तण्हा तुम्ह तियस-सुक्खेहिं । अंगार-कारगस्स व नियत्तिही नर-सुहेहिं न सा॥ अंगार-कएऽरन्ने कोवि गओ सलिल-दिइ-पुडं वेत्तुं । अंगारानल-तवणायवेहिं से वड्डिया तण्हा ॥ सो पियइ दिइ-पुड-जलं सव्वं तेण वि अतुट-तण्हो सो। सुत्तो सुविणे गिह-गय-गग्गरि-नंदा-जलं पियइ ॥ तो वावी-कूव-तडाग-सरि-समुदाण पाणियं पाउँ । निवइ सो समग्गं तह विन से तुट्टए तण्हा ॥ तो मरु-कूवे पत्तो तण-पूलं रज्जुबद्धमंबु-कए। सो खिवइ कड्डिउं तं निच्चोयइ दूर-गलिय-जलं ॥ सरि-सायर-पमुहाणं विउलेहिं जलेहिं जा न हु नियत्ता । सा किं पूल-जलेणं तुच्छेण नियत्तए तण्हा ॥ Page #293 -------------------------------------------------------------------------- ________________ २१६ कुमारपालप्रतिबोधे [तृतीयः तह तुम्ह सुर-सुहेहिं अच्छिन्ना छिजिही न रजेण। अक्खय-सुक्व-निमित्तं ता जुजइ संजमो काउं॥ इय धम्म-देसणं ते सुणिऊण समुल्लसंत-संवेगा। गिण्हंति पहु-समीवे अट्ठाणवई वि पव्वजं ॥ तं दद्दण चमक्किय-मणेहिं दूएहिं कहिय-वुत्तंतो। भरहो तेसिं गुत्ते निवेसए तेसु रजेसु ॥ भरहो सहा-निसन्नो मुसेण-सेणाहिवेण विन्नत्तो। जिणि पि दिसा-चकं चक्कं पविसइन देव ! पुरिं ॥ भरहो जंपइ अन्ज वि अणिजिओ अत्थि को वि किं वीरो। भणइ अमच्चो तुमए न को वि अजिओ जए अस्थि ॥ किं तु कणिट्ठो भाया तुज्झ सुणंदाइ नंदणो अस्थि । बाहुबलि त्ति पसिद्धो विवक्ख-बल-दलण-बाहु-बलो॥ तुमए अणिजिओ सो तेण न पविसइ पुरीइ चक्कमिणं । ता हक्कारण-हे पेसिजउ झत्ति से दूओ॥ भत्तो व अभतो वा सो तुम्हं देव ! नजए जेण । तत्तो सुवेग-नामा दूओ भरहेण पट्टविओ॥ गंतूण तेण वयणेहिं कोमलेहिं च निटुरेहिं च । चिर-दसणूसुय-मणं पेच्छसु भरहं ति संलत्तो ॥ दय-वयणं न मन्नइ बाहुबली पबल-बाहु-बल-दप्पो। तं विग्गहिउं भरहो चलिओ चउरंग-बल-कलिओ॥ तं सोउं बाहुबली वि पत्थिओ पत्थिवोह-परियरिओ। मिलिया विमुक्क-मेरा ते पुव्वावर-समुद्द व्व ॥ सुर-सिद्ध-जक्ख-विजाहरेहिं रुद्धं नहंगणं सयलं । जायं जयं स-कंपं अकाल-कप्पंत-संकाए ॥ तं असमंजसमालोइऊण तियसेहिं दो वि संलत्ता।। तिहुयण-पहुणो रिसहस्स नंदणा उत्तमा तुम्हे ॥ ता उत्तमेण जुज्झह जुद्धेण जण-खयं कुणह किमिमं । पर-उवयार-परो चिय जम्हा गरुयाण आरंभो ॥ तत्तो सुर-वयणाओ उत्तम-जुद्धेण दोवि जुज्झति । तियसा तह रायाणो ताण ठिया सक्खिणो सव्वे ॥ Page #294 -------------------------------------------------------------------------- ________________ २१७ २१७ प्रस्तावः] राजपिण्डे भरतचक्रि-कथा। तेसिं जुज्झताणं दिद्वि-गिरा-बाहु-मुट्ठी-लट्ठीहिं । पबलेण बाहुबलिणा सव्वत्थ वि जिप्पए भरहो ॥ भरहो विसन्न-चित्तो किमहं चक्की नव त्ति चिंतेइ । तो फुरिय-किरण-चकं भरहस्स करे चडइ चकं ॥ बाहुबलिस्स वहत्थं तं सो मिल्लइ पयाहिणं दाउं । चडइ पुण भरह-हत्थे चकं पहवइ न हि सगोत्ते ॥ अह बाहुबली बुल्लइ अणेण चक्केण तुज्झ को दुप्पो । सबलं सचक्कमेको अहं तुमं चूरिउं सक्को॥ किं तु विसएहिं कजं न मज्झ जेसिं कए मम पइन्नं । लुपसि तुमं विमूढो तेण उ मह बंधवा धन्ना ॥ जे वजिऊण रज पडिवन्ना ताय-मग्गमिय भणिउं । उक्खणइ केस-पासं तणं व अह चितए एवं ॥ किं जामि सामि-पासं अहवा पुव्वं पवन्न-दिक्खाण । लहु-बंधवाण मज्झे मज्झ लहुत्तं धुवं होही ॥ तत्तो लहिऊण इहेव केवलं पायमुक्खणिस्सामि। इय चिंतिय पडिवन्नो पडिमं तत्थंव बाहुबली ॥ अजिओ तुमं अहं पुण जिओ न एकेण केवलं तुमए । किं तु कसाएहि वि जो करेमि जुई विसय-गिद्धो॥ इय जंपतो तं पणमिऊण भरहो निवेसए रज्जे । तस्स सुयं सोमपहं पच्छा गच्छइ निय-पुरीए ॥ सीउण्ह-बुट्टि-पवण-प्पमुहं दुसहं दुहं वि सहमाणो । तत्थेव निराहारो बाहुबली वच्छरं गमइ॥ अह बंभी-सुंदरि-साहुणीओ पहु-पेसियाओ बाहुबलिं। करि-खंधारूढाणं न होइ नाणं ति जपंति ॥ तं सोउं सो चिंतइ माणो हत्थी अहं तमारुढो। तं मुत्तुं पहु-पासे जामि त्ति तओ चलइ जाव ॥ ता तुट्ट-घाइ-कम्मस्स जायए तस्स केवलं नाणं । गंतुं सो पहु-पासे केवलि-परिसाइ विणिविटो॥ अह अन्न-दिणे भयवं अट्ठावय-पव्वए समोसरिओ। भरहो गुरु-रिद्धीए पहु-नमणत्थं गओ तत्थ ॥ Page #295 -------------------------------------------------------------------------- ________________ २१८ कुमारपालप्रतिबोधे [तृतीयः सो पणमिऊण सामि कयंजली धम्म-देसणं सुणइ । धम्म-कहा-पजते गहिय-वए बंधवे दहें। स-विसाय-मणो चिंतइ घेत्तूण मए इमाण रजाई । किं साहियं हहा ! मे विसयामिस-लालसा-बुद्धी । बंधूहिं विणा भोए भुंजंतोहं धुवं गरहणिजो। हक्कारिऊण काए काओ वि हु भक्खए भक्खं ॥ जह पुण मह पुन्नेहिं एए भोए पुणो वि गिण्हंति । तो भरहो पहु-पासे भोगेहिं निमंतए बंधू ॥ भणइ पहू पुहवीसर ! सरलोसि सहोयरा इमे तुज्झ । मुत्तूण सयं भोए पुण वि किमिच्छंति वंतं व ॥ पंचहिं सगड-सएहिं भरहो आणाविऊण आहारं । पुण विनिमंतइ सव्वे वि साहुणो, तो भणइ भयवं ॥ आहाकम्मियमिणमाहडं च कप्पइ नरिंद ! न मुणीणं । पुणरवि अकय अकारिय-असणेण निमंतए भरहो ॥ भणइ भयवं न कप्पइ इमं पि साहण राय-पिंडो त्ति । इय पहुणा पडिसिद्धो भरहो जाओ विलक्ख-मणो ॥ उवलक्खिउं विलक्खं भरहं पुच्छइ सुरेसरो सामि । पसिऊण कहसु भयवं ! अवग्गहो कइविहो होइ ॥ तो कहइ तित्थ-नाहो अवग्गहो पंचहा हवइ सक्क !। सुरवइ-चक्कि-निवा-गारि-साहु-संबंधि-भेएहिं ॥ हरिणा वुत्तं मुणिणो विहरंति अवग्गहमि जे मज्झ । जिल्लाह ! अणुनाओ भए नियावग्गहो तेसिं ॥ चिंतेइ चक्कव। जइ वि न गहियं मुणीहि मह किं पि । तह वि हु होमि कयत्थो निययमवग्गहमणुन्नविडं ॥ तो पहु-पुरओ सक्को व्व कुणइ चक्की अवग्गहाणुन्नं । पुच्छइ हरिं किमिमिणा कायव्वं भोयणेण मए ? ॥ अह वागरियं हरिणा गुणुत्तराणं तुम इमं देहि । चिंतइ चक्की गिहिणो गुणुत्तरा सावया मज्झ ॥ दायव्वमिणं तेसिं ति निच्छिउं सावगे भणइ चक्की । मह मंदिरंमि तुम्भे निरंतरं भोयणं कुणह ॥ Page #296 -------------------------------------------------------------------------- ________________ प्रस्तावः] राजपिण्डे भरतचक्रि-कथा। २१९ करिसण-वणिज्ज-पमुहं मुंचह निचं करेह सज्झायं । पढह अउव्वं नाणं चिट्ठह धम्मेक-कय-चित्ता ॥ वजरह मज्झ पुरओ जिओ तुमं वट्टए भयं जम्हा । तम्हा माहण माहण तह चेव कुणति ते सव्वं ॥ तव्वयणं सुणिउं सो चिंतेइ जिओ अहं कसाएहिं । तेहिं तो मज्झ भयं माहणिहं पाणिणो तत्तो ॥ हा! पावोहं विसएहिं मोहिओ इय खणं सुहं झाणं । होइ भरहस्स पच्छा पुणो वि सो सज्जए रज्जे ॥ अह विन्नवंति भरहं सूआरा नजए नहि विसेसो । सावग-असावगाणं कुणइ परिक्खं भणइ भरहो ॥ ते वि हु विहिय-परिक्खे चक्कहरो कागिणीए लंच्छेइ । एए रयण-त्तय-भूसिय त्ति रेहातिगं काउं ॥ छढे छठे मासे परिक्खिया कागिणीइ कय-चिंधा। भुंजंति, तया माहण-भणणाओ माहणा जाया ॥ इय गुरु-वागरियं भरह-चरियमायन्नि कुणइ राया। जइ मह भिक्खा न मुणीण कप्पए राय-पिंडो त्ति ॥ तत्तो भरहो व्व अहं पि भोयणं सावगाण वियरेमि । गुरुणा वुत्तं जुत्तं अणुसरि उत्तम-चरित्तं ॥ अह कारावइ राया कण-कोट्ठागार-घय-घरोवेयं । सत्तागारं गरुयाइ भूसियं भोयण-सहाए । तस्सासन्ने रन्ना कारविया वियड-तुंग-वरसाला । जिण-धम्म-हत्थि-साला पोसह-साला अइविसाला ॥ तत्थ सिरिमाल-कुल-नह-निसि-नाहो नेमिणाग-अंगरहो। अभयकुमारो सेट्ठी कओ अहिट्ठायगो रन्ना ॥ इत्थंतरंमि कवि-चक्कवहि-सिरिवाल-रोहण-भवेण । बुहयण-चूडामणिणा पयंपियं सिद्धवालेण ॥ देव-गुरु-पूयण-परो परोवयारुजओ दया-पवरो। दक्खो दक्खिन्न-निही सच्चो सरलासओ एसो॥ किञ्चक्षिस्वा तोयनिधिस्तले मणिगणं रत्नोत्करं रोहणो Page #297 -------------------------------------------------------------------------- ________________ २२० कुमारपालप्रतिबोधे [ तृतीयः रेवावृत्य सुवर्णमात्मनि दृढं बद्धा सुवर्णाचलः। क्ष्मामध्ये च धनं निधाय धनदो बिभ्यत्परे यः स्थितः किं स्यात्तः कृपणैः समोऽयमखिलार्थिभ्यः स्वमर्थ ददत् ॥ ता जुत्तं देव ! कयं तुमए जं इत्थ धम्म-ठाणंमि । अभयकुमारो सेट्ठी एसो सम्वेसरो विहिओ ॥ घय-कूर-मुग्ग-मंडग-वंजण-बडयाइ-कय-चमकारं । सकार-पुव्वगं सावयाण सो भोयणं दे ॥ वत्थाई पसत्थाई कुटुंब-नित्थारणथमत्थं च । एवं सत्तागारं कयं नरिदेण जिण-धम्मे ॥ इति सत्रागारवक्तव्यतायां भरत-कथा । इय जीव-दया-हेउं संसार-समुद्द-संतरण-सेउं । दाणं मोक्ख-निदाणं कहि ऊण गुरू भणइ एवं ॥ जीव-दयं काउमणो मणुओ सीलं नरिंद ! पालिज । जम्हा जिणेहिं पणिओ सेहुण-सन्नाइ जीव-वहो । रमणीण संगमे होइ मेहुणं तं धणं विणा न हवे । होइ घणं आरंभाओ तत्थ पुण नत्थि जीव-दया ॥ अगणिय-कजाकजा निरग्गला गलिय-उभय-लोय-भया । मेहुण-पसत्त-चित्ता किं पावं जं न कुव्वं ति॥ जलणो वि जलं जलही वि गोपयं पव्वओ वि सम-भूमी। भुयगो वि होइ माला विसं पि अमयं सुसीलाण ॥ आणं ताण कुणंति जोडिय-करा दास व्व सव्वे सुरा मायंगाहि-जलग्गि-सीह-पमुहा वटंति ताणं वसे । हुज्जा ताण कुओ वि नो परिभवो सग्गापवग्ग-सिरी ताणं पाणि-तलं उवेइ विमलं सीलं न लुपंति जे ॥ विप्फुरद ताण कित्ती लहंति ते सग्ग-मोक्ख-सुक्खाई। सीलं ससंक-विमलं जे सीलवइ व्व पालंति ॥ तं जहाइत्थेव जंबुदीवे भारह-वासंमि वासवपुरं व । कय-विबुह-जणाणंदं नंदणपुरमत्थि वर-नयरं ॥ Page #298 -------------------------------------------------------------------------- ________________ शीलव्रतपालने शीलवतीदृष्टान्तः । पडिय - पडिवक्ख-बलो हरि व्व अरि-महणो तहिं राया । गुण- रयण-निही रयणायरु त्ति सिट्ठी तहिं अस्थि ॥ तस्स सिरीनाम - पिया रूव-गुणेणं सिरि व्व पच्चक्खा । तीए न अत्थि पुत्तो तेण दर्द तम्मए सेट्ठी ॥ अन्नया भणिओ भजाए - अजउत्त ! अत्थि इत्थेव नयरुजाणे अजियजिणिंद-मंदिर- दुवार - देसे अजियबला देवया अपुत्ताण पुत्तं, अवित्ताण वित्तं, अरजाण रज्जं, अविजाण विज्जं, असुक्खाण सुक्खं, अचक्खूण चक्खु, सरोया रोय-क्खयं देइ एसा । कयं सेट्ठिणा तीए ओवाइयं । कमेण जाओ पुत्तो । तस्स कयं 'अजियसेणो 'त्ति नामं । जाओ जिणधनुज्जुओ सिट्ठी । जणयमणोरहेहिं सह वडिओ अजियसेणो । सिवि वय-कला-कलावो लावन्नलच्छि - पुन्नं पवन्नो तारन्नं । तस्स य सयल-जगन्भ हेए रुवाइ गुणे पिच्छिऊण चिंतियं सेट्टिणा - जइ एस मह नंदणो निय-गुणाणुरूवं कलत्तं न लहइ ता इमस्स अकयत्था गुणा । जओ प्रस्ताव: ] सामी अविसेसन्नू अविणीओ परियणो पर वसत्तं । भज्जा य अणणुरूवा चत्तारि मणस्स सल्लाई ॥ इत्थंतरे आगओ एगो वाणिउत्तो। पणमिऊण सिद्धिं निविट्ठो समीवे । पुट्ठो य सेट्ठिणा ववहार-सरूवं । कहियं तेण सव्वं । अन्नं च, तुहाएसेण गओहं कयंगलाए नयरीए । जाओ मे जिणदत्त - सिट्टिणा समं ववहारो । निमंतिओ ऽहं तेण भोयणत्थं । दिट्ठा मए तग्गिहे चंदकंतेणं वयणेणं पओमराएहिं हत्थपाएहिं पवालेणं अहरेणं दिप्पमाणेहिं रयणेहिं रयएणं नियंवेणं सुवन्नेणं अंगेणं मयण- महाराय भंडार - मंजूस व्व संचारिणी एगा कन्नगा । पुट्ठो मए सिट्ठी का एस त्ति । सिट्ठिणा वृत्तं भद्द ! मह धूया - मिसेण मुत्तिमई एसा चिंता । जओ २२१ किं लहं लहिही वरं पिययमं किं तस्स संपजिही किं लोयं ससुराइयं निय-गुण-ग्गामेण रंजिस्सए । किं सीलं परिपालिही पसविही किं पुत्तभेवं धुवं चिंता मुत्तिमई पिऊण भवणे संवट्टए कन्नगा ॥ एसा य सरीर-सुंद्दिम- दलिय - देव- रमणी-मडप्पा अणप्प-गुण-सोहिया हियाहिय- विचार - कुसला सलाहणिज - सीला सीलमइति गुण-निष्पन्न नामा Page #299 -------------------------------------------------------------------------- ________________ २२२ कुमारपालप्रतिबोधे [तृतीयः बालत्तणओ वि पुव्व-कय-सुकय-वसेण सउण-रुय-पजंताहिं कलाहिं सहीहिं व पडिवन्ना । इमीए अणुरुवं वरं अलहंतस्स मे अचंतं चिंता। अओ मए एसा विचिंत त्ति वुत्ता। मए भणियं सिट्टि ! मा संतप्प, अस्थि नंदणपुरे रयणायरसिट्ठिणो विसिठ्ठ-रूवाइ-गुणो, पुत्तो अजियसेणो सो तुह धूआए अणुरूवो वरो त्ति । जिणदत्तेण वुत्तं भद्द ! तुमए मे महंत-चिंता-समुद्द-मग्गस्स पवर-वरोवएस-बोहित्थेण नित्थारो कओ त्ति भणिऊण तेण अजियसेणरत सीलमई दाउं पेसिओ जिणसेहरो निय-पुत्तो मए समं । सो इहागओ चिट्ठइ । ता जहा जुत्तभाइसउ सिट्ठी । जुत्तं कयं तुमए त्ति भणिऊण हक्काराविओ जिणसेहरो सिटिणा। सगोरवं दिन्ना तेण अजियसेणस्स सीलमई। अजियसेणेणावि तेणेव सह गंतूण कयंगलाए परिणीया सीलभई । चित्तूण तं आगओ स-नयरं अजियसेणो। भुंजए भोए । अन्नया मज्झ-रत्ते घडं चित्तूण गिहाओ निग्गया सीमई । कित्तिय-वेलाए आगया दिवा ससुरेण । चिंतियं नृणं एसा कुसील त्ति गोसे गहिणी-समक्खं वुत्तो पुत्तो वत्थ ! तुहेसा घरिणी कुसीला, जओ अज मज्झ-रत्ते निग्गंतूण कत्थवि गया आसि, ता एसा न जुज्जइ गिहे धरिङ। जओघण-रस-वसओ उम्मग्ग-गामिणी भग्ग-गुण-दुमा कलुसा। महिला दो वि कुलाई कूलाई नइ व्व पाडेइ ॥ ता पराणेमि एयं पिइ-हरं । पुत्तेण वुत्तं-ताय ! जं जुत्तं तं करेसु । भणिया बहुया-भद्दे ! आगओ 'सीलवई सीग्धं पेसिजसुत्ति तुह जणयसंदेसओ। ता चलसु जेण तुमं सयं पराणेमि । सा वि 'रयणि-निग्गमणेण ममं कुसीलं संकमाणो एवमाइसइ ससुरो, पिच्छामि ताव एयं पित्ति चिंतिऊण चलिया रहारूढेण सिटिणा समं । वचंतो सेही पत्तो नई। सेट्टिणा वुत्ता वहू-पाणहाओ मुत्तूण नइं ओयरसु। तीए न मुक्काओ ताओ। सेटिणा चिंतियं अविणीय त्ति । अगओ दिखै पढम-वत्ता-पइन्नं अच्चंत-फलियं मुग्गखेत्तं । सेटिणा भणियं-अहो! मुफलियं मुग्ग-खेत्तं । सव्व-संपया खेत्तसामिणो । तीए भणियं एवमेयं, जइ न खलु ति । सेटिणा चिंतियं अक्खयं पेक्खंती वि खडं ति अक्खइ । अओ असंबद्ध-प्पलाविणी एसा । गओ एगं समिद्ध-पमुइय-जण-संकुलं नगरं । सेट्टिणा भणियं अहो ! रम्मत्तणं इमस्स। तीए भणियं जइ न उव्वसं ति । सेटिणा चिंतियं उलंठ-भासिणी इमा। Page #300 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] शीलव्रतपालने शीवलतीदृष्टान्तः । २२३ अग्गओ गच्छंतेण सेट्ठिणा दिट्ठो परूढाणेग-प्पहारो पहरण करो कुल-पुत्तओ । सेट्ठिणा वृत्तं - अहो ! सूरो एस पुरिसो । बहुए वृत्तं अस्थि ताव कुट्टिओ । सेट्टिणा चिंतियं किं न सूरो जो सत्थेहिं कुहिजइ, परं अजुत्त-जंपिरी इमा । गओ अग्गओ नग्गोह-तले वीसंतो सेट्ठी । बहू उण नग्गोह-च्छायं हड्डिऊण ठिया दूरे । सेट्टिणा भणियं अच्छसु छायाए, न तत्थ ठिया । सेड्डिणा चिंतियं सव्वहा विवरीय त्ति । पत्तो गाम मेकं । बहुए वृत्तो सेट्ठी, एत्थ अस्थि मे माउलगो तं जाव पेच्छामि ताव तुभे पडिवालेह त्ति गया सा मज्झे । दिट्ठा माउलगेण ससंभ्रमं भणिया वच्छे ! कत्थ पत्थियासि ? । तीए भणियंससुरेण सह पिइहरं पत्थियम्हि । तेण भणियं कत्थ ते ससुरो ? । तीए वृत्तं बाहिं चिह्न | गंतॄण माउलेण हक्कारिओ सायरं सेट्ठी । सकसाउ त्ति अणिच्छंतो वि नीओ निब्बंघेण गेहं । भोयणं काऊण आगओ बाहिं । मज्झण्हसमओ त्ति वीसमिओ रहभंतरे । सीलमई वि निसन्ना रह च्छायाए । एत्थंतरे करीर - त्थंबावलंबी पुणो पुणो वासए वायसो । भणियं अणाए - अरे ! काय ! किं न थक्कसि करयरंतो । एके दुन्नय जे कया तेहिं नीहरिय घरस्स । बीजा दुन्नय जइ करउं तो न मिलउं पियरस्स ॥ " सुमिणं सेट्टिणा भणिया सा—वच्छे ! किमेवं जंतसि ? बहूए भणियं न किंचि । सेट्ठिणा भणियं -कहं न किंचि । वायसमुद्दिसिऊण 'एक्के दुन्नय त्ति जं पढियं तं साहिप्पायं । बहूए वृत्तं - जइ एवं ता सुणेउ ताओ । सोरन्भ-गुणेणं छेय-घरिसणाईणि चंदणं लहइ | राग- गुणेणं पावइ खंडण कढणाई मंजिट्ठा ॥ एवं ममावि गुणो सत्तू संजाओ । जओ-सयल - कला - सिरोमणि - भूयं सउण रूयं अहं सुणेमि । तओ अइकंत - दिण- रयणीए सिवाए वासंतीए साहियं, जहा - नईए पूरेण वुग्भमाणं मडयं कड्डिऊण सयं आहरणाणि गिण्हसु । मम भक्खं तं खिवसु । इमं सोऊण गयाहं वेत्तूण घडगं । तं हियए दाऊण पविट्ठा नहं । कड्ढियं मडयं । गहियाणि आभरणाणि । खित्तं सि सिवाए | आगया अहं गिहं । आभरणाणि घडए खिविऊण निखियाणि खोणीए एवं एक्क-दुन्नयस्स पभावेण पत्ता एत्तियं भूमिं । संपयं तु वासंतो वायसो कहइ, जहा — एयस्स करीर - त्थंबस्स हेट्ठा दस- सुवण्ण- लक्ख-प्पमाणं निहाण - मस्थि त्तं घेत्तूण मम करंबयं देसु त्ति । इमं सोऊण सहसा उट्ठओ सेट्ठी Page #301 -------------------------------------------------------------------------- ________________ २२४ कुमारपालप्रतिबोधे [तृतीयः · भणइ-वच्छे ! सचमेयं ? बहूए जंपियं-किं अलियं जंपिज्जए ताय-पायाणं पुरओ । अहवा हत्थत्थे कंकणे किं दुप्पणेणं ति निहालेउ ताओ । तओ तत्थेव ठिओ सेट्ठी गहियं निहाणं रयणीए । अहो ! मुत्तिमंती इमा लच्छि त्ति जाय बहु-माणो वहुं रहे आरोविऊण नियत्तो सेट्टी । पत्तो नग्गोहं । पुच्छए वहुंकिं न तुम इमस्स छायाए ठिया ? बहूए अक्खियं-रुख-मूले अहि-दंसाइ. भयं, चिरासणे चोराइ-भवं, हेट्टओ काग-बगाइ-विट्ठा-पडण-भयं, दूर-ट्ठियाणं तु न सव्वमेयं । पुणो पुढे सेट्टिणा सूरमुद्दिस्स-अत्थि ताव कुटिओ त्ति तए जंपियस्स को परमत्थो ? तीए वुत्तं-नहि कुहिओ त्ति सूरो, किंतु पढमं जो न पहरइ । नगरं दद्दूण सेटिणा वुत्तं-कहमेयमुव्वसं ? तीए वुत्तं-जत्थ नत्थि सयणो सागय-पडिवत्ति-कारओ तं कहं वसिमं । खेत्तं दट्टण सेट्टिणा पुढे-कहमेयं खलु ति ? तीए वुत्तं-ववहरगाओ दव्वं वुट्टीए कहिऊण खेत्तसामिणा खडं ति खद्धं । नई ट्रुण भणियं सेटिणा-किं तए नईए पाणहाओ न मुकाओ ? तीए जंपियं-जल-मज्झे कीड-कंटगाइ न दीसइ त्ति । पत्तो गिहं सेट्ठी । दसियाई तीए महि-निहित्ताहरणाई । तुट्टेण सेटिणा भजाए सुयस्स सव्वं कहिऊण कथा सा घर-सामिणी । अह जीवियस्स तरलत्तणेण पंचत्तमुवगओ सेट्ठी। निहणं गया सहयरी सिरी वि छाय व्व तश्विरहे ॥ अजियसेणो वि जि-धम्म-परो कालं बोलेइ । अन्नया अरिमद्दण-नरिंदो एगूण-पंच-सयाणं मंतीणं पहाणं मंतिं मग्गेमाणो नायरए पत्तेयं पुच्छइभो ! भो ! जो मं पाएग पहणइ तस्स किं कीरइ ? ते वि अविनाय-परमत्था जंपति-देव ! किमन्नं तारोरो निग्गहो कीरह। पुच्छिओ अजियसेणो । तेण वुत्तं-परिभाविऊण कहिस्सं । गिहागएण पुच्छिया तस्सुत्तरं सीलवई । तीए चउव्विह-बुद्धि-जुत्ताए जंपियं जहा-तस्स महंतो सक्कारो कीरइ । भत्तुणा भणियं-कहमेयं ? तीए तुत्तं-वल्लहाए विणा नत्थि अन्नस्स रायाणं पाएण पहणेमि त्ति चिंतिउं पि जोग्गया, किं पुण पहणिउं । तओ गओ सो रायसहाए, कहियं पुव्वुत्तं । तुट्ठो राया । कओ अणेण सव्व-मंतीण सिरोमणी सो। अन्नया रन्नो विउत्थिओ सीहरहो पचंतो राया । तस्सोवरिं चलंत-मयगल-मय-जलासार-सित्त-महि-यलो तरल-तुरय-खुरुक्खय-खोणि-रेणु-घणपडल-पूरिय-नहंगणो संचरंत-रह-धवल-धयवडाया-वलाय-पंति-मणोहरो गहिखजिराउज-गजि-जजरिय-बंभंड-भंडोयरो नव-पाउसु व्व चलिओ राया। Page #302 -------------------------------------------------------------------------- ________________ प्रस्तावः] शीलव्रतपालने शीलवतीदृष्टान्तः । २२५ अजियसेणो वि दिट्ठो सीलमईए चिंताउरो । पुच्छिओ चिंताए कारणं । तेण वुत्तं-गंतव्वं मए रन्ना समं । तुम घेत्तूण वचंतस्स मे गिहं सुन्नं । तहा जह वि तुमं अक्खलिय-सीला तहवि एगागिणीं गिहे मुत्तूण वच्चंतस्स मे न मण-निव्वुई । अओ चिंताउरोम्हि । तीए वुत्तं जलणो वि होइ सिसिरो रवी वि उग्गमइ पच्छिम-दिसाए । मेरु-सिहरं पि कंपइ उच्छलइ धरणि-वीदं पि॥ जायइ पवणो वि थिरो मिल्लइ जलही वि नियय-मजायं । तहवि मह सील-भंगं सको वि न सकए काउं॥ तहवि तुमं मण-निव्वुइ-हेउं गिलसु इमं कुसुम-मालं। मह सील-पभावेणं अमिलाण चिय इमा ठाही ॥ जइ पुण मिलाइ तो सील-खंडणं निम्मियं ति जपती। सा खिवइ निय-करेहिं पइणो कंठे कुसुम-मालं ॥ तो अजियसेण-मंती सीलमई मंदिरंमि मुत्तूण । निव्वुय-चित्तो चलिओ सह अरिमद्दण-नरिंदेण ॥ अणवरय-पयाणेहिं तम्मि पएसंमि नरवई पत्तो। जत्थ न हवंति कुसुमाई जाइ-सयवत्तियाईणि ॥ दट्टण कुसुम-मालं अमिलाणं अजियसेण-कंटुंमि। तं भणइ निवो कत्तो तुह अमिलाणा कुसुम-माला ॥ अच्छरियमिणं गरुयं मए गवेसावियाई सव्वत्थ । निय-पुरिसे पट्टविउं तहवि न पत्ताई कुसुमाइं॥ जंपइ मंती जह मह पियाइ पत्थाण-वासरे खित्ता। स चिय माला न मिलाइ तीइ सील-प्पभावेण ॥ तं सोउं नरनाहो विम्हिय-हियओ गए अजियसेणे । निय-नम्म-मंति-मण्डलमालवह वियार-सारमिणं ॥ जं अजियसेण-सचिवेण जंपियं तं किमित्थ संभवइ । कामंकुरेण वुत्तं कत्तो सीलं महिलियाणं ॥ ललियंगएण भणियं सच्चं कामंकुरो भणइ एयं । रह-केलिणा पलित्तं देवस्स किमित्थ संदेहो॥ भणियमसोगेणं पट्टवेसु मं देव! जेण सीलमई । वियलिय-सीलं काउं देवस्स हरामि संदेहं ॥ २९ Page #303 -------------------------------------------------------------------------- ________________ २२६ कुमारपालप्रतिबोधे [तृतीयः . तो नरवडणा एसो आइहो अप्पिऊण बहु दव्वं । पत्तो य नंदणपुरे सीलवईए गिहासन्ने ॥ गिलइ गरुयं गेहं कंठ-पघोलंत-पंचमुग्गारो । किन्नर-गीयाणुगुणं गायइ गीयं गवक्ख-गओ ॥ पयडिय-उजल वेसो पलोयए साणुराय-दिट्ठीए । निचं पयासए चाय-भोय-दुलल्लियमप्पाणं ॥ एवं बहु-प्पयारे कुणइ वियारे इमो तओ एसा । चिंतइ नूणं मह सील-खलणमिच्छइ इमो काउं ॥ फणि-फण-रयणुक्खणणं व जलण-जालावली-कवलणं व । केसरि-केसर-गहणं व दुकरं तं न मुणइ जडो॥ पिच्छामि ताव कोउगं ति विचिंतिऊण पयवा तं पलोइउं । असोगो वि सिद्धं मे समीहियं ति मन्नंतो पट्टवेइ दूई । भणिया तीए सीलमई-भद्दे ! कुसुम व थेव-काल-मणहरं जुब्वणं । ता इमं विसय-सेवणेण सहलं काउं जुत्तं । भत्ता य तुह रन्ना समं गओ। एसो य सुहओ तुमं पत्थेइ । तीए चिंतियं सु-हओ त्ति सुटु-हओ वराओ जो एरिसे पावे पयइ । दूईए भणियं । पसयच्छि ! पसीयसु मयण-जलण-जाला-कलाव-संतत्तं । निय-अंग-संगमामय-रसेण निव्ववसु मम गत्तं ॥ सीलमईए वुत्तं-जुत्तमिणं, किं तु पर-पुरिस-संगो। कुल-महिलाण अजुत्तो व्व-पसंग व्व साहूणं ॥ नवरं इमो वि कीरइ जइ लगभइ मग्गियं धणं कहवि । उचिटं पि हु भत्तं भक्विजइ नेह-लोहेण ॥ तीए वुत्तं-मग्गसि कित्तियमित्तं धणं तुमं भद्दे !। सीलमई जंपइ अद्ध-लक्वमिहिं समप्पेउ । गहिऊण अद्ध-लक्खं निसाइ पंचम-दिणे सयं एउ। जेण अपुव्वं वियरेमि रइ-सुहं तस्स सुहयस्स ॥ तीए य कहियमेयं असोगस्स । तेणावि समप्पियं अद्ध-लक्खं । सीलमईए वि गूढ-ओयरए पच्छन्न-पुरिसेहिं खणाविया खड्डा । ठाविया तीए उवरि वर-वत्स्य-पच्छाइया अवुणिया खट्टा । पंचम-दिण-रयणीए दाऊण अड-लक्खं आगओ असोगो । निविट्ठो खट्टाए । धस त्ति निवडिओ खड्डाए । सीलमई वि दयाए तस्स दिणे दिणे दोर-बद्ध-सरावेण भोयणं देइ । पुन्ने य मासे रन्ना Page #304 -------------------------------------------------------------------------- ________________ प्रस्तावः] शीलव्रतपालने शीलवतीदृष्टान्तः । २२७ भणिया नम्म-मंतिणे-किं नागओ असोगो? । तेहिं वुत्तं नयाणीयइ कारणं । रइकेलिणा वुत्तं देह ममाएसं जेणाहं साहेमि सिग्धं चेव चिंतियत्थं । रन्ना बहु-व्वं अप्पिऊण विसजिओ सो। आगओ नयरे । सो वि लक्खं दाऊण तहेव निविट्ठो खद्वाए, पडिओ खड्डाए । एवं ललियंगयकामंकुरा वि लक्खं दाऊण पडिया खड्डाए । असोग-कमेण चेव स-सोगा चिट्ठति । अरिमद्दण-नरिंदो वि वसीकाऊण सीहरहं समागओ निय-नयरं । भणिया सीलमई कामंकुराईहिं जे अप्पणो परस्स य सत्तिं न मुणंति माणवा मूढा। वर-सीलवंति ! जं ते लहंति तं लडमम्हेहिं ॥ ता दिदं तुह माहप्पं, सिट्ठा अम्हे । करेहि पसायं । नीसारेहि एक्कवारं नरयाओ व्व विसमाओ इमाओ अगडाओ । तीए वुत्तं-एवं करिस्सं, जह मह वयणं करेह । तेहिं वुत्तं समाइससु जं कायव्वं । तीए वुत्तं-जयाऽहं एवं होउ त्ति भणेमि, तया तुब्भेहिं पि एवं होउ त्ति वत्तव्वं । पडिवन्नमणेहिं। तीए वुत्तो मंती-निमंतेसु रायाणं । तेण तहेव कयं । आगओ राया । कया पडिवत्ती। तीए य पच्छन्नं कया भोयणाइ-सामग्गी । रन्ना चिंतियं-निमंतिओऽहं ताव न दीसए भोयणोवक्कमो को वि । ता किमेयंति ?। तीए य खड्डाए काऊण कुसुमाईहिं पूर्य, भणियं-भो! भो ! जक्खा ! रसवई सव्वा वि होउ, तेहिं भणियं एवं होउत्ति । तओ आगया रसवई । रन्ना कयं भोयणं । तओ पुव्व-पउणी-कयाई तंबोल-फुल्ल-विलेवण-वत्थाहरणाई ताई च चत्तारि लक्खाई इच्चाई सव्वं पि होउ त्ति तीए जंपिए खड्डागएहिं जंपियं 'एवं होउत्ति । सव्वं दुक्कं समप्पियं रन्नो । चिंतियं रन्ना-अहो ! अउव्वा सिद्धि जं खड्डा-समुट्ठिए वयणेणंतरमेव सव्वं संपन्जा त्ति । विम्हियमणेण पुट्ठा सीलमई-भद्दे ! किमेयमच्छेरयं ? तीए वुत्तं-देव ! मह सिद्धा चिटुंति चत्तारि जक्खा ते सव्वं संपाउंति । रन्ना वुत्तं-समप्पेहि मे जक्खे । तीए वुत्तं देव ! गिण्हेसु । तुट्ठो राया गओ नियावासं। तीए वि ते चच्चिया चंदणेण, अचिया कुसुमेहि, चउसु चुल्लग्गेसु चत्तारि वि खित्ता, सगडेसु आरोविऊण वजंतेहिं तूरेहिं नीया रायभवणं संझाए । पभाए य अज जक्खा भोयणाई दाहिंति त्ति निवारिया रन्ना सूयाराइणो । भोयण-समए य सयं कुसुमाईहिं पूइऊण चुल्लगाई भणियं 'रसवई होउ' चुल्लग-गएहिं वुत्तं 'एवं होउ' त्ति जाव न किं पि होइ, रन्ना विलक्व-वयणेण उग्घाडियाई Page #305 -------------------------------------------------------------------------- ________________ २२८ कुमारपालप्रतिबोधे [तृतीयः चुल्लगाई । दिट्ठा छुहा-सुसियत्तणेण पण?-मंस-सोणिया फुडोवलखिजमाणअहि-संचया पयड-दीसंत-नसा-जाला गिरि-कंदर-सोयरोयरा खाम-कवोला मिलाण-लोयणा असंसत्त-सीय-वायत्तणेण विच्छाय-काय-च्छविणो विसन्नचित्ता पयाव-चत्ता चत्तारि जणा । अहो !न हुंति एए जक्खा, किं तु रक्खस त्ति भणंतो भणिओ अणेहिं राया-देव ! न जक्खा न रक्खसा अम्हे, किंतु कामंकुराइणो तुह वयंसय त्ति जंपंता पडिया पाएसु । रन्ना वि सम्मं निरुवंतेण उवलक्खिऊण भणिया स-विम्हयं भद्दा! कहं तुम्हाणमेरिसी अवस्था जाया । तेहिं पि कहिओ जहावित्तो वुत्तंतो । हक्कारिऊण रना-अहो! ते बुद्धि-कोसल्लं, अहो ! ते सील-पालण-पयत्तो, अहो ! ते उभय-लोय-भयालोयण-प्पहाणय त्ति सलाहिया सीलमई । वुत्तं च अमिलाण-कुसुम-माला-दंसणेण पयर्ड पि ते सील-माहप्पं असहहंतेण मए चेव इमे पट्टविया, ता न कायव्वो कोवो त्ति खमाविया । तीए वि धम्मं कहिऊण पडिबोहिओ राया। राय-नम्मसचिवा य कराविया सवे पर-दार-निवित्तिं । रन्ना य सक्कारिया सीलमई। गया सहाणं । अन्नया आगओ गंध-गओ व्व कलहेहिं परिगओ समणेहिं चउनाणी दमघोसो आयरियो । गओ तस्स वंदणत्थं समं सीलमईए अजियसेणो । वंदिऊण गुरुं निविट्टो पुरओ । भणिया गुरुणा सीलमई-भद्दे ! धन्ना तुमं पुव्व-भवन्भासाओ चेव ते सील-परिपालण-पयत्तो । मंतिणा वुत्तं-भयवं ! कहमेयं ति ? वागरियं गुरुणा-कुसमउरे नयरे कुसलाणुद्वाणलालसो पाव-कम्म-करणालसो सुलसो सावओ । तस्स सुजसा भजा ताण धरे पयइ-भद्दओ दुग्गओ कम्मयरो। दुग्गिला से घरिणी । कयाइ सुजसाए समं गया दुग्गिला साहुणीणं सयासं । कया सुजसाए तत्थ सवित्थरं पुत्थयपूया पसत्थ-वत्थ-कुसुमाईहिं । वंदिया चंदणा पवत्तिणी। विहीयं उववास-पच्चक्खाणं । पणमिऊण पुच्छिया दुग्गिलाए पवत्तिणी-भयवइ ! किमत्र एवं ? भणियं भयवईए-अज सिय-पंचमी सुय-तिहि त्ति सा जिण-मए समक्खाया। एयाइ नाण-पूया तवो य जह-सत्ति कायव्वो। इह पुत्थयाई जे वत्थ-गंध-कुसुमुच्चएहिं अचंति । ढोयंति ताण पुरओ नेवजं दीवयं दिति ॥ सत्तीए कुणंति तवं ते हुंति विसुद्ध-बुद्धि-संपन्ना । सोहग्गाइ-गुणड्डा सव्वन्नु-पयं च पावंति ॥ तो दुग्गिलाइ वुत्तं धन्ना मह सामिणी इमा सुजसा । Page #306 -------------------------------------------------------------------------- ________________ २२९ प्रस्तावः] शीलव्रतपालने शीलवतीदृष्टान्तः । अत्थि तवे सामत्थं जीए धम्मत्थमत्थो य॥ अम्हारिसो उण जणो अधणो तव-करण-सत्ति-रहिओ य । किं कुणउ मंदभग्गो पवत्तिणीए तओ भणियं ॥ सत्सीए चाग-तवो करेसु सीलं तु अप्प-वसमेयं । पर-नर-निवित्ति-रूवं जावज्जीवं तुमं धरसु॥ अट्टमि-चउद्दसीसु य तिहीसु तह निय-पई पि वजिज्जा । एयं कयंमि भद्दे ! तुम पि पाविहिसि कल्लाणं ॥ पडिवन्नमिमं तीए मन्नंतीए कयत्थमप्पाणं । गेहं गयाइ कहियं निय-पइणो सो वि तं सोउं ॥ तुट्ट-मणो बहु मन्नइ तए फलं जीवियस्स पत्तं ति । भणइ य अओ परमहं काहं पर-दार-परिहारं ॥ पव्व-तिहिसु इमासु य विरइस्सं निय-कलत्त-नियमं पि । इय कय-नियमेहिं कमेण तेहिं पत्तं च सम्मत्तं ॥ अह दुग्गिला विसेसुल्लसंत-सहा सयं तवं काउं । पूएइ पुत्थएसु य तिहीसु तद्दियह वित्तीए॥ कालेण दो वि मरि सोहम्मे सुर-वरत्तणं लहिलं । चइऊण दुग्ग-जीवो जाओसि तुमं अजियसेणो ॥ एसा य दुग्गिला तुह सीलमई भारिया समुपन्ना । नाणाराहण-वसओ विसिह-मइ-भायणं जाया ॥ तो जाय-जाईसरणेहिं तेहिं भणियं मुणिंद ! जं तुमए । अक्खायं तं सच्चं तो एवं वागरइ गुरू ॥ जइ देसओ वि परिवालियस्स सीलस्स फलमिणं पत्तं । ता कुणह पयत्तं सव्वओ वि परिपालणे तस्स ॥ तं सव्व-संग-परिहाररूव-दिक्खाइ होइ गहणेण । तेहिं भणियं पसायं काउं तं देहि अम्हाणं ॥ तो दिक्खियाइं दुन्नि वि गुरुणा संवेग-परिगय-मणाई । पालंति जावजीवं अकलंकं सव्वओ सीलं ॥ मरिऊण बंभलोयं गयाइं भुत्तूण तत्थ दिव्व-सुहं । तत्तो चुयाई दुन्नि वि निव्वाण-पयंमि पत्ताई ॥ इति शीले शीलमती-कथा । Page #307 -------------------------------------------------------------------------- ________________ २३० [तृतीयः कुमारपालप्रतिबोधे सील-रयणं महग्धं रक्खेज्ज मियावइ व्व बुद्धीए । पज्जोओ व्व अकित्तिं सील-विहुणो लहइ जम्हा ॥ तं जहा अत्थि पुरं साकेयं संकेय-निकेयणं व लच्छीणं । कमलच्छीणं थण-मंडलेसु कर-पीडणं जत्थ ॥ जक्खो सुरपिओ तत्थ अस्थि तं चिंतिऊण पइ वरिसं । किजइ महसवो सो वि चित्तगं हणइ चित्तयरं ॥ अह जइ नो चित्तिजइ तो कुडो सो पुरे कुणइ मारिं। तो भीया चित्तयरा आढत्ता नासि सव्वे ॥ तं नाउं चित्तयरा कया नरिंदेण संकला-बद्धा । तन्नामाइं घडे पत्तएसु लिहिऊण छूढाई ॥ नीहरइ जस्स नामं पइवरिसं तेण चित्तियव्वो सो। एवं वच्चइ कालो अह कोसंबीए निक्खंतो॥ चित्तयर-दारओ तत्थ आगओ चित्त-सिक्खण-निमित्तं । सोय हिओ एक्काए गेहे चित्तयर-थेरीए॥ जाया तप्पुत्तेणं सह मेत्ती तत्थ तम्मि वरिसंमि । थेरी सुयस्स नामं विणिग्गयं तो रुयइ थेरी ॥ किं रोयसि त्ति इयरेण पुच्छिया कहइ जक्ख-वुत्तंतं । निय-पुत्त-वारयं तह पाहुणओ भणइ मा रुयसु॥ चिट्ठउ तुह पुत्तो जक्खमेयमहमेव चित्तइस्सामि । थेरी जंपइ मह वच्छ ! नंदणो होसि किं न तुमं ॥ चित्तेमि तहवि जक्खं अच्छओ मह बंधवो सुहेणं ति। वोत्तूण कुणइ छटुं सो पहाओ चंदण-विलित्तो ॥ सुइ-वत्थ-नियत्थंगो अठ्ठ-गुण-पडंचलेण बद्ध-मुहो । नव-वन्नएहिं नव-कुच्चएहिं सो चित्तए जक्खं ॥ नमिऊण पंजली सो जंपइ निग्गह-अणुग्गह-समत्थ!। खमसु सुर-प्पिय भयवं ! अवरद्धं जं मए किं पि ॥ इय भत्तीए तुट्ठो जक्खो जंपइ वरं वरसु भद्द !। सो भणइ जक्ख ! तुट्टोसि जइ तुमं ता परं एत्तो॥ तुमए विणासियव्वो न को वि, जक्खो पयंपए एवं Page #308 -------------------------------------------------------------------------- ________________ प्रस्तावः] शीलव्रतपालने शीलवतीदृष्टान्तः । २३१ सिद्धमिणं अविणासाओ तुज्झ ता मग्ग तुममवरं ॥ सो जंपइ जइ एवं दु-पयस्स चउ-प्पयस्स वा जस्स। वत्थाइ-पिहिय-देहस्स एग-देसं पि पिच्छामि ॥ सयलं पि तयणुसारेण तस्स रुवं जहटियं लिहिउँ । होजा मह सामत्थं भणइ सुरो होउ एवं ति॥ लोएहिं पूइओ सो परोक्यारीण होइ जइ पूया। तं किं चोजं अह सो कोसंबीए पुरीइ गओ ॥ तत्थ सयाणीय-निवो कयाइ सामंत-मंति-परियरिओ। निय-रिद्धि-गविओ सो सहानिसन्नो भणइ दूयं ॥ मम किं न अस्थि जं अस्थि अन्न-निवईण तो भणइ दूओ। चित्त-सहा अस्थि न ते, चित्तयरा तेण आणत्ता ॥ चित्तेह सहं तं ते चित्तयरा विभइऊण चित्तं ति। सो चित्तयरो चित्तइ पएसमंतेउरासन्नं ॥ सो चित्तंतो जालंतरेण माणिक्क-भूसण-सणाहं । पेच्छह पायंगुटुं मिगावईए य देवीए ॥ . मुणिउं मिगावइं तं अणुमाणेणं इमो तओ तीए। रूवं जहट्टियं आलिहेइ जक्ख-प्पभावेण ॥ नेत्तुम्मीलण-समए मसि-बिंदू तत्थ ऊरु-मूलंमि । पडिओ अणेण फुसिओ पडिओ सो पुणो फुसिओ ॥ पुण पडियं तं दटुं चित्तयरो चिंतए धुवं अत्थि । लंछणमित्थ पएसे इमीइ ता होउ इह बिंदु ॥ निम्माया चित्त-सहा राया तहंसणत्थमणुपत्तो। तं पेच्छंतो कमसो मिगावईए नियइ रूवं ॥ ऊरंमि मसी-बिंदुं दढ स्ट्रो विचिंतए एवं ।। पावेण नृणमिमिणा मम पत्ती धरिसिया एसा ॥ कहमन्नह एस मसं देवीए मुणइ वत्थ-मज्झत्थं । तो तलवरस्स रन्ना समप्पिओ निग्गहत्थमिमो ॥ चित्तयरेहिं नरिंदो विन्नत्तो देव ! एग-देसं पि । 8 जख-पसाया लिहइ इमो सयलमालेक्खं ॥ तस्स परिक्खा-करणाय दंसियं खुजिया-मुहं रन्ना। Page #309 -------------------------------------------------------------------------- ________________ २३२ कुमारपालप्रतिबोधे [तृतीयः तेणावि तीए रूवं जहट्टियं सव्वमालिहियं ॥ छिंदाविओ निवेणं कोव-वसा तहवि तस्स संदंसो। चंड-पयईण जम्हा न निष्फलो होइ संरंभो ॥ तेणावि पुणो सो चिय कओववासेण सेविओ जक्खो। वाम-करेण करिस्ससि तहेव चित्तं ति तेणुत्तं ॥ एवं लड-वरो सो फुरंत-रोसो विचिंतए चित्ते । रन्ना लहाविओहं एयमवत्थं निरवराहो ॥ तो विप्पियं करिस्सं इमस्स केणावि अहमुवाएण । बुद्धीइ तं खु धीरा कुणंति जं विकमा सज्झं ॥ तो अहरिय-रइरुवं फलर लिहिलं मिगावहं देविं । सो उल्लेणी-पहुणो पज्जोय-निवस्स दसेइ ॥ तं दटुं पज्जोओ जंपइ पज्जुन्न-बाण-हय-चित्तो। चित्तयर ! तुज्झ नूणं विन्नाणमिणं न उण विहिणो । न महीइ दिट्ठ-पुत्वं सुय-पुत्वं वा न देवलोए वि। ता तुमए रूवमिणं कह पडिबिंबं विणा लिहियं ? ॥ अह अस्थि कत्थ वि इमा कहेसु ता झत्ति जेण गिलामि । न परो इमीइ उचिओ मणिणो कणगं व मं मुत्तुं ॥ तुह-मणो चित्तयरो कहइ सयाणीय-निवइणो। एसा मियंक-वयणा मिगावई नाम मिग-नयणा ॥ निउणो पयावइ चिय अदिव-पुव्वा कया इमा जेण । न उण अहं जेण दुढं टुं पि न सम्ममालिहिया ॥ अह जंपइ पज्जोओ जिणिऊण रणे मए सयाणीयं । घेत्तव्वा धुवमेसा किंतु इमा राय-नीइ त्ति ॥ पेसेमि साम-पुव्वं दूयं एईए मग्गणत्थमहं । जो मरइ गुलेण वि तस्स को विसं देइ महमंतो॥ तो वजजंघ-दूयं सिक्खविउं पट्टवेइ पजोओ। गंतूण सयाणीयं सो एवं भणिउमाढत्तो॥ आणवइ महाराओ तुमं सयाणीय ! चंडपज्जोओ। दिव्व-वसा खलु देवी मियावई पाविया तु मए । थी-रयणमिणं जुग्गं मम चेव न तुज्झ तुच्छ-पयइस्स। Page #310 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] शीलव्रतपालने मृगावतीवृत्तान्तः । ता मज्झ समप्पसु सिग्धमेव जइ जीविडं महसि ॥ तो भइ सयाणीओ दुरप्प रे दूय ! तुह पहू मूढो । पर- महिलमहिलसंतो नालोयइ उभय- लोय-भयं ॥ जइ सो रागंध-मणो तुमं पि जाणसि न किं अजुत्तमिणं । ता दूओ त्ति अवज्झो मह दिट्ठिी-पहाउ ओसरसु ॥ एवं सयाणिएणं दूओ निव्भच्छिऊण निच्छूढो । पत्तो उज्जेणीए पज्जोय निवस्स तं कहइ ॥ अह कुविओ पज्जोओ चउरंग- बलेहिं रुद्र-महि - वीढो । चलिओ कोसंबीए जलहि व्व विमुक्क-मज्जाओ ॥ तं सोऊण उवितं गरुडं भुयगो व्व संखुहिय- हियओ । तिव्वातिसार - वसओ निहणं पत्तो सयाणीओ ॥ तव्विरह-विहर-हियया मियावई चिंतिउं समाढत्ता । हा हा ! अहं अहन्ना सिरोमणी मंद-भग्गाणं ॥ नमिर-निव चक्क - चूला - चुंबिय चलणस्स अज्जउत्तस्स । जा गुण- गणेक-निहिणो निहण-निमित्तं अहं जाया ॥ हा सीलं रक्खिस्सं कह मिहि जं पई विवन्नो मे । उदयण - नामो वि इमो पुत्तो बालो ति अप्प-बलो ॥ बलिणो सेवा जुत्ता न वरं थी लंपडस्स एयस्स । सा मह कुणइ कलंकं ता इह काउं कवडमुचियं ॥ तो अणुकूल गिराहिं अहं इहत्थावि तं पलोभेजं । असुहस्स काल-हरणं खमं ति समयं पडिक्खामि ॥ इय चिंतिऊण तीए सिक्खविडं तस्स पेसिओ दूओ । गंतूण तेण भणिओ कडय-गओ चंडपजोओ ॥ जंपर मियावई तुमममरत्तं उवगए सयाणीए । तुममेव मज्झ सरणं किं तु सुओ मे अपत्त-बलो ॥ तं पुण मए विमुक्कं पञ्चंत-निवा पराभविस्संति । तं सुणिऊण पहिट्ठो पज्जोय निवो भणइ एवं ॥ मह रक्खगे मिगाव - पुत्तं सक्केज को पराभविडं । तो दूएणं भणियं देवीह इमं पि संलत्तं ॥ अस्थि इमं किं तु तुमं दूरे पासम्मि सीम-भूवइणो । २३३ Page #311 -------------------------------------------------------------------------- ________________ २३४ कुमारपालप्रतिबोधे ता ओसहीओ हिमपव्वयंमि उस्सीसए सप्पो ॥ जई निव्विग्धं वंछसि मह जोगं ता करेसु नर-नाह ! उज्जेणि- इहगाहिं को संबि-पुरीइ पायारं ॥ तं सोउं पज्जोओ दोपहवि नयरीण अंतरालंमि । निय - निय-परिवार - जुए ठावेइ चउद्दस - नरिंदे ॥ पुरिस - परंपरएणं उज्जेणी - इट्टगाओ आणेउं । एसो कोसंबीए पायारं दढयरं कुणई || अह ! दूय मुहेण मियावईइ भणिओ पुणो वि पजोओ । धण-धन्न - तणाईहिं पूरे पुरिं इमं सयलं ॥ सव्वं झत्ति तह च्चिय तुझ-मणो कारवेइ पज्जोओ । आसा-परव्वसाणं न दुक्करं किं पि पुरिसाणं ॥ रोह - खमं निय-नयरिं नाऊण मियावई मह-प्पवरा । वप्पंमि भडे ठविडं दाराई ढक्किउंच ठिया ॥ तो पज्जोय - नरिंदो सव्वत्तो रुंभिऊण कोसंबिं । तरु- साहा - चुक्को मक्कडो व्व थक्को विलक्ख-मणो ॥ अह ! अन्न- दिणे चिंतइ मियावई विष्फुरंत - वेरग्गा । धन्ना ते पुर-गामा विहरइ वीरो जिणो जत्थ ॥ जइ एत्थ एइ भयवं तत्तोहं संजमं पवज्जामि । इय तीइ मणं मुणिउं समागओ तत्थ वीर - जिणो ॥ सोऊण समोसरिडं वीर - जिणिदं मियावई देवी । उघाडण दाराई निव्भया निग्गया बाहिं ॥ पसमिय-समत्त - वेरं वीरं सा वंदिऊण विणिविट्ठा । आगंतुं पज्जोओ नमिऊण जिणं तह निसन्नो धम्मं कहेइ भयवं सोउं सव्वन्नुमागयं इक्को । धणु-बाण- करो पुरिसो मणेण पुच्छेइ संदेहं ॥ भणिओ जिणेण एसो वयणेणं भद्द ! संसयं पुच्छ । सोऊण जेण एयं लहंति अन्ने वि पडिबोहं ॥ इय जंपिओ वि पहुणा लज्जाए वुत्तुमक्खमो पयडं । भयवं जा सा सा स त्ति भणइ थेवक्खरं पुरिसो ॥ एवं इमं ति वृत्तं जिणेण, पुच्छेइ गोयमो सामि । [ तृतीय: Page #312 -------------------------------------------------------------------------- ________________ प्रस्तावः ] शीलव्रतपालने मृगावतीवृत्तान्तः । भयवं! जा सा सा स त्ति भासियं भयवया किमिमं ?॥ तो कहइ वीर नाहो इहेव भरहे पुरीए चंपाए । आसी सुवनयारो अचंतं रमणि-लोल-मणो॥ जं जं पिच्छइ कन्नं ख्ववई महियले परिभमंतो । तं तं परिणेइ इमो दाऊण सुवन्न-पंचसए । एवं पंचसयाई परिणीयाई इमेण महिलाणं । सव्वंगीणाभरणं पत्तेयं तेण ताण कयं ॥ रमइ जया जीए सह सो तइया तीइ देइ आभरणं । सेसाउ सेस-कालं निरलंकाराउ चिट्ठति ॥ सो य दढं ईसालू अवीससंतो मणमि महिलाणं । चिट्ठइ सयं घरे चिय परस्स पुण देइ न पवेसं ॥ अन्नया अणिच्छंतो वि नीओ नियघरे भोयणत्थं पिय-मित्तेण । तन्भजाहिं चिंतियं-धिरत्थु अम्ह जीवियं जं गुत्ति-खित्ताओ व्व चिट्ठामो । जमदूओ व्व मंदिर-दुवारं न मेल्लए पावो अम्ह पई । अज सोहणं जायं जं अन्नत्थ गओ एसो । ता अच्छामो सेच्छाए खणं । तओ ताओ पहाय-विलित्ताओ पसत्य-वत्थालंकार-कुसुम भूसियाओ जाव दप्पण-कराओ अप्पाणं पेच्छंतीओ अच्छंति, ताव आगओ भत्ता। ताओ दट्ट रुटेण तेण भजा तहा हया एका । जह झत्ति मया सा कमलिणि व्व करि-चलण-अकंता ॥ अन्नाहिं मंतियं अम्हे वि हणिस्सइ एसो, ता लामो इमं । किं इमिणा रक्खिएणं । तओ ताओ चक्केहिं व एक्कूण-पंचसय-संखेहिं दप्पणेहिं पहं पहणंति । तत्कालमेव मओ सो। जाओ तासिं पच्छायावो । अजुत्तं कयं पइ-मारिग त्ति अकित्तिं पत्ताओ अम्हे । तओ पिहिय-दुवारं भवणं पलीविऊण मयाणि महिलाणं एक्कूण-पंचसयाणि । साणुतावयाए अकाम-निजराए समुप्पन्नाई मणुस्सत्तणेण । दिव्व-जोएण मिलिया ते एगत्थ दुग्ग-ट्ठिया चोरियाए जीवंति । जो पुव्वं मारिया भारिया सा एकं भवं तिरिएसु गमिऊण बंभण-कुले पुत्तो समुप्पन्नो । सो पंचवरिसो जाओ। सुवन्नयारो तिरिक्खेसु एकं भवं गमिऊण तत्थेव कुले तस्स चेव भइणी-दारिया जाया । सो दारओ तीए पिऊहिं वालग्गाहो कओ सा य दुत्तणेण निच्चपि रोयइ । उयरे फरिसंतेण तेण कह वि फरिसिया गुज्झ-देसे । निवत्ता रोयणाओ । तं रोयण-नियत्तणोवायं नाऊण Page #313 -------------------------------------------------------------------------- ________________ २३६ कुमारपालप्रतिबोधे [ तृतीयः तहेव सो करेह । तहा कुणंतो अन्नया दिट्ठो पिऊहिं । हंतूण निव्वासिओ घराओ । भमंतो मिलिओ एकूण चोर-पंचसयाणं । तस्स भइणी अपत्तजुव्वणा वि विणट्ठा। भमंती गया गाममेकं । अन्नया सो गामो तेहिं तकरेहिं हओ । सा वि नेऊण निय-पलिं भज्जा कया । कयाइ चिंतियं चोरेहिं एक्का इमा वराई अम्हे पंचसया । तो जइ दुइय दइया होई ता एसा वीसमइ । तो तेहिं आणीया अन्ना इत्थी । पुव्व-भज्जा ईसाए तीए छिद्दाणि मग्गइ | अन्नया गया चोरा चोरियाए पुव्व-भज्जा लद्वावसरा नव-भज्जं कवडेण कूव-तडं नेऊण भणइ - भद्दे ! पिच्छ किं पि कूव-मज्झे अत्थि । सा वि उज्जुया दट्टुमाढत्ता । खित्ता क्रूवे पढमाए । चोरेहिं आगएहिं पुच्छिया - कत्थ सा दुइया ? तीए वृत्तं - किमहं जाणामि, किं न नियं भज्जं रक्खेह । तेहिं नायं जहा इमाए मारिया सा । तओ तस्स बंभण- चेडस्स चित्ते ठियं, किं एसा सा पाव-कम्मा मे भगणिति । सोउं सव्वनुं मं पुच्छर एसो मणेण लजंतो । किं मे भइणी जा सा सा सत्ति ? मए वि से कहियं ॥ तो राग-दोस - मूढा लहंति जीवा भवंमि दुक्खाई । इय मुणिडं संविग्गो सो पुरिसो गिण्हए दिक्खं ॥ गंतूण तेण पछि धम्मे पडिबोहिया जिणुद्दिट्ठे | कारविया वय-गहणं एक्कणा चोर-पंचसया ॥ नमिऊण जिणं जंपइ मिगावई पुच्छिऊण पज्जोयं । दिक्खं पडिवज्जिस्सं, तत्तो सा भणइ पज्जोयं ॥ जइ मं तुममणुमन्नसि तत्तोहं पव्वयामि पहु-पासे । सो वारिडं न सक्कइ सुर-असुर-नराण लज्जंतो ॥ ताहे विसजए तं सा पज्जोयस्स उद्यण- कुमारं । उच्छंगे निक्खिविडं दिक्खं गिण्हइ जिण - समीवे ॥ भव-भीयाउ चरितं मिगावईए समं पवजंति । अंगारवई - पहा अट्ट पज्जोय -घरिणीओ ॥ सील - वसेणं लहिउं केवल - नाणं मिगावई सिद्धा । सील-रहिओ य पत्तो अजसं कुगई च पजोओ ॥ इति शीले मृगावती - कथा । Page #314 -------------------------------------------------------------------------- ________________ प्रस्तावः] शीले ताराकथानकम् । २३७ वसण-दसा पत्ता वि हु जे परिपालंति सीलमकलंक । ते उभय-भवुन्भव-सुक्ख-भागिणो हुंति तार व्व ॥ तं जहा अत्थि सयलामरहिया नयरी वाणारसी सुर-पुरि व्व । चोजं वसंति जीए न के वि लोया अवजकरा ॥ सेट्ठी पुरंदरो तत्थ अत्थि अत्थाह-अत्थ-वित्थारो। सुंदर-देहा सुर-सुंदरि व्व से सुंदरी भजा ॥ कय-सयल-जणाणंदो चंदो चंदु व्व नंदणो तेसिं । रच्छुग-वणिणो धूया तारा नामेण से घरिणी ॥ तीए पुरओ स्वेण रेहए किंकरि व्व काम-पिया। पर-पुरिस-निवित्ति-वयं पडिवन्नं तीऍ गुरुपासे ॥ चंद-पियाए ताराइ रोहिणीए बुहो व्व अत्थि सुओ। पल्लविय-लोय-लोयण-परिओसो संखचूडो त्ति ॥ अन्न-दिणे चउहहे दिहा चंदेण कन्नगा एक्का। दाऊण तणं सीसे निय-पिउणा विक्किणिजंती ॥ अचंत-मणहरा का इम त्ति चंदेण पुच्छिया मित्ता। ते बिंति दरिद्द-दिओ एवं विक्किणइ निय-धूयं ॥ मित्ता भणंति घित्तुं घरिणी किजउ इमा सुरूव त्ति ॥ तेणुत्तं हरिणच्छी रच्छुग-धूय त्ति मह घरिणी ॥ ताहं किमयमिच्छामि बंभणिं किं तु इणमजुत्तं ति। देमि दयाए मुल्लं इमस्स जंपति तो मित्ता॥ पवणुहुय-धय-चंचलह विहवह एत्तिउ सार। वसण-महन्नव-निवडियह जं कीरइ उवयारु॥ अकय-व्वओ न सोहइ विहवो विहवो व्व अंगणा-निवहो । कत्थ वि अपत्त-भोगो सुवन्न-तारुनओ जइ वि॥ तो पुच्छिओ इमीए मुल्लं किं बंभणो भणइ लक्खं । मुहयाइ गिण्ह लक्खं करिज मा पुण वि तुममेवं ॥ इय जंपिऊण चंदो दियस्स दिणार-लक्खमप्पेइ । जंपइ भट्टो दुण्हं पि भोयणं देसु अम्ह गिहे ॥ लक्खं लहिलं पि अहो सो मग्गइ भोयणं विगय-लजो। Page #315 -------------------------------------------------------------------------- ________________ २३८ कुमारपालप्रतिबोधे [ तृतीयः लद्धे बहुए वि दिओ नहि तिप्पइ भोयणेण विणा ॥ चंदो जंपइ पुरिसं जेमावसु मम गिहे इमे दो वि । पुरिसेण तेण नीओ धूया-सहिओ गिहे भट्टो॥ भट्टेण तेण दिहा विसिह-मणि-कणय-भूसण-सणाहा । सुर-तरु-लय व्व तारा गिहेग-देसंमि उवविट्ठा ॥ तीइ पुरओ पयहो भट्टो वेयक्खराइ वागरिउं । भोयणमिमस्स देसु त्ति कहइ पुरिसो पइ-निओगं ॥ तं सोउं सा तुट्टा सुवन्न-थालेसु देइ दुण्हं पि । घयसालि-दालि-मोयग-दहि-दुद्ध-प्पमुहमाहारं ॥ अचंतमतित्तेहिं पियरेहिँ व तेहि भुत्तमाकंठं । तो दाउं तंबूलं ताराए ताइँ भणियाई ॥ एजह पुणो वि तुम्भे तो तच्चरिएण विम्हिय-मणाई । सीसं धूणंताई पत्ताइँ दुवे वि सट्ठाणं ॥ अह अत्थमिए सूरे भुवर्णमि वियंभिए तिमिर-पूरे । पिउणा पुरंदरेणं लेक्खं सो पुच्छिओ चंदो ॥ तेणावि सिटि-पुरओ कहिओ दिय-दिन्न-लक्ख-वुत्तंतो। तत्तो रुट्ठो सेट्ठी चिंतिउमेवं समाढत्तो॥ नवमे मासम्मि नवो हवेज पुत्तो पुणो वि पुरिसस्स । लक्खो पुण दम्माणं न विढप्पइ वरिस-लक्खे वि॥ तो सेट्ठी अक्कोसइ चंदं रे रे कुपुत्त ! गुण-मुत्त । मेल्लसु निल्लक्खण ! लक्ख-दाण-दुल्ललिय ! मह गेहं ।। जं देसि तुमं लक्वं विलक्ख ! कस्सासि राइणो पुत्तो । नहि मुणसि दुविढप्पं कवड्डमेत्तं पि वणियाणं ॥ इय निहुरेहिं वयणेहिं सिट्टिणो दूमिओ मणे चंदो। बग-रडिएहि व हंसो सराउ गेहाउ निक्खंतो॥ सुय-संखचूड-कलिया चलिया चंदस्स पिट्ठओ तारा । मुत्तूण पई कुल-बालियाण सरणं हि को अन्नो ॥ देसंतरंमि चलिओ चंदो पुत्तं पहंमि वहमाणो। न मुणइ मणम्मि खेयं तारा पइ-मग्ग-अणुलग्गा ॥ ताराइ कडीहिंतो बला वि गिण्हेइ नंदणं चंदो । Page #316 -------------------------------------------------------------------------- ________________ प्रस्तावः] शीले ताराकथानकम् । सुह-दुक्ख-संविभागं भणंति नेहस्स वि सरूवं ॥ वच्चइ पहम्मि चंदो अगणिय-तण्हा-छुहा-पमुह-वसणो । अवमाणमेव मन्नंति माणिणो गुरुयरं दुक्खं ॥ पत्तो य तामलितिं कमेण सो बउल-मालिएण तहिं । भद्दागिइ त्ति दटुं तुट्टेण नियं गिहं नीओ॥ पइणो पुत्तस्स य देमि भोयणं जं मणुन्नमेएसिं । इय चिंतंती तारा न देह-दुक्खं गणइ किं पि ॥ रंधइ खंडइ पीसइ दलइ जलं वहइ कुणइ सव्वं पि । सा पर-घरेसु कम्मं अहो सुघरिणित्तमेईए॥ तं दुटुं नयर-जणो भणइ अहो ! दुहु विलसियं विहिणो। जं एरिसीइ रमणीइ एरिसी दुइसा विहिया ॥ . अन्न-दिणे सा दिट्ठा कह वि परिव्वाइगाइ एक्काए। ता तीए संलत्तं भद्दे ! निसुणेसु मह वयणं॥ कस्स वि हवेज दुइ त्ति सा इमीए उवेक्खिया भणइ । नाहमजुत्तं वोच्छं ता तारा सुणइ सा भणइ॥ भद्दे ! मं उवलक्खसि तारा अक्खेइ नोवलक्खेमि । पव्वाइया पयंपइ पुव्वं वाणारसि-पुरीए । जेमाविया तए जा पिउणा सह बंभणी नियय-भवणे । साहं साहइ तारा किमवत्था एरिसी तुज्झ॥ सा भणइ मए गहियं वयं अओ होउ मे दसा एसा। हा कटुं जं जाया तुह एसा दुद्दसा भद्दे ! ॥ तहा अस्थि मह ओसहि-दुगं गुरु-दिन्नं तत्थ निम्मिए तिलए। एकाए थी पुरिसो बीयाए सो हवइ इत्थी॥ तं सील-रक्खण-कए गिण्ह तुमं गिण्हए तओ तारा। अह मालिएण दट्टण दुत्थिओ जंपिओ चंदो ॥ किं न कुणसि ववसायं सिरीइ मूलं भणंति जं विबुहा । चंदो भणइ न वङ्क विहव-विहणाण ववसाओ॥ तो मालिएण वुत्तं विक्किण कुसुमाई मज्झ भागेण । चंदो तं कुणइ परं पावइ न तहाविहं लाहं ॥ Page #317 -------------------------------------------------------------------------- ________________ २४० कुमारपालप्रतिबोधे सयमेव तओ तारा चउहहे विक्किणे कुसुमाई । दक्खत्तणेण तीए लाभो सव्युत्तमो होइ ॥ अन्न- दिणे सा दिट्ठा तन्नयर-निवेण वइरसीहेण । एसा किमागया सुर-वहु त्ति सो विम्हयं पत्तो ॥ सोराय - वाडिया वच्चइ निचं पि तेण मग्गेण । पेच्छंतो स-विलासं परिहास - परो तमालवइ ॥ अन्नंमि दिणे काउं ओसहि-तिलएण सा पुरिस- रूवं । कुसुमाई जाव विक्किणइ ताव पत्तो निवो तत्थ ॥ तं जंपइ रे मालिय ! तुह भज्जा किं न दीसए अज्ज । ती जरो किमंगे लग्गो हसिऊण सा भणइ ॥ तीए जरो न लग्गो लग्गो तुह चेव देव ! काम जरो । बीय-दिणे पुण रन्ना सहाव-रूवेण सा दिट्ठा ॥ परिहासं कुणमाणो राया ताराइ जंपिओ एवं । नत्थि इमेसु तिलेसुं तिलं भुल्लोऽसि देव ! दर्द ॥ अह रयणीए राया तं हक्कारेइ पेसिउं पुरिसं । सा कय इत्थी-रूवं चंद पट्ठवह भत्तारं ॥ सो रन्नो वास-हरे नीओ पुरिसेण तं रमणि-रूवं । दहूण मणे चिंत अहो इमीए सु-रूवत्तं ॥ थण-वयण-नयण-कर-चलण - चंगिमा पुण इमीइ सो को वि । थेवो वि हु अन्नाणं जयम्मि जो नत्थि इत्थीणं ॥ तं सेज्जाए ठविडं विन्न - कुसुमंग-राग- तंबोलो । पयडिय - दढाणुराओ राया वज्जरिउमारडो | जं तुह विरहे दुक्खानलेण संतावियं मह सरीरं । निय-संगमेण अमओवमेण निव्ववसु तं झत्ति ॥ इय जंपिऊण लग्गो कंठे चंदस्स सो रमणि-रूवं । मुत्तूण भइ एवं नरिंद ! किमजुत्तमादत्तं ॥ राया पुरिसं दट्टण लजिओ हा किमिदयाल मिणं । मन्ने महा-सईए तीए सील - प्पभावेण ॥ काउं इत्थी - रूवो निय भत्ता पेसिओ अहो ! धन्ना एसा मइ पत्ते वि पत्थिवे जा न अणुरत्ता ॥ [ तृतीय: Page #318 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] शीले ताराकथानकम् । इय चितिउं नरिंदो जंपइ भो ! किं अजुत्तमिह मित्त ! | मित्ताण नेह - जुत्ताण संगमो किं न अविरुको ॥ तत्थेव निसं गमिउं चंदो गोसे गओ नियय-गेहूं | निसि वृत्तंतं ताराइ अग्गओ कहइ सा भइ ॥ एवं कओ विलक्खो कयाइ कुप्पिज पत्थिवा नाह ! | तत्तो सिंहल - दीवे जामो तुह मामग-समीवे ॥ तो जलहि- लंघण-मणो चंदो मयणस्स सत्थवाहस्स । पवहण मारूढो संखचूड - ताराहिं परियरिओ ॥ मयणस्स मण समुद्दो तारा-मुह-चंद - दंसण-वसेण । संजाओ उज्जंभिय-अणप्प- कुवियप्प-कल्लोलो ॥ तं मुणिउं दुन्नि वि ओसहीहि काऊण रूव- परिवत्तं । चिट्ठति जाव रयणीइ ताव पुरिसोत्ति सो तारं ॥ जलहिंमि खिवि इत्थि त्ति चंदमालिंगिउँ महइ मयणो । चंदो पडइ नर - रूवमह विलक्खी हवइ मरणो ॥ कत्तो अ-कज्ज-कारीण होइ कुसलं ति पयरणत्थं व । फुइ झति पवहणं महिला-हियगत्थ- गुज्झ व ॥ सामिम्मि विवन्ने सेवय व्व फुट्टम्मि पवहणे लोया । पडिया समुह - वसणे सव्वे वि दिसो दिसं पत्ता ॥ तारा समुह-पडिया निम्मल सील-प्पभाव - तुहाए । कीए वि देवयाए अकिलेसेण वि तडं नीया ॥ तीरे परिभमंती भिल्लेणिक्केण पात्रिया तारा । नेऊण नियय-पट्टि समप्पिया पल्लि - नाहस्स || पल्लिवई भोगत्थं तं अब्भत्थइ न मन्नए तारा । सेविस्सामि हट्ठेण वि इमं ति सो मंतिउं सुत्तो ॥ सुविणे भणिओ कुल देवयाइ एयं महा-सई मूढ ! | मा खलियारेसु तुमं तुमए एयं पि किं न सुयं ॥ सीहह केसर सहहि उरू सरणागओ सुहडस्स । मणि मत्थइ आसीविसह किं धिप्पइ अमुयस्स ॥ तो उवसंत-मणो सो निय-पुरिसे भणइ विक्किणह एवं । मंगल - उरम्मि नेउं तं वेत्तुं ते वि जंति पुरे ॥ ३१ २४१ Page #319 -------------------------------------------------------------------------- ________________ २४२ कुमारपालप्रतिबोधे [तृतीयः तत्थ सुमह त्ति सेट्ठी तारं दहण विक्किणिजतं । देइ दयाए ददं नराण जं मग्गियं तेसिं ॥ वेत्तुं तारं निय-मंदिरंमि नेऊण जंपए भई । निय-घरणि सुपणु ! तए एसा पुत्ति व्व दवा ॥ पुत्ति त्ति भण: सेट्ठी मुहेण मन्ने इमीइ रूवेण । चित्ते पुण अरिखत्तो काही परिणिं इमं धुत्तो। इय चिंतंती भदा बाढमवन्नाइ पेच्छए तारं । पइ-पुत्त-संगमासा-कयग्गहा सहइ सव्वं पि ॥ अन्न-दिणे सलिलत्थं गया इमा पेच्छिउं परिभमंतं । मग्गंमि संखचूडं पमोय-भर-परवसा जाया ॥ पुन्नेहिं पुत्तय ! तुमं चिराउ दिट्टो मए जियंतीए । इय जंपंती तारा तम्मइ परिरंभिउं पुत्तं ॥ भणिया सुएण माए मा मं छिवसु त्ति जेण दिव्व-वसा । फुट्टे पोयंमि अहं फलग-विलग्गो तडं पत्तो ॥ गहिओ नरेण केण वि इह नयरे आणिऊण विकिणिओ। चंडाल-घरे सोई धणसेहि-धणाई चारेमि॥ कहिउं निय-वुनतं सा भणइ सुयं मिलिज मह निच्चं । अह तत्थ अत्थि पत्थिव-सिरोमणी मणिरहो नाम ॥ केणावि तस्स कहियं इह एक्का सुमइ-सेट्ठिणो भवणे । कय-भुवणच्छेरा अच्छर व्व अच्छइ कुरंगच्छी ॥ मलिणंगी वि कुवत्था वि उव्वहइ इमा अउव-लावन्नं । रेणु-कण-गुंडियं पि हु कणगं किं झामलं होइ ॥ तो राग-वसोराया निय-पुरिसं पेसए तमाणेउं । गंतूण भणइ पुरिसो मंदिर-दार-ट्ठियं तारं ॥ पुव्वजिय-पुन्न-दुमो फलिओ तुह अन्ज जं तुमं राया। जाय-गरुयाणुर ओ हक्कारइ ता लहुं चलसु॥ एवं सोउं वजाहय व्व हिययंमि दूमिया तारा । काहामि सील-रक्खं कहं ति चिंताउरा जाया ॥ अह तत्थ संखचूडो पत्तो सा ठवइ तं निउच्छंगे। चुंबइ तस्स मुहे खिवइ भोयणं खप्परे गहिउँ ॥ Page #320 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] शीले ताराकथानकम् । तारा जंपइ पुरिसं किं भणसि तुमं ति तेण पुच्वृत्तं । कहियं नरिंद-वयणं सा भणइ अहं खु चंडाली || राया वि तारिसों किं ममंग-संग समीहए जं सो । तो लज्जिओ मणुस्सो गंतुं रन्नो कहइ सव्वं ॥ हक्कारिण सिद्धिं भणइ निवो तुह घरंमि चंडाली । विद्यालं कुणइ अहो ! अह समयन्न भणइ मेट्ठी ॥ सा घरवाहि चिह्न भुंजइ य न तेण देव ! विद्यालो । सिट्टी गिहागओ तं पुच्छर को वहयरो तुज्झ ॥ सेट्ठिस्स कहह तारा मूलाओ नियय- वइयरं सव्वं । सेट्टी भइ तुमं मह भइणीए देविलाइ सुया ॥ एत्तिय दिणाई तुमए मह कहियं जं न तं कयमजुत्तं । चंडालाउ धणेण य मोयाविस्सामि तुह पुत्तं ॥ संझाइ गया तारा घणसेट्ठि-गिहं नहिं अपेक्खंती । पुत्तं पत्ता पुर परिसरम्मि पेक्खइ भुयग- डक्के ॥ तं विस-वसेण पडियं महीइ दहूण हा हय हि अहं । इय जंपती तारा ताडइ हिययं कर - यलेहिं ॥ हा चंद-वयण ! हा कमल नयण ! हा महुर- वयण ! सुय-रयण ! । मुत्तूण मं अन्नं वचसि अन्नत्थ कत्थ तुसं । इत्तिय दियहाई मए गमियाई तुज्झ दंसणानाए । इह तह गच्छंते सा वि गया ता कहं होतं ॥ इय ताराए रुन्नं सोउं सगलं निसं फुरिय-सोया । पवण- निवडंत - कुसुमा सहंति तरुणो रुयंत व्व ॥ अह सेट्टी रयणीए तारं निय-मंदिरे अपेच्छतो । सयल - परिवार - सहिओ सव्वत्थ गवेसइ स खेओ ॥ रुग्णमंमि सेट्टी सुणिडं तव्वइयरं गओ तत्थ । पुत्ताणुगम-पराए ताराए मग्गिओ अरिंग ॥ राया वि रायवाडीह निग्गओ तं पएसमणुपत्तो । तारं दहुं कंदष्प- परवसो तीए गहणत्थं ॥ आसन्नमणुसरंतो रुद्रो गुण-रागिणीइ देवीए । तारा-रूवक्खित्तो पच्छावि नियन्तिउं अखभो ॥ २४३ Page #321 -------------------------------------------------------------------------- ________________ २४४ कुमारपालप्रतिबोधे [तृतीयः ताव मसि-कसिण-काओ कर-धारिय-रज्जु-बद्ध-मक्कडओ॥ सप्प-करंडय-मंडिय-खंध-ट्ठिय-कावडि-सणाहो ॥ आगंतुं गारुडिओ भणइ इमं संखचूड ! उहेसु । एयावत्थं दह तुह जणणी दुक्खिया रुयइ ॥ सुत्तो व्व उडिओ सो तत्तो सव्वो वि विम्हिओ लोगो। गारुडिओ जंपड संखचूट ! तुह वच्छ ! जणओहं ॥ सो भणइ न मन्झ पिया तुमं जओ कसिण-वन-देहो सि । कणय-च्छवी पिया मे ता दंसइ चंदरूवं सो॥ तं टुं परितुट्टो पुत्तो चंदस्स चडइ उच्छंगे । तारा वि विम्हि य मणा जंपइ पिययम ! किमेयं ति ॥ सो भणइ पोय भंगे फलग-विलग्गो विलंघिउं जलहिं। पत्तो म्हि आसमं तत्थ तावसो भणइ मं दढें ॥ दिन्नो दियस्स लक्खो जस्स तए सो अहं गहिय-दिक्खो। वसण-वडियस्स तुह किं करेमि उचियं ति तेण तओ ॥ दिन्नो गारुड-मंनो रूव-परावत्तिणी तहा विजा । तो गारुडिओ होउं पत्तो म्हि तुमं गवसंतो॥ एयस्स इमा भला इमो य पुत्तु त्ति जाणए राया। ताराइ रूव-सीलेहिं विम्हिओ चिंतए एवं ॥ धन्ना एसा जा मीलमुज्जलं वहइ वसण-पत्ता वि । अहमो अहं तु एक्को जो पर-महिलाहिलास-परो॥ हा ! कह निल्लाजोऽहं जणस्स दंसेमि अत्तणो वयणं । तो गंतुं गुरु-पाने जिण-दिक्खं गिहए राया ॥ तग्गुण-रंजिय-चित्ता चंदं कुल-देवया ठवइ रजे । सो जिण-धम्म काउं तारा-सहिओ गओ सुगई॥ इति शीले तारा-कथा। अवरासत्तं सूरं नलिणि व पई वियाणि पि न जा। अन्नत्थ कुणब पीई स चिय जयसुंदरी धन्ना ॥ तं जहा अत्थित्थ भरह वासे जहत्य-नामा पुरी जयंति त्ति । Page #322 -------------------------------------------------------------------------- ________________ प्रस्तावः] पतिभक्तौ जयसुन्दरी-कथा । जा जिणइ नियय-रमणिजयाइ अलयाइ-नयरीओ ॥ नाय-रओ रण-चंडासि-दण्ड-खंडिय-विवक्ग्व-नायरओ। दय-दाणाइ-गुण-जुओ राया जयमेहरो तत्थ ॥ विमलमइ त्ति अमच्चो अमर-गुरु-सरिस-मइ-गुणो तस्स । वेय-वियारण-चउरो पुरोहिओ चउमुहो नाम ॥ सयल-जण-कज-जणओ धणेण धणओ धणावहो सेट्टी। कालं गति सव्वे पवन्न-पर-दार-विरइ-वया ॥ तत्थेव परत्थ-करत्थ-वित्थरो अस्थि धणवई सेट्ठी। जिणधम्म-निचल-मणो निचं जो ममइ निय-जम्मं ॥ निय-तणु-छाय व्व सयाणुवत्तिणी तस्स धणसिरी भन्जा । तेसिं रूवाइ-गुणोह-सुंदरो सुंदरो पुत्तो॥ रूव-रमणिजयाए रइ व्व जयसुंदरि त्ति से घरिणी । अन्नोन्न-सिणेह-पराण ताण वचंति दियहाई॥ अन्न-दिणे सव्वेसिं भावाणं खण-विणस्सरतणउ । पंच-नमोकार-परो पंचत्तं धणवई पत्तो ॥ धणवइ-पयंमि ठविओ समग्ग-सयणेहिं सुंदरो पुत्तो। अह अन्न-वासरे सुंदरेण जणणी इमं भणिया॥ जो न कुणइ काउरिसोधणजणं जोव्वर्णमि वटतो। छगल-गल-त्थण-जुयलं व जीवियं निष्फलं तस्स ॥ किं च नरेण मइमया न चेय चित्तंमि चिंतियवमिणं । संते महंत-विहवे किं मह विहवजणेण जओ ॥ पइदियहं पूरिजइ जइ कह वि न निन्नया सहस्सेहिं । ता सुसइ चिय अइरा गरुओ वि तरंगिणी नाहो ॥ एवमवड्डिजंतो विविहेहिं निरंतरं उवाएहिं । विलयं वच्चइ नृणं बहुओ वि हु विहव-संभारो॥ तओ सगुणो वि विनिग्गुणो च्चिय वुच्चए मुच्चए परियणेणं । पावइ विहव-विहूणो पए पए परिभवं पुरिमो॥ अलियं पि जणो धणइत्तयस्स सयणत्तणं पयासेइ । आसन्न-बंधवेण वि लजिजइ झीण-विहवेण ॥ Page #323 -------------------------------------------------------------------------- ________________ २४६ कुमारपालप्रतिबोधे [तृतीयः विगुणमवि गुणढं ख्व-हीणं पि रम्म जडमवि मइमंतं मंद-सत्तं पि सूरं । अकुलमवि कुलीणं तं पयंपंति लोया नव-कमल-दलच्छी जं पलोएई लच्छी॥ लडूण धणं सहलं कायव्वं पत्त-दाण-भोगेहिं । एवं अकीरमाणे संतं पि असंत-सारिच्छं॥ जे उण लद्धं पि धणं न दिति पत्ते सयं न भुंजंति । ते तं परोवभोगं रक्खंति अवित्ति-कम्मयरा ॥ तो गंतुं देसंतरमहं महंतं घणं उवजेमि । तेणोभय-भव-सुहयं करेमि धम्मं च कित्तिं च ॥ जणणीए बजरियं इह हिओ चिय धणजणं कुणसु । देसंतर-गमणं पुण अणेय-दुक्खावहं वच्छ ! ॥ नव-नव-पयाणएहिं सरीर-खेओ दिणे दिणे होइ । जायंति दुस्सहा बाय-बुट्टि-सीयायव-किलेसा ॥ गुरु-विसम-मग्ग-लंघण-वसेण तण्हा-छुहाउ पीडति । असमय-भोयण-पभवा पसरति निरग्गला रोगा। दुट्ठ-निव-चोर-चरड-प्पमुहा विहवं हढेण गिण्हंति । लडूण छलं कहमवि मुसंति मायाविणो धुत्ता ॥ रयणीसु वि जग्गंतेहिं निच्चमच्चतमप्पमत्तेहिं । दु-पय-चउ-प्पय-चउ-विह-भंडाणं दुक्करा रक्खा ॥ इय कित्तियं च भन्नइ दुग्वं देसंतरस्स गमणमि । सुह-लालिओ तुमं पुण, ता मुंच मणोरहे एए॥ तो सुंदरेण भणियं-अम्मो ! विहियंमि पुरिसयारंमि । पुरिसाणं संपजइ मणिच्छि या निच्छियं लच्छी ॥ संसय-तुलहि चडावियर्ड जीविउ जा न जणेण । ताव कि संपय पावियइ जा चिंतविय मणेण ॥ ता सव्वहा गंतव्वं मए पुव्व-वहू-दिस-विहूसणं कंचणउरं नाम नयरं । तं सोऊण भणियं धणसिरीए-पुत्त ! जइ एवं ता वच तुमं तुज्झ घरिणी पुण मह पासे चेव चिट्ठओ। सुंदरेण वुत्तं एवं होउ त्ति, भणिया य घरिणी Page #324 -------------------------------------------------------------------------- ________________ २४७ प्रस्तावः ] पतिभक्तौ जयसुन्दरी-कथा । भद्दे ! अकलंक-सील-पालणुजयाए तुमए अंबाए चलण-सुस्सूसणं कायव्वं । बाह-जलाविलच्छीए भणियं तीए। इह चिहिस्सामि अहं सरीर-मित्तण तुज्झ वयणाओ। मह चित्तं पुण पिययम ! तुमए सह वञ्चिही नृणं ॥ नहि नाह ! किच्चमवरं अंबा-सुस्मृसणं विणा मज्झ । अन्नह कुलंगणाणं विहलं जम्मं बुहा बिंति ॥ जं पुण मह सीलं तं सक्को वि न सक्कए कह वि हरिउं । किं चलइ मेरु-चूला किं उच्छल्लइ धरणि-वीढं ॥ सुंदरेण वुत्तं पिए ! साहु साहु त्ति। तओ काऊण सामग्गि पसत्थ-दियहे कय-देव-गुरु-पूओ कीरंताणेग-मंगलो सुह-सउण-दुगुणिय-मणुच्छाहो रहकरहवसह-वेसर-विसरारोविय-वियड-कयाणगो तुरयारूढ-पाइक्क-चक्क-परिगओ पत्थिओ सुंदरो। दितो दीणाईण दाणं थुव्वंतो मागहेहिं अणुगम्मतो मित्तेहिं अहिणंदिजंतो नायरएहिं निग्गओ नयरीओ। परिसरे गंतूण पणओ जणणीए। भणिओ अणाए-वच्छ ! एस ते परम-सावओ जिणमुहो नाम सयल-कज्जेसु सहाओ न एयस्स वयणं पडिकूलेयव्वं । तहाविसएहिं तकरेहि य रक्खेज मुसिजमाणमप्पाणं । जे सुह-यरं चरित्तं हरंति इक्के परे वित्तं ॥ घण-रस-परिपुन्नाओ अमुणिय-मज्झाओ धीवरेहिं पि। नारीओ नईओ तहा अवीससंतो विलंबेजा ॥ मय-कोह-पमुह-सावय-भयंकरं मयण-भिल्ल-दुल्लंघं । पवलक्ख-रक्खसं नित्थरेसु रन्नं व तारुन्नं ॥ एवं सुंदरमभिनंदिऊण नियत्ता धणसिरी । सुंदरो वि सत्थ-सुत्थं कुणंतो वचंतो पत्तो कायंबरिं अडविं। बहु-दीविया ति जाम व्व गाम-भूमि व्व करिसय-समेया। वेस व्व भुयंग-जुया गउरि व्व स-नीलकंठा जा ॥ तत्थ भू-निवडिओ खग्ग-पहार-विहुरो सुंदरेण दिट्टो जोगी । करुणाए कओ पउण-सरीरो। पुच्छिओ य-भद्द ! किं कारणं जमेवं विहं अवत्थं गओ सि ? तेण वुत्तं-अत्थि इत्येव पच्चयासन्नं वसंतउरं नयरं । तत्थाहं जोगसारो जोगी। जोगसिरी मे पडिचारिया । काय-सिद्धि-निबंधणं आउ-बुड्डि-कारणं Page #325 -------------------------------------------------------------------------- ________________ २४८ कुमारपालप्रतिबोधे [ तृतीयः काल-वंचणा-पवणं पवण-निरोहाइयं जोग-मग्गं गुरुवइडे अणुचिटुंतो जाव चिठ्ठामि, ताव मिलिओ मे जोगचंडो नाम जोगी । तेण मए सह कया कवड-मेत्ती। नत्थि जोगीणं अकजं अखजं अपिजं अगम्मं किं चि त्ति भणंतेण कराविओहं मज-पाण । अन्ज में मज-मत्तं खग्गेण हणिऊण वेत्तूण मे भज्जं जोगसिरिं गओ जोगचंडो । सुंदरेण वुत्तं-भद्द ! अणुचियमिणं मजपाणं । जं गरहणिजमुत्तम-जणस्स कुवियप्प-सप्प-केलि-विलं । दुव्वयण-कारणं कय-किलिट्ठ-चिट्ठे हय-विवेयं ॥ जा का य सिद्धि-बुद्धी जल-गय-पडिबिंब-गहण-वंछा सा । पञ्चक्खेण सरीरं विणस्समामि मणुयाणं ॥ जं कयगं तमणिचं ति जुत्तिओ भंगुरत्तणे सिद्धे । कायस्स थिरीकरणं सुरचाव-थिरीकरण-तुल्लं॥ ता मुत्तूण कुबुद्धि जीव-दया-पमुह-सव्व-गुण-पवरे । सयल-मुह-हेउ-भूए जिणिंद-धम्मे मई कुणसु॥ इय सोउं पडिबुद्धो सम्मं जिणधम्ममायरइ जोगी। तेणावि गारुडं मुंदरस्स दिन्नं पढिय-सिद्धं ॥ तो सुंदरो कमेण पत्तो कंचणउरे ठिओ वाहिं । पारद्धो विविह-कयाणगाण कय-विक्कए काउं । अह पसरिओ वसंतो चूय-वणुच्छलिय-कोइल-रवेण । जग्गविय-विसम-बाणो निव्वासिय-माणिणी-माणो ॥ जत्थके वि त्थी-परिरंभेण कामिणो कुरवय व्व कुसुमंति । पमया-पय-पहया पल्लवंति के वि हु असोय व्व ॥ बउल व्व रमणि-मइरा-गंडस-मिसेण के वि वियसंति । पहसंति कामिणीहिं कडक्खिया के वि तिलय व्व ॥ फुलंति विरहिणा विरहय व्व लहिऊण पंचमं के वि । तह चंपय व्व तृसंति के वि वर-सुरहि-सलिलेण ॥ सुंदर-जिणमुहा वसंतूसवं दटुं गया उजाणं । जत्थजंबीरंब-कयंब-जंबु-कयली कप्पूर-पूगी-फली खज्जूरज्जुण सल्ल-सल्लइ-समी-नग्गोह-सोहंजणा । Page #326 -------------------------------------------------------------------------- ________________ पतिभक्तौ जयसुन्दरी- कथा | कक्कोली- कुवली - लवंग-लवली-नोमालिया- मालई सग्गासोय- तमाल-ताल- तिलया रेहति निडा दुमा || तत्थ, तेहिं दिट्ठा असोय-तरु-तले चंदलेह व्व तारिया - नियर - परियरिया निय - सही - सहिया कन्नगा । तं सुइरं निव्वत्तिऊण भणियं सुंदरेण - ardण इमीए निज्जियाइँ जं पंकयाइँ वियसंति । तं जल - संसग्ग कयं मूढत्तं फुरइ ताण धुवं ॥ सा वि कय-मयण- पडिमा पूया दहूण सुंदरं भणइ | सहि ! संपइ पच्चक्खं मयणमिणं किमहमचेमि ? ॥ जंपर सही अणंगो सो सुव्वइ एस पुण पहाणंगो । सा भइ इमो सक्को ?, भणइ सही सो वियवित्तो ॥ एस उवजिय-वित्तो, सा जंपइ भइणि ! को इमो तत्तो ? | विन्नाय - तव्यइयरा सत्थाह-सुओ त्ति कहइ सही || एत्यंतरंमि पुरिसो समागओ तेण जंपिया कन्ना । तुह कणय-सुंदरि ! पिया भणइ इमं गच्छ निय-गेहं ॥ सुंदर-मणं सुणतेण सणियमुवसप्पिडं जिणमुद्देण । सो पुरिसो संलत्तो एसा कन्ना सुआ कस्स ? ॥ पुरिसेण कहियमिह अस्थि कणय- कोडीसरो कणयसारो । सिट्टी तस्सेसा कणयसुंदरी नाम वर-धूया ॥ आगच्छति इमीए वरगा बहवो परं न सेट्टिस्स । को वि चहुइ चित्ते अओ इमा अपरिणीयति ॥ इय जिणमुहस्स कहिउँ गहिउँ तह कन्नगं गओ पुरिसो । तो कहह जिणमुहो सुंदरस्स कन्नाइ वृत्तंतं ॥ मयण-सर-पर-वसो भणइ सुंदरी मुक्क- दीह-नीसासो । मित्त ! इमी विरहे निय-जीयं निष्फलं मन्ने ॥ मित्तो जंपर सुंदर ! जणणी-वयणाई किं न संभरसि । किं ते गुरुवएसा चित्ताओ पवसिया सव्वे ॥ किं तुह वीसरियमिणं विसयाणं विसम-विस- विवागत्तं । कत्थ विवेगो वि गओ वयंस! जं एवमुल्लवसि ॥ वजरई सुंदरी सव्वमत्थि नहं न किं पि मह मित्त ! | न मुयइ मणं मयच्छी टंकुक्किन्न व्य किं तु इमा ॥ ३२ प्रस्ताव: ] २४९ Page #327 -------------------------------------------------------------------------- ________________ २५० कुमारपालप्रतिबोधे [ तृतीयः अह जिणमुहेण भणियं जह अणुरत्तो ढं तुमं तीए । सा वि तइ चेय तहा मुह-दसणओ मए मुणियं ॥ जओ मुहराओ चिय साहइ जो जस्स पिओ किमेत्थ भणिएण । साहेइ पंगणं चिय घररस अंतग्गयं लच्छि । तो होसु तुमं धीरो होही तुह पिययमा इमा नृणं । एवं तक्केमि अहं अणुकूल-निमित्त-सउणेहिं ॥ इय बुज्झविउं नीओ आवासं सुंदरो जिणमुहेण । कय-देव-गुरु-सुमरणा रयणीए दो वि पासुत्ता ॥ पहाए ते पडह-दाण-पुत्वं उरघोसणं सुणंति-जो कणयसार-सेटि-धूयं कणयसुंदरिं सप्प-दहें जीवावेइ, सेट्ठी से दीणार-लक्खं देइ । तओ सुंदरेण वाराविओ पडहओ, भणिया पुरिसा-दंसह तं मे । तेहिं वुत्तं पसायं काऊण एह । गओ मित्तेण सह सुंदरो दिवो सेट्ठी कणयसुंदरी य । कहिऊण जहट्टियं वुत्तंतं भणियं सेटिणा-भद्द ! कणयसुंदरिं जीवाविऊण देसु मे जीवियं । सुंदरेण वुत्तं-अस्थि ता गारुडं, कज-सिद्धीए दिव्यो पमाणं ति। आलिहियं मंडलं मुमरियं गारुडं तकखणा उम्मीलिय-लोयणा वियंभंती मंडलाओ उहि. ऊण निविद्या जणणीए उन्च्छंगे कणयसुंदरी । तुटो सेट्टी उच्छलिओ आणंदनंदी सहो । कणयसुंदरी वि सो चेव एस सुहओ त्ति सरभसाए किंचि गुरु-यण-लज्जा-मंदाए दिट्टीए सुंदरं ददुमाढत्ता । सुंदरो तं तहा दट्टणं अमंदाणं. द-सुंदरो जाओ। जओ अणुराय-लद्ध-पमराई गुरु-यणालोय-लज्ज-खलियाई । चोरिय-निरिक्खियाइं कुणंति परिओसमचंतं ॥ सेट्टी धूयाइ मणं मुणिउं तह जाणिउं जिणमुहाओ। नयर-कुल-प्पमुहं सुंदरस्स तं जंपए एवं ॥ सुंदर ! मह धूयाए इमीए संमोहणे सदप्पस्स । सप्पस्स व कंदप्परस पसम-ग्वो तुमं चेव ॥ __ ता परिणेसु एयं । सुंदरेण उत्तं-गुरु-यणायत्तो एस अत्थो । सेटिणा वुत्तं-वच्छ ! एस ते विणओ कुलोणतं कहेइ । गच्छ नियावासं । अहं पुण पत्थुयत्थे तुह जणणीए अणुन्नं गिहिस्सं । तओ लेहं समप्पिऊण पेसिया Page #328 -------------------------------------------------------------------------- ________________ प्रस्तावः ] पतिभक्तौ जयसुन्दरी-कथा। २५१ पुरिसा जयंतीए । दसिओ लेहो धणसिरीए । वाइओ सो तीए जहा-भद्दे ! कंचणउरे कणयसारो सेट्ठी तुह सुयस्स निय-धूयं देइ, जइ तुमं अणुमन्नसि। धणसिरीए भणियं को कल्लाणे विरोहो । जयसुंदरी-सम्मएण समप्पिओ तेसिं पडिलेहो । तेहिं गंतूण दंसिओ सेहिस्स । जहा सव्वुत्तमो तुमं सुंदरस्स जइ देसि देसु निय कन्नं । भवणं पविसंतीए सिरिए को झंपयं देइ ॥ तओ सेटिणा तं दंसिऊण परिणाविओ कणयसुंदरि सुंदरो। निय-नयरं गंतु कामो वि सो आसन्नो पाउसो त्ति ठिओ तत्थेव। पत्थिया के वि सत्थिया । तत्थ मे जणणि-घरिणीणं इमाणि अप्पेजसु त्ति भणिऊण सुंदरो दामोयरविप्पस्स समप्पए सत्त रयणाई । सो वि पत्तो जयंतीए । लोभ-दोसओ तेण अवलत्ताई ताई। अन्न-वणिएण अप्पिओ दामोयर-पासाओ सत्त रयणाई घेत्तव्वाई ति लेहो। तं घेत्तूण गया दामोयर-पासंधणसिरी। दसिऊण लेहं मग्गिओ सो रयणाणि । तेण वुत्तं न मम हत्थे पेसियाणि, एस पुण कओ केणावि कूड-लेहो। आगया गिहं धणसिरी भणिया वया-वच्छे ! चलियचित्तो बंभणो, ता कस्स वि पहाण-पुरिसस्म कहिऊण गिण्ह रयणाणि । जं अंबा आणवेइ त्ति वुत्तूण भुत्तुत्तरं गया सेट्टि-समीवं जयसुंदरी । कहिओ तस्स रयण-वुत्तंतो। तेणावि तीए रूव-लुडेण भणिया सा-भद्दे ! जइ मए सह एक्कसो वि विसए सेवेसि तो ते कजं करेभि । तीए बुत्तं-जइ एवं ता जामिणी-पुढम-जामे आगंतव्वं ति। गया पुरोहिय-पासे । तस्स वि सेटि-सरिसो समुल्लावो । वीय-जामे आगंतव्वं ति । गया मंति-सगासं । सो वि पुरोहिएणेव पाढिओ। तं चेव जंपइ तइय-जामे इज्जसुन्ति भणिऊग गया रन्नो पासे । रन्ना वि तं चेव वुत्तं, चउत्थ-जामे जामिणीए सामिणा आगंतव्वं ति भणिऊण गया निय-गेहं । साहिओ सासुयाए तव्वुत्तंतो। जत्थ कारण-पुरिसा वि एरिसा तत्थ केरिसी रयणासा । वहूए वुत्तं-अत्थि चउ-दिस-ट्टिय-पुरिस-पमाणा चउ-कोणा मंजूसा । सा रित्ती काऊण गिहेग-देसे मुच्चल । सासुयाए तहेव कयं। सज्जियं जयसुंदरीए मंदिरं । निसाए विप्फुरते मोहे व्व विहिय-दिट्ठि-पडिरोहे तिमिरोहे आगओ सेट्ठी। पविठ्ठो भवणभंतरं । कयं तीए चलण-सोहणाइ । पारद्धा सिंगार-कहा। इत्थंतरे पत्तो पुरोहिओभणियं अणेण-सुंदरि ! उग्घाडेसुदुवारं । तीए वुत्तं-को एस ?सेटिणा भणियं-पुरोहिओ व्व लक्खीयइ । Page #329 -------------------------------------------------------------------------- ________________ २५२ कुमारपालप्रतिबोधे [ तृतीयः अस्थित्थ किंचि निलुक्कण-ठाणं ? दंसिओ तीए मंजूसाए उत्तर-कोणो । तत्थ पविट्ठो सेट्टी, दिन्नं तालयं । उग्घाडियं दुवारं, पवेसिओ पुरोहिओ, निवेसिओ सीहासणे, तस्स वि तहेव कओ उवयारो, पारद्धा संकहा । एत्थंतरे पत्तो मंती भणियं तेण-उग्घाडेहि दुवारं । तीए वुत्तं को एस ? पुरोहिएण भणियंमंतिव्व नजइ अत्थित्थ किंचि नासण-हाणं ? तीए दंसिओ पच्छिम-कोणो।तत्थ पविट्ठो पुरोहिओ। पवेसिओ मंति तस्स वि कओवयारो पारद्धा कहा । इत्थंतरे आगओ राया तेण वुत्तं--उग्घाडेहि वारं। तीए वुत्तं-को एसो ? मंतिणा वुत्तंराय व्व लक्खीयइ । दंसेहि नासण-ठाणं । दंसिओ तीए दक्षिण-कोणो तत्थ पविट्ठो मंती। पवेसिओ राया पारडो उवयारो। इत्यंतरे गहिय-संकेया आगया सासुया भणिया अणाए--वच्छे ! उग्घाडसु दुवारं । रन्ना भणिया-का एसा ? तीए वुत्तं-मह सासुया। रन्ना वुत्तं-दंसेहि किं पिठाणं, खणमित्तं ओसरामि। दंसिओ पुव्व-कोणो पविहो राया दिन्नं तालयं । इत्थंतरे पहाया रयणी। वयं गले घेत्तण परुन्ना धणसिरी। मिलिओ लोगो, आगओ तलारो, पुच्छियं तेण किमेयं ति? धणसिरीए कहियं-एगो पुत्तो सो वि देसंतरे पत्तो पंचत्तं । तओ तलारो गओ रायउलं । नस्थि राय त्ति गओ मंति-गेहं। मंती नत्थि त्ति गओ पुरोहिय-गिहं । सो वि नत्थि त्ति गओ सेहि-गेहं । सो वि नस्थि त्ति कहियं लहुय-पंचउलस्स । तं आगयं गिहे । निरूविऊण घर-सारं भणिया तेण धणसिरी-भद्दे ! तुह गेहे महंती अत्थ-संभावणा न य किं पि दीसह त्ति । तीए वुत्तं देसंतरं वचंतेण पुत्तगेण भणियमेयं-एसा मंजूसा जत्तण रक्खियव्वा । पंचउलेण चिंतियं संभाविजह इत्थ घरसारं । सा उण चालिउ पि न तीरइ त्ति पुच्छिया वहू-किं कारणं जं इत्थ बहुओभारो? तीए वुत्तं-अज मए सुविणे चत्तारि लोगपाला गिहागया दिवा । ते वि मंजूसाए पुव्व-दाहिणावरुत्तरेसु कोणेसु पविद्या । तो जइ सच्चो एस सुविणो तो तप्पभावेण भारो संभाविजइ। राय-पुरिसेहिं चडाविया गड्डीए मंजूसा, नेऊण मुक्का करणस्स पुरओ। मिलिओ लोगो। पंचउलेण मग्गिया धणसिरी कुंचियाओ । उग्घाडियाई तालयाई । पुवाओ कोणाओ नव-वह व्व पडच्छन्न-मुहो अहो-निविट्ठ-दिट्ठी निग्गओ राया। दाहिणाओ मंती, पच्छिमाओ पुरोहिओ, उत्तराओ सेट्ठी । सब्वे वि वेगेण गया निय-निय-गिहेसु । पंचउलेण भणियं-किं सचं इमे रायामच्च-पुरोहिय-सेटिणो ? किं वा इंदयालं ? न हसंताणं न रोयंताणं ति पुच्छिया जयसुंदरी-को एस वुत्तंतो। तीए वुत्तं घरे चेव साहिओ सुविणो, सो सच्चो संभा | Page #330 -------------------------------------------------------------------------- ________________ प्रस्तावः ] तपसि रुक्मिणी-कथा । २५३ विजइ । पंचउलेण चिंतियं अलं इमिणा वियारेण, मा जणो पंडिओ कीरओ। आयार-संवरं काऊण मंजूसाए सह पेसियाओ सासुय-वहुयाओ । रन्ना भणिओ तलारो एगंते-गिहे गंतूण भण जयसुंदरि, जहा रयणाणि लहसि तहा करिस्सामो, परं न एस निसा-वुत्तंतो कस्स वि कहियव्वो । तहेव कयं तलारेण । अमच्चेण भणिओ दामोयरो परसंतियाणि रयणाणि हरंतस्स ते सुमरियं कयंतेण ता लहुं समप्पेहि । तेणावि तहेव कयं । अह सुंदरो वि वित्ते वासारत्ते विढत्त-बहु-वित्तो। सह कणयसुंदरीए पत्तो खेमेण निय-नयरिं ॥ जणणी-मुहाउ सोउं जयसुंदरि-सील-रयण-वुत्तंतं । तीए उवरि विसेसेण सुंदरो कुणइ अणुरायं ॥ देव-गुरु-भत्ति-रम्मं धम्मं जयसुंदरी चिरं काउं । पजते गहिय-वया मरिऊण गया तियस-लोयं ॥ ___ इति शीले जयसुंदरी-कथा। इय सील-धम्ममायन्निऊण भव-जलहि-तारण-तरंडं । संविग्ग-मणो राया गिण्हइ नियमं गुरु-सभीवे ॥ अट्टमि-चउद्दसी-पमुह-पव्व-दियहे सुनिच्चमेव मए । कायव्वं बंभवयं भयवं ! मण-वयण-काएहिं ॥ अह वागरियं गुरुणा-जीव-दया-कारणं नवं कुजा । छज्जीव-निकाय-वहो न होइ जम्हा कए तम्मि॥ जह कंचणस्स जलणो कुणइ विसुद्धं मलावहरणेणं । जीवस्स तहेव तवो कम्म-समुच्छेय-करणेण ॥ कम्माई भवंतर-संचियाइं तुटुंति किं तवेण विणा। डझंति वानलमंतरेण किं केण वि वणाई ॥ अगणिय-तणु-पीडेहिं तित्थयरेहिं तवो सयं विहिओ। कहिओ तह तेहिं चिय तित्थयरत्तण-निभित्तमिमो॥ कुसुम-समाओ तियसिंद-चकवहित्तणाइ-रिद्धीओ। जाणसु तव-कप्प-महीरुहस्स सिव-सुक्ख फलयस्स ॥ बारस वरिसाई तवो पुव्व-भवे रुप्पिणीइ जह विहिओ। तह कायव्वो नीसेस-दुक्ख-खवणत्थमन्नेहि ॥ Page #331 -------------------------------------------------------------------------- ________________ २५४ कुमारपालप्रतिबोधे [तृतीयः तं जहा लच्छि-ग्गामे लच्छी-अलंकिओ आसि सोमदेवो त्ति । विप्पवरो दाणपरो लच्छिमई नाम तस्स पिया ॥ सा नियय-रूव-लावन्न-गव्विया गमइ कालमणवरयं । मंडंती अप्पाणं अन्न-दिणे मंदिरे तीए ॥ समणो समाहि-गत्तो पत्तो पक्खोपवास-पारणए । भिक्खत्थं तं दढे तुट्टो अब्भुडिओ विप्पो॥ समणस्स देहि भिक्खं पिए ! इमस्स त्ति जंपिउं भज । सो निग्गओ गिहाओ मंडंती सा वि निय-वयणं ॥ दप्पण-तल-संकंतं मुणि-पडिबिंबं च पिच्छए एवं । निम्मंसमट्टि-चम्मावसेसमइमलिण-दुग्गंधं ॥ तं दटुं कुवियाए दिट्टि-पहं मज्झ मेल्लसु विरूव!। इय निहर-भणिरीए तीए निस्सारिओ साहू ॥ तीए य सत्तम-दिणे जाओ सव्वंग-संचरो कोढो । जं उग्ग-पुन्न-पावाई एत्थ जम्मे वि दिति फलं ॥ जण-वन्नणिज्ज-वन्नं आसि सुवण्णं व जं सरीरं से। तंबं व तं विवण्णं जायंतं कं न दूमेह ॥ सुंदरिम-हसिय-कसलं पि कम-जुयं तीइमं गलं जायं। रंभा-समं पिहयं सिंबलि-थंभाभमूरुजुयं ॥ चंपय-लओवमं पि हु भुय-जुयलं जायमयगर-सरिच्छं । अरुणंगुलि कलियं पिहु कर-कमल-जुयं गयं गलिउं ॥ बिंब-फल-सोयरं पि हु उट्ट-पुढं कुट्ट-घोत्थरं जायं । सरला वि नासिया से नहा कुस्स भीय व्व ॥ एवं उंवर-कोढवता कंता वि तेण सा चत्ता । ख्व-सिणेहाईणं अणिचयं तेण बिंति बुहा ॥ मण-दुक्ख-अग्गि-ड्ढा मया इमाए विसिऊण अग्गिम्मि । जं भणियमोसहं खलु अग्गि च्चिय अग्गि-दड्डाण ॥ मरिऊण सा समुप्पन्ना तत्थेव गामे रायउले रासही। पय-पाणं अपावंती कइ वि दियहाइं जीविऊण मया संजाया गड्ढा-सूयरिया। तओ मरिऊण जाया सुणही। वणे भमंती दड्डा दवग्गिणा, मरिऊण लाड-देसे भरुयच्छासन्न-गामे Page #332 -------------------------------------------------------------------------- ________________ प्रस्तावः] तपसि रुक्मिणी-कथा । २५५ जाया कुरूवा विस्सरा दुग्गंधा काणि त्ति नाम धीवर-धूया। तग्गंधं असहंतेहिं पिउहिं नम्मया-तीरे तण कुडीरयं काऊण तत्थ ठविया सा। नावाए नईए लोगं उत्तारंती दिणाइं गमेइ । अन्नया सो चेव समाहिगुत्तो साहू सिसिरे नम्मया तीरे कय-काउस्सग्गो दिट्ठो तीए । तं च तरंगिणी-तरंग-संग-सीयलं दुस्सह-समीरं सहतं संझाए निरावरणं पेच्छिऊण जाय-करुणाए कया तस्स समंतओ तण-भरेहिं पवण-वारणत्थं वाडी । पभाए आगया, मुणिं नमिऊण निविट्ठा पुरओ । कया मुणिणा धम्मदेसणा । तं सोऊण संविग्गा सा पुच्छए मुणिं-भयवं ! कहिं पि तुमं मे दिट्ठ-पुवो। नाण-बलेण साहिया साहुणा तीए लच्छिमइ-भवाइया पुव्व-भवा । संजाय-जाइसरणा जाया सा साविया । साहुणा समप्पिया धम्मसिरि-अजाए। साहुणीहिं सह विहरंती गया गाममेकं । मुक्का तत्थ नाइल-सावयस्स गिहे। करेइ जिण-भव-वेयावच्चं । काऊण बारस-वरिसाइं एगंतरोववासे पजंत-विहियाणसणा मरिऊण जाया अच्चुइंदस्स पिययमा। पंचपन्नासं पलिओवमाइं पवर-भोगे भुत्तण समुप्पन्ना इहेव भरहे वराड-विसय-मंडिणीए कुंडिणीए नयरीए । जत्थुल्लासिय-दोसायराउ रयणीउ न 'उण रमणाओ। __ अगुरु-परिचय-पहाणा य भोइणो जोइणो न जण ॥ तत्थ वसुहा-विलासिणी-विसेसओ भेसओ राया। जस्स असि-भिन्न-अरि-करि-कुंभत्थल-गलिय-नुत्तिय-गणेण । बीएण व जणिया समर-भूमि-पडिएण कित्ति-लया ॥ तस्स रन्नो निरुवम-रूव-रेहा-वियंभिय-जसाप जसमइ-देवीए गम्भ संभवा रुप्पिकुमारस्स लहु-बहिणी सप्पिणी नाम धूया जाया। सा य सरीरसुंदरिम-दलिय-देव-रमणी-मडप्फरा मयरद्धय-महाराय-लीला-वणं पत्ता जुव्वणं । इओ य विस्संभर-भरण-भूयाए बारवइए भरहद्ध-चक्कवट्टी कण्हो राया । अन्नया तत्थ गओ गयणंगणेण नारय-रिसी। सो वि कण्ह-बल-पमुह-दसारे अभिनंदिऊण पत्तो कण्हस्स अंतेऊरं। तत्थ अन्मुट्ठाण-अग्ध-दाणाईहिं सम्माणिओ अंतेउरीहिं, न उण कयसिंगाराए आयरिस-गिहे अप्पाणं सच्चवंतीए सच्चभामाए । कुविएण तेण चिंतियं-निय-सोहग्ग-गवियाए सचभामाए एकाए न पूडओऽहं ता तहा करेमि जहा एसा सावन-दुक्खे पडइ त्ति । तओ उप्पइओ सो निसियासि-पट्ट-सन्निहं नहंगणं । पत्तो कुंडिणीए । भेसय-नरिंद्मभिनंदिऊण पविट्ठो अंतेउरं दिट्ठा तत्थ रुपिणी । Page #333 -------------------------------------------------------------------------- ________________ २५६ कुमारपालप्रतिबोधे [तृतीयः जीए सयंकयाणं रूवाइ-गुणाण वन्नणत्थं व । चउ-वयणो संपन्नो पयावई विम्हय-वसेण ॥ तीए अग्धं दाउं पराए भत्तीए नारओ नमिओ। तेणावि रुप्पिणीए आसीसा एरिसा दिन्ना।। कण्हस्स अग्गमहिसी वारवई-सामिणो तुमं होसु । नमिऊण पुच्छए सा-भययं ! को एस कण्हो त्ति ? ॥ अह नारएण कहियं चरियं कण्हस्स मूलओ सव्वं । पयडी-कया गुणा तह सोहग-परक्कम-प्पमुहा ॥ तं सोउं संजाओ अणुराओ रुप्पिणीइ कण्हम्मि । तीए रूवं लिहिलं पडंमी नारयरिसी वि गओ॥ कण्हस्स पडं अप्पड़, सो पुच्छइ भद्द ! का इमा देवी ? । रिसिणा भणियं-नरवर ! न देवया माणुसी एसा ॥ कण्हो जंपइ किं माणुसीइ संभवइ एरिसं रूवं । भणइ मुणी नणु तीए स्वस्स लवो मए लिहिओ। जओ एदह मित्तम्मि जए सुंदर-महिला-सहस्स-भरिए वि। अणुहरइ नवर लिस्सा वामद्धं दाहिणडस्स ॥ एवं भणिऊण उप्पइओ नारओ । जायाणुराएण कण्हेण पेसिया कंडिणीए रुप्पिणो पासे रुप्पिणी-मग्गणत्थं पुरिसा । गोवालो हीण-जाइ त्ति निसिद्धो कण्हो रुप्पिणा । दिन्ना य सिमुपालस्स । अन्नया पइरिके पिउच्छाए भणिया रुप्पिणी-वच्छे ! ममुच्छंग-गयं तुमं बालत्ते टूण अइमुत्तय-मुणिणा भणियं, एसा कण्हस्स अग्गमहिसी होही । मए भणियं-भयवं ! को सो कण्हो ? । तेण जंपियं-पच्छिम-दिसाए समुद्द-तीरे जो वारवई निवेसेही । संपयं भद्दे ! तुह कल्लाणमुवट्टियं । कण्हेण मग्गिया तुमं परं न दिनासि, रुप्पिणा दिनासि सिसुपालस्स । अप्पिणीए भणियं-किमन्नहा होइ मुणिवयणं ? । तुमं चेव कुणसु जमित्थजुत्तं । तीए नायं-अस्थि एयाए कण्हे अणुराओ। तओ तीए पेसिओ पच्छन्नं कण्हस्स दूओ। जहा-माह-सिय-ट्टमिए नाग-घरे पूया-निमित्तं रुप्पिणीए समं गमिस्सामि । तत्थ तुमए आगंतव्वं ति। पारद्धो य वीवाहो रुप्पिणा सिसुपालस्स । समागओ सो अणेय-करि-तुरयरह-पाइक-चक्क-परिगओ । कलि-कामेण नारएण जाणाविओ एयमत्थं कण्हो। Page #334 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] तपसि रुक्मिणी - कथा | २५७ रामेण सह रहारूढो सो पत्तो कुंडिणीए पंचाणणो व्व काणणे निभओ चिट्ठ | तंमि दिणे रुप्पिणी पिउच्छाए बहु-धाई - बुड्ढ-नारी-परिगया नागाइपूयणत्थं गया उज्जाणे । काऊण नाग-पूयं पूएइसुं इंदाणी- पमुह-देवेसु कहिय चरेहिं एयासिं जहा पत्ता एए राम केसवा । तओ रहाओ उयरिऊण कण्हेण अभिवाइया पिउच्छा । भणिया य रुपिणी -- कहो हं तुज्झ कए इहागओ, तो समीहसे जइ मं । ता आरुह रहमेयं हियए पुण पुव्वमारूढा ॥ पिउच्छाए अणुन्नाया कण्हेण आरोविया रहं रुप्पिणी । एसा रुप्पिणी केणावि निजइति परियणेण कओ कोलाहलो । तं सोऊण मिलिओ बहुओ लोगो । भणिओ सो कण्हेण-गंतूण कहेह रुप्पिणो, तुह भइणी कण्हेण नि इ, जइ अस्थि कावि सत्ती ता मेल्लावसु त्ति भणिऊण आऊरिया राम- कण्हेहिं पलय-काल-घण- घोसाणुकारिणा सरेण कय-असंख-जण-संखोहा संखा । मुणियवृत्तंत्ता जणिय- कोवा कय-संनाहा दसहिं सहस्सेहिं गयंदाणं तिहिं लक्खेहिं तुरंगाणं सट्ठीए सहस्सेहिं रहाणं बहूहिं लक्खेहिं पाइक्काणं परियरिया रुप्पिसिसुपाला । लग्गा अणुमग्गेणं राम- कण्हाणं । ते आगच्छंते 'दहूण भउभंत-हियया कण्हुच्छंग - गयाए रुप्पिणीए भणियं - बहु-सेन्न - संगया महारहा हमे तुम्हे पुण सेन्न- रहिया । ता तुम्ह संगमं विहलं व तक्केमि त्ति कंपइ मे हिययं । कण्हेण जंपियं— पंकयच्छि ! उज्झेसु सज्झसं झत्ति । बहुएवि अहं गरुडो व्व पन्नगे निग्गहिस्सामि । जओ अम्हे थोडा र बहु इउ कायर चिंतंति | मुद्धि निहालहि गयणयलु कइ उज्जोउ करंति ॥ जइ न पत्तियसि ता पिच्छ मे बाहु-व‍ - बलं । इय भणिउं कण्हेणं आकण्णं कड्डिऊण कोदंडं । एगेण अद्ध-चंद्रेण छिंदिया ताल-तरु-माला ॥ पुण व बल-पडत्थं हरिणा वज्जं नियंगुलीयस्स । दलियं नियंगुलीहिं कप्पूर-कणो व्व हेलाए || दहूण इमं तुट्ठा एसा, अह हलहरं हरी भणइ | वेण बहुं वचसु अहं निवारेमि पर - सेन्नं ॥ हलिणा वि हरी भणिओ वच्च तुमं पर-बलं जिणेमि अहं । ३३-३४ " Page #335 -------------------------------------------------------------------------- ________________ २५८ कुमारपालप्रतिबोधे इय तेसिं संलावं सोउं तुट्ठा य तट्ठा य ॥ कण्हस्स रुपिणी निवडिऊण चलणेसु विन्नवइ एवं | रक्खेसु रुपिणो मज्झ भाउणो जीवियं नाह ! ॥ हरिणा भणिओ रामो रक्खेज इमीइ भाउणो जीयं । कहो वि सयं पुण रुप्पिणीइ सह निय-पुरिं चलिओ ॥ जलहि-जलं पिव मच्छो विलोलए परबलं बलो पबलो । लीलाए मुसलेणं चूरंतो करडि-संघायं ॥ तो कुविओ सिसुपालो ढुक्को भामिय-कराल-करवालो | हणिउं मुसलेण बलेण सो वि गय-पोरिसो विहिओ ॥ अह धाविओ सदप्पो रुप्पी धिट्ठोसि रे ! तुमं गोव ! । जो मह पुरओ चिट्ठसि इय जंपतो हलहरेण ॥ आयड्डि रहाओ हलेण हणिउं तल-प्पहारेण । धरणीइ पाडिओ छिन्न- धणु-गुणो लुलिय- केसो य ॥ भणिओ मुक्कोसि मए रे ! जीवंतो दयाइ गच्छ गिहं । इय विहिय-वेरिविजओ कण्ह - समीवं गओ रामो ॥ वारवई पवेसे भणिया कण्हेण रुपिणी एवं | धणएण निम्मिया जा मज्झ कए सा पुरी एसा ॥ कण्हो भणिओ तीए गुरु-यण-दिन्नाओं गरुय-विभवाओ । बहु-परिवार - जुयाओ भजाओ तुज्झ चिति ॥ एगागिणी अहं पुण आणीया बंदिणि व्व इह तुमए । ता तह करेसु तासिं जह नाह ! न होमि हास -पयं ॥ कण्हेण जंपिया सा मा बीह पिए ! तहा करिस्सामि । जह चूडामणि भूया होसि तुनं सव्व-भजाणं ॥ तो गंतुं उज्जाणे अवणेउं सिरि-घरे सिरी-पडिमं । तट्ठाणे साठविया कण्हेण इमं च सिक्खविया ॥ सच्चा-पमुहाउ अंतेउरीउ सिरि-पणमणत्थमेत्थ जया । आगच्छंति तथा खलु अणमिस-नयणा हवेज्ज तुमं ॥ अह कण्हो निय-भवणे पत्तो सच्चाइ पुच्छिओ एवं । कत्थ तुह वल्लहा सा ? सो जंपइ सिरि-घरे अस्थि ॥ तदंसणूसुयाओ गयाओ सव्वाओं तत्थदेवीओ । [ तृतीयः Page #336 -------------------------------------------------------------------------- ________________ प्रस्तावः] तपसि प्रद्युम्न-शंब-कथा । दट्टण रुप्पिणिं कणय-सच्छहं छविमणमिसच्छि ॥ लच्छि त्ति लक्खिउं पूइउं पणमित्रं च जंपए सच्चा । देवि ! पसायं काउं जइ कुणसि तुमं ममाहिंतो॥ तुच्छं रूवाइ-गुणेहिं महिलमागंतुगं तओ तुज्झ । काहं महंत-पूयं इय विन्नविउं गया सव्वा ॥ कण्हस्स अंतिए भगइ अप्पणो दइयमम्ह दंसेसु । तो सिरि-हरंमि पत्तो कण्हो अंतेउरीहिं समं ॥ सो रुप्पिणीइ अब्भुहिऊण भणिओ नमामि कं पढमं । कण्हेण सचभामा दक्खविया भणइ सा एवं ॥ पुव्वं मए पणमिया एसा हसिऊण जंपए कण्हो । जं भइणीए भइणी नमिया तत्थथि को दोसो ॥ वियरेइ रुप्पिणीए पासायं संव्व-सुंदरं कण्हो । तह रयण-कंचणाहरण-वत्थ-पमुहं महा-विहवं ॥ इय पुव्व-जम्म-निम्मिय-तव-प्पभावेण रुपिणी देवी। इंदेण सइ व्व सुहं माणेइ समं उविंदेण ॥ __ इति तपसि रुक्मिणी-कथा । जह पुव्व-भवे महुकेढवेहि पज्जुन्न-संव-कुमरेहिं । विहिओ तवो विचित्तो तह अन्नेहिं पि कायव्वो ॥ तं जहाकइयावि कण्ह-पासे समागओ नारओ कहइ एवं । वेयड्ड-पव्वए जंबवंत-विजाहरिंदस्स ॥ देवीए सिवचंदाइ नंदणो अत्थि वीससेणो त्ति । जंबवई जंबूणय-चन्ना तस्सस्थि लहु-बहिणी ॥ निय-वयण-कणय-पंकेरुहाण तुल्लत्त-दंसगत्थं व । सुर-सरियाए कूले कीलंती सा मए दिहा ॥ कण्हेण तत्थ गंतुं दढाणुराएण सावि आणीया। तज्जणयमणाहिट्ठी जिणिऊण हरिस्स उवणेइ ॥ सो वि हु गुरु-रिडीए हरिणा परिणाविऊण निय-धूयं । गुरु-वयण-सवण-संविग्ग-माणसो गिण्हए दिक्खं ॥ wow.jainelibrary.org Page #337 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [तृतीयः ___अन्नया गिरिनयराओ सच्चभामाए भाया दुजोहणो तत्थागओ। सो परिहासेण भणिओ सच्चभामाए-भाय ! वेवाहिओ होसु जया मज्झ पुत्तो होइ तया तुमए तस्स निय-धूया दायव्वा । रुप्पिणीए वि सो एवं भणिओ। इत्यंतरे भिक्खत्थं तत्थागओ ओहिनाणी साहू । पवराहारेहिं पडिलाभिऊण सोरुप्पिणीए भणिओ भयवं ! मे होही पुत्तो? सच्चाए वि पुच्छिओ एवं । होहि त्ति एग-वघणं भणिऊणं निग्गओ साहू । सचभामा-रुप्पिणीणं जाओ दुण्हंपि सुय-विवाओ । सच्चा भणइ मुणिणो मे अक्खिओ पुत्तो, रुप्पिणी भणइ ममं ति । सच्चाए भणियंजीए पुत्तो होही तदियरीए केसेहि पुत्त-विवाहे दम्भ-कजं कायव्वं । इत्थ सक्विणो कण्ह-बलदेव-दुजोहणा । अन्नया निसाए सारय-ससंक-सच्छहो वसहो वयणे पविसंतो सुविणे दिट्ठो रुप्पिणीए । कहिओ कण्हस्स । तेणावि हकारिऊण सम्माण-पुव्वं पुच्छिया सुविण-पाढगा-किं फलो एस सुविणो त्ति ? तेहिं कहियं-तुज्झ तुल्लो पुत्तो होही। अह महासुकाओ चविऊण महुदेव-जीवो रुप्पिणीए गब्भे समुप्पन्नो। सा नवण्हं मासाणं साइरेगाणं निय-देह-प्पहा-पभारेण गम्भ-गिहंधयार-दारयं दारयं पसूया। वडाविओ य कण्हो गंतुं चेडीए तुरिय-गमणाए । तीए नियंग-लग्गं दिन्नं कण्हेण आभरणं॥ कण्हो पहिह-हियओ उवविट्ठो सूइ-मंदिरे गंतुं। काउं करे कुमारं दासी दंसेइ कण्हस्स ॥ नयण-मणाणंदकरं सव्वंगं जाव तं नियइ कण्हो । ता रयणं व कुमारो हरिओ केण वि अदिट्टेण ॥ अह रुप्पिणी-कुमारावहार-गुरु-सोय-भरिय-सव्वंगा। मुच्छा-निमीलियच्छी धस त्ति धरणी-यले पडिया ॥ सिसिरोवयार-संपत्त-चेयणा पसमिउं व सोयरिंग। सा वाह-सलिल-पूरं मिलंती पलवए एवं ॥ हा चंदवयण! हा कमल-नयण! हा वच्छ ! लच्छि -कुल-भवण !। हा निय-वंस-विभूसण! हा किसलय-अरुण-कर-चलण! ॥ खिविऊण ममं दीणं दुस्सह-सोयानलंमि पजलंते । Page #338 -------------------------------------------------------------------------- ________________ प्रस्ताव : ] तपसि प्रद्युम्न - शंब - कथा | अगणिय-जणणि- सिणेहो पुत ! तुमं कत्थ पत्तोसि ॥ निल्लक्खणा अहं चिअ निब्भग्ग- सिरोमणी अहं चेअ । जं परिहरिऊण ममं पुत्त ! तुमं कत्थ वि गओसि ॥ हा तणय ! कणय सच्छह ! जीवंति लोयणेहिं एएहिं । किं तुज्झ वयण-कमलं कयाइ पुणरवि पलोइस्सं ॥ कहो वि जाय- सोगो विलवह सह जायवेहिं हा वच्छ ! | hora वेरिएणं एक्क-पए चेव हरिओसि ॥ हा दिव्व ! मह विलीयं किं दिहं जं तए सुय-मिसेण । आरोविऊण भवणे कप्प-तरू एस अवहरिओ ॥ एत्यंतरे गयणाओ आगओ नारओ, भणियं तेण - भो ! किमेवं सोयमुव्वहह, जओ सुरासुरेहिं पि दुरइक्कमो कम्म- परिणामो । ता अवलंबेह धीरयं, कमि तुम्ह पुत्त - पउत्तिं ति, भणिऊण पत्तो महाविदेहं । पणमिऊण सीमंधर- सामि पुच्छेइ - भयवं ! किं पुव्व भवे रुप्पिणीए कयं कम्मं जं जायमेत्तो वि अवहरिओ से पुत्तो । केण अवहरिओ, कत्थ सो, कहं वा चिह्न त्ति ? । भणियं सामिणा भद्द ! सुण - बंभणी- भवे इमीए उज्जाणाओ मोरीए रसंतीए मोरपोयगो नीओ निय- गेहं । वुद्धिं नेऊण सिक्खविओ नहं । तालाए चप्पुडि - याए य दिन्नाए नडो व्व नच्चए विविह-भंगीहिं । सा उण तस्स माया मोरी तन्नेह - मोहिया न मिलए तं पएसं । सयणेहिं भणिया बंभणी- भद्दे ! किं अणेण रुद्धेण जस्स माया मोरी सुय-विओग-दुक्खिया एवं गमइ कालं । तओ तव्वयण-जायाणुकंपाए तीए सोलसमे मासे मुक्को । तं कम्मं बारस-गुणं उन्न रुप्पिणीए । अओ सोलस- वरिस-पजंते पुत्त दंसणं होहि त्ति । जं पुण पुच्छियं hण कम्मेण अवहारिओ त्ति तं सुण- एत्थेव भारहे वासे सालि-ग्गामे मणोरमुज्जाणस्स सामी सुमणो नाम जक्खो । तत्थेव सोमदेवो नाम बंभणो आसि । तस्स भज्जा अग्गिला ताणं दुन्नि पुत्ता चउदस-विज्जा-ठाण- पारगा अग्गिभूई वायुभूई य । अन्नया बहु- साहु- सहिओ चंदो व्व तारय- परियरिओ समोस - रिओ मणोरसुजाणे नंदिवद्धणायरिओ । गओ तव्वंदणत्थं गाम- लोगो । पारडा भव- निव्वेय-जणणी गुरुणा धम्मदेसणा । निय पंडिच्च पयंड- दप्पा दो वि दिय-नंदणा उवट्टिया वाए । निज्जिया एक्केण साहुणा भणिया य-भद्दा ! किं जाइ-कुलाइ-गव्वमुव्वहह । सुणह अत्तणो पुव्व-भवं । इहेव गामे वणत्थलीए सियाला दो वि तुम्भे आसी । कयाइ करिसगेण केण वि हलोवगरणाई खेत्ते २६१ Page #339 -------------------------------------------------------------------------- ________________ २६२ कुमारपालप्रतिबोधे [ तृतीय: मुक्काई नाडयाई रयणीए बुद्धेण तित्ताई ताई भक्खिऊण मया कम्मवसेण । जाया इमस्स विप्परस पुत्ता । करिसगो वि कालेण मओ जाओ निय- सुहाए नंदणो । जाई सरिऊण कहं निय-तणयं जणयं सुहं वा जणणि जंपेमि ति सूयत्तणं पवतो । जइ नत्थि पच्चओ, तो सदेह तं मूयं जेण सव्वमेयं साहइ । तओ वाहराविओ मूओ भणिओ सो मुणिणा । राया वि होइ भिचो भिचो वि नरेसरत्तणं लहइ । माया वि होइ भज्जा भज्जा वि हु होइ मायति ॥ जणओ वि होइ तणओ तणओ वि हु एत्थ जायए जणओ । सुहावि होइ माया माया वि हु होइ सुन्ह त्ति ॥ 1 ता वच्छ ! संसार - सरूवमेयं परिभाविऊण मुत्तूण लज्जं कहेसु अत्तणो पुव्व-भवं । सो वि सहरिसो लोयस्स निय- पुव्व-भवं साहइ । संविग्ग-मणो मुणि-पासे पव्वइओ पामरो । ते वि दिय-दारया सियाला बंभणा जायत्ति उवहसिया अविवेगिणा लोएण । विलक्ख-चित्ता कोवमुव्वर्हता रयणीए खग्ग-वग्ग हत्था वहत्थं साहूणं आगया उज्जाणं । थंभिया सुमणजक्खेण । पभाए दिट्ठा खीलिया लोगेण । मुणिय-वृत्तंता आगया तेसिं माया- - पियरो | अक्खियं जक्खेण मुणि-मारणुज्जुया इमे मए एवं कया । तो जड़ जिणधम्मं पडिवजंति ता मिल्लेमि, न अन्नहा । तेहिं भणियं दुक्करो साहु-धम्मो सावग-धम्मं पुण करिस्सामो । एवं करेह त्ति भणिऊण मुक्का ते जक्खेण । गहियं सावगत्तं भावओ सुएहिं साहु- समीवे, न उण जणणि जणएहिं । कालेण अग्गिनूइ-वाउभूइणो मरिऊण समुप्पन्ना सोहम्मे पंच- पलिओवमाऊ देवा । तओ चुया हत्थिणाउरे अरिहदासम्स सावयस्स पुन्नभद्द - माणिभद्द-नामाणो जाया नंदणा । जिणसासणाणुरत्ता कुणंति सावगत्तं । अन्नया महिंद चाव-चवलं जाणिऊण जीवियं महिंद-मुणिसमीवे पवन्नो अरिहदामो दिक्त्रं । तस्स सुया रहारूढा साहु- -नमणत्थं पत्थिया । पेच्छति मग्गे सुणही-सणाहं चंडालं । जाओ तेसिं तदुवरि सि हो गया साहु- समीवे । वंदिऊण पुच्छंति साहुं - भयवं ! किं कारणं जेण अम्हाणं सुणहिं चंडालं च दट्ठूण सिणेह-निव्भरं मणं जायं । साहुणा कहियंतुभे अग्भूिइ-वाउ भूई पुव्व-भवे हुंता । तुम्ह पुण माया-पियरो अकय-धम्मा या संसारं हिंडिऊण माया सुणही जाया पिया पुण एसो सोवागो । लओ ते संजाय - जाइसरणा संसार - सरूवं सुमरंता गया गेहं । तेहिं कहिऊण Page #340 -------------------------------------------------------------------------- ________________ प्रस्तावः] तपसि प्रद्युम्न-शंब-कथा । २६३ वुत्तंतं पडिबोहिओ सोवागो सुणही य। वेरग्ग-समग्गो सोवागो मास-प्पमाणं अणसणं काऊण मओ नंदीसरे देवो जाओ। सुणही वि कयाणसणा तत्थेव पुरे रन्नो धृया जाया । पुणो वि सो साहू तत्थागओ। पुच्छिओ तेहिं सुणही सोवागो य मरिऊण कत्थ गय त्ति ? । साहुणा कहियं जहावत्तं । राय-धूया पडिबोहिया तेहिं । काऊण पवजं गया सुरलोयं । ते विकाऊण निम्मलं सावगत्तं पत्ता सोहम्मे । जाया सुरिंद-सरिसा सुरा । तओ चुया हत्थिणाउरे वीरसेण-रायस्स महु-केढवाभिहाणा जाया तणया । गहिय-कला-कलावा पत्ता जुव्वणं । पर-लोय-पत्थिएण पिउणा ठविओ रजे महुकुमारो, केढवो कओजुवराओ । अन्नया निय-सेवगस्स वडउर-सामिणे कणयाभरणस्स भज्जा चंदाभा नाम अवहरिया महुणा । तीए सह विसए सेवंतो महू कालं गमेइ । वडउर-नरिंदो विचंदाभा-विरहे तरु-वक्क-निवसणो भूइ-भुर-कुंडियंगो संजाओ जडहारी। कयाइ दिट्ठो देवीए मग्गे भमंतो, दसिओ महु-नरिंदस्स । एस मज्झ पई मह विओगे परिचत्त-रज्जो एगागी एवं परिब्भमइ । तं सोऊण चिंतियं महुणा। हा ! कुंदिंदु-समुज्जलो कलुसिओ तायस्स वंसो मए बंधूणं मुह-पंकएसु य हहा दिन्नो मसी कुच्चओ। ही ! तेलुक्कमकित्ति-पंसु-पसरेणुडूलियं सव्वओ घिडी ! भीम-भवुब्भवाण भवणं दुक्खाण अप्पा कओ ॥ जं विसय-परव्वस-माणसेण हरियं मए पर-कलतं । ता तिव्व-तवं काहं इमस्स पावस्स मुडिकए ॥ तो धुंधुमार-कुमरं रजे ठविऊण महु-मही-नाहो। निय-बंधु-केढवेणं समनिओ गिण्हए दिक्खं ॥ ते दो वि सयल-सुत्तत्थ-पारगा जिय-परीसह-कसाया। कुव्वंति तवं छहमाइ-छम्मास-पज्जतं ॥ बहुवास-सहस्साइं सामन्नं पालिऊण पजते । कय-पायवोव-गमणा मरि सुक्के सुरा जाया ॥ अह वडउर-नयर-निवो काउं अन्नाण-तवमपजंतं । मरिऊण समुप्पन्नो पलियाऊ जोइसेसु सुरो॥ तत्तो चविउं भमिओ भवम्मि लहिउं नरत्तणं कह वि। किंचि कय-सुकय-कम्मो जाओ सो धूमकेउ-सूरो । Page #341 -------------------------------------------------------------------------- ________________ कुमारपाल प्रतिबोधे [ तृतीय: महु- नरिंदो वि सत्तरस सागराई सुर-रिद्धिं भुत्तूण चविडं समुप्पन्नो कण्ह - पत्तीए रुपिणीए पुत्तो । धूमकेड-सुरेण भज्जा-वेरं सरिऊण अवहरिओ सो । नीओ विजयड - भूधरस्स भूरमण-वणे । छुहा - तिसा सीय- वायायवपीडिओ दुक्खेण मरउत्ति मुक्को सिलायले । गओ मुरो सहाणं । देव-वसेण विमाणारूढो निय-भज्जाए कणयमालाए समेओ कालसंवरो विज्जाहरो आगओ तं पएसं । देह - पहा - पडल- पूरिय- दियंतरं रयण- पुंजं व तं दारयं दहूण विज्जाहरो अवयरिऊण विमाणाओ पहिट्ठे-मणो वेत्तूण तं समप्पए निय-भज्जाए । तुट्ठ- चित्ताए तीए समं गओ निय-नयरं मेहकुंडं । गरुप - रिडीए कयं पज्जुन्नोति से नामं । कणय - गिरि-गुहा गओ कप्प - रुक्खो व्व वट्टए एसो । तं सोऊण हरिसिओ नारओ । नमिऊण जिणिदं गओ वेयड्डू- सेलसिहर - सेहरं मेहकुंड - नयरं । तत्थ दट्ठूण कालसंवरं वडावर पुत्त - जम्मेणं । तेणावि नेऊण भवणन्भंतरं दंसिओ पज्जुन्नो । तं रुप्पिणी-पडिम- रूवं निरूविऊण उप्पइओ नारओ | आगओ बारवईए । कहेइ कण्ह - रुप्पिणी- पमुहाण पुरओ सीमंधर - जिणोवइटुं पज्जुन्न-वृत्तंतं । तं सोऊण रुप्पिणी-पुत्त दंसणूसुया कालं गमेइ । अन्नया जाओ भाणू नाम सच्चभामाए मणाणंद-जणओ तणओ । अह मेहकुंड -नयरे पज्जुन्नो गुण-कलाव - पडिपुन्नो । उद्दाम -कामिणी-मण- विमोहणं जुव्वणं पत्तो ॥ तेलुक्के वि तमत्थि वत्थु न परं जं तस्स सव्वप्पणा पाविज्जाखिल-लोय- लोयण - सुहा- सारस्स तुल्लत्तणं । जं पंकेरुह - कुंद-चंद - पमुहा ते तस्स तेयस्सिणो । इक्स वि अंगस्स पुरओ दीसंति दासा इव ॥ अह तं निसग्ग-सोहग्ग-संगयं पेच्छिऊण तज्जणणी । मयण - विवसा विलजा पज्जुन्नं जंपए एवं ॥ मह कुक्खि-भवो न तुमं किं तु अरन्नंमि सुहय ! लद्धोसि । संवडिओ पगामं गरुएहिं मणोरहेहिं मए ॥ संपइ मणोरहे मह विसय- सुहासेवणेण पूरेसु । जेण तुह देमि विज्जा-गोरी- पंनत्ति - पमुहाओ ॥ इय सोउं सो चिंतइ धिडी जणणी वि जंपए एवं । २६४ अहवा मयणायत्ता कज्जमकज्जं च न मुणंति ॥ विज्जाओ ताव गिण्हामि तयणु काहामि किं पि जं उचियं । Page #342 -------------------------------------------------------------------------- ________________ प्रस्तावः] तपसि प्रद्युम्न-शंब-कथा । २६५ तो भणइ इमो विज्जाउ देहि मे तुह हियं काहं ॥ दिनाउ तस्स विजाउ तीइ मुद्धाइ विसय-लुडाए। तत्तो भोग-सुहत्थं तं पत्थंति भणइ कुमरो ॥ जइ वि अहं तुह पुत्तो न होमि पुत्तो त्ति वड्रिओ तह वि। ता वोत्तुं पि न जुत्तं तुज्झ इमं किं पुणो काउं॥ पुणरुतं पत्थंती वि तेण गणिया तणं व सा जाव । ताव नहेहिं नियंगं वियारिलं तीइ पुक्करियं ।। अह संभंतो पत्तो तब्भत्ता भणइ हा किमेयं ति । सा कहइ मज्झ सीलं बला वि खंडइ इमो कुमरो॥ दंसह य नह-पयाई तो कुविओ कालसंबरो भणइ । निय-पुत्ते रे ! मारह इमं दुरायरमकयन्वें ॥ ते पहरि पयहा पयंड-भुय-विकमेण कुमरेण । एक्केण व निजिणिया हरिणा हरिण व्व सव्वे वि ॥ तत्तो कुद्धो कालो व्व दुस्सहो कालसंवरो ढुक्को । सो वि कओ गय-दप्पो इमिणा सप्पो व्व मंतेण ॥ नहो पुरे पविट्ठो सो पज्जुन्नेण पेसिउं पुरिसं। जाणाविओ समग्गं पि कणयमालाइ वुत्तंतं ॥ भणिओ य संमुहोहं जं दुको तुज्झ ताय ! संगामे । तं खमसु मज्झ दोसं खमा-परा हुंति जं गुरुणो ॥ महिला-अणत्थ-संदोह-मंदिरं दोस-दुम-अमय-कुल्ला। इय चिंतिऊण खयरेसरेण सम्माणिओ कुमरो॥ एत्यंतरे आगओ नारओ । एस देव-रिसि त्ति साहिओ पज्जुन्नस्स विजाए । पणमिओ सो अणेण । तेणावि कहियं कण्ह-पत्तीए रुप्पिणीए तुमं पुत्तो। धूमकेउणा अवहरिओ। तुह विरहे रुप्पिणीए गमियाइं सोलस-वरिसाइं । रुप्पिणीए सचभामाए सह पइन्ना कया आसि । जीए सुओ पुव्वं उप्पजिही तदन्नाए केसेहिं पुत्त-विवाहे दम्भ-कजं कायव्वं । संपयं सच्चा-सुयस्स भाणुस्स विवाह-कालो वइ । ता कुमार ! तत्थ वच्चामो । तओ पियरं पुच्छिऊण पत्थिओ पज्जुन्नो नारएण समं । पुरओ पिसंडि-पासाय-पसरंत-पहापन्भार भासुरं बारवइं दट्टण पुच्छए तं किमेयं ति ?। तो नारएण कहियं धणएण कया इमा सुवन्नमई । Page #343 -------------------------------------------------------------------------- ________________ २६६ कुमारपालप्रतिबोधे [ तृतीयः बारवई नाम पुरी जुग्गा कण्हस्स तुह पिउणो ॥ भणियं अणेण-कस्स वि इहागओहं न साहियव्वो त्ति। कय-बाल-साहु-वेसो जणणी-गेहं गओ एसो ॥ सो जंपइ सोलस-वच्छराई उववासिओ अहं थक्को । संपइ पारणय-कए तुह गेहं साविए ! पत्तो ।। सा भणइ तवो कम्मं सुव्वइ वरिस-प्पमाणमुकिहें । जं पुण इत्तियं कालं कहसि तुमं तं कहं घडइ ॥ जंपइ पज्जुन्न-मुणी वरिसाणं सोलसण्ह-मज्झमि । जणणीए थण-छीरं पि साविए ! न हु मए पीयं ॥ जइ तुज्झ अस्थि दिच्छा देसु तओ अह व नत्थि तो जामि । तो भणइ रुप्पिणी तं तुह अत्थो वत्थुणा केण ॥ सो जंपइ पेज्जाए, तो पेजा तीइ पइउमाढत्ता। तो विजाए इमिणा जलणो विज्झाविओ झत्ति ॥ तो रुप्पिणीइ भणियं-भयवं ! गिण्हाहि मोयगे पवरे । किं तु न जीरवइ इमे अन्नो एकं विणा कण्हं ॥ अक्खेइ खुड्डुओ जीरवेमि तेऽहं तव-प्पभावेण । तो खुड्यस्स पुरओ मोयग-रासी कओ तीए । पक्खिवइ खुड्डुओ रक्खसो व्व वयणंमि मोयगे सव्वे । हसिऊण भणइ देवी-तुहत्थि दिव्वा धुवं सत्ती॥ अह नारएण कहियं तुह पुत्तो एस देवि ! पजुन्नो। कुमरो वि साहु-रूवं मुत्तुं जाओ सहज-रूवो ॥ सुर-कुमरो व्व मणहरो पडिओ पाएसु निय-जणणीए । आलिंगिऊण गाढं सिरमि सो चुंबिओ तीए ॥ तेण भणिया जणणी न ममागमणं कस्सवि साहियव्वं, जाव मे न मिलइ पिया । इओ य सचभामाए रुप्पिणी-पासे पेसिया पुरिसा नाविएण समं केसजायणत्थं । पज्जुन्नेण विजा-बलेण नावियस्स सीसं मुंडिऊण पेसिया केसा। सच्चभामा वि स-रोसा आगया रुप्पिणी-पासं । पज्जुन्नो वि कण्ह-रूवं काऊण ठिओ तत्थ दिवो सच्चभामाए । तओ कोवेण तजंती इमो मूलमणत्थाणं जयानिग्गच्छिस्सइ तया केसे गिण्हिस्सामि त्ति भणंती निग्गया। गया-कण्हभवणं । तत्थ तं सपरियणं पेच्छिऊण भगइ-मज्झ पइन्ना-भंग काऊण Page #344 -------------------------------------------------------------------------- ________________ प्रस्तावः ] तपसि प्रद्युम्न - शंब-कथा | २६७ सिग्घमागओ सि एत्थ त्ति । गया निय-गेहं । कण्हो वि तीए अणुणयत्थं गओ तत्थ । इओ य पज्जुन्नो रह-रयणे रुप्पिणि ठाविऊण संखं आऊरंतो निग्गओ नयरी - मज्झेण । जंपेइ पउर-जणं कहेह कण्हस्स जहा रुप्पिणी केणावि भडेण निज्जइ । जइ सामत्थमत्थि ता निवारेसु । तं सोऊण जाय- कोवा जायवा करि-त - तुरय-रह- समूहमा रुहिऊण धाविया तस्स पिटुओ । ते वि चंड-भुय-दंडकुंडलिय- कोदंड - चंड-मुक्क- नाराय-नियर-निरुड-नह - मंडला वलिऊण निज्जिया पज्जुन्नेण । तओ आगओ गय-संख-चक्क - करवाल - करो रहारूढो कण्हो । सो वि गोरी - पन्नत्ति - विज्जा - बलेण कओ कुमारेण परंमुहो । जाओ विलक्ख-वयणो चिताउरो भणिओ नारएण - नारायण ! एस ते पुत्तो रुप्पिणी- गन्भ-संभवो पज्जुन्नो । हरिस-वस-विसद्वंत-वयणेण कण्हेण आलिंगिऊण महूसवेणं पवेसिओ पुरिं । परिणाविओ नरिंद-खयरिंद-सुंदरीहिं गरुप-गुण-रंजिएहिं राम- कण्हेहिं । कओ सो रज्ज - चिंतगो । एत्थंतरे दुज्जोहण-पेसिएहिं पुरिसेहिं विन्नत्तो कहो, जहा – तुज्झ सुण्हा मह धुया भाणु-विवाह - जुग्गा अवहरिया सा केणावि । तो तं गवेसेसु । कण्हेण भणियं - किमहं सवन्नू जेण तं जाणामि । जइ जाणतो अहं ता किं न जाणिओ मए रुपिणी- पुत्तो पज्जुन्नो । पज्जुन्नेण वृत्तं - देव ! देसु मे आएसं तेण तं आणेमि । कण्हेण वृत्तो सो— एवं करेसु त्ति । तओ आणीया सा । तेणेव अवहरिया आसि, तं गरुय-विभूईए विवा - हिओ भाणु-कुमारो | अन्नया पज्जुन्न- कुमार- चरियाई कयच्छरियाई सोऊण सच्चभामा भणइ कण्हं - तहा करेसु, जहा ममावि जायए एरिसो पुत्तो । कण्हेण जंपियं - पिए! पुन्नेहिं एवं होइ । पुणरुत्तं सच्चाए वुच्चंतो पुव्व परिचियं देवं सुमरंतो एगंते चिट्ठइ कय-पोसहो कन्हो । तइय- दिणे पच्चक्खीहूओ देवो तमुल्लवइ कण्हो । मह देसु पुत्तमन्नं पज्जुन्न- कुमार - सारिच्छं | भइ सुरो— तुह होही सुओ सुयं जीइ वच्छसे तीए । अप्पस इमं ति भणिऊण देइ हारं स कण्हस्स ॥ तत्तो तिरोहिओ सो इमं च विज्जा- पभावओ मुणिउं । पज्जुन्नो निय-जणणि भणइ सुओ होउ तुह बीओ ॥ सा भइ मज्झ बीओ पसवो नत्थि न्ति नाणिणा कहियं । ता मज्झ वल्लहाए जंबवईए सुयं देसु || एवं ति भणइ कुमरो पत्ता इत्यंतरंमि सा तत्थ । Page #345 -------------------------------------------------------------------------- ________________ २६८ कुमारपालप्रतिबोधे सच्चा रुवाइ कया पण्णत्ति बलेण कुमरेण ॥ पट्टविया वास -हरे सचा एस त्ति जाणिउं कण्हो । तुट्ठो तीए कंठे हारं पक्खिवह सुर-दिनं ॥ तीए सह संभोगं कुणइ हरी सा वि निय-गिहं पत्ता । सुत्ता पासइ सीहं सुविणे वयणंमि पविसंतं ॥ अह सुक्काओ चविडं तीए केढव-सुरो वसइ गभे । सच्चा वि कह-पासे पत्ता अह चिंतए कहो || संभोयस्स अतित्ता अज्जवि तो आगया पुणो एसा । तेसिं रइ - विग्ध-कए कुमरेणं वाइया भेरी ॥ भेरी - सद्दं सुणिउं निसा विहाय त्ति उट्ठिओ कन्हो । जंववईए जाओ समए संबो त्ति वर- पुत्तो ॥ सो जुव्वणं पवन्नो विवाहिओ खयर-राय-कन्नाओ । पज्जुन्ने कय-नेहो तेण समं कीलइ जहिच्छं ॥ अह नेमि नाह-पासे पव्वइया दो वि विहिय-तिव्व-तवा । उप्पन्न - केवला बोहिऊण भुवणं गया मोक्खं ॥ इति तपसि प्रद्युम्न - शंब - कथा । इह लोयाइ - निरीहो कुणसु तवं कम्म निज्जरा - हेरं । जह धम्मजसो साहू न उण तहा धम्मघोस - मुणी ॥ तं जहा अत्थित्थ भरह-वासे अवंति - जणवय-विसेसय- सरिच्छा । अच्छेरय-सय-कलिया नयरी नामेण उज्जेणी ॥ जत्थ सुर- घर - सिरेसुं सुवन्न- कलसाण उवरि विलसंता । रेहति धया हंस व्व गयण- गंगाइ कमलेसु ॥ अरि- विजय - कउज्जोओ राया तत्थासि चंडपज्जोओ । पुत्ता सहोयरा दो पालग-गोपालगा तस्स ॥ वेरग्ग-परिगएणं गहिया गोपालगेण पव्वज्जा । पबल - पयावेणं पालगेण पुण पालियं रज्जं ॥ जाया दो तस्स अवंतिवद्वणो रट्ठबद्धणो य सुया । रज्जे जेहो ति अवंतिवद्धणो तेण अहिसित्तो ॥ [ तृतीय: Page #346 -------------------------------------------------------------------------- ________________ २६९ प्रस्तावः ] तपसि धर्मयशो-धर्मघोष-कथा। जुवराय-पए तह रट्टवद्धणो ठाविओ कणिटो त्ति । संविग्ग-मणेणं पालगेण गहिया सयं दिक्खा ॥ आसि जलरासि-धूया मणोहरा रवद्धणस्स पिया। निम्मल-सील-गुणाभरण-धारिणी धारिणी नाम | तीए य अत्थि पुत्तो गुणोह-जुत्तो अवंतिसेणो त्ति । गम्भंमि समुप्पन्नो बीओ पुत्तो तहा तीए ॥ तइया वसंत-समओ वियंभिओ कामिणी-विलासमओ। पयडिय-कंदप्प-मओ उज्जीविय-जण-मण-प्पमओ ॥ तत्थ वसंते कीलंतमुववणे अवंतिवडणो राया। दहण धारिणिं मयण-परवसो चिंतए एवं ॥ चंदो इमीइ मुह-पंकएण विजिओ समुद्द-सलिलम्मि । मज्जइ निचं पि कलंक-पंक-पक्खालणत्थं व ॥ एईए बालाए लोयण-लायन्न-लाह-लुद्धाइं। मुद्धा मय-कुलाई वण-वास-वयं व सेवंति ॥ एईइ अहर-हरियारुणिम-मरहाई लज्जमाणाई। बिंब-फलाई उब्बंधण व वल्लीसु विरयति॥ ता जइ इमीए सह विसय-सुहं सेवेमि ता अत्तणो जीवियं सहलं मन्नेमि । तओ सो इमीए कुसुम-तंबोल-विलेवणाईणि पेसि पयहो । सा वि गुरु त्ति तं पइ निव्वियारा सव्वं गिण्हइ । अन्नया अविभाविऊण उभय-लोगभयं भणिया रन्ना-सुंदरि ! ममं पडिवजसु । तीए वृत्तं-महाराय ! जो मे भत्तुणा तुमं पडिवन्नो सो मए पुव्वं पडिवन्नो । रन्ना वुत्तं-मणुस्स-भावेण मं पडिवजसु । तीए वुत्तं-अणेय-समर-निव्वूढ-साहसं तुमं मणुस्सं को न पडिवजह ? रन्ना वुत्तं-ममं पई पडिवजसु । तीए वुत्तं-जो तुमं सयलपुहवीए पई सो ममावि पई चेव । रन्ना वुत्तं-कमलच्छि ! अलं परिहासेण, मयण-जलण-जाला-पलित्तं ममं नियग-संगमामय-रसेण निव्ववेऊण रज्ज-सामिणी होसु । तीए वुत्तं देव ! मा एवमाणवेसु गरुओ तुमं । मेढिभूओ भुवणस्स । समुद्दो व्व मा विलंघेसु मज्जायं, विलंघिय-मज्जाए तुमंमि समुद्दे य जायए जग-प्पलओ। तुह भएणं च नाएणं च वहए लोओ। यत: इदं प्रकृत्या विषयैर्वशीकृतं परस्परस्त्रीधनलोलुपं जगत् । Page #347 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे सनातने वर्त्मनि साधुसेविते प्रतिष्ठिते भूपभयोपपीडितम् ॥ ता अलं इमिणा कुल - कलङ्क- कारिणा दुग्गइ निबंधणेणं दुरज्झवसाएणं । परिचत्तो एस मग्गो खुद्द सत्तेहिं पि । पइदिणं पत्थंतो एसो भणिओ अणाएfara faभाणो न लज्जसि । चिंतियं रन्ना -- नूणं रहबद्बण भएण मं न मन्नए एसा ता वावाएमि तं । तहेव काऊण भणिया एसा - वावाइओ मए भय-कारणं ते । तीए चिंतियं २७० धिद्धी ! मह देहमिणं हा वज्रं पडउ मज्झ रूवंमि । जं जायं मरण-करं गुण-निहिणो अज्जउत्तस्स ॥ अकलंकिय- सीलाए परिओसं कुणइ मज्झ भिक्खा वि । रज्जेण वि तेण अलं जं लब्भइ सील-भंगंमि ॥ तत्तो अवंतिसेणं पुत्तं मुत्तूण धारिणी चलिया । सत्थेण सह कमेणं पत्ता को संबि-नयरीए ॥ तत्थ विजयारिसेणो राया नामेण अजियसेणो त्ति । गुण-गण-लीला-भवणं देवी लीलावई तस्स ॥ धम्म-तरु- - वारिवाहो धम्मवसू नाम तत्थ आयरिओ । विणयाइ-गुण- पवन्ना पवत्तिणी तह य विणयवई ॥ तीए वसहिं गंतॄण धारिणी तं पवत्तिणिं नमइ । सा जंप तुह वच्छे ! नरिंद - पत्ती - सरिसमंगं ॥ एयस्स विसरीसी पुण दसा, अओ कहसु इत्थ किं तत्तं । तो कहह धारिणी से निय-वृत्तंतं भणइ सा वि ॥ धन्नासि तुमं वच्छे ! जा एवं सील- पालण-निमित्तं । मिल्लसि जलण-पलीविय-पलाल - पूलं व रज्जं पि ॥ जं सयलोवद्दव - सेल-दलण- दंभोलि-दंड- दुप्पेच्छं । जं पुव्व भवज्जिअ - पाव-दाव-विज्झवण-घण- तुल्लं ॥ जं सग्ग- सोक्ख-तरु- मूलमुत्तिमं मुत्ति-मंदिर - दुवारं । सीलंमि तंमि निच्चं जन्तो जुत्तो चिय बुहाणं ॥ न अन्नो सील - पालणोवाओ त्ति तीए पडिवन्ना दिक्खा । तओ अ पच्छा सिणो वाहि व्व वड्डिउं पवतो गन्भो । पुच्छिया सा पवत्तिणीए – भद्दे ! किमेयं ति ? तीए वृत्तं - पुव्वं निय-पड़- संगमेण मे एस गन्भो जाओ, परं [ तृतीय: Page #348 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] तपसि धर्म्मयशोधर्मघोष - कथा | २७१ वय - विग्धो मा होउ त्ति न मए अक्खाओ । सावय-घरे पच्छन्ना ठिया सा । कमेण पसूया सव्व - लक्खणालंकियं दारयं । साहु साहुणीणं किलेसो मा होउ त्ति चिंतंतीए रट्ठवण - नामंक मुद्दिया-सणाहो मुक्को सो नरिंद-भवणंगणे । अवक्कंता साहुणी । मणि-प्पभा समुज्जोइय-गयणंगणो सो उवरितलारूढेन दिट्ठो रन्ना । वेत्तूण दिन्नो लीलावईए । भणिया सा-एस ते अपुत्ताए पुत्तो ति । पच्छन्न- गन्भा देवी पस्सूय त्ति कथं रन्ना वद्धावणयं । जओ संगामे गय- दुग्गमे हुयवहे जालावली - संकुले कतारे करि-वग्घ-सीह - विसमे सेले बहुवद्दवे । अंभोहिंमि समुल्लसंत-लहरी लंघिजमाणं वरे सव्वो पुव्व भवज्जिएहिं पुरिसो पुन्नेहिं पालिज्जए ॥ साहुणिहिं पुच्छिया सा- कत्थ एगागिणी गयासि ? तीए वृत्तं --वावन्नं डिंभ-रूवं जायं । तस्स परिवणत्थं । सो पंच धाइ - परिगओ वड्ढि - माढतो । कयं मणिपभो त्ति से नामं । साहुणी वि देवीए सह संगयं काऊण दारयमभिनंदेइ । कय- कला - गहणो मणिप्पभो पत्तो जुव्वणं । मरण-पज्जच्वसाणयाए सव्व - जीवाणं ति पंचत्तं पत्ते अजियसेणे सव्व-गुणागरो ति अहिसित्तो रजे मणिप्पभो मंति- सामंतेहिं । जओ न दत्वा नार्थितामेति नवाम्भोभिर्न पूर्यते । आत्मा तु पात्रतां नेयः पात्रमायान्ति सम्पदः ॥ सो परक्कमकंत - विक्कत - वेरि-चक्को पालए रज्जं । अत्थि तहिं विणयवई -पवत्तिणीए य सीसिणी-पवरा । विगय भयासा भत्तं पच्चक्खइ भव-भव्विग्गा ॥ संघेण गरुय भत्तीइ पूइया अणसणे ठिया जाव । पच्छा विच्छड्डेण महया सक्कारिया अज्जा ॥ धम्मवसु-सूरि-सीसा आसि दुवे धम्मघोस - धम्मजसा । ते वि पयट्टा काउं सरीर-परिकम्मणं एवं ॥ चत्तारि विचित्ताई विगई निज्जूहियाई चत्तारि । संवच्छरे य दोनिओ एगंतरियं च आयामं ॥ नाइ विगिट्ठो य तवो छम्मासे परिमियं च आयामं । Page #349 -------------------------------------------------------------------------- ________________ २७२ [तृतीयः कुमारपालप्रतिबोधे अन्ने वि य छम्मासे होइ विगिटुं तवो कम्मं ॥ वासं कोडी सहियं आयामं काउ आणुपुव्वीए । गिरि-कंदरं तु गंतुं पायवगमणं अह करेज ॥ अह धारिणिं अद8 चिंतेइ अवंतिवद्धणो एवं । हा! विसय-पर-वसेणं मए महंतं कयमकजं ॥ जं निहओ निय-भाया सा वि कलत्तं न मज्झ संपन्ना । तो भक्खिए विकाए नाहं अजरामरो जाओ। इय पच्छायाव-परो संविग्गो धारिणीइ पुत्तस्स । रजं अवंतिसेणस्स वियरित्रं गिण्हए दिक्खं ॥ सव्वे वि निवा उचियं कुणंति पूयं अवंतिसेणस्स । किं तु मणिप्पभ-राओ कमागयं पेसइ न दंडं ॥ दंडस्स मग्गणत्थं पट्टवइ मणिप्पभस्स सो दूयं । गंतृण कय-जहोचिय-कायव्वो सो भणइ एवं ॥ आइसइ महाराओ अवंतिसेणो मणिप्पभ-नरिंद !। दाउं कमागयं मज्झ दंडमणुहवसु रज्ज-मुहं ॥ तं वयणमसुय-पुव्वं सोऊं पसरंत-रोस-रत्तच्छो । भणइ नरिंदो रे! रे! जीहं छिंदेह दूयस्स ॥ जं देवो आणवइ त्ति जंपिउं गहिय-पहरणे पुरिसे । दटुं उवट्ठिए धिट्टयाइ दूएण पढियमिणं ॥ राजन् ! वाक्यं परस्येदं वयं वाङ्मानहारिणः । त्वं चान्ये च महीपालाः सर्वे दूतमुखा यतः ॥ निपतत्स्वपि शस्त्रेषु सम्प्रवृत्ते महाहवे । दूतानां प्रेषणं युक्तमवध्यत्वं च नीतिषु ॥ तो मुणिय-नीइ-सत्थेण तेण रन्ना विसजिओ दूओ। आगंतुं सो अक्खइ वुत्तंतमवंतिसेणस्स ॥ सो चउरंग-चमू-भर-चूरिय-फणिराय-फण-रयण-चक्को । गहिऊण भूरि कोसं कोसंवि-पुरीइ संचलिओ॥ अह धम्मघोस-मुणिणा कय-पडिकम्मेण चिंतियं एवं । इह जह विगय-भयाए पूया संघाउ संपत्ता ॥ अहमवि तहा लहिस्सं तो पुव्वं तत्थ अणसणं विहिउं । Page #350 -------------------------------------------------------------------------- ________________ तपसि धर्म्मयशोधर्म्मघोष- कथा । धम्मजसो पुण साहू सुह-चित्तो चिंतए एवं ॥ नो इह लोग याए तवमहिडेजा, नो परलोगट्टयाए तवमहिंड्डेज्जा, नो कित्ति-वन्न-सह- सिलोगट्टयाए तवमहिडेजा, नन्नत्थ निजरट्टयाए तवमहिडेजा, ता कम्म-क्खए कायव्वे, किं लोग-सक्कारेणं, तत्थ वच्चामि जत्थ न को वि जाणइ त्ति भावंतो कोसंबीए उज्जेणीए य अंतरा वच्छगा-तीरे गिरि-कंदरंमि पवन्नो अणसणं । प्रस्तावः ] पर-बलमितं सोउं मणिप्पभो कुणइ समर-सामरिंग | अह आगंतुं रुद्धा अवंतिसेणेण कोसंबी ॥ तो निविड कवाडेहिं नगर- दुवाराहं आवरिजंति । ते सुभडा संनडा पहरण हत्था ठविज्जंति ॥ को-कविसीसयाइं अलं करिज्जति कोटवालेहिं । पर-चक्क-चूरणत्थं उवला मुच्चंति जंतेहिं ॥ सलहिज्जति भुयाओ भडाण दाऊण भूरि-दवाई | सज्जिज्जंति करिंदा तुरंगमा पक्खरिज्जति ॥ विलहिज्जति जहारिहमेए य पियाउ धीरविजंति । निय - निय-दल- चिंताए निओगिणो वाउलिनंति ॥ मणि - कणय- प्पमुहाई जगेण खोणीइ निक्खणिजंति । तण-जल-तेल्लु- घइंघण - धन्नाई संगहिजंति ॥ सव्वे विहु नायरया किमित्थ होहि त्ति आउला जाया । न य वयणेण वि तं धम्मघोसमभिनंदए को वि ॥ सो पूअं अलहंतो मओ तओ कोह-उवरि भागेण । वित्तो वाहिं दारेण नत्थि जं निग्गम-पवेसा ॥ किश्च - अन्यथैव विचिन्त्यन्ते पुरुषेण मनोरथाः । देवाहितसद्भावा कार्याणां गतिरन्यथा ॥ अन्न- दिणे पट्टविओ अवंतिसेगेण मागहो एको । जंपर मणिप्पभं सो किं चिट्ठसि जंबुगो व्व तुमं ॥ नयरी-दरीह नट्ठो जइ सचं विक्कम - पहाणोसि । तो सीहो व्व गुहाओ नयरीओ नीहरसु बाहिं ॥ भणियं मणिप्पभेणं नयरि-गुहाए वसामि सीहोहं । ३९-३६ २७३ Page #351 -------------------------------------------------------------------------- ________________ २७४ [तृतीय कुमारपालप्रतिबोधे तुममिच्छंतो जीयं मा सुत्तं तं विबोहेसु ॥ तो मागहेण वुत्तं रण-तूर-रवेण बंदि-सहेण । पर-चक-कलयलेण य जइ जग्गसि जग्ग ता सिग्धं ॥ भणियं मणिप्पभेणं एसोहं आगओ समर-हेउं । गंतूण मागहेणं अवंतिसेणस्स कहियमिणं ॥ पलय-घण-घोर-घोसं मणिप्पभो दावए समर-भेरिं । तत्तो तस्स अलेसं सेन्नं सन्नहिउमाढत्तं ॥ कहंढोइजति भडाणं सन्नाहा जच्च-कणय-रयण-मया । दिप्पंतोसहि-वलया समंतओ सेल-कूड व्व ॥ भड-रुहिर-लालसाओ जम-जीहाओ व्व खग्ग-लट्ठीओ। दुज्जण-वाणीओ विव भल्लीओ भेय-जणणीओ॥ वेसाओ व धणुहीओ गुण-वडाओ वि पयइ-कुडिलाओ। पर-मम्म-घट्टण-परा पिसुण-पवंच व्व नाराया । तत्थएवमुवणिजमाणे रणोवगरणंमि केणइ भडेण । सन्नाहो न कओ च्चिय दइया-थण-फरिस-लुद्धेण ॥ केणावि समर-सडा-निबद्ध-गाढग्गहेण अवगणिया । थोरंसुय-सित्त-यणी निय-दइया रोवमाणी वि॥ अन्नेण सिढिल-वलया वियलिय-कंची गलंत-वाह-जला । एसोहमागओ झत्ति एवमासासिया दइया । अन्नस्स अप्पियं पीयमाणमवि पाण-वट्टयं भरियं । थोरंसुएहिं उवरिट्ठियाइ दइयाइ सुट्टयरं ॥ मुच्छाए चेव अन्नस्स दंसिओ पिययमाए अणुराओ। दइयाइ कयं मंगलमवरस्स विलक्ख-हसिएण ॥ इय विविह-वियार-पिया-पयडिय-पणएहिं पहरण करेहिं । करि-तुरय-रहारूढेहि सुहड-लक्खेहि परियरिओ॥ चंदण-विलित्त-देहो सिय-वत्थाहरण-कुसुम-कय-सोहो । गरुय-गय-क्खंध-गओ नीहरइ मणिप्पभो बाहिं । अह धारिणीइ अजाइ चिंतियं जाव निरवराहाण । Page #352 -------------------------------------------------------------------------- ________________ २७५ प्रस्तावः ] तपसि धर्मयशो-धर्मघोष-कथा। जीवाण होइ न खओ इमाण बंधूण जुद्धेण ॥ ताव निवारेमि इमे तत्तो जंपइ मणिप्पभं अजा । वच्छ ! ममेगं तं देहि जेण जंपेमि किं पि हियं ॥ तंमि विइन्ने रन्ना रायाणं भणइ धारिणी अजा। किं निय-सहोयरेणं समं तुमं कुणसि संगामं ॥ रन्ना भणियं-भयवइ ! कहं असचं तुम इमं भणसि । तो धारिणीइ कहिओ सव्वो वि हु नियय-वुत्तंतो॥ भणियं च जइ न पत्तियसि वच्छ ! पुच्छसु तुमं नियय-जणणिं । तह पेच्छ रट्टवद्धण-नामंकं कड्डिउं मुहं ।। राया तहेव काउं गय-संको भणइ जइ वि सच्चमिणं । तह वि हु नियत्तमाणो अजे ! लज्जामि अहमिहि ॥ तो अजाए भणियं चिट्ठ खणं जाव उवसमावेमि । तुह भायरं पि तत्तो पत्ता अन्जा दुइय-कडगं ॥ सा जंपइ पडिहारं कारावसु राय-दसणं मज्झ । सो कहइ इमं रन्नो, राया जंपइ पवेसेसु॥ तेण वि पवेसिया सा निवेसिया आसणे नरिंदेण । दतॄण परियणो तं चिंतिउमेवं समाढत्तो॥ अजा एसा दीसइ अम्हाणं सामिणीइ सरिसि त्ति । सम्म निरूवमाणो मुणइ धुवं धारिणी एसा ॥ तो पणमिऊण अज्जं रोयंतो परियणो कहइ रन्नो। अह जणणी खलु एसा, रुयमाणो नमइ तं राया ॥ पच्छा निय-वुत्तंतं कहेइ सा जंपए पुणो वि इमं । भाया तुहेस राया ता विरमसु वच्छ ! जुज्झाओ॥ इय धारिणि-अजाए सहोयरा दो वि उवसमं नीया । ते परिओस-वसेणं मिलिया वियसंत-मुह-कमला ॥ उल्लसिय-सिणेहाणं दुण्ह वि बंधूण संगमे तेसिं। तं किं पि सुहं जायं तहलुक संकडं जस्स ॥ यत: पादा हिमांशोललितं वधूनां गन्धः स्रजां भ्रातृसमागमश्च । Page #353 -------------------------------------------------------------------------- ________________ २७६ कुमारपालप्रतिबोधे [तृतीयः एकैकमप्येष मुदं तनोति कः संहतानां पुनरस्ति मल्लः ॥ जोगे सहोयराणं निय-कुल-गयण-यल-रवि-मयंकाणं । कोसंबीए जायं दिणे दिणे नव-नवं पव्वं ॥ ठाऊण तत्थ कइवय-दिणाई सह जणणि-पमुह-अजाहिं। उजेणीइ पयहा मिलिय च्चिय दो वि ते गंतुं ॥ ठाणे ठाणे पाहुड-सयाई लोयाउ ते पडिच्छंता। जिण-मंदिरेसु पूयं कुणमाणा गरुय-भत्तीए ॥ मुणि-विंदं वंदंता संपत्ता ते वि वच्छगा-तीरं । जत्थरिथ गिरि-गुहाए धम्मजस-मुणी कयाणसणो॥ तन्नमणत्थमुवितं आसन्नं साहु-सावयाइ-जणं । दुटुं निव-जणणी-साहुणीउ गंतुं नमंति मुणिं ॥ ताहिं भणिया नरिंदा गहियाणसणस्स साहुणो अम्हे । पय-पज्जुवासणत्थं चिहिस्सामो इहेव त्ति ॥ निव-पुंगवेहिं भणियं पूयं करिमो इमस्स अम्हे वि । तत्तो सो पइदियहं संवेण नरेसरेहिं च ॥ भत्तीए थुव्वंतो सेविजंतो तहा नमिजंतो। पूया-निरीह-चित्तो मुत्तं देहं गओ सग्गं ॥ ते वि नरिंदा पत्ता उजेणि-पुरीइ साहुणीहिं समं । पालंति चिरं रजं जिणधम्म-पभावणा पवणा ॥ निय-सील-रक्खणत्थं दिक्खं गहिऊण धारीणी देवी । काऊण तवं मुत्तूण देहममरत्तणं पत्ता ॥ इति तपसि धर्मयशो-धर्मघोष-कथा । खेलाई-लद्धीओ तव-प्पभावेण हुंति साहुस्स। गिरिणो व्व ओसहीओ ससि-कर-संगेण दित्ताओ॥ मुणिणो खेल-लवेण वि देहं कुट्टद्धयं पि देहीणं। कोडी-वेह-रसेण व तंबं संपन्नइ सुवन्नं ॥ कत्थूरिया-परिमलो मुणि-देह-मलो समग्ग-रोग-हरो। मुणिणो कर-फरिसेणं अमएण व होइ रोग-खओ॥ Page #354 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] लब्धिस्वरूपवर्णनम् । मुणि- अंग-संगि-सलिलं रवि व्व तिमिरं हरेइ रोग-भरं । समणंग - लग्ग-पवणेण जंति विलयं विस- प्पमुहा ॥ विस- दूसियमन्नाई मुणि-मुह पत्तेसु निव्विसं होइ । मुणि वयण - मंत-सवणेण समइ सव्वो विस-वियारो ॥ मुणिणो नह - केसाई जं जं रोगीण ओसहं तं तं । अणिमा- गुणेण साहू सई - रंधेवि संचरइ ॥ सुर- लाओ मतं महिम-गुणेणं मुणी कुणइ रुवं । लंघिज़ लघिम-गुणओ अनिलस्स वि लाघवं साहू ॥ सक्काईहिं वि दुसह मुणिणो गरिमा-गुणेण गरुयत्तं । पावण - सत्तीए छिवइ मेरु-सिरमंगुलीए मुणी ॥ पाकम्म- गुणेणं मुणी भुवी व नीरे जलि व्व भुवि चरइ । इस्सरिय-गुणेण पुणो चक्किंद - सिरिं खमो काउं ॥ साहु- वसित्त-गुणेणं पसमं कूरो वि जंतुणो जंति । अप्पडिघायत्त - गुणेण सेल-मज्झे वि कमइ सुणी ॥ अंतद्वाण - गुणेणं समणो पवणो व्व जायइ अदिस्सो । रूवेहिं कामरूवित्तणेण पूरइ जयं पि मुणी ॥ एगत्थ- वीयओ गअत्थ- बीयाइँ जत्थ जायंति । सा बीय- बुद्धि- रिद्धी संपज्जइ निच्छियं मुणिणो ॥ सा धरइ कुट्ट बुद्धी कुठे धन्नं व अक्खयं मुत्तं । एग पाउ वि गिves गंथं पि पयानुसारी सो ॥ अवगाहइ सुय-जलहिं अंतमुहत्तेण सो मणोबलिओ । सो वायाबलीयो तं गुणेइ अंतोमुहुत्तेण ॥ सो कायबली पडिमं चिरं पवन्नो वि जाइ न किलेसं । तह अमय - खीर - महु-घय - आसव-लडी हवइ साहू ॥ साहुस्स पत्त- पडियं अमयाइ - रसं भवे कदन्नं पि । वयणं व दुक्खिएसं जायइ अमयाइ - परिणामं ॥ अक्खीण- महाणस-लद्धिओ य थेवं पि बहुय-दाणे वि । मुणि-पत्त - पडियमन्नं न खिजए जिमइ जा न सयं ॥ अक्खीण-महालय-लद्धि-जोयओ साहुणो असंख-जणो । सम्माइ निरावाहं तित्थयरस्सेव परिसाए ॥ २७७ Page #355 -------------------------------------------------------------------------- ________________ २७८ [ तृतीयः कुमारपालप्रतिबोधे एगेण इंदिएणं सेसिंदिय-अत्थ-दसणं जत्थ । संभिन्न-सोय-लडी मुणिणो सा होइ तव-वसओ ॥ जंघाचारण-लद्धीइ एक-फालाइ जाइ सो रुयगं । इक्काए नंदीसरमेइ सठाणे तु बीयाए ॥ एकाए फालाए मेरु-सिरं जाइ सो तओ चलिओ। एक्काए नंदणवाणे बीयाए एइ सठाणं ॥ सो विजालद्धि-जुओ इक्काए माणुसुत्तरं जाइ । बीयाए फालाए वच्चइ नंदीसरं दीवं ॥ तत्तो नियत्तमाणो इक्काए चेव एइ सहाणं । उद्रं तु दोहि फालाहि जाइ इकाइ पुण एइ ॥ सो आसीविस-इड्डीइ निग्गहाणुग्गह-क्खमा होइ । लडीओ अप्प-कजे तहा वि न पउंजए समणो ॥ तव-पभवाओ लडीओ संघ-कजे पउंजमाणो वि। विण्हुकुमारो व्व मुणी मणं पि लिप्पइ न पावेण ॥ तं जहा अत्थित्थ भरह-खेत्ते वित्थिन्नं हथिणारं नयरं । जत्थ निवसंति निच्चं तुरय व्व सुहेसिणो लोया । इक्खागु-कुल-सरोवर-पउमं पउमुत्तरो निवो तत्थ । सोहग्ग-हत्थि-साला जाला नामेण से देवी॥ सीह-सुविणेण लद्धो विण्हुकुमारो त्ति से सुओ एक्को। चउदस-सुविण-पिसुणिओ वीओ पुत्तो महापउमो ॥ ते जुव्वणमारूढा अह सजिगीसो त्ति जाणिउं ठविओ। पउमुत्तरेण रन्ना जुवराय-पए महापउमो॥ पत्तो उजेणीए सिरिधम्मो नाम पत्थिवो अत्थि । तस्स नमुइ त्ति मंती कुसत्थ-भाविय-मइ-प्पसरो ॥ अह मुणिसुव्वय-सीसो संपत्तो तत्व सुव्वयायरिओ। तन्नमणत्थं रन्ना बच्चंतो पुर-जणो दिद्यो॥ कत्थ गुरु-वित्थरेणं वच्चइ एसो त्ति पुच्छिओ नमुई । सो कहइ के वि समणा उज्जाणे आगया अज ॥ ते नमिउं जाइ जणो अहं पि जामि त्ति जंपियं रन्ना। भणियममच्चेण तुमं जइ धम्मं देव ! सोउमणो ॥ Page #356 -------------------------------------------------------------------------- ________________ २७९ प्रस्तावः ] लब्धिप्रकटने विष्णुकुमार-कथा । ताहं कहेमि तं तुह भणइ निवो धुवमहं गमिस्सामि । भणइ अमच्चो तुम्हेहिं तत्थ मोणेण ठायव्वं ॥ जेण जिणिऊण वाए करेमि तेऽहं निरुत्तरे झत्ति । तो गुरु-पासंमि गओ राया नमुई पुर-जणो य ॥ पुच्छंति गुरु-समीवे ते वि असंबद्ध-भासिणो धम्म । ताण सरूवं मुणिउं तुण्हिक्को चिट्टए सूरी ॥ नमुई जंपइ सूरिं पडुच्च किं एस जाणइ बइल्लो । एक्केण चेल्लएणं भणियं चिटुंतु मह गुरुणो॥ दाहामि उत्तरं ते अहं पि जंपसु तुहत्थि जइ दुप्पो । अह कुविय-मणो मंती जंपइ परुलेहिं वयणेहिं ॥ पासंडिणो असुइणो निच्चं सुइ-सत्थ-बाहिर! तुम्हे । ता नरवइस्स निय-मंडलाओ निव्वासिउं जुत्ता ॥ तो चिल्लएण भणियं जे मेहुण-सेविणो असुइणो ते। न उण मुणिणो इमे जेण बंभयारी सुई निचं ॥ पासंडिणो य सुय-वाहिरा य भण्णंति ते मेहुणासत्ता। बंभवयं तु वहंता मुणिणो कह तारिसा हुंति ॥ तद्यथाकंडनी पेषणी चुल्ली जलकुम्भी प्रमार्जनी। पञ्च सूना गृहस्थस्य तेन स्वर्ग न गच्छति ॥ सेवंति जे इमाओ सूणाओ पंच ते तई बज्झा । तव्विरया उण मुणिणो कहं तई बाहिरा हुंति ॥ इय खुल्लगेण विहिओ निरुत्तरो कोवमुवगओ मंती । सिरिधम्मनिवो नायर-जणो य निय-मंदिरे पत्तो ॥ रयणीइ मुणि-वहत्थं किवाण-हत्थो वणं गओ नमुई। गारुडिएणं भुयगो व्व थंभिओ सासण-सुगए । पच्चूसे तं दटुं तहट्टियं विम्हिओ महीनाहो । नयर-जणो य अणेगो गिण्हइ जिण-भासियं धम्मं ॥ नमुई तहावमाणाओ निग्गओ हत्थिणारं पत्तो। माणीण विदेसो चिय ठाणं अवमाणियाण जओ ॥ जुवराय-महापउमो नमुई निय-मंतिणं कुणइ तत्थ । Page #357 -------------------------------------------------------------------------- ________________ २८० कुमारपालप्रतिबोधे [तृतीयः अन्न-निवइ-प्पहाणं हि आगयं आयरंति निवा ॥ एत्तो य महापउमस्स मंडलं मंडलो व्व लद्धछलो। सिंहबलो नाम निवो दुग्गस्स बलेण विद्दवई ॥ नमुई भणइ कुमारो सिंहबलो निग्गहिजए जेण । सो किं अत्थि उवाओ नमुई जंपइ किमन्नेण ॥ पहु ! देसु ममाएसं जेण उवायं फलेण दंसेमि । पायडिउं पुण वयणेहिं तं किलीवा वि सकंति ॥ इय सोउं तुट्टेणं कुमरेण विसजिओ गओ नमुई। दलिउं दुग्गं सीहो मयं व घेत्तूण सीहबलं ॥ पत्तो कुमार-पासे तुटेण अणेण जंपिओ नमुई। मग्ग वरं, सो जंपइ समयम्मि वरं गहिस्सामि ॥ अह जालादेवीए अरहंत-रहो कराविओ पवरो। तह तीइ सवत्तीए लच्छीदेवीइ बंभ-रहो ॥ लच्छीइ निवो भणिओ बंभ-रहो भमउ पुरवरे पढमं । पच्छा अरहंत-रहो, तो जाला जंपए एवं ॥ जइ बंभ-रहो भमिही इह पुव्वं मज्झ अणसणं तत्तो। तत्तो रहाण रन्ना दुण्हंपि निवारिया जत्ता ॥ तो जणणि-दुक्ख-दूमिअ-मणो निसाए अलक्विओ कहवि । नगराउ महापउभो खग्ग-सहाओ विणिक्खंतो॥ परिणीय-राय-कन्नो कयारिविजओ चिरं महिं भमिउं । उप्पन्न-चक्क-रयणो पुणो वि हथिण पुरं पत्तो ॥ अह तत्थ समोसरिओ नयरुजाणंमि सुव्वयायरिओ। तस्स नमसण-हेउं पत्तो पउमुत्तरो राया ॥ 'धम्मं सोऊण निवो भव-निविन्नो गुरुं भणइ एवं । काऊण रज-सुत्थं तुह पासे पव्वइस्सामि ॥ गंतृण गिहे राया विण्हुकुमारं पडुच्च वजरइ । रजमिणं गिण्ह तुमं अहं तु दिक्खं गहिस्सामि ॥ जंपइ विण्हुकुमारो जलण-पलीविय-पलाल-पूलं व । मुत्तूण रजमेयं चारित्तमहं पि गेण्हिस्सं॥ तो भणइ महापउमं राया पडिवज वच्छ ! रज्जमिणं । Page #358 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] लब्धिप्रकट विष्णुकुमार- कथा | जेणम्हे गिण्हामो दिक्खं कम्मुक्खणण दक्खं ॥ सो भइ ताय ! रज्जे विण्हुकुमारं ठवेसु मह जेहं । पत्ति व्व विहिय भत्ती तस्साहं होमि जुवराओ || भइ निवो एस मए बहुपि भणिओ न गिव्हए रज्जं । किंतु विससु विहो मए समं संजमं काही || तो कय-मोणो पउमो रज्जे चक्कित्तणे य अहिसित्तो । पउमुत्तरेण गहिया विण्हुकुमारेण सह दिक्खा || जणणि- कराविय रहजत्तं काऊण चक्किणा नयरे । जिणसासणस्स जणिया समुन्नई निय- कुलस्सेव ॥ नगरागर - गामाइसु कारविया तेण जिण-गिहा गरुया । जिणधम्म- कप्पतरु - अंकुर व्व सव्वत्थ छज्जंति ॥ निविय अट्ठ - कम्मो कमेण परमुत्तरो गओ सिद्धिं । जाओ तव-बणं विण्हुकुमारस्स लद्वीओ ॥ मेरु व्व होइ तुंगो सुरो व्व रुवाई कुणइ विविहाई । गरुडो व्व भ्रमइ गयणे जाओ सोणेग-सत्ति- जुओ ॥ अन्न समयंमि हत्थिणपुरंमि चंदो व्व तारया वरिओ । सो मुणि अलंकिओ कुणइ पाउस सुव्वयायरिओ ॥ तं जाणिऊण नमुई सुमरंतो पुव्व - वेर - संबंधं । विन्नवइ महापमं देसु वरं मज्झ पडिवन्नं ॥ वज्जरइ महापउमो जंपसु किं देमि ? जंपए नमुई । ताव मह देहि रज्जं करेभि पहु ! जाव जन्नमहं ॥ ततो सच्चपइन्नो राया नमुइस्स अप्पए रज्जं । अंतेउर- मज्झ-गओ सयं तु चिट्ठइ निरारंभो ॥ पुर-बाहिं गंतुं होइ दिक्खिओ जन्न-वाडए नमुई । पत्ता नायरया लिंगिणो य वद्धावया तस्स ॥ किं तु न समागया सेय- भिखुणो तं छलं इमो लहिउं । गंतूण कोव - विवसो सुव्वय-सूरिं भणइ एवं ॥ जो होइ जया राया दंसणिणो तं तथा निसेवंति । राय - विरुद्ध ठिईणं धम्मो वि न निव्वहह पायं ॥ तुम्हे पुण मं निंदह अहिणंदह न उण दंसणेणावि । २८१ Page #359 -------------------------------------------------------------------------- ________________ २८२ [तृतीयः कुमारपालप्रतिबोधे ता मह रजं मुंचह निहणिस्सं अन्नहा तुन्भे ॥ भणइ गुरू अम्ह इमो कप्पो त्ति न आगया तुमं दटुं । निंदं कस्स वि अम्हे न करेनो किं पुणो तुम्ह ॥ नमुई जंपइ कुडो किं बहुणा इत्थ सत्त-दिण-उवरि । जो चिहिस्सइ तुम्हाण सो भए मारियव्यो त्ति ॥ इय जंपिउं गओ मो गुरू भणइ भो ! किमित्य कायव्वं । मुणिणो कहेह तुम्हे निय-निय-मइ-सत्ति-अणुरुवं ॥ तत्थेक्को भणइ मुणी सर्टि वच्छर-सयाई विहिय-तवो । पउमस्स जेट्ट-भाया विण्हु-मुणी मंद्रे अस्थि ॥ सो उवसमिही एयं पउमो व्व पहू इमस्स जो जम्हा । नह-गमण-सत्ति-जुत्तो जो सो वच्चउ तमाणेउं ॥ तो भणइ मुणी एको गंतुं सत्ती मम त्थि नागंतुं । भणइ गुरू गच्छ तुमं सो चेव तुम इहाणेही ॥ सो उप्पइओ गरुको व्व विण्हु-साहुस्स संनिहिं पत्तो। तं दटुं संभंतो विण्हुमुणी चिंतए एवं ॥ मुणि-आगमणमिणं कहइ संघ-कजं उवट्ठियं किं पि । कहमन्नहा विहारो साहूणं पाउसे होइ ॥ इय चिंतंतं तं वंदिऊण साहइ पओयणं साहू। तं घेत्तूण खणणं विण्ह हथिणपुरं पत्तो ॥ सो वंदिउँ निय-गुरुं मुणि-परियरिओ गओ नमुइ-पासं । नमिओ य नमुइ-वज नरिंद-लोएण सव्वेण ॥ सो धम्म-कहं काउं कोमल-क्यणेहिं जंपए नमुई। चिटुंतु ताव मुणिणो पुरंमि इह पाउसो जाव ॥ एगत्थ न चिर-कालं वसंति सयमेव साहुणो एए। दहें बहु-जीव-वहं विहरंति न पाउसम्मि पुणो ॥ गरुए इमंमि नयरे जइ भिक्खा-वित्तिणो इमे भिक्खू । मास-चउक्क चिट्ठति तुज्झ किं नस्सए तत्तो ॥ जे भरह-निव-पुंगदेहिं पुव्वं नमंसिया मुणिणो। ते जइ तुमं न पणमसि तह वि ठियं देहि ताण पुरे ॥ इय विण्हुकुमारेणं भणिओ नमुई सकोवसुल्लवइ । Page #360 -------------------------------------------------------------------------- ________________ २८३ प्रस्तावः ] लब्धिप्रकटने विष्णुकुमार-कथा । किं वयण-वित्थरेणं न देमि वसिउं पुरे तुम्ह ॥ जंपइ पुणो वि विण्हू वसंतु मुणिणो वर्णमि पुर-बाहिं । कुविओ नमुई साहइ न सहेऽहं तुम्ह गंधं पि ॥ मज्झे वा बाहिं वा पुरस्स संवास-पत्थणाइ अलं । ता मेल्लह मह नयरं निहणिस्सं अन्नहा तुम्भे ॥ तं सोउं विण्ड मुणी पजलिओ पावओ व्व घय-सित्तो। तह वि नमुइं पयंपइ पय-त्तयं देहि मह वसि ॥ नमुई जंपइ दिन्नं पय-त्तयं तो इमाउ जइ बाहिं । ठाहिसि तओ हणिस्सं एवं होउ त्ति भणइ मुणी ॥ अह वडिउं पयहो किरीट-कुंडल-धरो कुसुम-माली। धणु-वज-किवाण-करो भयंकरो तियणस्सावि ॥ विकिरंतो गह-चक्र चक्कर-नियरं व निय-करग्गेहिं । कंपावंतो पयदद्दरेण पत्तं व महिवीढं ॥ उच्छालंतो जलनिहि-सलिलं चिर-भुत्तमुदवाऊ व्व । वेल व्व नइ-पवाहे पडिलोम-पहे वहावंतो॥ पाडतो खयर-गणं तणं व फारेण फुक्क-पवणेण । वढेतो सो जाओ मेरु-समो कय विविह-रूवो॥ दाउं सिरंमि पायं धरिणीए पाडिओ इमो नमुई। चिट्ठइ चलणे ठविउं पुव्वावर-जलहि-मज्झमि ॥ तं ति-जय-क्खोभ-करं दट्टण सुरंगणाउ सकेण । पट्टवियाओ गायंति महुरमरहंत-भणियत्थं ॥ कोवो जलणो व्व वणं दहइ तवं पन्नगो व्व कुणइ भयं । जीयं पक्खिवइ भवे रत्ने दस्सिक्ख-तुरओ व्व ॥ इय कोवोवसम-कए तह किंन्नर-खयर-पमुह-महिलाओ। गायंति सवण-मूले मुणिस्स पुरओ य नञ्चति ॥ पउमो वि आगओ निय-पमाय-सचिवावराह-भीय-मणो। नमिऊण चलण-लग्गो खमावए विण्हु-मुणि-नाहं ॥ भयवं ! न मए मुणिया कीरंती दुट्ठ-मंतिणा इमिणा । आसायणा मुणीणं कहिया य न मज्झ केणावि ॥ तह वि इमो मह दोसो जं नमुई मज्झ संतिओ भिच्चो । छिप्पंति भिच-दोसेण सामिणो नीइ-वयणमिणं ॥ Page #361 -------------------------------------------------------------------------- ________________ २८४ कुमारपालप्रतिबोधे तह तुह अहं पिभिच्चो तुमं पहू मज्झ मज्झ दोसेण । छिप्पसि तुमं पि भयवं ! ता उवसंहर इमं कोवं ॥ एवं खामिजंतो सो तइलोक्केण वज्जिडं कोवं । जाओ सहज - सरीरो वेला - मुक्को समुद्दो व्व ॥ इय काउं जिण पवयण- पहावणं गुरु-समीव-कय- सुद्धी । तिव्व-तव- खविय कम्मो विण्हुकुमारो गओ मोक्खं ॥ इति लब्धिप्रकटने विष्णुकुमार कथा । एवं तव माहाप्पं मुणिऊण तवो नरिंद ! कायव्वो । सो बज्झो छ- =भेओ अग्भितरओ य छ- भेओ ॥ तं जहा अणसणमूणोयरिया वित्ती- संखेवणं रस-चाओ । काय - किलेसो संलीणया य बज्झो तवो होइ ॥ पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ । झाणं उस्सगो विय अभितरओ तवो होइ ॥ रन्ना भणियं अट्ठमि - चउद्दसी - पमुह-पव्व दियहेसु । जिण-कल्ला - तिहीसु य सत्तीइ तवं करिस्सामि ॥ एवं बारस-भेयं तव धम्मं अक्खिउं गुरू भणइ । बारसविहं नराहिव ! सुण संपइ भावणा- धम्मं ॥ सुह- भावणा- परिगओ जीव दयं पालिडं खमइ जीवो सो असुह- भावणाए गहिओ पावं न किं कुणइ ॥ झं बिंति जहित्य सत्य-पढणं अत्थावबोहं विणा सोहग्गेण विणा मडप्प करणं दाणं विणा संभमं । सम्भावेण विणा पुरंधि-रमणं नेहं विणा भोअणं एवं धम्म- समुजमं पि विबुहा ! सुद्धं विणा भावणं ॥ सत्तम - नरय-निमित्तं कम्मं बद्धं पसन्नचंदेण । असुहाइ भावणाए सुहाइ पुण केवलं पत्तं । तं जहा अस्थित्थ पोयणपुरं रमणीहि विभूसियं पि सवत्तो ॥ जं नरमणीहिं रेहइ तत्थ निवो सोमचंदोत्ति । [ तृतीयः Page #362 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] भावनायां प्रसन्नचन्द्र - कथा | रिउ-रमणि - नयण-नीर - प्पवाह-संबंध-लड- उल्लासो । छज्जइ समुज्जलो तस्स जस-भरो रायहंसो व्व ॥ देवी य धारणी से जीइ हसंतीइ ओणय-मुहीइ । दु-गुणेइ दंत-कंती थण चट्टे हार- लट्ठीओ ॥ अन्ना गवक्खे ठियस्स केसे निवस्स विवरंती । पलियं दहुं जंपइ समागओ देव! दूओ त्ति ॥ द दिसा राया जंप किं देवि ! दीसइ न दूओ । सा भइ नाह ! नाहं मणुस्स दूयं तुह कहेमि ॥ नवरं पलियं हूण धम्म-दूओ मए समक्खाओ । देवीइ दसिय पलियमिंदु-किरणुज्जलं रन्नो ॥ तं दहूण नरिंदो हिम-संगम-दड्डू-कमल-सम-वयणो । झत्ति तरंगिय - नयणो संजाओ बाह-सलिलेण ॥ तं फुसमाणा चेलंचणेण हसिऊण जंपए देवी । जइ लज्जसे जराए तो पडहं देव ! दावेमि ॥ बुड्ढो त्ति जो भणिसह देवं तस्संग-निग्गहं काहं । राया जंपइ सुंदरि ! जुत्तमिणं निव्विवेयाणं ॥ जम्हा जयम्मि जीवा मूढा बुडत्तणेण लजंता । पुण वि तरुणत्त - लुडा खिज्जंति रसायण - निमित्तं ॥ वलि - पलिय-नास-हेडं कुणंति तणु-मद्दणोसहाईणि । चकम्मति सलीलं पुरओ तरुणीण तरुण व्व ॥ पुट्ठा परेण बहुयं पि बिंति ते थेवमत्तणो जम्मं । गय- जुव्वणा विमूढा कुणंति ही जुव्वण- वियारो ॥ देवि ! मह पुव्व-पुरिसा अ-दिट्ठ-पलिया पलित्त-पूलं व । रज्जमिणं परिचइवं पर- लोय-समुज्जया जाया ॥ जं पुण एयाण कर्म विलंघिडं रज्जमेत्तियं कालं । विहियं मए महंतं तं जाओ मह मणे मन्नू ता वज्जिऊण रज्जं वण-वास वयं अहं पवज्जिस्सं । पुत्तं पसन्नचंदं बालं परिपालसु तुमं ॥ देवी जंपइ पच्छा न अच्छिउं उच्छहे विणा तुमए । मेह-रहियंमि गयणे कयावि किं फुरइ विज्जलिया ॥ 11 २८५ Page #363 -------------------------------------------------------------------------- ________________ २८६ कुमारपाल प्रतिबोधे बालं पि सोमचंदो पसन्नचंदं निवेसिउं रज्जे । देवी धाईए य संगओ तावसो जाओ ॥ अह देवी पयो पवढिडं पुव्व-संभवो गन्भो । समयंमि समुप्पन्नो समत्त लक्खण-धरो पुत्तो ॥ वक्कलचीरित्ति कयं से नामं वक्कलेहिं पिहिओ ति । पत्ता पंचत्तं झत्ति धारिणी पसव पीडाए । चंद-विमाणे जाया देवी सा पुव्व-नेह-पडिबडा । कय-वण-महिसी - रूवा दुई पाएइ तं पुत्तं ॥ तं किं पिन चोज्जमदिट्ठ - माइओ जं निरक्खरो एसो । धाई वि कमेण मया नत्थि हि भवियव्वया-नासो ॥ किच्छ्रेण पालिओ सो पिउणा जाओ य जुव्वणाभिमु हो । कुणइ फल- कंद - कुसुमाणयणेण पिउस्स साहेज्जं ॥ अह तं पसन्नचंदो वणे वसंतं सहोयरं मुणिउं । चिंतेइ कुणउ ताओ थविरो तावस वयं विसमं ॥ जं पुण वणवास-दुहं दुसहं बालो वि सहइ मह भाया । रज्जं तु करेमि अहं तं महई मह मणे पीडा ॥ तो भणियाउ गणियाउ तेणं गंतुं मुणीण वेसेण । निय- कोसलेण उवलोभिऊण आणेह मह बंधुं ॥ तत्थासमे गयाओ मुणि-वेस-धराउ ताउ सो दहुं । अभिवाहऊण मुद्धो पुच्छर को आसमो तुम्ह ॥ जंपति ताउ अम्हे पोयण - आसम-निवासिणो रिसिणो । तुह आगया अतिहिणो ता आतित्थं तुमं कुणसु ॥ सो भइ खाह तुभे बिल्लाइ-फलाइँ आणियाइँ मए । ताहिं भणियं इमाएँ विरसाइँ न कोवि भक्खे ॥ जे अम्ह आसमन्दुमा तेसिं फलवत्तियं तुमं पिच्छ । तो भुंजावंति इमं खंडमए मोयगे ताओ ॥ तो भक्खिऊण एसो जाओ बिल्लाइ-फल- विरक्त-मणो । ताओ निय- देह-फरिसं कय- हरिसं कारवंति इमं ॥ थोर-थण-कलस- कलिए निय-वच्छ-यले ठवंति तस्स करं । सो जंप महरिसिणो किं अंगं कोमलं तुम्ह ॥ [ तृतीयः Page #364 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] भावनायां प्रसन्नचन्द्र - कथा | किं वा थलाई हियए एयाई समुन्नयाई तुम्हाण । ताओ निय-कर-यलेहि तं परिसंतीउ जंपति ॥ अम्ह वण-रुक्ख-फल-भक्खणेण इणमंग-मद्दवं होइ । उवचय-वसेण हियए थलाइँ थूलाइँ तह हुंति ॥ ता मुत्तुं एयमसारमासमं अम्ह-आसमं एहि । तो कुणइ सो कुमारो ताहिं समं गमण-संकेयं ॥ संठविडं तावसभंडमागओ जाव सो कहिय-ठाणे | तरु-चडिया चर- पुरिसा ता दुहुं सोमचंद-रिसिं ॥ आगच्छंतं तासि कहंति ताओ वि साव-भीयाओ । वाहागमे मिगीओ व सव्वाओ दिसोदिसं जंति ॥ ठाणं यम्मि जणए सयल-वणे ताओ सो गवेसंतो । परिभमइ जाव मुद्धो ता पेच्छइ रह गयं पुरिसं ॥ ताय ! अभिवाययामि त्ति तं पि जंपइ रिसित्ति मन्नतो । रहिणा पपिओ सो कुमार ! ते कत्थ गंतव्वं ॥ सो भाइ पोयणे आसमम्मि तत्थेव गंतुकामेण । रहिणा सो संलत्तो एहि समं चेव वच्चामो ॥ रहिणो भज्जं तायत्ति सो भगइ तीए पुच्छिओ भत्ता । को एसो उवयारो रहिणा भणियं पिए । एसो ॥ इत्थी - रहियम्मि वणे वसिओ त्ति तुमं पि मन्नए पुरिसं । किं वाहिज्जं ति इमे मिगि त्ति तुरगे य वागर ॥ वक्कल - चीरी रहिणा भणिओ एएहिं कज्जमिणमेव । रहिणो वि मोयगा से दिन्ना तो जंपए एसो ॥ दिन्नाई एरिसाई फलाई मे पोयणासम - रिसीहि । अह रहिणो संजायं चोरेणेक्केण सह जुद्धं ॥ रहिणा विणिजिओ सो दढ - प्पहारित्तरंजिओ भाइ । एत्थत्थि मज्झ अत्थो वित्थिन्नो तं तुमं गिन्ह ॥ भरिओ रहो धणेणं रहिणा सो पोयणम्मि संपत्तो । दाऊण किं पि मुलं वक्कल-चीरिं इमं भणइ ॥ इमिणा मग्गसु उडवं इह त्ति सव्वत्थ सो परिभमंतो । गणिया-गिहं गओ भणइ ताय ! अभिवादयामि तुमं ॥ महरिसि! इमिणा मुल्लेण देसु उडवं ति देमि गिव्ह इमं । २८७ Page #365 -------------------------------------------------------------------------- ________________ २८८ कुमारपालप्रतिबोधे [ तृतीयः इय जंपंती अक्का हक्कारावइ दिवाकित्तिं ॥ तस्स अणिच्छंतस्स वि तह कम्म कारवेइ सा पहवि । अवणीय-बक्कलं तं परिहाविय-वत्थ-आभरणं ॥ परिणावइ निय-धूयं रूवेण सुरंगणं व पच्चक्खं । गायंतीओ वहू-घरमसेस-वेसाओ चिट्ठति ॥ मुणि-वेसा वेसाओ जाओ गयाओ कुमारमाणेउं । ताओ कहंति रन्नो एवं उवलोभिओ कुमरो ॥ आगमणे संकेयं कारविओ किं तु ताय-दसणओ। अम्हे नहाओ तओ न सकिओ सहिउं कुमरो॥ अम्हे गवेसमाणी अडविं चिय उवगओ न पिउ-पासं। तं सोऊण विसन्नो पसन्नचंदो भणइ एवं ॥ अहह अजुत्तं जं सो पत्तो पासं न मज्झ पिउणो । मीणो व्व जलाओ सो जणयाओ विजोजिओ मरिही ॥ इय दुक्खेण नरिंदो सयणिज-गओ रई अपावंतो। तीए गणियाइ गिहे मुरय-रवं निसुणिउं भणइ ॥ मइ दुक्खिए वि सुहिओ को एसो जस्स मंदिरे एवं । सुव्वइ मुरय-रवो तं परंपराए सुणइ गणिया ॥ सा आगंतुं विन्नवइ नरवई देव ! मह पुरा कहियं । नेमित्तिएण जो तुह एइ गिहं तावसो तरुणो॥ तस्स तुमं निय-धूयं दिजसु तस्स पभावओ होही। सा सुख-भागिणी अज मज्झ सो आगओ गेहं ॥ परिणाविओ य धूयं महूसवो तेण वइ गिहे मे । देवो दुक्खी न मए मुणिओ ता खमसु मह दोसं ॥ तो रन्ना पट्टविया पुव्व-नरा तदुवलक्षण-निमित्तं । गंतुमुवलक्खिउं तं आगंतुं विन्नवंति निवं ॥ परितुट्ठमणो राया वहू-समेयं करेणु-खंध-गयं । वकल-चीरिं आणेइ निय-गेहं गरुय-रिडीए॥ परिणीय-राय-कन्नो सो कुमरो मुणिय-सयल-ववहारो। संपन्न-वंछियत्थो तियसो व्व सुहं गमइ कालं ॥ जणओ वि वणे कुमरं अपेच्छमाणो दढं कुणइ सोयं । निव-पट्टविया पुरिसा कहंति से कुमर-वुत्तंतं ॥ Page #366 -------------------------------------------------------------------------- ________________ प्रस्तावः] भावनायां प्रसन्नचन्द्र-कथा । २८९ सो होइ किंचि सत्थो सुय-विरहे तह वि तस्स महरिसिणो। अच्चंत-रोअणाओ कमेण अंधत्तणं जायं ॥ अन्नेहिं तावसेहिं कयाणुकंपेहिं पारण-दिनेसु । विहिय-फल-संविभागो तत्थेव वणे वसइ एसो॥ बारसम् वच्छरेसुं गएसु कइयावि अडरत्तम्मि । कुमरो वक्कलचीरी पडिबुद्धो चिंतए एवं ॥ जम्म-समए वि माया मज्झ मया तो महाकिलेसेण । परिपालिओम्हि पिउणा पवन्न-तावस-वएणावि ॥ निचं कडि-चडिएणं पिउणो तव-चरण-पीडियंगस्स । कह कयं मए निवडियस्स पण्हि-प्पहार-समं ॥ पचुवयार-समत्थो जाओऽहं जाव जुव्वणारूढो। विहि-वसओ इह पत्तो पावो अजिइंदिओ ताव ॥ इय चिंतिऊण कुमरो निवई विन्नवइ देव ! मह चित्तं । ताय-चलणारविंदं दटुं उत्कंठियं बाढं ॥ राया भणइ ममावि हु अच्चंतं ताय-दसणे बंछा। तो दोवि गया तत्थासमम्मि ते राय-जुवराया ॥ कुमरो जंपइ दट्टण आसमं मह तणं व रज-सिरी । ताई इमाइँ सराइँ रमिओ हंसो व्व जत्थाहं ॥ फल-भक्खणं जहिच्छं कयं मए जाण ते इमे रुक्खा। एए ते हरिणा भायर व्व मह खेल्लण-सहाया ॥ मह दुद्ध-पाण-पवणाउ ता इमा मायरो व्व महिसीओ। रज्जे वि मज्झ कत्तो पिउ-सुस्सूसा कहं तु इमं ॥ ते आसमं पविट्ठा तुट्टा दट्टण सोमचंद-रिसिं । जंपइ पसन्नचंदो ताय ! तुमं नमइ जेट्ट-सुओ॥ पिउणा पसन्नचंदो सव्वंगं पाणिणा परामुट्ठो। पुत्तय ! निरामओसि त्ति जंपमाणेण महरिसिणा ॥ कुमरो जंपइ एसो वकलचीरी तुमं नमइ ताय!। सो रिसिणा सव्वंगं तुट्टेणालिंगिओ गाढं ॥ नयणेसु तया रिसिणो वाह-जलं पसरियं सिणेहेण । तं चेय तस्स अंधत्त-विगम-परमोसहं जायं ॥ Page #367 -------------------------------------------------------------------------- ________________ २९० - कुमारपालप्रतिबोधे [ तृतीयः तो दुन्निवि महरिसिणा ते दिट्ठा पुच्छिया कुसल-वत्तं । ते बिंति अम्ह कुसलं सव्वत्थ तुह प्पसाएण॥ तं अणपेक्खिजंतं तावस-भंडं खु केरिसं जायं । इय चिंतंतो पत्तो वक्कलचीरी उडव-मज्झे ॥ तावस-भंडं वत्थंचलेण पडिलेहए सयं ठवियं । सो पायकेसरीए जइ व्व पत्ताइ-उवगरणं ॥ पुव्वं कहिं पि करणं कयं मए एरिसं ति चिंतंतो। सो जाय-जाइसरणो सामन्नं सरइ पुव्व-कयं ॥ विस-दारुणेसु विसएसु हा! कहं मुच्छिओम्हि मूढ त्ति । पसरिय-सुह-भावो बीय-सुक-ज्झाणं अइकंतो॥ वक्कलचीरी चूरिय-मोह-बलो झत्ति केवली जाओ। जणयस्स बंधवरस य जहट्टियं कहइ सो धम्मं ॥ अम्हाण मुक्ख-मग्गो मुह तए दंसिओ त्ति जपता। तं देवया-समप्पिय-लिंगं ते दो वि पणमंति॥ तम्मि समयम्मि पोयण-पुर-आसन्ने मणोरमुजाणे । सयल-तइलुक्क-पुज्जो वीरजिणिंदो समोसरिओ । पत्तेयबुद्ध-समणो वक्कलचीरी पवन्न-जिणधम्म । निय-जणयमप्पिडं जिणवरस्स विहरेड अन्नत्थ। गंतुं पसन्नचंदो पोयणपुरमुल्लसंत-वेरग्गो। बालं पि सुयं रजे ठवित्रं पडिवजए दिक्खं ॥ सो अहिगय-सुत्तत्थो कमेण दुक्कर-तवचरण-निरओ। वीरजिणिदेण समं समागओ रायगिह-नयरं ॥ सामिस्स वंदणत्थं विणिग्गओ सेणिओ सपरिवारो। तस्स पुण अग्गसेन्ने संति दुवे सुमुह-दुम्मुहा ॥ एग-चलणे पइट्टिय-मूसिय-भुय-जुयलमचल-थिर-कायं । रवि-बिंब-निहिय-नयणं एग पेच्छंति ते समणं ॥ एकेण तत्थ भणियं-अहो ! महप्पा मुणी इमो को वि। सयल-जण-वंदणिज्जो जो एवं कुणइ तिव्व-तवं ॥ चिटेज एग-चलणेण को रवि को खणं पि पेक्खेज । एयस्स सग्ग-मोक्खा दुक्करकारिस्स हत्थ-गया ॥ Page #368 -------------------------------------------------------------------------- ________________ प्रस्तावः ] भावनायां प्रसन्नचन्द्र-कथा । २९१ बीएण पुणो भणियं-पसन्नचंदो नराहिवो एसो। एयस्स नत्थि धम्मो विहलं तिव्वं पि तव-कम्मं ॥ बालो पुत्तो रजम्मि ठाविओ जो अणेण सो इण्हि । मोयाविजइ रजं अरीण मिलिऊण मंतीहिं । मंतीणं ताण रज्जं समप्पियं रक्खणत्थमेएण । ते भक्खंति खला तं लुद्धा दुई व मज्जारा ।। बाले हयम्मि पुत्ते होही एयस्स बंस-विद्धंसो। अंतेउरं अणाहं इमं विणा कं दसं लहिही ॥ ता एसो पाव-निही न हीण-चरिओ धुवं अदट्टव्यो । एवं सोउं चलियं पसन्नचंदस्स सुहझाणं ॥ सो चिंतिउं पवत्तो-अहो ! अणजा कुमंतिणो एए। मह पुत्तस्स विहडिया बहुसो सम्माणिया वि मए ॥ जइ तत्थ अहं हुंतो तेसिं वीसत्थ-घायगाण तओ। अणुसासणं करंतो नव-नव-निग्गह-पयारेहिं ॥ इय कलुस-ज्झाण-परो रायरिसी रोस-रक्खसारूढो । पेक्खइ पुत्त-विवक्खे ते पच्चक्खे व दुरमच्चे ॥ पुव्वं पिव ते समरे मणसा........ ... ........। एत्थंतरम्मि राया समागओ सेणिओ तत्थ ॥ तं झाण-निचलं पिक्खिऊण राया फुरंत-परिओसो । उत्तरिऊण करिंदाओ वंदए महि-निहित्त-सिरो॥ तव-सामत्थमउव्वं पसन्नचंदस्स इय विचिंतंतो। राया गंतुं परिचत्त-रायचिंधो नमइ नाहं ।। सो परिसाइ निसन्नो समए पुच्छइ जया मए नाह!। नमिओ पसन्नचंदो करिज जइ सो तया कालं॥ का तस्स गइ हुजा वीरजिणो भणइ तम्मि समयम्मि । सो कालं कुणमाणो सत्तम-नरयम्मि गच्छिज ॥ सरलासओ नरिंदो चिंतइ मुणिणो कहं निरय-गमणं ?। ता न मए सुटु सुर्य खणंतरे पुच्छए पुणवि ॥ भयवं! पसन्नचंदो करेइ जइ संपयं कहवि कालं । तो कत्थ वच्चइ ?; जिणो जंपइ सब्वहसिडम्मि । Page #369 -------------------------------------------------------------------------- ________________ २९२ . कुमारपालप्रतिबोधे [तृतीयः पुच्छइ सेणिय-राओ वागरणं नाह ! कहमिणं दुविहं । भणइ जिणो सो तइया दुम्मुह-दुव्वयण-सवणेण ॥ पसरिय-पुत्त-ममत्तो रुद्दज्झाणं महंतमारूढो। बद्ध-घण-असुह-कम्मो सत्तम-नरयारिहो आसि ॥ तइ वंदिलं अवगए मंतीहिं समं मणेण जुज्झंतो। तुद्देसु पहरणेसुं मुणिउं सन्नद्धमप्पाणं॥ निहणामि सिरत्ताणेण दुट्ठ-सचिवे इमे त्ति चिंतंतो। तग्गहणत्थं हत्थेण मत्थयं सो परामुसइ ।। तं लुचियं फुसंतो सुमरइ पडिवन्न-दिक्खमप्पाणं । तो चिंतइ घिडी में रुद्दज्झाणाणुबद्ध-मणं ॥ किं मज्झ तेण पुत्तेणं किं च मंतीहिं चत्त-संगस्स !। इय चिंतंतो पुरओ ठियं व मं वंदिऊण इमो ॥ आलोइय-पडिकंतो पसत्थ-झाणेण खविय-कम्म-भरो। सव्व-सिद्ध-जुग्गो पसन्नचंदो मुणी जाओ। इय जंपिऊण विरए विरजिणे सेणिओ गयण-मग्गे । दटुं सुर-संपायं स-विम्हओ पुच्छए सामि ॥ भयवं ! सुर-संपाओ किं एसो नह-यले ? भणइ सामी। जायं पसन्नचंदस्स संपयं केवलं नाणं ॥ इय जिण-वयणं सुणिउं स-देव-मणुयासुरा मुणइ परिसा । सुगइ-कुगईण हेऊ सुहासुहा भावणा चेय ॥ इति भावनायां प्रसन्नचन्द्र-कथा। सुह-भावणा-वसेणं संजाया खविय-घाइ-कम्माण । केवल-नाणुप्पत्ती साल-महासाल-पमुहाण ॥ तं जहा इत्यत्थि पिट्टचंपा-नयरी पर-चक-भय-अकय-कंपा। मय-लंछणो ससि चिय सुरु चिय जत्थ कर-चंडो॥ तत्थ नय-नियर-सालो सालो राया विसाल-बल-साली । नामेण महासालो सहोयरो तस्स जुवराओ॥ अह तत्थ समोसरिओ सुर-पुंगव-सेविओ महावीरो। Page #370 -------------------------------------------------------------------------- ________________ २९३ प्रस्तावः ] भावनायां शाल-महाशाल-कथा । साल-महासाला दो वि तस्स पत्ता पणमणत्थं ॥ तरिऊण भव-समुदं धम्म-तरंडेण लहह मोक्ख-तडं । इय वीरजिणेसर-देसणाइ ते दो वि पडिबुडा ॥ सालेण महासालो रज पडिवजसु त्ति भणिओ वि । जाव न तं गिण्हइ ताव गागली भाइणिज्जो त्ति ॥ जसवइ-पिठरय-पुत्तो ठविओ रजम्मि गरुय-रिद्धीए। साल-महासालेहिं गहिया दिक्खा जिण-समीवे ॥ समयंतरम्मि सामी विहरंतो आगओ पुरिं चंपं । सह साल-महासालेहिं गोयमो पहु-अणुन्नाओ ॥ पत्तो य पिट्ठचंपं कंचण-कमल- डिओ कहइ धम्म । सोऊण गागली तं पडिबुद्धो जणणि-जणय-जुओ॥ ठविऊण सुयं रज्जे गिण्हइ दिक्खं पिऊहिं परियरिओ। पंचहि वि तेहिं कलिओ चलिओ गोयम-गुरू चंपं ॥ ताण जिण-वंदणत्थं वच्चंताणं पहम्मि पंचण्हं । सुभ-भावणा-पराणं उप्पन्नं केवलं नाणं ॥ सव्वे वि गया चंपं कमेण ति-पयाहिणं तिते सामि। वंदेह इंदभूई इयरे पंच वि गया परिसं॥ ते भणइ गोयमो एह सामिणं वंदह त्ति तो सामी। तं जंपइ मा गोयम ! केवलि-आसायणं कुणसु॥ खामेइ गोयमो ते विसन्न-चित्तो य चिंतए एवं । लहिऊण केवलमहं किं सिज्झिस्सामि एत्थ भवे ॥ पुव्वं जिणेण कहियं मणुओ अट्ठावयम्मि जो चडि । चउवीस-जिणे नमिही सो सिज्झिस्सइ इहेव भवे ॥ तं जपंते तियसे मुणिलं अट्ठावयं गिरिं गंतुं । वंछेइ गोयमो वंदणत्थमरहंत-पडिमाणं ॥ तावस-पडिबोहं जाणिऊण सो भयवया अणुन्नाओ। चारण-लद्धि-बलेणं पवणो व्व खणेण तं पत्तो ॥ एत्तो य मोक्ख-हेउं सोउं अहावयंसमारुहिउँ । तिन्नि पयहा कोडिन्न-दिन्न-सेवाल-कुलवइणो ॥ पढमो चउत्थ-पारणय-अद्द-कंदाइ-भोयणो निचं । पंच-सय-तावस-जुओ आरूढो मेहलं पढमं ॥ Page #371 -------------------------------------------------------------------------- ________________ २९४ कुमारपालप्रतिबोधे [तृतीयः छट्ट-तव-पारणे रइय-सुक्क-कंदाइ-भोयणो दुइओ। दुइयाइ मे हलाए चडिओ पंच-सय परिवारो॥ निचं कयट्टमो विहिय-सुक्क-सेवाल-पारणो तइओ। पंच-सय-तवस्सि-जुओ आरूढो मेहलं तइयं ॥ ते उर्दू आरुहिडं अखमा चिटुंति उम्मुहा जाव । पेच्छंति कणय-चन्नं थूल-तणुं गोमयं ताव ॥ जंपति ते परप्परमम्हे अट्ठावए तव-किसा वि । आरुहिउँ न तरामो कहमारुहिही इमो थूलो ? ॥ इय जंपतेसु इमेसु गोयमो तं गिरिंदमारूढो । तियसो व्व सो खणेणं नयणाण अगोयरं पत्तो ॥ एयस्स अहो ! सत्ती महारसिणो ता नियत्तमाणस्स । सीसा अम्हे होमि त्ति निच्छओ तावसेहिं कओ ॥ तो गोयमो मणोहर-मणि-कणय-मयं जिणालयं पत्तो। अट्टावय गिरि-रायस्स मउड-सोहं जमुव्वहइ ॥ भरहेसर-कारविया चउवीस-जिणाण तत्थ पडिमाओ। अप्पडिमाओ वन-प्पमाण-जुत्ताउ सो नमइ ॥ निग्गंतुं जिण-गेहाओ इंदभूई असोग-रुक्ख-तले । उवविट्ठो तियसाणं जिण-पन्नत्तं कहइ धम्मं ॥ पत्थावे भणइ इमं तव-वसओ अहि-चम्म-सेसंगे। किडि-कडिय-संधिणो जंपिउं पि अखमा मुणी हुंति ॥ तो चिंतइ वेसमणो थूलत्तं गोयमस्स पेक्खंतो। किं भयवं साहु-गुणे अप्प-विसंवाइणो कहइ ॥ मणपज्जवेण भयवं तब्भावं जाणिऊण वजरइ । परमत्थओ पमाणं झाणं न किसत्तणं तणुणो ॥ तहा हिजंबुद्दीवम्मि महाविदेह-ठिय-पुक्खलावई-विजए। अस्थि मही-महिला-पुंडयं व पुंडरिगिणी नयरी ॥ वेरि-करि-पुंडरीओ ससि-पंडुर-पुंडरीय-रुद्धदिसो। सिरि-केलि-पुंडरीयं तत्थ निवो पुंडरीओ त्ति ॥ तस्स भुय-दंड-कुंडलिय-चंड-कोयंड-कंड-तुंडेहिं । Page #372 -------------------------------------------------------------------------- ________________ प्रस्तावः ] २९५ भावनायां शाल-महाशाल-कथा । खंडिय-विपक्ख-मुंडो जुवराओ कंडरीओ ति॥ अह तत्थ नलिण-वण-काणणम्मि गुणिणो समागया मुणिणो । ताण समीवे धम्मं सुणंति ते राय-जुवराया ॥ वेरग्ग-मग्ग-लग्गो सगिहं गंतूण पुंडरीय-नियो। जुवराय-कंडरीयं मंति-समक्खं इमं भणइ ॥ वच्छ ! कमागयमेयं गिण्हसु रजं अहं तु भय-भीओ। भव-दुक्ख-लक्ख-खंडण-दक्खं दिक्खं गहिस्सामि ॥ तो भणइ कंडरीओ-किं भव-कूवम्मि खिवसि मं नाह !। तुममेव कुणसु रजं अहं तु काहामि पवजं ॥ भणियं रन्ना-रेहइ धम्मो वि कमेण वच्छ ! कीरंतो। कुमरेण जंपियं-देव ! नत्थि मरणस्स को वि कमो ॥ तो भणइ पुंडरीओ जइ वि इमं तहवि जुव्वणं विसमं । कामो जएक्क-वामो निरग्गलो इंदियग्गामो॥ दुपरिचओ पमाओ परीसहा दुस्सहा चलं चित्तं । हुयवह-जाला-पाणं व दुक्करं वच्छ ! चारित्तं ॥ ता सावय-धम्मं चिय पवजिओ रज-पालणं कुणम् । पडिवन्न- अनिव्वहणं उभय-भव-दुहावहं जम्हा ॥ वजरइ कंडरीओ सच्चमिणं तहवि नाह ! निय-वयणं । कीरइ किमन्नहा तो चित्तव्वा निच्छयं दिक्ग्वा ॥ इय भणिउं पव्वइओ कुमरो राया उ भावओ साहू । गेहम्मि ठिओ मंतीहिं वारिओ दिक्ख-गहणाओ॥ तो कुणइ कंडरीओ चिरं तवं निच्चमंग-निरवेक्खं । दस-विह-सामायारिं पालइ मुणि-वल्लहो होइ ॥ अह अन्नया वसंते वियंभिए भुवण-खोह-संजणणे । चारित्त-मोह-वसओ चलइ मणं कंडरीयस्स ॥ सो चिंतेइ अलं मे पवजाए किलेस-बहुलाए। गंतुं करेमि रजं जं मह निय-बंधुणा दिन्नं ॥ तो पत्तो पुंडरिगिणि-नयरीए सो ठिओ य उजाणे । उवगरणं ठविउं तरु-लयाइ हरियम्मि उवविट्ठो॥ सो अप्पाणं रन्नो जाणावह वण-निउत्त-पुरिसाओ। Page #373 -------------------------------------------------------------------------- ________________ २९६ कुमारपालप्रतिबोघे राया वि पहाण-जुओ आगंतुं नमइ तं झत्ति ॥ रुक्खे विओवगरणो एगागी हरिय-काय लुढियंगो । वय - निव्विन्नो मन्ने इमो त्ति मुणिउं भणइ राया ॥ भो ! भो ! सुमरह तुब्भे जं वारं तस्स मज्झ तंमि दिने । रहस- वसेण पवन्ना बालेण अणेण पवज्जा ॥ तत्तो राया दाऊण कंडरीयस्स राय - चिंधाई । मुणि-लिंगाणिय-गहिरं नीहरइ सयं गहिय- दिक्खो ॥ अह वय-भट्ठो रंको व्व किस-तणू एस भोयणत्यो त्ति । गरहिज्जतो लोएहिं कंडरीओ कुणइ कोवं ॥ भुंजामि ताव पढमं पच्छा एयाण निग्गहं काहं । इय चिंततो चित्तम्मि कंडरीओ गओ गेहं ॥ उत्तम मज्झिम- अहमो ति-विहो लदो चिराउ आहारो । भुत्तो तव तिव्वछुण कंडरीएण आकंठं ॥ तस्स बहु-भोयणाओ य भोग-जागरणओ य रयणीए । जाया विसुइया वेणा य महई समुपपन्ना ॥ भत्थि व्व अनिल-पुन्ना वियसियमुयरं निरुंभिओ पवणो । तस्मुल्लसिया तहा सव्वंगं पसरिओ दाहो | भट्ट - पन्नो पावो एसो त्ति विभाविडं निओगीहिं । सो अकय-चिकिच्छो किच्छमुवगओ चिंतए एवं ॥ जह कहवि इमं रयणि अइक्कमिस्सामि तो पभायम्मि । निहणिस्सं स कुटुंबे सव्वे वि निओगिणो एए ॥ एवं रुद्द ज्झाणेण कहलेसा - समन्निओ मरिडं । सत्तम - पुढवीए इमो उप्पन्नो अप्पट्ठाणे ॥ अह पुंडरीय - साहू अहो सुद्धं चिराउ मुणि धम्मं । काहामि गुरु- समक्खं ति चिंतिउं चलइ गुरुपासे ॥ सो वेला - लंघिय - सीय- -रुक्ख-भोयण - किलामिओ मग्गे । कोमल-कम-तल - नीहरिय- रुहिर - संसित्त-महिवट्टो | गामे उवस्सयं मग्गिऊण तण-सत्थरम्मि उवविट्ठो । गुरु-पासे गिहिस्सं कइया दिक्खं ति चिंतेइ || गरहिय-निय दुच्चरिओ पइसमय समुल्लसंत-सुह-झाणो । पीगोवि विवन्नो सो सवट्ठे सुरो जाओ ॥ [ तृतीयः Page #374 -------------------------------------------------------------------------- ________________ प्रस्ताव: 1 भावनार्या शाल- महाशाल - कथा | ता देहस्स किसतं पणत्तं वा मुणीण अपमाणं । किं तु सुह-झाणमेक्कं निव्वाण-निबंधणं बिंति ॥ गोयम - भणियं एत्थ - संगयं पुंडरीय अज्झयणं । frost एक्क-वारेण धणय-सामाणिओ देवा ॥ वेसमणो उण नमिऊण गोअमं गिव्हिऊण सम्मत्तं । संपत्त-ति-जय-रज्जो व्व रंजिओ जाइ निय-हाणं ॥ इय देसणाइ गमिण गोयमो रयणिमुत्तरह जाब । अट्ठा वयाउ पेच्छति तावसा ताव तं तुट्ठा ॥ जंपति पणमिडं ते महरिसि ! तव लच्छि - कुल-भवण ! अम्हे । तुह सीसा होहामो तुमं तु अम्हाण होसु गुरु ॥ तो गोयमो पपइ सव्वन्नू मह गुरू महावीरो । सोचिअ सुरासुरच्चिय-चलणो तुम्हं पि होउ गुरू ॥ पुणरुत्त- पत्थण-परे दिक्खइ तावस-गणे गणहरिंदो । तेसिं समप्पियं देवयाइ सव्वं पि मुणि-लिंगं ॥ जूहाहिवो व्व कलहेहिं तेहिं सह गोयमो पहु- समीवे । चलिओ गओ य गामं भिक्खा-काले भणइ एए ॥ किं तुम्ह पारण कए मण- इट्ठ कहह जेण आणेमि । ते पायसं ति जंपति विम्हओ फुल्ल-मुह-कमला ॥ तं एग-कुक्खि- पूरण- पमाणमाणइ पडिग्गहे काउं । लद्धि-समिद्धो भयवं जंपइ मुणिणो निविसह त्ति ॥ अम्हाण पारणं एत्तिएण नणु पायसेण किं होही । तहवि गुरू जं जंपड़ तं कायव्वं ति चिंतंता ॥ ते सव्वेव निविट्ठा अक्खीणमहाणसाह लद्धीए । जेमाविऊण सव्वे सयं च पच्छा जिमइ भयवं ॥ अह अम्हेहिं पत्तो देवो परमेसरो महावीरो । जणय- समो एस गुरू धम्मो य भवन्नव - तरंडो ॥ ता कयपुन्ना अम्हे त्ति भावयंताण भुंजमाणाण । सेवाल - भक्खगाणं संजायं केवलन्नाणं ॥ दिन्नाईणं नियडे गयाण पहु- पाडिहेर - दंसणओ । कोडिन्नाईणं पुण पहु-पिच्छणओ तमुपपन्नं ॥ ૧૮ २९७ Page #375 -------------------------------------------------------------------------- ________________ २९८ कुमारपालप्रतिबोधे सामि तिपयाहिणिउं केवलि - परिसाए पत्थिया एए । एह नर्मसह सामि ति भणइ तो गोयमो भयवं ॥ मा कुरु केवल- आसायणं ति वागरइ गोयमं सामी । मिच्छादुक्कड - पुवं ते खामइ गोयमो नमिउं ॥ चिंतेइ गोयमो पुण वि गरुय कम्मो किमेत्थ जम्मेऽहं । सिज्झिस्सामि न वा किं एए पुण दिक्खिया वि मए ॥ पत्ता केवल नाणं अहो महंतो इमाण पुन्न- भरो । एवं चिंतावन्नं पयंपए गोयमं सामी || सचं सुराण वयणं जिणाण वा किं ति गोयमो भणइ । नाह ! जिणाणं सामी जंपइ ता मा कुणसु अधिरं ॥ तण-वंस-चम्म-उन्ना कह तुल्ला हुंति जेण इह नेहो । चिर- संसग्गा तुह मइ उन्ना कड-संनिहो नेहो ॥ सो दढयरो जया तुज्झ तुट्टिही केवलं तया होही । ता तुममहं च गोयम ! अंते तुल्ला भविस्सामो ॥ इति भावनायां शाल- महाशाल-कथा । पुव्व-कय-कम्म वसओ नीय-जणोचिय- पहे पयट्टो वि । सुह- भावणाई पत्तो केवल - नाणं इलापुतो ॥ तं जहा इत्थेव भरहवासे विसिह-सर- वावि- कूव-कय-सोहं । धण-धन्न-समिद्ध-जणं अस्थि इलावणं नयरं ॥ पुरिसा परत्थ-लुद्धा सरोय- नयणाउ जत्थ इत्थीओ । भवणाई भोगि - रुडाई तत्थ किं वण्णिमो अन्नं ॥ तत्थ निवो जियसत्तू कराल - करवाल राहुणा जस्स । निपि सूर - रायाण कवलणं कीरए चोजं ॥ तस्सासि माणणिजो वेसमण - सरिच्छ-रिद्धि-वित्थारो । इन्भो नाम गुण-निही समग्ग-वणिवग्ग-अवयंसो ॥ निरुवम- रुवाइ - गुणोह - धारिणी धारिणी पिया तस्स । तेसिं निरवच्चतं करवत्तं पिव दलइ हिययं ॥ जओ ---- संसार - निंब-तरुणी कडुयं कुसुमं व विसय-सुक्खं पि । [ तृतीयः Page #376 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] भावनायामिला पुत्र - कथा | चोज्जं अमय-फलोवममवच्च मुह दंसणं एक्कं ॥ तत्थस्थि इला - देवी तीए उवाइयं कयमणेहिं । जइ अम्ह सुओ होही ता तुह भक्तिं करिस्सामो ॥ तुह चिंतियं च नामं दाहामो तस्स, तो सुओ जाओ । तु-मणेहिं अहिं इलाइ पूया कया महई || पासु पाडिओ सो भणिओ नामेण तह इलापुत्तो । निव्वग्धं वहतो संजाओ अट्ठ-वारिसिओ ॥ जणएण कलायरियस्स अप्पिरं कारिओ कला- गहणं । अह रमणी-माणमडप्प-मोडणं जुव्वणं पत्तो ॥ तह वि रमइ रमणीसुं न मणं पि इमो मुणि व्व उवसंतो । जणणि जणएहिं तत्तो खित्तो दुल्ललिय-गोडीए ॥ अह संपत्तो सरओ उल्लासिय-रायहंस- हरिस-रओ । पसरिय- ताम-रस- रओ अविवेय-जणग्घविय-सरओ ॥ निसि - निम्मल - तारय-संगयस्स गयणस्स पाडिसिडीए । वियसिय- कुमुय जुयाई जम्मि सराई विरायंति ॥ कलुति अपिज्जंतं पुव्वं सत्यं ति जम्मि पिज्जंतं । सव्वो वि होइ सत्यो पिओ त्ति लोयाण कहइ जलं ॥ मलिणा वि घणा खित्तेसु वरिसिउं जम्मि उज्जला जाया । खित्तेसु रिडि-दाणं विसुडि-हेउ ति जंपति ॥ वासासु आसि हरिसो सिहीण हंसाण जम्मि संजाओ । सासूए केवि दिणा केवि बहूइ त्ति पयडेइ ॥ सारस-मिहुण- घणत्थल- मणोहरा वियसमाण-कमल-मुही । पसरंत-कास- हासा जम्मि वियंभइ भुवण - लच्छी ॥ तम्मि सरए स-मित्तो पहिट्ठ-चित्तो गओ इलापुत्तो । नंदण-वणाभिरामे आरामे कीलण निमित्तं ॥ दिट्ठा तत्थ अणेणं रह व्व रूवेण मणहरा तरुणी । लंखय - नडस्स कन्ना नच्चंती विविह भंगीहिं || तं पेच्छतो सो पर वसो त्तिविद्धो सरेहिं मयणेण । जं असमत्थो पुरिसो पहरेइ परं छलं लहिउं ॥ अह थंभिओ व्व सहसा टंकुक्किनो व्व चित्त-लिहिओ व्व । २९९ Page #377 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [तृतीयः लेप्प-घडिओ व्व पत्थरमओ व्व सो निचलो जाओ। सेउ-वियंभिओ सो जलं व दाउं कुलाभिमाणस्स । उल्लसिओ पाव-दुमंकुर-प्पवंचो घुरोमंचो॥ काहं कहं अकजं ति सज्झसेणं च पसरिओ कंपो। लज्जाइ पाडिसिद्धीइ नूण से चेयणा नहा ॥ तं तयवत्थं दटुं भणंति पर-चित्त-लक्खगा मित्ता। जाया महई वेला वयंस ! इह आगयणम्ह ॥ काहं ति जणणि-जणया तुह अधिइं तेण मंदिरं जामो। वणमिणमवाय-बहुलं ति नेह जुजइ चिरं ठाउं ॥ इय पन्नविओ वि इमो तग्गय-चित्तो न जंपए किं पि । तो घेत्तूण भुएहिं नीओ मित्तेहिं पिइ-गेहं ॥ तत्थ वि सयणिज-गओ विमुक्क-उण्हुण्ह-दीह-नीसासो। परिचत्त-निच्च-किच्चो चिट्टइ तं चेव चिंतंतो॥ तुच्छ-जले मच्छरस व तस्सारइ-परिगयस्स वुत्तंतं । पिउणो कहंति मित्ता नड-धूया-दंसण-प्पभिई ॥ तं सोउं सो वजाहओ व्व सहसा विसायमावन्नो । वाह-जल-सरिय-नयणो स-प्पणयं जंपए पुत्तं ॥ उत्तम कुलम्मि जाओ वच्छ ! तुमं, तुह मणोहरा मुत्ती। तुज्झ विसुद्धा बुद्धी सत्य-रहस्सं तए पढियं ॥ जुत्ताजुत्त-विमरिसं न खमो काउं विणा तुमं अन्नो। ता कत्तो जायमिणं तुह गुण-विवरीयमायरणं ॥ तहा जेण कुलं कलुसिजइ सुयणा खिज्जति उल्लसंति खला। कंठ-गय-जीविया वि हु सप्पुरिसा आयरंति न तं॥ मुणिऊण इमं राया काही सव्वस्स-निग्ग मज्झ । लजिस्सए गुरुयणो कओ कुपत्ते किलेसो त्ति ॥ संभाविस्संति तुम अकुलीणं नयर-सिद्विणो नूणं । निय-पंति-बाहिरं मं सयण-गणा पुण करिस्संति ॥ ता निरूवम-रूवाणं लायन्नामय-समुद्द-लहरीणं । वच्छ ! कुल-कनगाणं कर-गहणं कारविस्सामि ॥ Page #378 -------------------------------------------------------------------------- ________________ प्रस्तावः] भावनायामिलापुत्र-कथा । जं वच्छ ! वंछसि इमं अकुलीणं मणहरं पि तमजुत्तं । चंडाल-कूव-सलिलं सिट्ठो सिसिरंमि किं पियइ ॥ अह भणइ इलापुत्तो-अहं पि जाणामि ताय ! सव्वमिणं । किं तु तहिं अणुरत्तं न तरामि निवारित्रं चित्तं ॥ अपि चण्डानिलोडूततरङ्गस्य महोदधेः । शक्येत प्रसरो रोडुं नानुरक्तस्य चेतसः ॥ सो जिवियक्खणु अक्खियइ छजइ सोजि छ इल्लु। उप्पह-पट्टिओ पंहि ठवइ चित्तु जु नेह गहिल्लु ॥ पावेमि जइ न एयं तो पाणा निक्खमंति मह नूणं । हा ! विहि-वसेण वसणे पडिओम्हि करेमि किं ताय ! ? ॥ इय पुत्त-निच्छयं मुणिऊणं जणएण लंखओ भणिओ। कणएण समं तुलिउं सुयस्स मे देहि निय-धूयं ॥ तो लंखएण भणियं जइ तुज्झ सुयस्स कजमेयाए। ता मिलउ अम्ह एसो सुवन्न-अवय-निही जमिमा ॥ जणएण कहियमेयं सोऊण विचिंतए इलापुत्तो। हा ! मज्झ कए जणएण ववसियं जण-विरुद्धं पि॥ विहि-वसओ संपत्तं अपत्त-दाणं व निष्फलं तं पि । ता किं करेमि ठाउं खणं पि न खमो विणा तीए॥ इय चिंतिऊण एसो अगणिय-पिउ-माइ-मित्त-उवएसो। वजिअ-कुलाभिमाणो लंखय-नड-पेडए मिलिओ॥ जओविसमाउह-बाण-पहार-जजरे माणुसस्स मण-कलसे। ठाइ कहं निक्खित्तं थेवं पि परोवएस-पयं ॥ उद्दाम-काम-कामल-विद्दविय-विवेय-चक्खुणो मणुया । खुप्पंति मग्ग-चुका अकिच्च-पंकमि किं चोजं ॥ तं भणइ नडो निउणा सिप्पे नहाइयम्मि मह धूया। वच्छ ! तुमं तु अनिउणो तुम्ह तओ अणुचिओ जोगो॥ ता सिक्ख तुमं नहाइ-सिप्पमह सिक्विउं पयहो सो । न हि कुणंति किमकिचं तरुणी-वस-वत्तिणो मणुआ ॥ पन्न-गुण-संपन्नो खिप्पं सिप्पम्मि तम्मि संजाओ। Page #379 -------------------------------------------------------------------------- ________________ ३०२ कुमारपालप्रतिबोधे [तृतीयः सव्वेसिमुवखित्ती किमसज्झं मह-पगरिसस्स ॥ तं भणइ पुणो वि नडो निय-सिक्खं पयडिउं बहु सुवन्न । विढवसु तुमं विवाहं करेमि रिद्धीइ तुह जेण ॥ तो विनाय-नड-नयरे नड-पेच्छं मग्गिओ निवो तेण । संपत्ता नागरया निवो निविट्ठो स-देवीओ॥ तो कुणइ इलापुत्तो पेक्वणयं जणय-जणमणच्छेरं । राया नड-धूयाए स्वाइ-गुणेहिं अक्खित्तो ॥ हंतुमिलापुत्तं भणइ भद्द ! भो ! कुणसु वंस-पडणं ति । तो रंग-भूमि-निक्खय-वंसग्गे ठावियं फलयं ॥ पासेसु दोसु कीला तस्स कया तत्थ सो समारूढो । पाएसु पाउआओ सच्छिद्दाओ परिहिऊण ॥ असि-फलय-वग्ग-हत्थो अग्गद्धे सत्त सत्त पच्छ । करणाई कुणइ गयणे उप्पयमाणो इलापुत्तो॥ छिद्देसु कीलए सो पवेसिउं जाव चिहए उद्धो। ता रजिओ पुर-जणो जंपेइ अहो महच्छरियं ॥ अन्नस्स नथि सत्ती इम त्ति सो व्वमिच्छए दाउं । किं तु निवम्मि अदिते न देइ एयरस किंचि जणो ॥ राया उ चिंतइ इमं इमाउ ठाणाउ कहवि जइ एसो। पडिऊण मरइ ता होज नहिया मे इमा भन्ना॥ तो भणइ निवो न मए तुह विन्नाणं निरूवियं सम्मं । ता कुणसु पुणो वि इमं तेण कयं तं दुइय-वारं ॥ तुट्ठो य जणो बाढं गय-लज्जो जंपइ पुणो राया। न मए सम्म दिदं ता पयडसु पुण वि विन्नाणं ॥ तं तेण तइय-वारं कयं निवो तहवि देइ न हु किंचि । अहह ! अजुत्तमजुत्तं ति कुणइ हाहारवं लोओ॥ लक्खेइ लंखियाखित्त-माणसं खिइवई इलापुत्तो। तो चिंतिउं पवत्तो घिडी ! विसयाण विसमत्तं ॥ जेणेस निवो रंगो व जीवियाए इमीइ अणुरत्तो। मम मरण-निमित्तं कारवेइ करणाइं पुणरत्तं ॥ संते वि रूव-लावन्न-कंतिमंते महंत-सुद्धते । Page #380 -------------------------------------------------------------------------- ________________ प्रस्तावः ] भावनायामिलापुत्र- कथा | अकुलुग्गयाद किमिमीह पत्थिवो एस अणुरन्तो ॥ अहवा किमणेण अहं पि एरिसो चेव जेण वहामि । दूरे नियइ जलतं ता लोओ न उण पाय-तले ॥ धिद्धी ! मह जम्ममिणं जेण न लज्जा कया गुरु-जणस्स । जणणि-जणयाण दुक्खं मणं पि न निरूवियं जेण ॥ परिभावियं न चित्ते लोए लहुयत्तमत्तणो जेण । जेणोभय- लोय-भयं न थेवमेत्तं पि संभरियं ॥ उमग्ग - विलग्गेणं मत्तगएण व मिंठ रहिएण । पर- पुट्ठे-वालएण व पर- घर - संचरण - सीलेण ॥ भक्खाभक्ख-विभागं अपेक्खमाणेण हुयवहेणेव । गिरि - नइ - पय-पूरेण व नीयं चिअ वच्चमाणेण ॥ विस रुक्खेण व नीसेस-लोय - उब्वेय-करण- दक्खेण । सयल - जण-गरहणिज्जं लंखय कुलमणुसरंतेण ॥ अहह ! मए मूढेणं कओ कलंको कुलम्मि ससिविमले । सयणाणं वयण सरोरुहेसु मसि कुच्चओ दिन्नो || उडूलियं समग्गं तइलोक्कं अयस-पंसु-पसरेण । अप्पा अणप्प - दुग्गइ - दुक्खाणं भायणं विहिओ ॥ हा ! रूवमेत्त - दंसण-लोल-सहावत्तणेण सलह समे । पाविट्ठि - दिट्ठि-रंडे पंच इमे मंडया तुज्झ ॥ इय वेरग्ग-गएणं अणेण कस्सवि गिहम्मि धणवइणो । पंच-समिया ति-गुत्ता दृढ व्वया साहुणो दिट्ठा ॥ निय - रूव - विजिय-तियसंगणाउ तरुणीओ धणवइ-बहूओ । भत्तीइ भत्त-पाणं तेसिं दितीओ दिट्ठाओ ॥ ते दहुं सो चिंतह इमे कयत्था सुलद्ध - जम्माणो । जे एरिसे पि धीरा न दिति दिट्ठि जुवइ-वग्गे ॥ अहह ! अहं पुण पावो अणज-चरिओ विवेय-परिहरिओ । जो अकुलीण- जत्थे अणत्थमेवं अणुहवामि ॥ इय चिंतंतस्स इमस्स मोहणिज्जं गयं खओवसमं । उल्लसिओ सुह-भावो फुरिओ चारित-परिणामो ॥ चित्तेण चत्त-संगो मुक्क-ममत्तो सरीरमेत्ते वि । ३०१ Page #381 -------------------------------------------------------------------------- ________________ ३०४ कुमारपाल प्रतिबोधे जह वंसग्गे चडिओ तहेव सो खवग-सेढीए ॥ सुह-भावणानलेणं दहिउं नीसेस घाइ - कम्म-वर्ण । पयडिय - लोयालोयं सो पावइ केवलं नाणं ॥ सो देवया - समप्पिय लिंगो सुर-कय-सरोरुह - निसन्नो । राय - मुह-सहाए धम्मं वागरिउमाढत्तो ॥ चिंतामणि व दुलहं लहिउं मणुयत्तणाइ- सामरिंग । परिहरह विसय सुक्खं किंपाग फलं व मुह-महुरं ॥ पडिवजह चारित्तं थेवं पि पमाय - चेट्ठियं चयह । पाविरसह अन्न-भवे विडंबणं अन्नह अहं व ॥ रन्ना भणियं - पुव्वं कओ पमाओ मुणिंद ! को तुमए ? | का वा विडंबणा पावियत्ति, तो केवली कहइ ॥ अहमासि वसंतपुरे छक्कम्म- कओजमो पवर-विप्पो । मह माहणी य भज्जा कय-गुरु-लज्जा विणय-सज्जा ॥ अम्हे अणुरत्ताई परोप्परं पालिऊण गिहवासं । गुरु-पासे पडिबुद्धा दोवि दिक्खं पवन्नाई || मज्झ मणे नावगओ नेहो सुत्तत्थ-लीण-मइणो वि । मह भज्जाए य कओ जाइमओ किं पि निय-चित्ते ॥ गुरु-पुरओ तमणालोइऊण दुन्नि वि गयाई सुर- लोयं । तत्तो चुओ य जाओ एसोऽहं तुम्ह पच्चक्खो ॥ जाइ-मएणं जाया एसा सा हीण-जाइ-नड-धूया । तन्नेणं एवं विडंबणमहं पि संपत्तो ॥ तं सोउं नड-धूया राया देवी य भावणा-वसओ । पाविति केवल - सिरिं कमेण सव्वाणि सिज्झति ॥ इति भावनायामिलापुत्र-कथा | विसएस पट्टो विहु पुरिसो वेरग्ग-भावणा-वसओ । अपयहो दट्ठव्वो दिठ्ठतो भाउणो दुन्नि || तं जहा इत्थेव भरहवासे अत्थि पुरं रयणसंचयं नाम । कमलवणं व सहइ जं रमणी रमणिज- वयणेहिं ॥ [ तृतीय: Page #382 -------------------------------------------------------------------------- ________________ प्रस्तावः ३०५ भावनायां जयवर्म-विजयवर्म-कथा । अणुवत्तिय-नय-धम्मो आजम्म-परोवयार-कय-कम्मो । मयरडओ व्व रम्मो नर-नाहो तत्थ जयवम्मो॥ समरम्मि जो समग्गे विपक्ख-वग्गे पलायमाणम्मि । संमुहमप्पाणं चिय पिच्छइ करवाल-संकंतं ॥ मुड-हसिएण जीए हसियं व जयम्मि लजियं अमयं । अप्पाणं न पयासइ जयावली तस्स सा देवी ॥ तस्सासी जुवराओ सहोयरो विजयवम्म-नामो त्ति। तस्स सुमइ त्ति मंती विसिट्ठ-मइ-विजिय-सुर-मंती ॥ अन्न-समयम्मि सूरी जुगंधरो नाम आगओ तत्थ । चंदो व्व तारएहिं बहूहिं साहूहिं परियरिओ॥ नयरुजाणम्मि ठिओ नमणत्थं तस्स राय-जुवराया। सामंत-मंति-कलिया दोवि गया गयवरारूढा ॥ भू-मिलिय-निडाल-यला दो वि गुरुं वंदिऊण उवविठ्ठा । भव-निव्वेय-पहाणा पारडा देसणा गुरुणा । भो ! भो! भव्वा दुव्वार-दुक्ख-संदोह-सलिल-संपुण्णं । जम्म-जरा-मरण-समुल्लसंत-कल्लोल-दुल्लंघं ॥ कोह-वडवग्गि-दुग्गं मोह-मेहावत्त-भीसण-सरूवं । माण-गिरि-दुरवगाहं गुरु-माया-वल्लि-परिणद्धं ॥ धण-मुच्छ-मच्छ-रिंछोलि-संकुलं पाव-पंक-पडिहत्थं । रागोरग-संरुद्धं विविहामय-मयर-दुप्पेच्छं ॥ अणवरय-पडंत-महंत-आवया-सय-सहस्स-संकिण्णं । दुद्धर-विसय-पिवासुच्छलंत-वेला-पसर-विस ॥ तरिऊण भव-समुहं जइ वंछह मोक्ख-पारमुवलहुं । ता पडिवजह चारित्त-पवहणं पवर-गुण-कलियं ॥ अह भणह सुमइ-मंती-भयवं ! चारित्तमेन जीवाणं । निव्वाण-लाभ-हेउ त्ति निच्छओ वट्टए न इमो॥ जं मरुदेवी सिद्धा अकय-चरित्ता वि भावणा वसओ। कम्म-खए निमित्तं तत्तो सुह-भावण चेय ॥ तो गुरुणा वागरियं अणेग-जम्मेसु सुकय-जोगेण । अणुचिण्ण-चरित्ताणं कमेण सुह-भावणा होइ ॥ ३९ Page #383 -------------------------------------------------------------------------- ________________ ३०६ कुमारपाल प्रतिबोधे जं पुण मरुदेवीए अकय वयाए वि भावणा जाया । तं नृणं उयाच्चकेण जागरण-तुलं ति ॥ मंती पभणइ - भयवं ! कह टउयाटच्चकेण जागरणं ? | सूरी जंप - पयडं जयम्मि अक्खाणयं एयं ॥ अस्थि महावडगामे वसंतपालो त्ति ठक्कुरो तत्थ । ओ गाम-तलारो तं गामं रक्खए निचं ॥ गामाहिवरस अच्चंत वल्लहो अस्थि कुक्कुडो एक्को । जस्स सिहा सोहइ पउमराय घडिय व्व आरत्ता ॥ नज्जइ जस्स पिसंगं चंचु-पुढं जच्च-कंचणमयं व । रेहइ घुसिण-विलित्तं व पिंजरं जस्स चलण- जुयं ॥ छज्जंति जस्स पिच्छा चित्ताभा विविह रयण - रइय व्व । तं पिच्छंतो चि गाम-ठक्कुरो निव्वुई लहइ ॥ ठक्कुर - हासने गिम्मि चंडा तहिं वसह महिला | अह तीए कुक्कुड-मंस-भक्खणे दोहलो जाओ ॥ अन्नो य कुक्कुडो तत्थ नत्थि तत्तो कहिं पि संगहिउं । सो चेव बडो विणासिउं भक्खिओ तीए ॥ तं कुक्कुडं अद्धुं वसंतपालो अनित्र्युओ जाओ । उयं तलारमाणवइ तंबचूडस्स सुद्धि-कए ॥ कत्तो वि तप्पत्ति अलहंतो सो वि भणइ फुडमेयं । कुक्कुड- पउत्ति कहगस्स देमि दोणार-वीसं ति ॥ तं सोउं धण-लुद्धा चंडाइ सयज्झिया कह वि मुणिउं । चवला नाम तलारस्स अग्गओ अक्खए एवं ॥ चंडाइ भक्खिओ कुक्कुडो त्ति को पच्चओ त्ति सो भणइ । चवला जंपर चंडा- मुहेण एवं कहावेमि ॥ तो डल्लाए ठइउं ठविओ चवलाइ निय-गिहे टउओ । सहि-कय- कवड - सिणेहाइ सहिउं पुच्छिया चंडा ॥ सहि ! कुक्कुड वृत्तंतं मह कह मूलाउ सा वि तं कहइ । जा कुक्कुडो मए भक्खिओ त्ति एत्यंतरे चवला ॥ हृत्थ-ट्ठिय-लट्ठीए डल्लाए उवरि टच्चकं देइ | उयं जाणावेउं तो चंडा चिंतए एवं ॥ [ तृतीय: Page #384 -------------------------------------------------------------------------- ________________ ३०७ प्रस्तावः ] भावनायां जयवर्म-विजयवर्म-कथा । धुवमिह ठविउं टउयं इमीइ पुट्टम्हि कुक्कुड-सरुवं । ता जह अलियं एवं मुणइ इमो तह भणामि त्ति ॥ तो जंपइ टउया-टच्चकेण सहि ! जग्गियाहमेत्ताहे। चवला जंपइ सहि ! जग्गियाहमेयस्स को अत्थो॥ चंडा भणइ मए सहि ! सुविणो दिवो इमो न उण सच्चं । इय तव्वयणं सोउं जाया चवला विलक्ख-मणा ॥ जागरण टउया-टचकेण तो जह कयाइ संभवइ । मोक्खो वि कयाइ तहा जीवाण विणा चरित्तेण ॥ जे सिद्धा जे सिज्झंति जंतुणो सिजिहंति जे के वि । ताण सुह-भाव-जुत्तं निमित्तमेकं चिय चरित्तं ॥ इय धम्म-देसणाए संविग्गा दो वि राय-जुवराया। चारित्तं चित्तुमणा नमिऊण गुरुं गया गेहं ॥ जयवम्म-नरिंदेणं भणिओ लहु-बंधवो विजयवम्मो । वच्छ ! कमागयमेयं रजं पडिवज तुममिहि ।। सुणिऊण गुरु-समीवे परिणइ-विरसं विसं व विसय-सुहं । कम्म-गिरि-दलण-वजं पवज्जमहं तु गिण्हिस्सं ॥ भणियं जुवराएणं अहं पि दुव्वार-दुक्ख-पसराओ। संसार-चारयाओ निविण्णो संजमं काहं॥ रन्ना भणियं एत्तिय-दिणाई रजं कयं मए वच्छ !। नमिर-नर-नाह-निवहं तुमं पि तं संपयं कुणसु॥ सुय-संकामिय-रज्जो तुमं पि गिहिज्ज संजमं पच्छा। समयंमि कीरमाणं सव्वं पि हु सोहए जम्हा ॥ वजरइ विजयवम्मो रज काऊण संजमं काहं । जइ देज कहवि तुट्टो मरण-विलंबक्खराइं जमो ॥ अहमज्ज करेमि इमं कल्लं काहामि पुण इमं किचं । इय को मंतइ मइमं तरंग-खण-भंगुरे जीए ॥ लहिऊण दुल्लहमिणं कहिं पि चिंतामणिं व मणुयत्तं । विसय-पमाय-परवसो न निष्फलं निग्गमिस्सामि ॥ रजं गल-रज्जुं पि व भोगे भुयगे व्व बंधणं व धणं । पासं व गेहवासं मुत्तुं दिक्खं गहिस्सामि ॥ तो रन्ना बजरियं-जइ एवं गिण्ह ता तुमं दिक्खं । Page #385 -------------------------------------------------------------------------- ________________ ३०८ कुमारपालप्रतिबोधे [तृतीयः न हु सकेमि अहं पुण पयाओ मुत्तं अणाहाओ॥ काऊण रज-सुत्थं कमेण दिक्खं अहं पि गिहिस्सं । तो भाव-जइ व्व ठिओ जयवम्मो गेहवासे वि ॥ इयरो पुण पव्वहओ गुरु-पय-मूलंमि गरुय-रिडीए। अहिगय-समत्त-सुत्तो निरवजं कुणइ पव्वजं ॥ आगम-विहिणा कइयावि नगर-गामागरेसु विहरंतो । सो रयणसंचयपुरे समागओ गुरु-अणुन्नाओ॥ नगरासन्नुजाणे वसहिं सो गिहिउं ठिओ तत्थ । तन्नमणत्थं देवी-समन्निओ आगओ राया ॥ कहिओ जिणिंद-धम्मो निबंधणं सग्ग-मुक्ख-सुक्खाणं । परिणाम-दारुणत्तं विसयाण परूवियं मुणिणा ॥ संविग्ग-मणा देवी जयावली गिण्हए नियममेवं । एयं मुणिं इह द्वियमहं अदटुं न भुंजेमि ॥ मुणि-निच्च-पज्जुवासण-पराइ तीए दिणाई वचंति । अन्नदिणे उक्किट्टा वुट्ठी जाया उवरि-भागे ॥ नयरस्स काणणस्स य अत्थि नई अंतरा महावेगा। सा उवरि-वुहि-सलिलेण दुत्तरा झत्ति संपन्ना ॥ मुणिणो नमसणत्थं न गया देवी न भुंजए तत्तो। लुपंति न निय-नियमं मरणे वि हु जं महासत्ता ॥ रन्ना भणिया देवी अज तुमं किं न भोयणं कुणसि । तीए य निय-पइन्ना निवेइया भूमि-नाहस्स ॥ राया भणइ न नजइ कम्नि दिणे विरमिही नई एसा । सूमाल त्ति तुमं पुण अभोयणे पाविहिसि कहूँ ॥ ता वच्च जंपसु नई मह देवर-दिक्ख-गहणओ पभिई । जइ मज्झ पिययमेणं विसय-सुहासेवणं विहियं ॥ ता भयवइ ! मा विरमसु अह न कयं देहि मज्झ तो मग्गं । हसिऊण भणइ देवी किमसंबडं भणसि देव ! ॥ तुममेवं जंपतो नाह ! चिरं सेविउं विसय-सुक्खं । अचलत्त-कलिंगगमो दिओ व्व अच्चंत-साहसिओ ॥ रन्ना वुत्तं मुत्तुं कुवियप्पे देवि ! गच्छ कुरु भणियं । देवी भणइ किमेवं अवलवसि कयं विसय-सेवं ॥ Page #386 -------------------------------------------------------------------------- ________________ ३०९ ३०९ प्रस्तावः। भावनायां जयवर्म-विजयवर्म-कथा । मं कुटणि व्व भुयगं तुमं पयारेसि अलिय-वयणेहिं । दिव्व-सरूवं तु नई पयारिउ कस्स सामत्थं ॥ रन्ना भणियं तुह देवि ! किं वियारेण कुणसु मह वयणं । देवी भणइ सकोवं व देव ! किमहं गहग्गहिया ॥ विसय-सुहसेवणे जा सयावि तुह सक्खिणी अहं नाह!। तह जीए अंगेसुं एयं चित्तं समत्तं पि॥ साहं सच-पियाए नईइ पुरओ असच्चमाएसं । तुह वयणेण भणंती होहामि न कस्स हसणिज्जा ॥ ता वेत्तूण भुयाए भणिया देवी निवेण सप्पणयं । मह वयणमिक-वारं करेसु भणिएण किं बहुणा ॥ चित्ते असदहंती वि तं गिरं नरविमाणमारूढा । रन्नो उवरोहेणं नई-समीवं गया देवी॥ दोसु वि तडेसु लग्गं पास-ट्टिय-रुक्ख-उक्खणण-दक्खं । अभंलिह-लहरि-भरं दद्दूण नई भणह देवी॥ जह मह देवर-दिक्खा-गहणाउ पभिइ भत्तुणा मज्झ । न कओ विसय-पसंगो ता भयवइ ! देहि मे मग्गं ॥ तो देह नई विवरं वच्चइ देवी सविम्हया तेण । तं वंदिउँ मुणिंदं जा आगच्छइ नई ताव ॥ मिलियं नई तह चिय दटुं मुणिणो पुणो गया पासं । नइ-उत्तरण-निमित्तं कहेइ निव-वयण-वुत्तंतं ॥ तीए पडिबोह-गुणं विचिंतिउं अणुचियं पि सा भणिया। देवि ! पुणो वच तुमं भणसु नई एरिसं वयेणं ॥ मह देवरेण भयवइ ! वय-गहणाणंतरं जइ न भुत्तं । ता विरम देहि मग्गं अह भुत्तं मा तओ दिजा ॥ ता देवी आगंतुं वागरइ नई पडुच्च मुणि-वयणं दिन्ने नईइ मग्गे स-विम्हया सा गया गेहं ॥ कय-भोयणा निवइणो देवी कहिऊण सव्व-वुत्तंतं । . भणइ पहु ! तुम्ह दुण्हवि किमेयमचन्भुयं चरियं ॥ राया भणइ करिस्सइ भयवं चिय सव्व-संसयोच्छेयं । अच्छरिय-भरिय-हियया कहं पि रयणिं गमइ देवी ॥ Page #387 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [तृतीयः गोसे नरिंद-सहिया देवी गंतूण पुच्छए साहुं। चरियं दुण्हवि तुम्हं किमिंद्यालं व चोज-करं ॥ देवेण विसय-सेवा मह पञ्चक्खं कया वि अवलत्ता । सा मन्निया नईइ पि अकय त्ति तओ पहो दिन्नो ॥ घय-सालि-दालि-मोयग-मंडग-पमुहं मए सहत्थेण । जं दिन्नं तुह अन्नं तए किमन्नस्स तं दिन्नं ॥ भयवं ! इत्तियकालं देहं निव्वहह कह विणाहारं । ता खलु कयं पि भोयणमवलवसि तुमं पि साहसिओ ॥ एसा नई वि कत्तो सरिसी दुण्डंपि तुम्ह संघडिया। जा बहु मन्नइ वत्थु तुब्भेहिं कयं पि अकयं ति॥ भणइ मुणि-विजयवम्मो इममत्थं सुणसु तुज जइ कुहूं। मह वय-गहणाउ चिय इय चिंतंतो ठिओ राया ॥ को सो हवेज दियहो जंमि अहं सव्व-संग-परिहारं । काउं पडिवजिस्सं गुरु-पय-मूलम्मि पव्वजं ॥ कइया दुवालसंगं गिहिस्समहं गुरूण वयणाओ। कमलाओ महुरं भहुयरो व्व मयरंद-संदोहं ॥ दुव्वयणाई सहंतो घरे घरे फुरिय-असम-पसम-रसो । भिक्खागओ सहिस्सं बावीस-परीसहे कइया । बाहु व्व कया काहं उवग्गहं भत्त-पाण-दाणेण । साहूण कया वीसामणं च काहं सुबाहु व्व। सम-सुह-दुक्खो सम-कणय-पत्थरो सम-सपक्ख-पडिवक्खो। सम-तरुणि-तणुक्केरो सम-मोक्ख-भवो कया होहं॥ इय वेरग्ग-पहाणो एसो राया परोवरोहेण । विसएसु पयहो वि हु अपयट्टो चेव दट्ठव्वो॥ वेयण-वेयावच्चे इरियहाए य संजमहाए । तह पाणवत्तियाए छठें पुण धम्म-चिंताए ॥ एएहिं कारणेहिं उग्गम-उप्पायणेसणा-सुद्धं । भत्तं भुंजतो विलु मुणी अकय-भोयणो भणिओ॥ इय सोउं पडिवजइ तह त्ति सव्वं जयावली देवी। जिण-पूयण-मुणि-वंदण-दाण-परा गमइ दियहाई॥ Page #388 -------------------------------------------------------------------------- ________________ प्रस्तावः भावनायां जयवर्म-विजयवर्म-कथा । ३११ राया वि सोमवम्मं जयावली-गब्भ-संभवं पुत्तं । ठविउं रजे संवेग-परिगओ गिण्हए दिक्खं ॥ कय-तिव्व-तवचरणा निचं वेरग्ग-भावणा-पवणा। उपन्न-केवला दो वि बंधवा सिव-सुहं पत्ता ॥ इति भावनायां जयवर्म-विजयवर्म-कथा ॥ अह पुच्छइ कुमर-नराहिराउ, मण-मक्कड-नियमण-संकलाउ । कह कीरहि बारह भावणाउ, तो अक्खइ गुरु घण-गहिर-नाउ ॥ तं जहाचलु जीविउ जुव्वणु धणु सरीरु, जिम्ब कमल-दलग्ग-विलग्गु नीरु । अहवा इहत्थि जं किं पि वत्थु, तं सव्वु अणिचु हहा धिरत्थु ॥ पिइ माय भाय सुकलत्तु पुत्तु, पहु परियणु मित्तु सिणेह-जुत्तु । पहवंतु न रक्खइ कोवि मरणु, विणु धमह अन्नु न अस्थि सरणु ॥ राया वि रंकु सयणो वि सत्तु, जणओ वि तणउ जणणि वि कलत्तु । इह होइ नडु व्व कुकम्मवंतु, संसार-रंगि बहुरूवु जंतु ॥ एकल्लउ पावइ जीवु जम्मु, एकल्लउ मरइ विडत्त-कम्म। एकल्लउ परभवि सहइ दुक्खु, एकलउ धम्मिण लहइ मुक्खु ॥ जहिं जीवह एउ वि अन्नु देहु, तहिं किं न अन्नु धणु सयणु गेहु। जं पुण अणन्नु तं एक्क-चित्तु, अजेसु नाणु दंसणु चरित्तु ॥ वस-मस-रुहिर-चम्मटि-बद्ध, नव-छिड्ड-झरंत-मलावणद्ध । असुइ-स्सरूव-नर-थी-सरीर, सुइ बुद्धि कहवि मा कुणसुधीर ॥ मिच्छत्त-जोग-अविरइ-पमाय, मय-कोह-लोह-माया-कसाय। पावासव सव्वि इमे मुणेहि, जइ महसि मोक्खु ता संवरेहि ॥ जह मंदिरि रेणु तलाइ वारि, पविसइ न किंचि ढक्किय दुवारि । पिहियासवि जीवि तहा न पावु, इय जिणिहि कहिउ संवरु पहावु ॥ परवसु अनाणु जं दुहु सहेइ, तं जीयु कम्मु तणु निजरेइ । जो सहइ सवसु पुण नाणवंतु, निजरइ जिइंदिउ सो अणंतु ॥ जहिं जम्मणु मरणु न जीवि पत्तु, तं नत्थि ठाणु वालग्ग-मत्तु । उड्डाहो-चउदस-रज-लोगि, इय चिंतसु निच्चु सुओवओगि ॥ सुह-कम्म-निओगिण कहवि लड्डु, बहु पावु करेविणुपुण विरुष्ड्ड । Page #389 -------------------------------------------------------------------------- ________________ ३१२ कुमारपालप्रतिबोधे जलनिहि भु-रयणु व दुलह बोहि, इय मुणिवि पमत्तु म जीव होहि ॥ धम्मो त्ति कहंति जि पावु पाव, ते कुगुरु मुणसु निद्दय-सहाव । पपुन्निहि दुल्लहु सुगुरु-पत्तु तं वज्जसु मा तुहु विसय-सत्तु ॥ इय बारह भावण सुणि विराउ, मणमज्झ वियंभिय भव-विराउ । रज्जु वि कुतु चिंतइ इमाउ, परिहरिवि कुगइ - कारणु माउ ॥ इय सोमप्पह-कहिए कुमार निव- हेमचंद - पडिबडे । जिणधम्म- प्पडिबोहे पत्थावो वण्णिओ तहओ || इत्याचार्यश्री सोमप्रभविरचिते कुमारपालप्रतिबोधे तृतीयः प्रस्तावः ॥ Page #390 -------------------------------------------------------------------------- ________________ अह वागरियं गुरुणा जीव दयं धम्ममिच्छमाणेण । सिव- मंदिर - निस्सेणी विरई पुरिसेण कायव्वा ॥ सव्वेंदिय-वसगाणं समत्त पावासवानियत्ताणं । जं अविरयाण जीवाण कहवि न वहइ जीव-दया ॥ 11 30 11 अथ चतुर्थः प्रस्तावः । ( जं अविरयाण कहमवि वह सम्मं न जीव-दया || पाठान्तरम् । ) जइ कहवि सव्व - विरई मुणि-धम्म-सरूवमक्खमो काउं । ता देओवि विरइं गिहत्थ - धम्मोचियं कुज्जा ॥ पुव्व-परिक्कम्मिय-चित्त- कम्म जग्गा जहा भवे भित्ती । तह विहि-देस - विरई काउमलं सव्व-विरहं पि ॥ भणियं च एसा विदेस - विरई सेविज्जइ सव्व-विरइ-कज्जेण । पायमिमीए परिकम्मियाण इयरा थिरा होइ ॥ पंच अणु-व्वयाई गुण-व्वयाइं हवंति तिन्नेव । सिक्खा क्याइँ चत्तारि देस - विरई दुवालसहा ॥ संकष्प - पुव्वयं जं तसाण जीवाण निरवराहाण । दुविह-तिविहेण रक्खणमणुव्वयं बिंति तं पढमं ॥ चिर-जीवी वर - रूवो नीरोगो सयल- लोग-मण- इट्ठो । सो होइ सुगइ - गामी सिवो व्व जो रक्खए जीवे ॥ तं जहा . ---- अस्थि नयरी विभा दिय-मंदिर-दिस्समाण- घणद्भा । विविह-मणि- खंड - मंडिय- पिसंडि-पासाय- संभा ॥ सुंदर-कर-कय-हरिसो हरिसेणो तत्थ पत्थिवो अत्थि । जस्स परवारणस्स वि चोजं न मओ समुल्लसिओ ॥ कमल त्ति तस्स देवी मुहेण जीए जियाई कमलाई । नूणं लज्जताई जलस्स मज्झे निलुकाई ॥ .૦ Page #391 -------------------------------------------------------------------------- ________________ ३१४ कुमारपालप्रतिबोधे [चतुः तीए कयाइ पुत्तो विविहोवाइय-सएहिं संजाओ। रना वडावणयं कारवियं गरुय-रिद्धीए॥ तम्मि पुरे आसि पुरा महंतमसिवं इमम्मि पुण जाए। तं उवसंतं तत्तो सिवो त्ति नामं इमस्स कयं ॥ कणय-गिरि-कंदराए सो चंपय-पायवो व्व निविग्छ । बुढेि गओ कमेणं सयलाउ कलाउ सिक्खविओ ॥ सो पत्तो तारुन्नं ता रुन्नं तं अपावमाणीहिं। धुवममरीहिं चिरंतण-अमर-परिग्गह-विसन्नाहिं ॥ तं चिअ पेच्छइ तं चेव थुणइ तं चेव आलिहइ चित्ते । चित्ते तं चिय चिंतइ तरुणि-यणो मयण-वसवत्ती ॥ तस्स भमिरस्स दंसण-सतण्ह-तरुणीण सहइ वयणेहिं। गयणं गवक्ख-निक्खंतएहिं ससि-लक्ख-निचियं व ॥ अह अन्नया कुमारे सहा-निसन्नम्मि पणमिउं राया। पडिहारेण उरत्थल-फुरंत-हारेण विन्नत्तो॥ देव ! दुवारे दुवे देव-दसणाशिलासिणो तावस-कुमारया चिति । रन्ना वुत्तं-सिग्धं पवेसेहि । ते पवेसिया पडिहारेण । उचिय-पडिवत्ति-पुव्वं निवेसिया आसणेसु । पुच्छिया रन्ना-अवि सपरिवारस्स कुसलं कुलवइणो ? । निव्विग्घं निव्वहइ तवोकम्मं ? । केण वा कजेण निय-पय-पंकएहिं तुन्भेहिं पवित्तियं ठाणमेयं ति । तेहिं भणियं-चउरासम-गुरुणो महारायस्स पभावेण सव्वत्थ कुसलं । केवलं कत्तो वि आसम-पए संपत्तो अत्थि करिवरो एक्को। जो वित्थिन्न-समुन्नय-कुंभत्थल-तुलिय-गिरि-सिहरो॥ सव्वंग-लक्खण-धरो दीह-करो दसण-दलिय-दुम-विसरो। दुव्वार-गइ-प्पसरो मय-गंध-भमंत-भमर-भरो॥ सोमहाराय-जोग्गं हत्थि-रयणं अन्नं च किंचि आसम-दुमाणं विहवं करेइ त्ति पेसिया अम्हे कुलवइणा । रन्ना भणियं-महंतो अणुग्गहो कओ अम्हं ति विसज्जिया तावसा। पत्थिओ हत्थि-गहणत्थं पत्थिवो । इत्थंतरे विनतो सिवकुमारेण, देह मम आएसं जेणाहमेव गहिऊण तं आणेमि। रन्ना दिन्नो आएसो। नियत्तो सयं राया। चलिओ तुरंगमारूढो कइवय-पहाण-जण-परिवारो कुमारो। पत्तो तमुद्देसं । दिट्ठो अणेण महि-वलय-गयगंधमसहंतो सग्गाओ समागओ Page #392 -------------------------------------------------------------------------- ________________ ३१५ प्रस्तावः] स्थूलप्राणातिपातविरतौ सिवकुमार-कथा । सुरगउ व्व गयवरो। मुत्तूण तुरंगं अग्गओ होऊण हकिओ सो कुमारेण । धाविओ तयभिमुहं । संविल्लिऊण पुरओ पक्खित्तमुत्तरिलं अणेण । परिणओ तत्थ हत्थी। कुमारो वि दंत-मुसलेसु दाऊण चलणे चडिओ हत्थि-खंचे। बडमासणं अणेण अप्फालिओ कुंभत्थले करी करयलेण । एत्यंतरे परियणस्स पेच्छंतस्स चेव उप्पइओ हर-गल-गवल-सामले गयणगणे । गओ अगोयरं नयणाण । पत्तो खणेण वेयड्ड-पव्वयं । ठिओ तत्थ तरुण-तरुसंड-मंडिउजाण-मज्झ-भागे । सो य कुंजर-रूवं मुत्तूण जाओ फुरत-मणि-कुंडलो विज्जाहरो। नमिऊण तेण भणियं कुमार ! कंकेल्लि-तरु-तले एत्थ । वीसमसु खणं एक जाव अहं कणयपुर-पहुणो॥ पवणंजयस्स खयरेसरस्स साहेमि तुम्ह आगमणं । इय जंपिऊण पत्तो खयरो अह चिंतए कुमरो॥ हरिओम्हि किं इमिणा खयरेण किंवा इमीइ चिंताए। देव्वं चेय पमाणं जणाण सुह-दुक्ख-संजणणे ॥ पिच्छामि ताव संपइ पगाम-रमणिजमेयमुजाणं । तो वियरंतो पत्तो तमाल-तरु-मंडवं कुमरो ॥ सोऊण तत्थ इत्थी-संलावं पेच्छए लयंतरिओ। कुसुम-सयणिज-संठियमिकं कन्नं सही-सहियं ॥ तो चिंतए कुमारो का वि इमा कमल-दल-विसालच्छी। विरह-दसाइ उदग्गं कस्सवि साहेइ सोहग्गं ॥ इमीइ मुह-पंकयं कय-समत्त-नेत्तूसवं, ___ कलंक-परिवज्जियं पुलइओ ससी लजिओ। विसेस-ससिरीययं समुवलडुकामो धुवं, करेइ अइदुक्करं हर-नडाल-वह्निच्चयं ॥ अह कन्नाए भणियं-सहि भूयलए गिहं विमुत्तूण । उजाणमागयाहं महु-समय-विसेस-सिसिरमिणं ॥ कुसुमाउहेण सुलहेहिं कुसुम-बाणेहिं भिजमाणाए । मह उजाणं एयं पि पजलंतं व पडिहाइ ॥ तथाहिजालाहिं पिव मंजरीहिं हिययं दूमंति भूय-हुमा, Page #393 -------------------------------------------------------------------------- ________________ ३१६ [ चतुर्थः .. कुमारपालप्रतिबोधे . इंगाल व्व न दिति लोयण-सुहं ककेल्लियो पल्लवा । संतावंति तणुं पलास-कुसुमक्केरा फुलिंग व्व मे, भिंगालीओं वि संहरंति हरिसं धूमावलीओ विव ॥ कयं कयलि-वीयणं कुसुम-सत्थरो सजिओ, विणम्मिय उरत्थले बहल-चंदणासेवणं । मुणाल-वलयावली विरईया भुयासुं तए, तहावि न नियत्तए सहि ! सरीर-दाहो महं॥ किंचपंचसरोवि हु मयणो सर-लक्खं मज्झ हियय लक्खम्मि । जं मिल्लइ तेण मए लक्खिजइ एस लक्खसरो ।। मुहयस्स दंसणं तस्स दुल्लहं मज्झ मंद-भग्गाए । ता इम्हि मन्नेहं मरणं चिय अप्पणो सरणं ॥ सोऊण इमं कुमरो चिंतइ तस्सेव जीवियं सहलं। जम्मि अणुरत्त-चित्ता खिजइ एवं इमा बाला ॥ कन्ना-सहीइ भणिया सहि ! मा उत्तम्म धरसु धीरत्तं । हरणच्छि ! निच्छियं ते होहिंति मणोरहा सहला ॥ जं पट्टविओ ताएण अजं सिवराय-पुत्तमाणेउं । नयरीइ विभाए सुवेग-विजाहरो तुरि॥ अह निय-नामं सोउं फुरंत-हरिसो विचिंतए कुमरो। नूणं इमाइ बालाइ कारणेणाहमाणीओ॥ एत्थंतरे उवितं दहें विजाहराण संघायं । कुमरो नियत्तिऊणं पत्तो कंकेल्लि-तरु-मूले ॥ उचिय-पडिवत्ति-पुव्वं पवेसिओ तेहिं कणयउर-नयरे । ठविओ विउलम्मि विमाण-मणहरे रयण-पासाए॥ भणिओ समए पवणंजएण खयराहिवेण सप्पणयं । सुण रायपुत्त ! अवहार-कारणं अप्पणो एयं ॥ अस्थि चउण्हं पुत्ताणमुवरि मे कणयसुंदरी धूया। अहिगय-कला-कलावा संपत्ता जोव्वर्ण सावि ॥ मह पणमणत्थमत्थाण-मंडवे जणणि-पेसिया पत्ता । तीए ख्वाइसयं दटुं भणियं मए एवं ॥ Page #394 -------------------------------------------------------------------------- ________________ ३१७ प्रस्तावः ] स्थूलप्राणातिपातविरतौ सिवकुमार-कथा। सो नत्थि नरो मन्ने इमीइ रूवेण जो वरो जोग्गो। तत्तो विजाहर-मागहेण एक्केण संलत्तं ॥ अस्थि विदन्भा-पहुणो हरिसेण-नराहिवस्स अंगरुहो । नीसेस-कला-निलओ सिवो त्ति स्वेण जिय-मयणो॥ जह केसवो सिरीए सईइ सक्को हरो गिरिसुयाए । तह देव ! कुमारीए इमीइ सो चिय वरो उचिओ ।। एवं सोउं तीए तहाणुराओ तुमम्मि संजाओ। जह विज्जाहर-कुमराण सहइ नाम पि कहवि न सा॥ कत्थ वि रइमलहंती अपत्त-निद्दा-सुहा निसासुं पि । कर-यल-कलिय-कवोला चिट्टइ तुह संकह-खित्ता ॥ एयं नाऊण मए कुमार ! आणाविओ तुम इत्थ । ता कणयसुंदरि परिणिऊण मह कुणसु परिओसं ॥ कुमरो जंपइ जं आणवेसि सज्जोम्हि तत्थ किं बहुणा । न कुलीण-जणो जाणइ गुरूण पडिकूलमायरित्रं ॥ तो कणयसुंदरीए पाणिग्गहणं कराविओ कुमरो । गुरु-रिद्धि-पबंधेणं पवणंजय-खेयरिंदेण ॥ अह अत्थाण-निसन्नो सिवकुमर-अणेय-खयर-परियरिओ। एक्केणागंतुं खेयरेण पवणंजओ भणिओ ॥ सूरपुर-प्पहुणो सूरतेय-खयरेसरस्स दूओऽहं । सो भणइ न मह दिन्ना मग्गंतस्सवि तए धूया ॥ भूगोयरस्स दिन्ना ता जंपिस्ससि तुमं न मे कहियं । अजवि तं मह अप्पसु वयराणं छड्डियं किंतु ॥ हणिऊण अन्नहा भूमिगोयरं तं सयं वि गिहिस्सं । पवणंजएण भणिओ दूओ-भो ! कहसु निय-पहुणो । धूयाइ नाभिरुइउ त्ति जइ मए तं विवाहिओ न तुमं । तत्थ उवालंभ विहिं जेण तुमं मणहरो न कओ॥ . संपइ पुण पर भज्जं तं वंछंतो न लज्जसे कीस । भण्णंति महापुरिसा परदार-परंमुहा जम्हा ॥ सिवकुमरेणं भणिओ दूओ-जइ भूमि-गोयरं हणिउं । फुरइ मई तुह पहुणो सो आगच्छउ तओ तुरियं ॥ | Page #395 -------------------------------------------------------------------------- ________________ ३१८ [चतुर्थः कुमारपालप्रतिबोधे जेणेस अप्पणो भूमिगोयरस्स य वियाणइ विसेसं । तह सेस-खेयरेहिं खरंटिओ निग्गओ दूओ॥ गंतूण सूरतेयस्स तं कहइ सोवि कोव-दुप्पेच्छो । बहु-खयर-सुहड- सहिओ कणयपुरं झत्ति संपत्तो ॥ तस्सागमणं मुणि कुमरो पवणंजयं भगइ एवं । इमिणा सह जुज्झंतं मं पिच्छ तुमं सपरिवारो॥ तो पवणंजय-सहिओ सिवकुमरो निग्गओ रहारूढो । वजरइ सूरतेयं पट्टविउं खेयरं दूयं ॥ तुह मम य विग्गहो एस सेस-लोयस्स किं विणासेण । एकंगा जुज्झामो दुन्नि वि पेच्छउ जणो सेसो॥ दप्पेण सूरतेओ तं पडिवजइ तओ इमे दोवि । रहमारूढा समरं कुणं ति मिलंति सर-नियरं ॥ तो सूरतेय-बाणा तरुणि-कडक्ख व्व वीयरायम्मि । सव्वेवि निष्फलत्तं पडिवन्ना सिवकुमारम्मि ॥ सिवकुमर-सर-समूहो अड-पहे सूरतेय-सर-पंतिं । निप्पुन्न-जण-मणोरह-मालं छिंदेइ देवो व्व ।। तो निट्टिय-सर-निचओ चावं चइऊण गहिय-करवालो। दुक्के सूरतेओ कुमरो विहु गिण्हए खग्गं । निय-खग्गेणं खग्गं पोरिस-दप्पं च खंडए तस्स। वेत्तूण सूरतेओ छुरियं पहरेइ सिवकुमरं ॥ लग्गइ न सो पहारो देहे थेवं पि सिवकुमारस्स। चित्तम्मि सजणस्स व दुजण-दुव्वयण-संघाओ॥ कुमरेण वज-कढिणेण मुट्ठिणा पहणिऊण तस्स भूयं । छुरिया निवाडिया करयलाउ सो पाडिउं बद्धो ॥ गयणाउ कुसुम वुट्टी मुक्का कुमरस्स उवरि अमरेहिं । सव्वो वि विम्हिओ विक्कमेण कुमरस्स खयर-गणो॥ कुमरेण सूरतेओ मुक्को काऊण गरुय-सक्कारं ।। रयणावलि त्ति भइणी तेणवि परिणाविओ कुमरो॥ इय अन्नेहिं वि विजाहरेहिं दिन्नाउ तस्स कन्नाओ। तह तेण साहियाओ पन्नत्ति-प्पमुह-विजाओ। Page #396 -------------------------------------------------------------------------- ________________ प्रस्तावः] स्थूलप्राणातिपातविरतौ सिवकुमार-कथा । ३१९ भजाहिं ताहिं सहिओ खयर-समेओ विमाणमारूढो। सो पत्तो निय-नयरं तुट्ठा जणयाइणो सव्वे॥ सो कणयसुंदरी-पमुह-खेयरी-चक्कवाल-परियरिओ। संपन्न-वंछियत्थो तियसो व्व सिवो गमइ कालं ॥ अस्थि य सिवस्स धावीइ नंदणो सो कुरुव-सेहरओ। बहिरो वाया-रहिओ जम्मंधो रोग-सय-गहिओ ॥ चंकमि पि अखमो विसिट्टतर-चेयणाए परिचत्तो। तिव्व-दुहवतो नारओ व्व निचं गमइ कालं ॥ दढे तहाविहं तं करुणा-परवस-मणो सिवकुमारो। कुणइ विविहे उवाए तहुक्ख-निवारण-निमित्तं ॥ किं तु कया उवयार व्व दुजणे तम्मि हुंति ते विहला। चिंतइ सिवो पुराकय-पाव-फलं भुंजइ वराओ॥ अन्न-दिणे चउनाणी समागओ तत्थ नाणभाणु-गुरू । तं नमणत्थं राया गओ समं सिवकुमारेण ॥ भू-मिलिय-निडाल-यला दोवि गुरुं वंदिऊण उवविट्ठा । भव-निव्वेय-पहाणा पारडा देसणा गुरुणा ॥ समयम्मि पुच्छइ सिवो-भयवं ! मह धावि-सूणुणा इमिणा । किं पुव्व-भवे विहियं जं एसो दुक्खिओ एवं ॥ किं वा उवयारिच्छा महई एयम्मि वदृए मज्झ । गुरुणा भणियं-सुण राय-पुत्त ! सव्वं कहेमि इमं ॥ वडउरगामे दो आसि बंधवा अंब-निंब-नामाणो। अन्न-दिणे ते दुन्निवि मुणीण पासम्मि संपत्ता ॥ तेहिं अहिंसा-धम्मो कहिओ तेसिं समग्ग-सुह-हेऊ । तं सोउं लह-कम्मो अंबो संवेयमावन्नो ॥ सो थूल-जीव-वह-विरई-ख्व-धम्मस्स कुणइ पडिवत्तिं । निंबेण पावमइणा न धम्म-नाम पि सद्दहियं ॥ भव-वेरग्ग-परिगओ गहिय-वयं पालिउ निरइयारं । कालेण मओ अंबो सोहम्मे सुरवरो जाओ। का बहु-जीव-वहं निकरुणो मंस-लालसो निंबो। मरिऊण समुप्पन्नो नेरइओ पढम-पुढवीए ॥ Page #397 -------------------------------------------------------------------------- ________________ ३२० [ चतुः कुमारपालप्रतिबोधे अंबो कुमार ! चविउं सोहम्माओ तुम समुप्पन्नो। जीव-वह-विरह-वसओ संपत्तो एरिसिं रिद्धिं ॥ नरगाओ निक्खंतो निंबो धावी-सुओ इमो जाओ। जीव-वह-विहिय-पावस्स सेसमणुभुंजइ वराओ । पुव्व-भवन्भासेणं उवयारिच्छा इमम्मि तुह फुरइ। किंतु पुराकय-दुक्य-वसेण थेवोवि नत्थि गुणो ॥ संजाय-जाइसरणो भयवं ! सचं इमं ति भणइ सिवो । संविग्ग-मणा दुन्निवि नमिऊण गुरुं गया गेहं॥ भणिओ सिवेण राया वय-गहणत्थं ममं विसजेसु। रन्ना वुत्तं किचं जमम्ह तं वच्छ ! कुणसि तुमं ॥ पियरो दुप्पडियार त्ति पुत्त ! जइ मुणसि वुड्ड-वयणमिणं । ता घेत्तुं रज्जमिमं धम्म-सहाओ हवसु मज्झ ॥ कुमरो जंपइ जं ताय ! आणवसि तत्थ एस सज्ज़ोम्हि । तत्तो रजम्मि सिवं ठविउं गिण्हइ निवो दिक्खं ॥ पडिवन्न-गिहत्थ-वओ दया-पहाणो सिवो कुणइ रजं । सो पडह-दाण-पुरुवं समत्त-जीवाभयं देइ ॥ सव्वत्थ गरिम-जिय-मंदराई जिणमंदिराई कारवइ । गुण-गाम-गामणीणं मुणीण चलणे नमइ निचं ॥ सव्वे वि निवा सेवं पयावमेत्तेण तस्स पडिवन्ना । तत्तो समर-निमित्तो न तस्स रजम्मि जीव-वहो । चोरस्सवि नत्थि वहो जं कोवि न तत्थ चोरियं कुणह। इय निरवजं रज्जं परिपालइ सिव-महीनाहो ॥ दभग्ग-लग्ग-जल-बिन्दु-चंचलं जीवियं वियागंतो। पुत्तं रज्जे ठविउं कयावि दिक्खं पवन्नो सो॥ रक्खिय-असेस-जीवो समत्त-सुत्तत्थ-पारगो जाओ। कय-तिव्व-तवो मरि पत्तो तिदिवं सिवं च सिवो ॥ इति स्थूलप्राणातिपातविरतौ सिवकुमारकथा ॥ Page #398 -------------------------------------------------------------------------- ________________ प्रस्ताव मृषावादविरतौ मकरध्वज-कथा । ___ ३२१ ३२१ जं गो-भू-कना-कूडसक्खि-नासापहार-अलियस्स। दुविह-तिविहेण-वजणमणुव्वयं बिंति तं बीयं ॥ भुयगो व्व अलियवाई होइ अवीसास-भायणं भुवणे । पावह अकित्ति-पसरं जणयाण वि जणइ संतावं ॥ सच्चेण फुरइ कित्ती सच्चेण जणम्मि होइ वीसासो। सग्गापवग्ग-सुह-संपयाउ जायंति सच्चेण ॥ कुरुते यो मृषावादविरतिं सत्यवागवतः । मकरध्वजवद्रमुभयत्रापि सोऽश्नुते ।। तद्यथा दीपस्य जम्बूपपदस्य भारते समस्ति काञ्ची नगरी गरीयसी । लङ्केव कल्याणकलापकल्पिता परिस्फुरत्पुण्यजनालकेव या ॥ धनैरनन्धोऽत्र जनो न भोजनं सरः सदम्भो न तपोधनव्रजः। सतामनागश्चरितं न भूपति पुस्तरीणामनयो न चापरः ॥ तत्राभून्नृपतिरिदमनो नामविश्रुतः। यः सौन्दर्याच शौर्याच नारीणामभवत् प्रियः ॥ प्राज्यास्तस्याभवन् पुत्रास्तन्मध्ये यः पुनर्लघुः । रूपवानिति पित्रोक्तः स नाम्ना मकरध्वजः ॥ अन्यत्तद्रव्यमन्यः स वेधा येनैष निर्मितः।। अन्यथा कथमस्याङ्गमुत्कृष्टं जगतोऽप्यभूत् ॥ क्रमाद् वृद्धिङ्गतोऽधीती सकलासु कलासु यः। तीक्ष्णबुद्धिबलाद्वादं नदीष्णः शकुनेऽभवत् ॥ ततस्तद्भूतभाव्यथें परमार्थ विदन्नपि । ज्ञापयामास नात्मानमसौ कार्य विना महत् ॥ अथ मलयसमीरोद्दीपितानङ्गवह्निः प्रतिविपिनविसर्पकोकिलारावरम्यः । विविधकुसुमगन्धभ्रान्तभृङ्गाभिरामः समुदलसद्ऋतूनां चक्रवर्ती वसन्तः ॥ Page #399 -------------------------------------------------------------------------- ________________ ३२२ कुमारपालप्रतिबोधे [ चतुर्थः उद्यानपालकस्तत्र नत्वा भूपं व्यजिज्ञपत् । गत्वोद्यानं वसन्ततुं देव ! पश्य प्रसीद नः ॥ इति श्रुत्वा जराक्रान्तं निजं देहं पुनः पुनः । पश्यन्निःश्वस्य भूपालस्तं प्रति प्रत्यपीपदत् ॥ वसन्तसमयः सोऽयं सर्वोत्सवशिरोमणिः । उद्यानं कुसुमाकीर्ण द्रुमसन्दोहसुन्दरम् ॥ सन्ति सन्तोषकारिणः क्रीडोपकरणं स्त्रियः। किन्तु कामविकाराणां कारणं नास्ति यौवनम् ॥ तद्विना न वनक्रीडां कर्तुमिच्छति मे मनः । शोभते क्रियमाणा हि क्रियाऽवस्थोचिता नृणाम् ॥ ततः क्रीडार्थमुद्यानमागमिष्यन्ति मे सुताः । तेषां तारुण्यरम्याणामिदं हि समयोचितम् ।। इत्युक्त्वा व्यसृजद्राजा दत्वार्थ वनपालकम् । कुमारांश्चादिशद्वत्सा ! गच्छत क्रीडितुं वनम् । पित्रादेशं गृहीत्वा ते स्नातालङ्कतमूर्तयः। आरुह्य करिणस्तुङ्गान् क्रीडां कर्तुं प्रतस्थिरे ॥ युष्माभिस्तत्र तद्देयं कुमारा दापयन्ति यत् । इत्यादिक्षत्सुताध्यक्षं कोशाध्यक्षान् पतिः क्षितेः । कुमारा जग्मुरुद्यानं चिक्रीडु मराजिषु । ममज्जुः केलिवापीषु विचिक्युः कुसुमानि च ॥ सर्वेऽपि कारयामासुबडस्पीः परस्परम् । सङ्गीतान्यमरस्त्रैणसगोत्रैः प्रमदाकुलैः ॥ तत्रार्थिभ्यो ददुर्लक्षमेके स्वर्णस्य केप्युभे । अन्ये तिस्रश्चतस्रश्च परे तुष्टा नृपात्मजाः ॥ अदाकोटी सुवर्णस्य कुमारो मकरध्वजः । ततः सर्वे समाजग्मुरुद्यानात् स्वं स्वमाश्रयम् ।। कोशाध्यक्षाः क्षितीशस्य सविषादं व्यजिज्ञपत् । हेम्नः कोटी दावेकामुद्याने मकरध्वजः ॥ कोट्यधं त्वपरे सर्वेऽप्यर्थिभ्यो व्यतरन् प्रभो!। इत्याकर्ण्य क्रुधं चक्रे क्षमापतिर्मकरध्वजे ॥ Page #400 -------------------------------------------------------------------------- ________________ प्रस्तावः ] मृषावादविरती मकरध्वज- कथा । नमस्कर्तुं निशि प्राप्तं तं बभाषे महीपतिः । वत्स ! त्यागो गुणः पुंसां यद्यपि प्रतिपादितः ॥ तथापि क्रियमाणोऽसावाहार इव मात्रया । पुरुषस्य गुणाय स्यादन्यथाऽनर्थकारणम् ॥ ततोऽर्थिभ्यस्त्वयोद्याने स्वर्ण कोटिर्यथा ददे । तथान्यदा न दातव्या क्वाप्याधिक्यं न शोभनम् ॥ आयस्थानेषु सर्वेषु यस्माद्देशे ममाखिले । त्रिंशदेव सुवर्णस्य जायन्ते किल कोटयः ॥ तत्र भक्तेषु पत्तीनां यान्ति षोडश कोटयः । गृहव्यये तु गच्छन्ति चतस्रः कोटयः सदा ॥ हस्तिनामेकया कोट्या भोगो भवति सर्वथा । गवाश्वकरभादीनां वृत्तिः कोटिद्वयव्ययात् ॥ चतस्रः कोटयस्त्यागे व्रजन्ति सकलार्थिनाम् । निधाने कोटयस्तिस्रः स्थाप्यन्ते प्रतिवत्सरम् ॥ तुष्टस्तुष्टस्ततस्त्वं चेत् कोटिं स्वर्णस्य दास्यसि । तदा स्तोकेन कालेन कोशो रिक्ती भविष्यति ॥ दुर्भिक्षे पतिते देवान्मयि मृत्युमुखं गते मत्सुतोऽपि ततो राज्यं कथं कर्तेति चिन्त्यताम् ॥ पुत्रः प्रोचे भवद्राज्ये यो भावी चेत्स पुण्यवान् । तदा वर्द्धिष्यते कोशो दुर्भिक्षं भविता न च ॥ अथ निष्पुण्यकः स स्यात् तदा तस्य त्रुटिष्यति । सञ्चितोऽपि चिरं कोशस्तत्कार्पण्येन तात ! किम् ॥ नृपेणोक्तं धनं पित्रोपार्जितं पुण्यवानपि । लब्ध्वा तेन पुमानन्यदर्जयन्नवलोक्यते ॥ विद्यमानं यथा बीजमुप्त्वा दक्षोऽपि कर्षकः । धान्यमाप्नोति पित्रर्थात्तथा पुत्रोऽर्थमनुते || पुत्रः प्रोचे यदादाय पुण्यं पूर्वभवार्जितम् । जन्तुर्जातस्तदेवास्य बीजं सर्वार्थसिद्धये ॥ क्रुद्धो राजाऽब्रवीद्वीजं पुण्यमेव यदि श्रियः । ३२३ Page #401 -------------------------------------------------------------------------- ________________ ३२४ कुमारपालप्रतिबोधे आनय स्वर्णकोटिं तच्छिरश्छित्त्वाऽन्यथापय ॥ इत्याकर्ण्य पितुर्वाक्यं सामर्षो मकरध्वजः । निष्क्रान्तः सदसो धीरः केसरीवाद्रिकन्दरात् ॥ पुरीपरिसरं यावज्जगाम मकरध्वजः । तावद्दक्षिणदिग्वर्ती रासभो रसितं व्यधात् ॥ ततोऽपशकुनाशङ्की मुक्त्वा पूर्वामसौ दिशम् । चलितः पश्चिमां यावच्चक्राम कियतीं भुवम् ॥ तावद्दक्षिणदिग्भागे सोऽश्रौषीत्कौशिकस्वरम् । तमप्यशकुनं मत्वा प्रतस्थे दक्षिणां दिशम् || ततो दक्षिणतो जज्ञे तस्य घोरं शिवारुतम् ॥ तच्छ्रुत्वा दक्षिणां मुक्त्वा प्राचालीदुत्तरां दिशम् ॥ ततस्तस्याभवद्वामदिग्भागे पिङ्गलारुतम् । अप्रशस्तमिदं ज्ञात्वा राजसूनुरचिन्तयत् ॥ न्यषेधि गमनारम्भश्चतसृष्वपि दिक्षु मे । सम्प्रत्यशकुनैरेभिस्तत् कुन्त्रान्यत्र याम्यहं ॥ कथं च विनिवृत्याहमसाधितमनोरथः । उद्भटभ्रकुटीभीमं पश्यामि पितुराननम् ॥ साम्प्रतं साम्प्रतं तस्मादवस्थानमिहैव मे । रजनी बह्वपाया यन्निशीथस्तु विशेषतः ॥ तिष्ठतोऽचैव मे किञ्चिद् भद्रं भावीति तर्क्यते । इदं हि श्रूयते दत्ते शकुनो मानितो वरम् ॥ एवं चिन्तापरो यावत् तत्रास्ति मकरध्वजः । रुदन्ती कथयामास तस्य तावदिदं शिवा ॥ नद्यास्तीरेऽत्र यद्वंशयष्टिमध्येऽस्ति गोपितम् । तद्गुहाण चतुः कोटिमूल्यं रत्नचतुष्टयम् ॥ तच्छ्रुत्वा मुदितस्तत्र प्रयातो मकरध्वजः । यष्टिं ददर्श तत्पार्श्वे कञ्चिदप्रेक्ष्य मानुषम् ॥ भित्त्वा क्षुरिकया यष्टिं रत्नान्यादाय मध्यतः । नगराभिमुखं यावत् प्रस्थितो मकरध्वजः ॥ दिव्यगीतध्वनिस्तावत्तस्य श्रुतिपथं ययौ । [चतुर्थ: Page #402 -------------------------------------------------------------------------- ________________ प्रस्तावः] मृषावादविरतौ मकरध्वज-कथा । ३२५ यापीयूषरसस्यन्द इव सम्ममाधौ ॥ तस्यानुसारतो गच्छन् व्यन्तरायतनस्थितम् । मुनीन्द्रमेकमद्राक्षीत सज्ञानमिव मूर्तिमत॥ तस्याने स्त्रीगणे दिव्ये गीतातोद्यकृतोद्यमे । कुमारेण नरो नृत्यन् रम्यमूर्तिय॑लोक्यत ॥ तं पश्यन् कौतुकेनैष यावत् तत्र क्षणं स्थितः । तावत् सर्व स संहृत्य मुनिं नत्वा गतः क्वचित् ॥ कुमारो विस्मयस्मेरो नत्वाऽपृच्छत्तपोधनम् । भगवन् ! कस्तवाग्रेऽसौ व्यधान्नृत्यं क वा गतः ॥ मुनिनोक्तमयं यक्षः काननस्यास्य नायकः । वसत्यायतनेऽमुष्मिन्नाश्रित्य प्रतिमामिमाम् ॥ अत्रागतस्य मे स्थानादन्यतोऽनेन भक्तितः। निजागादङ्गनां कृत्वा चक्रे सङ्गीतकं क्षणम् ॥ संहृत्य सर्वरूपाणि सोऽधुना प्रतिमा श्रितः। कुमारो विस्मितः प्रोचे शक्तिरस्याद्भुता मुने ! ॥ साधुनोक्तमिदं स्तोकं यस्माद्देवा महर्द्धिकाः । अत्युत्कृष्टतपःशक्तियुक्ताश्च मुनिपुङ्गवाः ॥ कुर्वन्ति वैक्रिय रूपैर्जम्बूद्वीपस्य पूरणम् । इदं त्वल्पर्द्धिकस्यास्य व्यन्तरस्य विजृम्भितम् ॥ कुमारोऽवोचदेतेन भगवन् ! किं पुरा कृतम् । सञ्जातोऽयं यदल्पर्डिस्ततः साधुरचीकथत् ॥ मृषावाव्रतं पूर्वजन्मन्यादीयतामुना। तच भग्नमभाग्येन परन्यासापहारतः ॥ तेनाल्पर्द्धिरसौ जात इति श्रुत्वा नृपात्मजः । यावजीवं मृषावादविरतिं प्रत्यपद्यत ॥ अथ क्षपाक्षयं प्राप ततो नत्वा तपोधनम् । परितुष्टमना गेहं जगाम मकरध्वजः॥ तं दृष्ट्वा भ्रातरःप्रोचुः सोपहासं शुभं व्यधाः । स्वपुण्यमानमालोच्य यधावृत्तोऽसि बान्धव ! ॥ Page #403 -------------------------------------------------------------------------- ________________ ३२६ कुमारपालप्रतिबोधे निर्गत्य यदसिद्धार्थो निवृत्तोसि न तद्वरम् । प्रारब्धत्यागिनो मर्त्याः कस्य हास्यकृतो न हि ॥ स्वर्णशून्यः कथं वक्त्रं स्वं पितुर्दर्शयिष्यसि । स प्रोवाच विचारेण किं वः पश्यत कौतुकम् ॥ अथ कर्पटिकः कश्चित् करस्थः करपत्रिकः । दधन्नागफणं कक्षापुढं मलिनविग्रहः ॥ तृणपूलयुतं वंशं विभ्राद्राजकुलाग्रतः । अन्यायो मुषितोऽस्मीति निजगाद गुरुस्वरम् ॥ तदाकर्ण्य सभासीनो राजा वेत्रिणमादिशत् । अन्यायं पूत्करोत्येष मद्राज्ये केन हेतुना ॥ प्रतीहारस्तमानीय पप्रच्छ नृपतेः पुरः । पूत्करोषि किमन्यायं मुषितः केन वा भवान् ॥ सोऽवोचत्सेवितोऽम्भोधिर्मया द्वादशवत्सरीम् । सोऽदान्मह्यं चतुः कोटीमूल्यं रत्नचतुष्टयम् ॥ निक्षिप्य यष्टिमध्ये तदत्रायातो नदीतटे । सुतो रात्रावहं यष्टिं भित्त्वा तत्कश्चिदग्रहीत् ॥ इति श्रुत्वा नृपोऽवोचत् सचिवं तनयोऽपि मे । यदि जग्राह रत्नानि कृत्वा तस्यापि निग्रहम् ॥ समर्पयास्य रत्नानि ततः कर्पटिकोऽवदत् । स एव निग्रहार्हो यस्तग्रहं मन्यते स्वयम् ॥ यः पुनस्तानि रत्नानि गृहीत्वाऽपि न मन्यते । न तस्य निग्रहः कार्य इत्यर्थे शपथोऽस्तु वः ॥ ततोऽमात्येन सर्वत्र पुरेऽकार्यत घोषणा । यो रत्नान्यग्रहीत् कोऽपि स तान्यर्पयतु द्रुतम् ॥ तच्छ्रुत्वाऽचकथद्रत्नवृत्तान्तं मकरध्वजः । एतान्यस्यार्पयेत्युक्त्वा मन्त्री राज्ञे व्यजिज्ञपत् ॥ क्रुडो राजा कुमारस्य वधायामात्यमादिशत् । द्वेष्यः पर इव स्वोऽपि न्यायिनां हि नयोज्झितः ॥ अथ द्योतितदिक्चको भूत्वा कर्पटिकः सुरः । जगाद जगतौ ज्येष्ठं राजन् ! जयति ते कुलम् ॥ [ चतुर्थः Page #404 -------------------------------------------------------------------------- ________________ ३२७ प्रस्तावः ] मृषावादविरतौ मकरध्वज-कथा । यत्रोत्पेदे पदं वाचां सत्यानां मकरध्वजः । कोऽयं वृत्तांत इत्युचे तं विस्मितमुखो नृपः ॥ तेनोक्तं तत्पुरोद्यानाध्यक्षो यक्षोऽस्मि षण्मुखः। रजन्यां तु निजैः पुण्यैर्लब्ध्वा रत्नचतुष्टयम् ॥ कुमारो मद्गृहं प्राप स श्रुत्वा मुनिदेशनाम् । सत्यवागवतमादाय प्रातः स्वगृहमागमत् ॥ अथादित्योदये गच्छन्नप्रच्छि स मुनिर्मया। सत्यवाग्व्रतमेतत् किं कुमारः पालयिष्यति ॥ किं वाहमिव लोभेन बाधितः खण्डयिष्यति । साधुरूचे व्रतं नैष प्राणत्यागेऽपि लोप्स्यति ॥ ततोऽमुष्य परीक्षार्थमहं कर्पटिकोऽभवम् । रत्नेष्वपि निरीहोऽसौ न सत्यव्रतमत्यजत् ॥ अस्यास्ति सदृशः कश्चिन्नान्यः सत्वनिधिः पुमान् । इत्युक्त्वान्यदपि द्रव्यं दत्वाऽस्मै व्यन्तरो ययौ॥ कुमारस्य वचः सत्यं रत्नलाभं च तादृशम् । दृष्ट्वा हृष्टो नृपः प्रोचे सचिवान्निखिलानिदम् ॥ अयमेव महासत्वः सत्यवाक सुकृतास्पदम् । लघुरप्येष निःशेषकुमाराणां गुणैर्महान् ॥ अस्याद्भुतेन सत्येन पुण्येन च कदाचन । न देशे भविता दौस्थ्यं दुर्भिक्षडमरादिकम् ॥ ततो राज्यभरं वोढुमयं धत्ते धुरीणताम् । इत्युक्त्वा तं नृपो राज्ये निवेश्य जगृहे व्रतम् ॥ राज्यं सत्यप्रधानोऽयं व्यधत्त मकरध्वजः । लीलयैवाखिलास्तस्य भूपालाः प्रणतिं ययुः ॥ कुर्वाणेन जिनेन्द्रार्चा तेन साधूनमस्यता। पात्रेभ्यो दद्दता वित्तं जगृहे जन्मनः फलम् ॥ पालयित्वा चिरं राज्यं स्मरन् पश्चनमस्क्रियाम् । मृत्वोत्पन्नः सहस्रारे त्रिदशो मकरध्वजः ॥ इति कृतमृषावादत्यागवतो मकरध्वजो व्यलभत भवेऽप्यस्मिन् कीर्ति श्रियं च दुरासदाम् । | Page #405 -------------------------------------------------------------------------- ________________ ३२८ [चतुर्थः कुमारपालप्रतिबोधे सुरनरसुखं भुक्त्वा भूयः परत्र विकल्मषः शिवपदपुरीसाम्राज्यं स क्रमेण करिष्यति ।। इति मृषावादविरतौ मकरध्वजकथा । जं चोरं कारकरस्स खत्त-खणणाइणा पर-धणस्स। दुविह-तिविहेण-वजणमणुव्वयं बिंति तं तइयं ॥ जो न हरइ पर-व्वं इहावि सो लहइ न वह-बंधाई। पर-लोए पुण पावइ सुर-नर-रिद्धीओ विउलाओ॥ एकस्स चेव दुवं मारिजंतस्स होइ खणमेकं ।। जावजीवं सकुडुंबयस्स पुरिसस्स धण-हरणे ॥ दव्वं परस्स बझं जीयं जो हरइ तेण सो हणिओ। व्व-विगमे जओ जीयमंतरंगं पि जाइ खयं ॥ जं खत्त-खणण-बंद-ग्गहाइ-विहिणा परस्स घण-हरणं । पच्चक्व-दिट्ठ-दोसं तं चिट्ठउ दूरओ ताव ॥ पर-वंचणेण घेत्तुं दितस्स वि पर-धणं पर-भवम्मि । पर-गेहे चिय वञ्चइ दत्तस्स व वणिय-पुत्तस्स ॥ तं जहा अस्थि सुर-भवण-सिहरग्ग-लग्ग-दिणयर-रह-तुरय-मग्गं । पुरमित्थ पइट्ठाणं लोउत्तर-संपया-हाणं ॥ तत्थ पयावसीहो निवो पयावानलो नवो जस्स। रिउ-रमणि-नयण-नीर-प्पवाह-सेत्तो वि पजलइ ॥ चिटुंति तत्थ विच्छिन्न-रित्थ-कुल-संभवा वणिय-पुत्ता। अन्नोन्न-नेह-जुत्ता दत्तो संखायणो य दुवे ॥ देसंतराइं गंतुं धणजणं जुव्वणे न जो कुणइ । किं कूव-द(रस्स व तस्स पसंसिजए जीयं ॥ इय मंतिऊण दुन्निवि परोप्परं निग्गया निय-पुराओ। महिमंडले भमंता कमेण पत्ता रयणदिवं ॥ रयणाई तत्थ संखायणेण पत्ताइं न उण दत्तेण । पुरिसस्स हि पुव्व-कयं सुकयं चिय फलइ सव्वत्थ ॥ Page #406 -------------------------------------------------------------------------- ________________ ३२९ प्रस्तावः । अस्तेयव्रते दत्त-संखायण-कथा । संखायणो पयट्टो अन्न-दिणे नियय-देसमागंतुं । दत्तो उण अकयत्थो त्ति ठाउमहिलसइ तत्थेव ॥ साहारणाइँ दुण्हवि इमाइँ रयणाइँ अम्ह इय भणिउं । संखायणेण दत्तो वि अप्पणा सह समाणीओ॥ सत्थेण सहागच्छंति दोवि ते रयण-संबलत्थइयं । मग्गे वहंति कमसो जा पत्ता निय-पुरासन्नं ॥ ता तत्थ भिल्ल-धाडी पडिया दत्तेण निय-करत्थाई । खित्ताइँ अणुवलक्खं रयणाई रुक्ख-गहणम्मि ॥ अह ताडिऊण दत्तं तस्स सयासाउ संबलत्थइया । भिल्लेहिं जम-भडेहिं व गहिया संखायण-समक्खं ॥ नीया पल्लिं भिल्लेहिं कइवि दियहाई तत्थ धरिण । मुक्का अनन्न-दिसाहि दोवि पत्ता पइट्ठाणं ॥ जइ कहवि रयण-लाभो न होइ ता होहमलियवाइ त्ति । संखायणस्स कहिओ दत्तेण न रयण-वुत्तंतो॥ अन्न-दिणे तत्थ गओ दत्तो पत्ताई तेण रयणाई। न समप्पियाई संखायणस्स एसो परोक्खो त्ति ॥ अह कित्तियम्मि काले गयम्मि पियरो इमाण काल-गया। जाया पमाण-भूया एए च्चिय दोवि सव्वत्थ ॥ संखायणो धणड्डो देव्व-वसेणं न तारिसो दत्तो। सो चिंतह रयण-कए खिजइ संखायणो न इमो॥ कुणइ परलोग-किरियाओ एस तत्तो अहं पि एयाओ। एयं चिय उद्दिसिउं करेमि एएहिं रयणेहिं ॥ एवं कए न होही मित्त-दोहो वि तो कुणइ दत्तो। परलोग-किच्चमत्थि य सेनेहो धम्म-बुद्धी य॥ एवं नियाज्यं पालिऊण आउ-क्खये मया दोवि । जत्थुप्पन्ना तं वागरेमि नर-नाह ! निमुणेसु ॥ चिट्ठति दुन्नि नयरीओ उत्तरा दाहिणा य महुराओ । महुराउ सुयण-वाणीउ जत्थ दक्ख व्व विलसंति ॥ पत्त-घण-च्छायाओ भमरहियाओ लसंत-सुमणाओ। जत्थ वणेसु लयाओ भवणेसु वसंति विलयाओ॥ ४२-४३ Page #407 -------------------------------------------------------------------------- ________________ ३३०. कुमारपालप्रतिबोधे तत्थोत्तर-महुराए समिद्धदत्त त्ति वाणिओ अस्थि । सो विश्व - विढवणत्थं दक्खिण महुरं कयाइ गओ ॥ तस्स तहिं विविह कयाणगाण कय- विक्कए कुर्णतस्स । जाओ असोगद तेण वाणिएणं सह सिणेहो ॥ तस्स थिरीकरणत्थं दोहिं पि कओ इमेहिं संकेओ । एक्स्स ओ धूयं परेण परिणावियच्वो त्ति ॥ कइवय- दिणाई ठाउं समिडदत्तो गओ नियय-नयरिं । संखायणस्स जीवो कमेण जाओ सुओ तस्स ॥ दत्तस्स पुणो जीवो असोगदत्तस्स नंदणो जाओ । भविव्वयाई तेसिं विहियाई पुव्व-नामाई ॥ कय- उचिय- कला - गहणा कमेण ते दोवि जुव्वणं पत्ता । संखायणस्स भगिणी जाया दत्तस्स सा दिन्ना ॥ इय कित्ति विकाले गयम्मि अकयम्मि चेव वीवाहे । ताण पियरो विवन्ना ते च्चिय घर- सामिणो जाया ॥ तत्थत्थि कुबेरस्स व गरुओ दत्तस्स रिद्धि-वित्वारो । सो तं सयमुवभुंजइ जहोचियं देइ अन्नेसिं ॥ अन्न- दिणम्मि निविट्ठो पहाणत्थं मणिमयम्मि सो पीढे । चत्तारि उवट्ठविया कलसा कंचणमया तस्स ॥ तह चउरो रुप्पमया तंबमया मिस्मया य पत्तेयं । एवं न्हाणोवगरणमन्नं पि इमस्स साइसयं ॥ तं हविण विमुको तत्थेक्को उड्डिओ कणय- कलसो । एवं चउरो वि गया एवं चिय रूपियाई वि ॥ हाणोवगरणमन्नं पिजं महत्थं तमुडियं एवं । अह दत्तो भुत्तमणो. भोयण-सालाइ संपत्तो ॥ तस्स पुरो ठेवियाई कंचण - कच्चोल-रुष्प-थालाई । दिन्ना सुवन्न थाली दव्वी पमुहेहिँ आहारो ॥ भुत्तस्स तस्स सव्वं पि थाल- कच्चोल- पमुहमुड्डीणं । थालस्स कन्न - वट्टी धरिया कुड्डेण दत्तेण ॥ तित्तियमेत्तं खंडं दत्तस्स करे ठियं तओ एसो । अहह अउव्वं विहि-विलसियं ति चिताउरो जाओ || [ चतुर्थ: Page #408 -------------------------------------------------------------------------- ________________ अस्तेयत्रते दत्त-संखायण कथा | अह तस्स विट्ठाई जलहि-निहित्ताइं जाणवत्ताई । थल-पह-पट्टवियं तक्करेहिं हरियं सयल - भंडं ॥ निहाणाई याइं विहलत्तणं करिसणाई | कण- कप्पड - प्पमुहाई दड्ढाई अग्गिणा गेहे ॥ कय- विक्कए छेओ होइ न लब्भइ कलंतर-निउत्तं । न कुणंति य सम्माणं परियण-बंधुयण - नायरया ॥ जओ प्रस्ताव: ] रिद्धि विहूणह माणुसह न कुणइ कुवि सम्माणु । सउणिहि मुच्चइ फलरहिउ तरुवरु इत्थु पमाणु ॥ लच्छीइ विलसियं तं दहुं सुविनिंदियाल - सारिच्छं । विम्हय-विसाय - विवसो आढत्तो चिंतिउं दत्तो ॥ खणमेत्त-दि-नट्ठा हा ! लच्छी जेण तेण तक्केमि । तडिलय-तरंग - सुरधणु दव्वेण कया इमा विहिणा ॥ जइवि हु सूरु सुरु विअक्खणु तहवि न सेवइ लच्छि पइक्खणु । पुरिस - गुणागुण- मुणण- परम्मुह महिलह बुद्धि पर्यंपहिं जं बुह ॥ संति पि सिरिं मोत्तॄण उत्तमा संजमं पवज्जंति । अहमा दूर-गयं पि हु तं पत्थंता किलिस्संति || तो मज्झ इमीए अलं ति चिंतिउं निग्गओ निय-गिहाओ । दत्तो परिब्भमतो भरुअच्छे पट्टणं पत्तो ॥ निव्वाण- मग्ग- साहण- कयायरो पाव-कायरो दिट्ठो । गुण-रण- सायरो तेण तत्थ धम्मायरो सूरी ॥ तं दहूण मुणिदं चंदं जलहि व्व सो समुल्लसिओ । नमिऊण रिद्धि-भेए पुच्छर, अह कहइ आयरिओ ॥ धम्मड्डी भोगिड्डी पाविड्डी इह तिहा भवे रिद्धी । सा भन्नइ धम्मिड्डी जा दिजइ धम्म- कज्जेसु ॥ सा भोगिड्डी गिज्जइ सरीर भोगम्मि जीए उवओगो । जा दाण- भोग-रहिया सा पाविड्डी अणत्थ-फला ॥ ३३१ Page #409 -------------------------------------------------------------------------- ________________ ३३२ कुमारपालप्रतिबोधे पाविड्डी पाविज्जइ फलेण पावस्स पुव्व-विहियस्स । पावेण भाविणा वा इत्थत्थे सुणसु दितं ॥ पढम इह आसि वसंतपुरे परोप्परं नेह - निव्भरा मित्ता । खत्तिय माहण- वाणिय-सुवण्णयार ति चत्तारि ॥ ते अत्थ विढवणत्थं चलिया देसंतरं निय- पुराओ । पत्ता परिभमंता भूमिपइम्मि नयरम्मि | रयणी तस्स बाहिं उज्जाणे तरुतलम्मि पासुत्ता। - पहरम्मि चिट्ठइ जग्गंतो खत्तिओ तत्थ ॥ पेच्छइ तरु- साहाए पलंबमाणं सुवण्ण- पुरिसं सो । विम्हिय-मणेण भणियं अणेण सो एस अत्थोति ॥ कणय- पुरिसेण संलत्तमत्थि अत्थो परं अणत्थ-जुओ । तो खत्तिएण वृत्तं जइ एवं ता अलं अम्ह ॥ बीए जामे जग्गेइ माहणो सोवि पिच्छइ तहेव । तइयम्मि वाणिओ तं दट्ठूण न लुग्भए तम्मि ॥ जग्गइ चउत्थजामे सुवण्णयारो सुवण्ण - पुरिसं तं । दहूण विहिय-मणो भाइ इमं एस अत्थो त्ति ॥ पुरिसेण जंपियं एस अस्थि अत्थो परं अणत्थ- जुओ । जंपइ सुवण्णयारो न होइ अत्थो अणत्थ-जुओ ॥ पुरिसो जंपइ तो किं पडामि ?, पडसु त्ति जंपइ कलाओ । पडिओ सुवण्ण- पुरिसो छिंदह सो अंगुलिं तस्स ॥ खड्डाए पक्खित्तो सुवण्ण-पुरिसो सुवण्णयारेण । गोसम्म पत्थिया ते सुवण्णयारेण तो भणिया ॥ किं देनंतर - भ्रमण अत्थि एत्थवि इमो कणय- पुरिसो । खड्डाइ मए खितो तं गिण्हह विभजिरं सव्वे ॥ तो सव्वेवि नियत्ता अंगुलि-कणगेण भत्तमाणेउं । वणिओ सुवण्णयारो य दोवि पत्ता नयर- मज्झे ॥ चितियमिमेहिं हणिमो खत्तिय-माहण-सुए उवाएण । अम्हं चिय दोन्हं जेण होइ एसो कणय- पुरिसो ॥ भुत्तूण सयं मज्झे समागया गहिय - कुसुम - तंबोला । वत्तिय माहण- जुग्गं विस मिस्सं भोगणं वेत्तुं ॥ [ चतुर्थ: Page #410 -------------------------------------------------------------------------- ________________ प्रस्तावः ] अस्तेयव्रते दत्त-संखायण-कथा । ३३३ बाहिं ठिएहिं तं चेव चिंतियं किं चिरं ठिया मज्झे । तुन्भे त्ति भणंतेहिं दुन्निवि खग्गेण निग्गहिया । विस-मिस्सं भत्तं भुंजिऊण दिय-खत्तियावि वावन्ना । इअ एसा पाविड्डी पाविजइ पाव-पसरेणं ॥ सव्वा असासय चिय रिद्धी परमत्थओ भव-निमित्तं । मोक्खो अकिंचणाणं जीवाण जिणेहिं जं भणिओ ॥ इय धम्म-देसणाए पडिबुद्धो एस गंठि-भेएण। चारित्त-मोहणिजं इमस्स पत्तं खओवसमं ॥ पव्वइओ पर-पडिबोहणत्थमविमुक्क-थालखंडो सो। अहिगय-समत्त-सुत्तो करेइ तिव्वं तवचरणं ॥ अन्न-समयम्मि एसो उत्तरमहुर गओ विहरमाणो । भिक्खा-कए भमंतो पत्तो संखायणस्स गिहं॥ निय-रिद्धि-वित्थरं तं द₹ण इमस्स मजमाणस्स । पुण्णो किमूणगो व त्ति कोउगेण ठिओ तत्थ ॥ दिन्ना इमस्स भिक्खा तहवि न निहरइ एस तो भोत्तुं । संखायणो पवत्तो बहिणीए वीयण-कराए । भणिओ अणेण साहू-किं जासि तुमं न लद्ध-भिक्खो वि । किं बालियं पलोयसि ?, सुणिणा संखायणो भणिओ॥ विसए विसं व विसमे वियाणि जे पवन्न-पव्वजा । ते जिय-मयणा मुणिणो तणं व तरुणीओ मन्नंति ॥ किंतु ठिओ रिडि-कुऊहलेण अहमेत्थ इत्तियं कालं । संखायणेण भणियं रिद्धिं गिण्हाहि देमि अहं ॥ जंपइ मुणी न कजं धयवड-चवलाइ मज्झ रिद्धीए । संखायणेण भणियं जइ एवं ता कहं कुटुं॥ मुणिणा भणियं तुह आगयस्स बसहीइ तं कहिस्सामि । संखायणेण भणियं एवं ति तओ गओ साहू ॥ समए वसहिं गंतुं नमिउं संखायणो रहसि साहुं । कह कोउगं ति पुच्छइ मुणी भणइ तुह कुओ रिद्धी ॥ संखायणो पयंपइ कमागया मे इमा, मुणी भणइ । सचं साहसु, संखायणेण भणियं अमुग-दियहे ॥ Page #411 -------------------------------------------------------------------------- ________________ ३३४ कुमारपालप्रतिबोधे [ चतुर्थः कत्तो वि अकम्हा आगय त्ति तह अत्थि खंडथालमिह । तं पुण तह चेव ठियं समारिडं तीरइ न जम्हा ॥ दत्तण कन्नवटि समप्पिडं जंपिओ इमो भद्द !। एएण समारिजसु घडइ त्ति समारियं तेण ॥ संजाय-कोउगो संभमेण संखायणो भणइ दत्तं । . भयवं ! कहसु किमेयं जहटियं साहए एसो ॥ एवमिणंति पवजइ एसो जाणइ य सयण-संबंधं । तो भणइ मज्झ भइणि परिणेउं भुंज निय-रिद्धि । दत्तो जंपइ भोगा भुयंग-भोग व्व जे मए मुक्का । पत्थेमि पुणवि संपइ अमूढ-सन्नो कहं तेऽहं॥ तथा अवश्यं यातारश्चिरतरमुषित्वापि विषया वियोगे को भेदस्त्यजति न जनो यत् स्वयममून् । व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः स्वयं त्यक्त्वा ह्यते शमसुखमनन्तं विदधति ॥ इय सोउं पडिबुडो दिक्खं संखायणो वि पडिवन्नो। कय-तिव्व-तवा मरिऊण दोवि सग्गं सिवं च गयां ॥ जं पुव्व-भवे संखायणस्स दत्तण वित्तमवलवियं । तो दत्त-गिहाओ गयं परत्थ संखायणस्स गिहं ॥ . इति अस्तेयव्रते दत्त-संखायण-कथा । जं निय-निय-भंगेहिं दिव्वाणं माणुसाण तिरियाणं । परदाराणं विरमणमणुव्वयं बिंति तं तुरियं ॥ चउ-विह-कसाय-मुक्को चउ-गइ-संसार-भमण-निविण्णो। जो धरइ चउत्थ-वयं सो लहइ चउत्थ-पुरिसत्थं ॥ निव्वडिय सुहड भावाण ताण को वहउ एत्थ समसीहिं। परि-रमणि-संकर्ड निवडिया विन मुयंति जे मेरं ॥ इणमेव धम्म-बीयं इणमेव विवेय-कणय-कसवहो । इणमेव दुक्करं जं कीरइ परदार-विरइ-वयं ॥ यः पालयति नियाज परस्त्रीविरतिव्रतम् । परत्रेह च स श्रेयः पुरंदर इवाश्नुते ॥ Page #412 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] परस्त्रीविरतौ पुरन्दरकथा । तद्यथाऽस्त्यत्र विस्तीर्णे जम्बूद्वीपस्य भारते । महाधनजनाकीर्ण विलासपुरपत्तनम् ॥ शुभारम्भाकीर्णाः प्रचलदलकान्ताः सतिलका: प्रपन्नाः पुन्नागैरसमलवलिव्यक्तरुचयः । बहिर्यत्रान्तश्च प्रकटितमहामानवकुलाः सदारामाः पुंसां पृथुलकुचरम्या मुद्द्मदुः ॥ तत्र सिंहरथो राजा शूरः सिंह इवाभवत् । चित्रं क्रमागतं मार्ग यो बिभेद न जातुचित् ॥ यत्कृपाणलतालग्नद्विषलोहितपल्लवाः । सुषुवे दिग्वधूत्तंसं यशः कुसुममाहवे । तस्य सुन्दरदेहस्य देवी कनकवत्यभूत् । अनङ्ग इति कन्दर्पं त्यक्त्वा रतिरिवागता || तयोर्भुञ्जानयोर्भोगान् पूर्वपुण्यसमुद्भवान् । सौन्दर्यनिर्जितामर्त्य कुमारस्तनयोऽभवत् ॥ पुरन्दर इति ख्यातः सोऽधीत्य सकलाः कलाः । कामिनीमानसोन्मादजननं यौवनं ययौ ॥ सोऽगादन्येद्युरुद्यानं द्रुमराजिविराजितम् । तत्र नानाविधाः क्रीडाः कुर्व्वन् बभ्राम सर्वतः ॥ सोऽपश्यत्खेचरं कश्चिवेदनानष्टचेतनम् । कीलितं तरुणा सार्द्धं हस्तयोः पादयोस्तथा ॥ कुमारः करुणाक्रान्तस्तस्य निष्कास्य कीलकान् । संरोहण्योषधीयोगाइणसंरोहणं व्यधात् ॥ स्वस्थीभूतं तमप्राक्षीत् कुमारः किं तवेदृशी । दर्शनीयाकृतिव्यक्तगुणस्याप्यभवदशा ॥ अवोचत् खेचरो यद्यप्यवद्यं चरितं मम । तथापि कथयाम्येष तव जीवितदायिनः ॥ अस्ति प्रशस्तमुत्तुङ्गमणिमन्दिर सुन्दरम् । वैताढ्यस्योत्तर श्रेण्यां पुरं गगनवल्लभम् ॥ तत्र विद्याधराधीशो रत्नचूडोऽस्ति विश्रुतः । अनिरुद्धः स्मरस्येव सूनुस्तस्यास्मि सूर्पकः ॥ 33 Page #413 -------------------------------------------------------------------------- ________________ [ चतुर्थः कुमारपालप्रतिबोधे सोऽहं यौवनमासाद्य चण्डानिलमिवानलः । तमवाप मदोद्रेकं यत्राकृत्यं न किञ्चन ॥ अन्यदा गगने भ्राम्यन रत्नशालपुरप्रभोः । खेचरस्य प्रियां दृष्ट्वा जातोऽस्मि स्मरविह्वलः ॥ सहसा तामपाहाणे मांसपेशी यथा खगः । कन्दर्पविवशानां हि क प्रेक्षापूर्वकारिता ॥ तामादाय कुरङ्गाक्षीमिहायातमरुड माम् । पृष्ठागतः पतिस्तस्या नकुलः पन्नगं यथा ॥ मां विनिर्जित्य युद्धेन प्रापय्य च दशामिमाम् । स जगाम निजं स्थानं गृहीत्वा गृहिणीं निजाम् ॥ तदेवं व्यसनाम्भोधौ मग्नो येनाहमुद्धृतः । स निष्कारणबन्धुस्त्वं महात्मन् ! मम वर्तसे ॥ अतो रूपपरावर्तविद्यामादाय मे प्रियम् । कतुमर्हसि यत् सन्तः प्रार्थनाभङ्गभीरवः ॥ परोपरोधप्राधान्यादग्रहीत्त पुरन्दरः। परस्त्रीसंगमोहिमः स्वस्थानं सूर्पको ययौ । अथ सज्जनवत्तत्र सुखदः स्फुरितो मरुत् । जिनवाक्यमिवापास्तरजोगन्धपयोऽपतत् ॥ पुष्पवृष्टिरभूत्सृष्टेः पञ्चवर्णतयोत्कटा। साधोर्गुण इव व्योन्नि जजृम्भे दुन्दुभेनिः । क्रीडासन जगल्लक्ष्म्याः स्वर्णपद्मं व्यधुः सुराः । निषण्णः केवली तत्र राजहंस इवोज्वलः । देशनां कर्तुमारेभे सदेवनरपर्षदः । तं नत्वा विस्मयस्मेरः कुमारो न्यषदत्पुरः ॥ जन्तुघातो मृषावादः स्तेयं युवतिसङ्गमः । परिग्रहश्च पञ्चामी मुच्यतां पापहेतवः ॥ इति श्रुत्वा भवोद्विग्नो निजगाद पुरन्दरः। भगवन् ! सर्वथा कर्तुं त्वदुक्तमहमक्षमः ॥ परस्त्रीत्यागमात्रं तु करिष्ये जीवितावधि । यद्विपाको मया दृष्टः संप्रत्येवातिदारुणः ॥ Page #414 -------------------------------------------------------------------------- ________________ ३३७ प्रस्तावः] परस्त्रीविरतौ पुरन्दर-कथा । गुरुर्जगाद पुण्यात्मन्निदमेवातिदुष्करम् । इदमेव नरामय॑निर्वाणश्रीनिबन्धनम् ॥ इदं विद्धता भद्र ! त्वया सर्वमनुष्ठितम् । इदं पालयतो भावी महानभ्युदयस्तव ॥ ततः केवलिनं नत्वा परस्त्रीपरिहारतः । कृतार्थ मन्यमानः स्वं कुमारोऽगानिजं गृहम् ॥ अन्यदा सुन्दरोद्देशदेशदर्शनलालसम् । कश्चिन्मागधमेकान्ते पप्रच्छ नृपनन्दनः ॥ किं त्वया भ्राम्यता पृथ्वीं दृष्टं किमपि कौतुकम् । सोऽवोचच्चेत्तत्रार्थे शुश्रूषा तन्निशम्यताम् ॥ अस्ति भोगिवधूभोग्याभोगं भोगपुरं पुरम् । पातालपुरवचित्रमशेषश्रीविभूषितम् ॥ तत्र शत्रुञ्जयो राजा शस्त्रशास्त्रकृतश्रमः। शिरांसि धूनयामास विद्विषां विदुषां च यः ॥ गिरीशस्येव गङ्गोमे वे देख्यौ तस्य वल्लभे । एका रत्नवती नाम द्वितीया मदिरावती ॥ शुद्धबुद्धिरिवासूत नीतिं रत्नवती सुताम् । रामणीयकविस्फूर्जत्कीर्ति नाना कलावतीम् ॥ यस्याः शरीरसौन्दर्य विभाव्य भुवनाद्भुतम् । हियेव दर्शनं लोके न यच्छन्ति सुराङ्गनाः ॥ कलाकलापे सकले कलयामास कौशलम् । सा क्रमान्मदनक्रीडावनं प्राप च यौवनम् ॥ रूपादिभिरपश्यन्ती पुरुष तुल्यमात्मनः । पुरुषवेषिणी साऽभूदित्याश्चयं मयेक्षितम् ।। इत्याकये दिवास्तां निशितासिकरो निशि । अनिवेद्यैव कस्यापि कुमारो निर्ययौ पुरात् ॥ स सरोऽद्रिसरिद्रामनगराकरसङ्घलाम् । भुवं भ्राम्यस्तरुस्तोमरम्यां प्राप महाटवीम् ॥ मध्याह्रातपतप्तोऽसौ तरुमूले कृतस्थितिः। महापुरुष! मां रक्षेत्यशृणोत्करुणस्वरम् ॥ Page #415 -------------------------------------------------------------------------- ________________ ३३८ कुमारपाल प्रतिबोधे केनापि पीड्यते काचित् वराकीति स चिन्तयन् । बिभ्रत् कृपां कृपाणं च तं शब्दं प्रत्यगाद्भुतम् ॥ सोऽपश्यत् काननस्यान्तः स्त्रीमेकां कलशस्तनीम् । पद्मास्यां पल्लवाताम्रपाणिपादां मृगेक्षणाम् ॥ दिक्षु चक्षुः क्षिपन् कश्चिदृष्ट्वा तत्र मानुषम् । आबभाषे कुमारस्तां कस्त्वां भद्रे ! विबाधते ॥ स्त्री यतः प्रभृति दृष्टस्त्वं तदादि मदनः प्रभो ! । मां पीडयति पञ्चेषुरप्य संख्यैरिवेषुभिः ॥ त्वमेव मदनस्पट्ट शरणं मम नापरः । तत्त्वं निजभुजस्तम्भमध्यमारोप्य रक्ष माम् ॥ कुमारः त्वां परस्त्रीं कथं भद्रे ! स्वकराभ्यां स्पृशाम्यहम् | स्त्री - पुरुषस्य परैव स्त्री सर्वेति प्राज्ञ ! चिन्तय ॥ कुमार: यद्यप्येवं तथापि त्वं मम नासि परिग्रहे । स्त्री महान्तो नाथ ! मन्यन्ते जगत्सर्वं परिग्रहे कुमार: तथापि तव सम्भोगः करोति दुरतिक्रमम् । उभयोर्लोकयोः वमतस्त्वां कथमाद्रिये ॥ स्त्री स्मरार्त्ता सानुरागाऽहं स्वामिंस्तन्मम सङ्गमः । कुर्यात्तव ममाप्येभयोर्लोकयोः सुखम् ॥ कुमार: सर्वथा न करोम्ये परस्त्रीस्पर्शपातकम् । ततः किममुना साकं त्वया वाक्कलहेन मे ॥ इत्युक्त्वा स वनात्तस्मान्निर्गत्य वलितोऽग्रतः । तमाचचक्षे साक्षेपमेकः शस्त्रीकरः पुमान् ॥ [ चतुर्थ: Page #416 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] परस्त्रीविरतौ पुरन्दर-कथा | परस्त्रीविप्लवं कृत्वा मागास्तिष्ठ पुरो मम । तस्य सिंह इवेभस्य कुमारः संमुखः स्थितः ॥ जगाद च सदैवाहं परस्त्रीणां पराङ्मुखः । संमुखः परस्त्रीणां ब्रूहि यत्तेऽभिवाञ्छितम् ॥ दिव्यरूपधरो भूत्वा सोऽब्रवीत्तिष्ठताग्रतः । सर्वत्र शुचयो धीरा इति सत्यीकृतं त्वया ॥ अहं स्वामी वनस्यास्य व्यन्तरः पिङ्गलाभिधः । अद्य वेलावनेऽम्भोधेर्मित्रपार्श्वमहं गतः ॥ निवृत्य यावदायातस्तावद्वीक्ष्ये निजां प्रियाम् । प्रार्थनां तव कुर्वाणां प्रच्छन्नोऽहं स्थितस्ततः ॥ तृणवत्तामवज्ञाय यत्त्वं सत्त्वमहोदधिः । प्रस्थितोऽसि तदाश्चर्यं दुष्करं किमतः परम् ॥ तुष्टोऽहं किं ददे तुभ्यं अथावादीत्पुरन्दरः । भद्र ! किं न त्वया दत्तं ददता दिव्यदर्शनम् ॥ तस्मै याच्ञानभिज्ञायाप्यमोघं देवदर्शनम् । इति जल्पन् सुरश्चिन्तारत्नं दत्वा तिरोदधे ॥ चिन्तारत्नप्रभावेण प्राप्तसर्वसमीहितः । • त्यागं भोगांश्च कुर्वन् स क्रमाद्भोगपुरं ययौ ॥ राजपुत्रीमुपायेन पश्यामीति पुरन्दरः । वामनः समभूद्रूपपरावर्तनविद्यया ॥ कथागीतादिभिः कुर्वन् पुरलोकस्य विस्मयम् । जगाम वामनः ख्यातिं गुणा हि यशसः पदम् ॥ अन्यदाऽऽश्चर्यकारीति नृपेणाहूय वामनः । त्वमस्मत्सन्निधौ तिष्ठेरित्युक्तः स तथाऽकरोत् ॥ कलाविद् वामनश्चायमिति जातकुतूहला । चेटीं प्रेष्यात्मनः पार्श्वे तमाहृत कलावती ॥ सा प्रीतिमगमद् दृष्टे वामनेऽपि नृपात्मजे । कुर्यात् कुमुदिनीं स्मेरां मेघच्छन्नोऽपि चन्द्रमाः ॥ दृष्ट्वा राजसुतां हृष्टो दध्यौ मनसि वामनः । अस्यां प्रकर्षमारूढं रूपनिर्माणकौशलम् ॥ वक्त्रं चन्द्रविजित्वरं यदधरो बन्धूकबाधाबुधः ३३९ Page #417 -------------------------------------------------------------------------- ________________ ३४० कुमारपालप्रतिबोधे ध्रुवम् ॥ कण्ठः कम्बुविडम्बकोऽक्षियुगलं नीलोत्पलश्रीहरम् । पाणिद्वन्द्वमशोकपल्लवरुचां लुण्टाकमस्यास्ततः कोऽप्यन्यत्कृतपूर्व सृष्टिमहिमा धातुः प्रयत्नो अथ पृष्टः कलावत्या कुत्रत्योऽसीति वामनः । विलासपुर वास्तव्यो ऽस्मीति स प्रत्यपीपदत् ॥ किं तत्र नगरे किञ्चिदस्ति वस्त्वद्भुतं वद । इति प्रोक्ते कलावत्या साकूतं वामनोऽब्रवीत् ॥ तत्र सिंहरथो राजा तस्य पुत्र पुरन्दरः । यः सौन्दर्यकलौदार्यविक्रमादिभिरद्भुतः ॥ इत्याकर्ण्य कुमारं प्रत्यनुरागं चकार सा । को वा न रज्यते लोकः श्रुतैरप्यद्भुतैर्गुणैः ॥ त्यक्तान्यसर्वव्यापारा चिन्तयन्ती पुरन्दरम् । योगिनीव परात्मानं दिवसानि निनाय सा ॥ आसने शयने रात्रौ दिवसे भवने वने । नाससाद रतिं कापि शफरीव स्थले स्थिता ॥ जलार्द्रासुमनःशल्याचन्द्रचन्दनपञ्चमान् । प्रपञ्चितवपुस्तापान् मेनेऽग्नीनिव पञ्च सा ॥ इतश्च गीतं शृण्वन्त्या वामनस्य मनोहरम् । मदनो मदीरावत्या मनो बाणैरताडयत् ॥ सा निशीथे नृपं सुतं त्यक्त्वोत्थाय शनैः शनैः । प्रस्थिता वामनभ्यर्णमङ्गरक्षैरलक्षिता ॥ विबुद्धो नृपतिः कासौ चलितेति विचिन्तयन् । मन्दं मन्दं पदन्यासमन्वगान्मदिरावतीम् ॥ गत्वा व्यबोधयद्देवी वामनं मधुरोक्तिभिः । करिष्यति किमेषेति ज्ञातुं छन्नो नृपः स्थितः ॥ वामन: - ( देवीमालोक्य ) देवता सदृशी का त्वम् ? देवी वामनः अनागतासि किं कर्तु देव्यहं मदिरावती | [ चतुर्थ: Page #418 -------------------------------------------------------------------------- ________________ प्रस्तावः ] परस्त्रीविरतौ पुरन्दर-कथा। ३४१ देवी कामार्ता त्वामुपासितुम् ॥ वामन: कुरूपो धनहीनोऽहं मुग्धे ! किं मामुपस्थिता । रूपनिर्जितकन्दर्पः पृथ्वीनाथः पतिस्तव ।। हंसं हित्वा कलयसि बकं रत्नमुत्सृज्य धरले __ काचं कार्तस्वरमवगणय्यारकूटं बिभर्षि । दुग्धं त्यक्त्वा पिबसि विकले ! काञ्जिकं यद्रिमुच्य क्षोणीनाथं रचयसि रुचिं सेवितुं वामनं माम् ॥ राजा (स्वगतम्)साधु वामन ! धन्योऽसि यः स्तौष्यन्यं स्वनिन्दया । स्वं निर्गुणमपि प्रायो मन्यन्ते गुणिनं जडाः ॥ देवी तदेव सुन्दरं तस्य यद्यस्य प्रतिभासते। विमुच्य करभश्चूतं करीरे कुरुते रतिम् ॥ तन्नाथ ! किं विचारेण मद्वचः कुरु सत्वरम् । प्रियस्त्वं मे नरेन्द्रस्तु द्वेष्यो वार्धकदूषितः ।। राजा (स्वगतम्)ताश्चटूक्तीः पुरा श्रुत्वा देवीवदननिर्गताः। चटूक्तीः सांप्रतं शृण्वन्न किं हृदय ! भिद्यसे॥ वामन: चक्षुषाऽपि निरीक्षेऽहं नान्यामपि परस्त्रियम् । किं पुनर्भवती भद्रे ! महाराजस्य वल्लभाम् ॥ राजा (स्वगतम् )शरीरेणैव वत्स ! त्वमहो! वामन ! वामनः । कर्मभिः पुनरुत्तुङ्गस्त्वमेव जगतोऽप्यसि ॥ देवी परस्त्री किमहं मूर्ख ! या त्वां स्वयमुपस्थिता। परस्त्री कथिता सा हि या बलादुपपद्यते ॥ . Page #419 -------------------------------------------------------------------------- ________________ ३४२ कुमारपालप्रतिबोधे [चतुर्थः वामनः परस्त्री सेवितुं जातु चित्तमुत्सहते न मे । जननीव नमस्कार्या त्वं देवि ! मम तहज ॥ देवी करोषि यदि मे वाक्यं यदिच्छसि ददामि तत् । भविष्यत्यन्यथा मूढ ! सन्देहो जीवितेऽपि ते ॥ वामनः अखण्डितचरित्रस्य मृत्युरप्यस्तु मे वरम् । लभ्यते यदनाचारात् साम्राज्येनापि तेन किम् ।। इति प्रार्थयमानासौ वामनेन निराकृता। विलक्षीभूय संप्राप स्वस्थानं मदिरावती ॥ . राजाऽपि शयने गत्वा चिन्तयामास चेतसि । अहो ! दुश्चरितं स्त्रीणां विचाराणामगोचरः॥ अकृतान्याङ्गनासङ्गं सर्वाभीष्टार्थपूरकम् । मां विहाय विधत्ते हा ! किमेषा वामने मनः ॥ प्रेमसर्वस्वशंसीनि कुर्वत्यपि चटूनि मे। रमतेऽसौ हहान्यत्र वेत्ति स्त्रीचरितं हि कः ॥ किं तडित्करिकर्णाद्या येन द्रव्येण निर्मिताः। स्त्रीणां चित्तस्य निर्माणे तदेव विधिनादृतम् ॥ धिमां विषयगृद्धं यद्विषयाः स्त्रीनिबन्धनाः। स्त्रीणां चरित्रमीदृशं यद्वक्तुमपि नोचितम् ॥ अहो ! मे मन्दभाग्यत्वं कालेनैतावतापि यत् । नैकोऽपि समभूत् पुत्रो यं राज्ये स्थापयाम्यहम् ॥ कलावत्यपि चेत्कुच्चित्तं राजसुते कचित् । तत्तमेव निजे राज्ये निवेश्य व्रतमादे ॥ इति चिन्ताजुषो राज्ञः प्राज्यानर्थनिबन्धनम् । जवाद्विषयतृष्णेव निशा नाशं समासदत् ॥ रुडदृष्टिस्तमस्तोमः प्राप मोह इव क्षयम् । दोषान्तमुद्यं लेभे विवेक इव भास्करः ॥ अत्रान्तरे प्रतिहार्या विज्ञप्तः पृथिवीपतिः। Page #420 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] परिग्रहपरिमाणे हरिविक्रम - कथा | देव ! चित्तं कलावत्या यन्न रेमे नरे कचित् ॥ साम्प्रतं वामनाख्याते राजपुत्रे पुरन्दरे । बोत्कण्ठं तदस्वस्थं न क्वापि लभते रतिम् ॥ इति श्रुत्वा नृपो हृष्टः कलावत्या गृहं ययौ । आहूय वामनं तत्र निजगाद सगौरवम् ॥ छन्नरूपस्त्वमेवासि राजपुत्रः पुरन्दरः । उत्तमैश्चरितैर्ज्ञातस्तदात्मानं प्रकाशय ॥ राजा रजनीवृत्तान्तं जानातीति विचिन्त्य सः । अहो ! देवस्य दक्षत्वं इत्युक्त्वा स्वमदर्शयत् ॥ जगाद च निशम्याहं राजपुत्रीं गुणोज्ज्वलाम् । कृतरूपपरावर्तः कौतुकाद्रष्टुमागतः ॥ मङ्गलार्थं पुरस्कृत्य कुचकुम्भौ नृपात्मजा । प्रेमाद्री तन्मुखे दृष्टि पुष्पवृष्टिमिवामुचत् ॥ राजा तमद्भुतं दृष्ट्वा निजां पुत्रीं च तादृशीम् । अवोचदनयोर्युक्तः सम्बन्धस्तुल्यरूपयोः ॥ प्रशस्तेऽह्नि शुभे लग्ने विभूत्याऽतिप्रकृष्टया । अकारयत्तयोर्भूपः पाणिग्रहणमादात् ॥ कृतार्थः पार्थिवो राज्ये स्थापयित्वा पुरन्दरम् । प्रतिपेदे स्वयं दीक्षामाहतीं गुरुसन्निधौ || एवं परस्त्रीनियमात् प्रकृष्टां पुरन्दरः प्रापदिहापि ऋद्धिम् । परत्र चासादितवाञ्छितार्थो गीर्वाणमिर्वाणसुखानि लब्धा ॥ इति परस्त्रीविरतौ पुरन्दरकथा ॥ 7 दुपय- चउप्पय- धण-धन्न-खेत्त- घर - रुप्प - कणय - कुष्पाण जं परिमाणं तं पुण अणुब्वयं पंचमं बिंति ॥ जीवो भवे अपारे गरुय परिग्गह भरेण अक्कतो । दुह-लहरि-परिक्खित्तो बुड्डइ पोओ व्व जलहिम्मि ॥ धम्माराम - खयं खमा-कमलिणी-संघाय - निग्घायणं मज्जाया तडि पाडणं सुह-मणो-हंसस्स निव्वासणं । बुढि लोह - महण्णवस्स खणणं सत्ताणुकंपा-भुवो ३४३ Page #421 -------------------------------------------------------------------------- ________________ ३४४ कुमारपालप्रतिबोधे [ चतुर्थः संपाडेइ परिग्गहो गिरिनई-पूरो व्व बटुंतओ॥ लोह-परिचत्त-चित्तो जो कुणइ परिग्गहस्स परिमाणं । सो परभवे परिग्गहमपरिमियं लहइ नागो व्व ॥ अत्थि एत्थेव दीवे भारहे वासे कुसुमपुरं नयरं । दढे मज्झट्ठियमत्व-वित्थरं हरिउमुज्जया चोरा । फलिह-भवणेसु विरमंति भित्ति-हयमत्थया जत्थ ॥ तत्थ सीहविकमो राया। जस्स समरम्मि दटुं विमुक्का-कोसं करम्मि करवालं । हारिवडिय व्व सहसा कोसं मेल्लंति रिउणो वि ॥ तस्स सयलंतेउर-सारा तारा देवी । तीए गब्भ-संभूओ रुवाइ-गुणेहिं भुवणच्छरिय-भूओ सयल-कला-कलाव-कुलहरं हरिविक्कमो कुमरो। कयाइ वियड्ड-गोट्ठीए ठियस्स तस्स पढियं केणावि निय-पुन्न-परिक्खाए देस-वेस-भासा-विसेस-विन्नाणं । नव-नव-कोउग-दंसणमेगत्त ठियाण न हवंति ॥ इमं सोऊण चिंतियं कुमारेण मए देसंतरं गंतव्वं ति । तओ कस्सवि अकहिऊण रयणीए निग्गओ कुमारो । परिभमंतो पत्तो कंचणउरं । तत्थ पओसे पविसि पयहो । पहरण-पाणि-पाइक्क-परिक्खित्ताई पिहियाइं पओलिदाराई दह्ण नियत्तो पसुत्तो परिसराराम-मज्झे पल्लव-सत्थरे । पहाय-प्पायाए रयणीए पबुद्धो पेच्छए पुरओ गयणंगणे अणप्प-मणि-देप्पमाणं विमाणं । तम्मज्झ-गयाए गरुडारूढाए कणयावदाय-देहाए चक्क-दिवि-डिक्किय-कराए देवयाए भणिओ सो-भो कुमार ! आरोहसु विमाणमेयं । तुहाणयणत्थमेत्थागया अहं । तेण तं पणामऊण कयंजलिणा जंपियं-देवि ! का तुमं, कत्थ किमत्थं वा नेसि मं? । देवयाए भणियं-कुमार ! अस्थि एसा विसाल-साला विसाला नयरी। तत्थ इक्वागु-कुल-कमल-मूरो सूरो राया। तस्साहं कुलदेवया चक्केसरी । सो राया संपयं अपुत्तो पत्तो पर-लोयं । तस्स गोत्तिया रज्जत्थिणो पयट्टा कलहिउं, अणिया पहाणेहिं-भो ! किं कुल-क्खयं कुणह । अचेमो चक्केसरि-कुल-देवयं । सा जं भणिस्सइ सो राया होहि त्ति । तहेव तेहिं कए वुत्ता मए गुत्तिया-नत्थि तुम्ह रज-जुग्गया। जं पुरिसमहं रजे ठावेमि करेह तस्स पय-सेवं । रज्जं पुण पाविजइ पुन्नेहिं पुराणुचिन्नेहिं ॥ Page #422 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] परिग्रहपरिमाणे हरिविक्रम - कथा | मुणिडं तुमं अवहिणा इहागयं आगयाहमाणेडं । हरिविक्कम - कुमर ! तओ लहु आरोहसु विमाणमिणं ॥ तो आरूढो कुमरो गयं विमाणं नरिंद-भुवणम्मि । सयल - पहाण - समक्खं ठविओ देवीए सो रज्जे ॥ देवीइ तस्स दिन्नं चूडारयणं अणप्प-माहप्पं । जत्थ सिरत्थे निवडंति मुच्छिया महियले रिउणो ॥ सव्वेहिं विसो नमिओ नयरम्मि महसवो समारडो । आहरण-रयण-वुट्ठि काऊण तिरोहिया देवी ॥ नएण रज्जं कुर्णतस्स तस्स अन्नया आगया करहमारूढा दुवे पुरिसा । विन्नत्तो तेहिं राया एगंते-अस्थि निय- विश्व - विहिय सुरपुर-पराजयं जयपुरं नयरं । तत्थ पच्चत्थि - पत्थिव-दुज्जओ जयो राया । तस्स रद्द व्व सुंदरी रहसुंदरी देवी । रज्ज - सुहं सेवंताण ताण लच्छि व कमलच्छी जाया जयलच्छी धूया । तीए जम्म- दिणे कहियं जोइसिएण, जहा - एसा कन्नगा चउन्हं रज्जाणं सामिणो पत्ती होहि त्ति । सा संपयं पवन्ना तारुन्नं । रन्ना अन्न-रज्जलाभत्थिणा सयं चेव सा परिणेउमारडा । विन्नत्तो पहाणेहिं राया - देव ! उभय- लोय- विरुद्धं ति न जुत्तं काउमेयं ति । जओ ३४५ जेण कुलक्कमु लंघियह अवजसु पसरह लोइ । तं गुरु-रिद्धि-निबंधणु वि न कुणइ पंडिओ कोइ ॥ ता रज्ज-कारणं पि हु धूय त्ति इमा परस्स दायव्वा । जइ सोवण्णिय छुरिया हंतव्वो किं तओ अप्पा ॥ रन्ना भणिया पहाणा - तहावि अन्नस्स न दायव्वत्ति, विणासेह एयं । तओ तेहिं कया कन्ना पच्छन्ना । कहियं रन्नो विणासिय त्ति । तं जीवंति नाऊण कुडो राया तेसिं । तओ तेहि पेसिया अम्हे तुम्ह पासं, विन्नन्तं च इमं, जहा – एस राया अणायार- परो पर लोग - परम्मुही मह - महुर - विसयासत्तो सत्त-रहिओ हिओवएस पि विसं व मन्नए । तुमं पुण एयविवरीओ रायरिसी । ता जइ एगागी आगच्छसि तो इमं दुरप्पाणं परिचयामो त्ति । रन्ना चिंतियंजुत्तमिणं । जं सामी वि मुक्कमज्जाओ मुचइ त्ति । जं पुण 'जइ एगागी आगच्छसि'त्ति तं किं फलं । हुं नायं, सत्त परिक्खण फलं ति । तओ रज्जसुत्थं काऊण गओ तेहि सह जयपुरं । पडिच्छिओ पहाणेहिं । परिणाविओ पच्छन्नं जय ४४-४५ Page #423 -------------------------------------------------------------------------- ________________ ३४६ कुमारपालप्रतिबोधे [ चतुर्थः लच्छि । पच्छा पयासिओ लोए । निवेसिओ रज्जे । निग्गओ नयराओ सयं चेय जओ । अणुरत्त-पयइ-वरगं पालइ रजं हरिविकमो।। अन्न-दिणे सिरिपुर-जयर-सामिणा चंडसेण-राएण । निय-दयं पट्टविउ भणिओ हरिविक्कमो एवं ॥ जो तुह पुव्व-नरिंदेहिं मज्झ दिन्नो निरंतरं दंडो । तं संपइ देसु तुमं पि अन्नहा होसु रणसज्जो ॥ जो पुव्व-पत्थिवेहि दिन्नो दंडो तमेव संभरसु । देमि न दंडमहं पुण वेत्तुं वंछामि तुह पासे ॥ इय हरिविकमराएण जंपिए नियपुरं गओ दूओ। गंतूण तेण कहियं पुव्वुत्तं चंडसेणस्स ॥ तं सोउं सो कुविओ चलिओ चउरंग-सेन्न-परियरिओ । तत्तो पत्तो हरिविक्कमो विनिय-देस-सिमंते ॥ दुण्हिवि दलाइं मिलियाई ताण जायं जएक-चित्ताणं । कुड्ड-वसागय-सुर-खयर-सिद्ध-रुद्धंबरं जुद्धं ॥ पहरण-संघ-समुच्छलंत-हुयवह-फुलिंग-छउमेण । खुर-रय-घणंधयारे रणम्मि रेहति खजोया॥ हरिविक्कम-सेन्नेणं जलहि-जलेणेव उच्छलंतेण । निव-चंडसेण-सेणा नइ व्व पच्छामुही विहिया ॥ तो चंडसेण-निवई कुविओ उद्वेइ पबल-बल-कलिओ। हरिविक्कम-सेनं मंदरो व्व जलहिं विलोडेइ ॥ थक्को एक्को हरिणो हरि व्व हरिविक्कमो पुरो तस्स । रवि-मंडलं व दित्तं सिरम्मि चूडामणिं काउं॥ चूडामणि-माहप्पेण चंडसेणस्स आगया मुच्छा। पडियाइं पहरणाई हत्थेहिंतो ससिन्नस्स ॥ हरिविक्कम-सुहडेहि गहिओ पुंजीकयाई ताई पुरो । तत्तो चूडारयणं लिराउ ओसारियं रन्ना ॥ सत्थी हूओ दद्दूण चंडसेणो ससिन्नमप्पाणं । पहरण-रहियं हय-विकमं च चिंतइ विसन्न-मणो ॥ एस हरिविक्कम-निवो अणन्न-सामन्न-पुन्न-पब्भारो । देवय-कय-सन्निज्यो मणुस्समेत्तं न होइ फुडं ॥ Page #424 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] परिग्रहपरिमाणे हरिविक्रम-कथा | जं इमिणा सह जुद्धं पारद्धं तं मए कयभजुत्तं । जो अप्प-पर-विसेसं न मुणइ सो होइ हसणिजो ॥ हा दंसिउं असक्को जणस्स वयणं अहं अजस - कसं । ता किं करेमि संपइ हुं नायं जामि वण- वासं ॥ तो हरिविक्कम-पुरओ आगंतुं गिन्ह मज्झ रजमिणं । इय भणिउं वन- वासं संपत्तो चंडसेण- निवो ॥ हरिविक्कमो सिरिउरं गंतॄण करेइ तत्थ रज्ज - ठिइं । अह पुरिसा कुसुमपुराउ आगया जणय-पट्टविया ॥ वच्छ ! अहं तुह विरहे दुहं ठिओ संपयं गिलाणोम्हि । ता निय-रज्जं गिन्हसु इमं ति पुरिसेहिं विन्नन्तं ॥ तो तत्थ रज्ज-सुत्थं काउं हरिविक्कमो जणय- पासं । चलिओ चउरंग चमूचमढिय- फणिराय - फणचक्को ॥ सो पत्तो कुसुमपुरं पणओ जणयस्स तेण अहिसित्तो । रजे गुरु-रिडीए अह पर - लोयं गओ जणओ ॥ सो भूरि कणय - कोसं पयाव- पडिहय-पयंड- पडिवक्खं । करि- - तुरय-रह- समग्गं तिवग्ग सारं कुणइ रज्जं ॥ अह अन्नया निसाए पच्छिम - जामम्मि सुह-विउद्धस्स । जाया रन्नो चिंता पुव्व-भवे किं मए विहियं ॥ जं रज्जाण चउन्हं इमाण सामित्तमुत्तमं पत्तं । इय चिंतं कुणमाणस्स निवइणो उग्गओ सूरो ॥ उज्जाण - वालएणं विन्नत्तं ताव देव ! उज्जाणे । सुर-कय-कमल- निसन्नो केवल नाणी कहइ धम्मं ॥ तो परितुट्टो राया जयलच्छी-संगओ गओ तत्थ । नमिरं गुरुं निसन्नो धम्मक सोउमादत्तो ॥ समए पुट्ठे रन्ना निसाइ जं चिंतियं चरम- आमे । केवलिणा भणियं सुण नरिंद ! जं पुच्छियं तुमए ॥ पुव्व भवे आसि तुमं सिरिनयर - पुरम्मि भावगो नागो । नागसिरि से भज्जा दुण्हवि नेहेण जंति दिना ॥ अन्न- दियहम्मि तेसिं पुरओ पुरिसेण भणियमेक्केण । जं अच्छरियं वित्तं इहेव नयरश्मि तं सुणह ॥ ३४७ Page #425 -------------------------------------------------------------------------- ________________ ३४८ कुमारपालप्रति संतराओ कत्तो वि आगओ इह पुरे नरो एक्को । सयल - कला-कुल- गेहं रूवेण विणिज्जियांगो ॥ सो महिलाइ नव-जीव्वणाए दट्ठूण मयण- विहुराए । नीओ स-हिं तंबोल- भोयणाईहिं गोरविओ ॥ ती सह विसय-सुहं सेवतो सो ठिओ कवि दियहे । अन्न- दिणे अन्नाए नारीए कहवि सो दिट्ठो ॥ तीए वि नियं गेहूं नीओ काऊण गरुय- सम्माणं । विसय-सुहं सेवंती तीइ धरिओ चिरं कालं ॥ तस्स कए अन्नोन्नं दुन्निवि नारीउ ताउ कलहंति । अह कहमवि पढमाए एसो निय-गेहमाणीओ ॥ तस्स निसाए सुत्तस्स मत्थयं छिंदिऊण पठ्ठवियं । गेहम्मि सवत्तीए पयंपिया सा पुणो एवं ॥ जइ तुह इमम्मि नेहो इमस्स ता मत्थएण सह कुणसु । जलण - पवेसमहं पुण एयकबंधेण सह काहं ॥ तो जलणम्मि पविट्ठाउ दोवि महिलाउ नेह गहिलाओ । अविमरिसिय- कारितं अकित्तिमं काम विहुराण ॥ तं असमंजसमायन्निऊण नागो भणेइ संविग्गो । इत्थीसु असंतोसो इमस्स जाओ मरण हेऊ ॥ तोऽहं संतोस कए गेहामि परिग्गहस्स परिमाणं । तं गेहइ सकलत्तो नागो गंतुं गुरु- समीवे ॥ तप्पभिइ होइ नागो आजम्मं एग-दार संतुट्ठो । नागसिरी उण मणसावि कुणइ पर- पुरिस - परिहारं ॥ जिण-भवण- पडिम- प्याउ कारवइ पुत्थए लिहावेइ । साहूण देइ दाणं सन्निज्झं कुणइ सड्डाणं ॥ एवं मुच्छा-रहिओ नागसिरीए पियाइ सह नागो । धम्मे धणं निजुंजइ खंडइ न परिग्गह- पमाणं ॥ अन्न- दिणे आगंतुं नागं वागरइ वाणिओ एको । तुह पिउ-दव्वं वेत्तुं पत्तो संतरम्मि अहं ॥ तत्थेव ठिओ कारण वसेण दव्वेण तेण तत्थ मए । दव्वं बहुयमुवज्जियमिहि पुण आगओ इत्थ ॥ [ चतुर्थः Page #426 -------------------------------------------------------------------------- ________________ प्रस्तावः] ३४९ परिग्रहपरिमाणे हरिविक्रम-कथा । ता पिउ-व्वं गिण्हसु तुम इमं तो पयंपए नागो। जइवि मह जणय-व्वं तहावि गेण्हामि नाहमिणं ॥ जं इमिणा गहिएणं खंडिजइ मह परिग्गह-पमाणं । तेण भणिओ वि पुण पुण जाव न गेण्हइ धणं नागो॥ ता रयण-भूसण-धरो तियसो होऊण सो भणइ एवं । तुममेव नाग ! धन्नो पसंसिओ जो सुरिंदेण ॥ नागो जंपइ कह तत्थ मह पसंसाइ अवसरो जाओ। कहियं सुरेण एवं सकस्स सहा-निसन्नस्स ॥ पय-पणमत्थमेको पत्तो तियसो इमस्स सीसाओ। पडियं चूडारयणं तं गहियं अन्न-तियसेण ॥ तो झत्ति कण्हराइए पविसणत्थं पलायमाणो सो। वजेण हओ हरिणा सिरम्मि अन्नायकारि त्ति ॥ तं कदंतं दह मए हरी जंपिओ जइ सुरा वि। लोभ-ग्गहेण गहिया गिण्हंति परस्स रयणाई॥ ता मुत्तूण मुणिंदे नरलोए नत्थि कोवि निल्लोभो । हरिणा भणियं चिट्ठइ सिरिनयरे सावगो नागो ॥ निल्लोभ-चकवही जो सपरिग्गह-पमाण-भंग-भया । तुह संतियं ति भणियं पि ढोइयं गिण्हइ न व्वं ॥ तं सोउं रयणसिहो सुरो अहं तुह परिक्खण-निमित्तं । इत्थागओम्हि हरिणा पसंसिओ भद्द ! तुममेवं ॥ भणियं सुरेण मह कहसु किं पि किचं करेमि जं तुज्झ । नागेण जंपियं भद्द ! नत्थि मह किं पि करणिजं ॥ तियसो गओ सठाणं कालेण स-भारियाइ सह नागो। स-परिग्गह-परिमाणं णिहोसं पालिऊण मओ ॥ सोहम्मे संपत्तो तत्तो चविलं तुमं समुप्पन्नो। नागसिरी तुज्झ पिया जाया नरनाह ! जयलच्छी॥ तो जाय-जाइसरणाइं दोवि जंपति सच्चमेयं ति । संवेग-परिगयाइं पुत्तं ठविऊण निय-रज्जे ॥ सव्वं परिग्गहं वज्जिऊण गेण्हंति दोवि पव्वजं । काऊण तवं तिव्वं गयाइं सग्गं च मोक्खं च ॥ इति परिग्रहपरिमाणे हरिविक्रमकथा । Page #427 -------------------------------------------------------------------------- ________________ ३५० [ चतुर्थः कुमारपालप्रतिबोधे दससु दिसासुं जं सयल-सत्त-संताण-ताण-कय-मइणो । गमण-परिमाण-करणं गुणव्वयं विति तं पढमं ॥ जीवो धणलोभ-ग्गह-गहिय-मणो जत्थ जत्थ संचरइ । विद्दवइ पाणिणो तत्थ तत्थ तत्तायपिंडोव्व ॥ संतोस-पहाण-मणो दिसासु जो कुणइ गमण-परिमाणं । सो पावइ कल्लाणं इत्थवि जम्मे सुबंधु व्व ॥ तं जहाजंबू-जंबीर-कयंब-अंब-निउरंब-बंधुरारामा । जंबुद्दीवे भरहे कोसंबी नाम अत्थि पुरी ॥ पसरंत-परुप्पर-पणय-कलह-कोवेण अकय-जोगेण । मिहुणाण कुणइ पीडं चंदो च्चिय जत्थ रयणीसु॥ तत्थासि वीरसेणो नरेसरो नीइ-कंदली-कंदो। पणमिर-पत्थिव-मत्थय-कुसुमावलि-लीढ-पयवीढो ॥ तस्सासि माणणिज्जो जिणदत्तो नाम सावओ सेट्ठी। तस्स तणओ सुबंधू गहिय-कलो जुव्वणं पत्तो॥ रइ-सरिस-ख्व-रेहं सुनंद-वणियस्स वसुमई धूयं । गुरु-विहव-वित्थरेणं पिउणा परिणाविओ एसो॥ धयवड-चवलत्तणओ समत्त-भावाण भव-समुत्थाण । पंच-नमोकार-परो पंचत्तमुवागओ सेट्ठी ॥ जह वच्चा किरण-गणो अत्थमयंतेण सह दिणंदेण । तह अत्थमिओ अत्थो जणएण समं सुबंधुस्स ॥ धण-वजिओ सुबंधू बंधुयणस्स वि असम्मओ जाओ। सो चेव पिओ पायं जणस्स जं सेवए लच्छी ॥ अह अन्नया पयहो विउत्त-जण-मीण-हणण-केवघो। कय-तरुण-मण-प्पमओ महुसमओ मयण-दप्पमओ ॥ नच्चंत-रमणि-कंकण-कलाव कल-सद्द-पबोहिय-कुसुम-चाव। . अच्छेरय-रंजिय-तरुण-सत्थ सुर-घरिहिं हुंति रहजत्त जत्थ ॥ जहिं कुसुम-गंध-लद्वालि-जाल Page #428 -------------------------------------------------------------------------- ________________ प्रस्तावः] दिग्बते सुबंधु-कथा । रव-भरिय-सयल-दिस-चकवाल । नीसेस-जगत्तय-विजय-सज्जु __ जंपति व मयण-नरिंद-रज्जु॥ जहिं रत्त-सहहिं कुसुमिय-पलास ___ नं फुट्टए पहिय-गण-हिययमास । सहयारिहि रेहहि मंजरीओ नं मयण-जलण-जालावलीओ। जहिं मलय-समीरण-हल्लिरेहिं नं नच्चइ लय-पल्लव-करेहिं । परहुय-रवु पसरइ काणणेसु नं माणिणि-मय-चाओवएसु ॥ इय मयण-महा-महि-लोय-सहावहि भुवणि पयइ महु समइ। कय इत्थी-सस्थिहिं अत्थ-समस्थिहिं कीलण-थुवण-गमणमइ ।। अधण त्ति वसुमई पुण पारडा रोविजं विसन्न-मणा। किं रोयसि त्ति पुठ्ठा सुबंधुणा तीइ कहियमिणं ॥ वर-वत्थ-नियत्थाओ रयणालंकार-मंडियंगीओ। अन्न-रमणीओ माणंति अज्ज मयणूसवं नाह !॥ अणलंकिया कुवत्था अहं तु ल जामि ताण मज्झम्मि । तत्तो करेमि कहमूसवं ति रोयामि दीण-मणा ॥ तत्तो सुबंधुणा सा भणिया मह परिभवो पिए एसो। संपइ तुमं परिचय संतावं धरसु धीरत्तं ॥ विवरं पिपविसि रोहणं पि खणिउं नहं पि आरुहियं । जलहिं पि लंघिउ भमडियं च देसंतराइं पि॥ विढविय-बहूय-बिहवो मणोरहा पूरणं तुह करिस्सं । किं तेण जीविएण हि उवजुज्जइ जं न पियकजे ॥ इय भणिऊण पहाए सुबंधुणा निग्गएण गेहाओ। पुर-परिसरम्मि दिट्ठो मणपज्जव-संगओ समणो ।। धम्म-कहं कुणमाणं जणाण तं पणमिउं सुबंधू वि। तस्स पुरओ निसन्नो कयंजली बोत्तुमाढतो॥ भयवं ! किं ते वेरग्ग-कारणं जेण जुव्वण-भरे वि । Page #429 -------------------------------------------------------------------------- ________________ ३५२ [ चतुर्थः कुमारपालप्रतिबोघे मणहर-मुत्ती वि तुमं पडिवन्नो दुकरं दिक्खं ॥ मुणिणा भणियं सुण, इत्थ आसि नयरे गुणधरो वणिओ। वरुण त्ति तस्स जणणी कुडिल-मणा गोमई गिहिणी ॥ न सुहाइ गोमईए सासू तो चिंतए वहू एवं । को सो होज उवाओ जेण इमं नेमि पंचत्तं ॥ पइ-पुरओ जंपइ सासुयाइ दोसे वहू असंते वि । सो पियइ पाणियं तेत्तियं जेत्तियं भणइ घरिणी ॥ भणिओ सो जणणीए जणणिं दुलह त्ति मावमन्नेसु । सो मग्गइ दोवि धणेण लहइ घरणिं न उण जणणिं ॥ तह वि न मन्नइ जणणिं गुणधरो केवलं घरिणि-रत्तो। भणिया जणणीए वहू विरमसु मह कठ्ठ-गोहूमे ॥ भणिउं वहू इमाए काउं बहु मोयगाइ-पक्कन्न । दाहं तुह गोहूमे पुत्तो कहाई पुण दाही ॥ कहियं पइणो तीए जणणी वुड त्ति महइ कट्ठाई। तेणुत्तं किमजुत्तं विणोसहं वाहि-विगमो त्ति ॥ भणिया अणेण जणणी माए कट्ठाई मग्गसि तुमं किं । कूडमिणं वहुयाए एवं होउ त्ति कलिऊण ॥ सा भणइ वच्छ ! एवं अन्न-दिणे तेण घरिणि-सहिएण । नीया जणणी पिउवणमत्थमिओ दिणयरो ताव ॥ सेसो जणो नियत्तो इमेहिं दोहिं पि विरइया चियगा। खित्ता य तत्थ जणणी तावग्गी नत्थि वीसरिओ॥ भणिया गुणधरेणं गिहिणी गेहाउ अग्गिमाणेसु । सा भणइ गिहं जंती इह चिढ़ती य बीहेमि ॥ तो दोवि गयाइँ गिहं मरामि किमहं ति चिंति जणणी । मुत्तूण चियं खिविउं अणाह-मडयं तहिं किं पि॥ सयमारूढा रुक्खं गुणधरो गोमई य आगंतुं । दहिऊण चियं गेहं गयाइं दुन्निवि पहिहाई ॥ मणि-कणय-भूसणाई मुसिऊण पुराउ आगया तत्थ । चोरा दिव्व-वलेणं जणणी जत्थथि तरु-चडिया ॥ ते विभजिउं पया भणिया जणणीइ देह भागं मे । Page #430 -------------------------------------------------------------------------- ________________ प्रस्ताव: ३५३ दिग्व्रते सुबंधु-कथा । नूणं इमा मसाणे रयणीए रक्खसी कावि ॥ इय भय-विहुरा चोरा नहा मुत्तूण सव्वमाभरणं । तं पुण गहिउं जणणी गया पभाए नियं गेहं । 8 जणणिं पुत्तो वहू य दुन्निवि चमकियाइं मणे । कहमागय त्ति पुट्ठा सा विणय-पुरस्सरं तेहिं ॥ तीए कहियं सग्गे गयम्हि तो विम्हिएहिं तियसेहिं । दिन्नमिणं आहरणं तं वेत्तुं आगयाहमिमा ।। भणियं वहूइ माए तं धन्ना जं सुरेहिं गोरविया । तीए वुत्तं थेवं गोरविया डोकरि त्ति अहं ॥ जइ छोकरिं कहवि ते लहंति तो गोरवं कुणंति बहुं । धण-लुद्धाए वहूइ भणियमहं तत्थ वच्चिस्सं ॥ गहियग्गि-सासुयाए तह पइणा सह गया मसाणम्मि । वहुया चियं पविट्ठा दड्डा जलणेण झत्ति मया ॥ लहु एही मज्झ पिय त्ति चिंतिरेणं गुणंघरेण पुणो । पुण पुण भणिया जणणी आगच्छइ गोमई किं न ॥ तीए भणियं मग्गेण तेण तुह वल्लहा गया वच्छ । जेण पुणो न नियत्तइ अहं तु कत्थवि तया न गया ॥ कहिओ निय-वुत्तंतो य तस्स तेणावि जंपिया जणणी । तुमए कयमुचियमिणं सढे सढत्तं नहि अजुत्तं ॥ लोभाउ धण-निमित्तं चलिया सग्गं पि गोमई मूढा । पंचत्तं सा पत्ता तमेवमसमंजसं दडे ॥ बेरग्ग- मग्ग-लग्गो गुरु-पासे संजमं पवन्नो सो। एसो सोहं तव-वस-पसरिय-मणपजव-नाणो ॥ ता भो! सुबंधु ! तुममवि विवर-पवेसाइणो बहु किलेसे। काउं वंछसि धण-लोभ-परिगओ तं पुण न जुत्तं ॥ देसंतराइं भमडउ पविसउ विवरम्मि लंघउ समुदं । आरुहउ नहं तहवि हुन पावए किं पि निपुन्नो ॥ तो संतोस-परेणं इह परलोए य कुसल-कामेण । उड्डाहो-तिरिय-दिसासु गमण-माणं विहेयव्वं ॥ तं सोऊण सुबंधू जंपइ धन्नो मुणिंद ! तुममेव । Page #431 -------------------------------------------------------------------------- ________________ ३५४ कुमारपालप्रतिबोधे [चतुर्थः जो गोमईइ चरियं दटुं दिक्खं पवन्नोसि ॥ विसय-विवसो अहं पुण पवजं गिहिउं न सकेमि । किंचि कय-कुसल-लाहं काहं दिसि-गमण-परिमाणं ॥ जोयणमेगं मुत्तुं उड-दिसाए मए न गंतव्वं । आजम्ममहो-लोए विवर-पवेसो न कायव्वो ॥ तिरियं जलनिहि-तरणथमप्पणा पवहणे न चडियव्वं । निय-नयराओ जोयण-सयस्स परओ न गंतव्वं ॥ इय-दिसि-परिमाण-वयं मुणि-पय-मूले सुबंधुणा गहियं ॥ तो एसो विहवत्थी महीयलं भमिउमाढत्तो ॥ अगणिय-सरीर-दुक्खो बहु उवाए इमो कुणंतो वि । पत्तो न फलं जेणंतराय-विगमे हवइ सिद्धी ॥ गाम-नगरागराइसुभममाणेणं स-नियम-सीमंते । पत्तेण तेण चिंतियमओ परं मे न गंतव्वं ॥ एत्थंतरम्मि एसो भणिओ एक्केण जोगिणा एवं । भद्द ! तुम किं दिससि विसन्न-चित्तो व्व मे कहसु ॥ भणियं अणेण भयवं ! दारिदं मे विसाय-हेउ त्ति । तो जोगिएण वुत्तं मह आएसं जइ करेसि ॥ अंक-वडियं वदासिं विहेमि ता तुज अणुचरिं लच्छि । भणियं सुबंधुणा कहसु मज्झ जं किं पि करणिजं ॥ अह जोइएण भणियं-इहत्थि पव्वय-तले विवरमेकं । तत्थत्थि जक्विणी सा तुट्ठा धणमिच्छियं देइ ॥ तत्थ मए सह पविससु, सुबंधुणा जंपियं मए विहिओ। विवर-प्पवेस-नियमो जावजीवं गुरु-समीवे ॥ जोगी जंपइ-गिरिणो इमस्स दो जोयणाई तुंगस्स। सिहरम्मि कूवियाए सहस्स-वेहो रसो अत्थि ॥ गिरिमारुहिउं तं दोवि गिहिमो तेण साहिमो कणगं । भणइ सुबंधू-उ8 जोयण-परओ मह निवित्ती॥ जोगी जंपइ-पवहणमारुहिउं जलहि-पर-तडं जामो। तत्थ खणिऊण रोहण-गिरिम्मि रयणाइं गिण्हेमो ॥ भणियं सुबंधुणा-पवणम्मि चडिङ मए जलहि-तरणं । Page #432 -------------------------------------------------------------------------- ________________ प्रस्तावः] दिग्व्रते सुबंधु-कथा । पुव्वं पच्चक्खायं, तो भणियं जोगिणा एवं ॥ ठाणाउ इमाउ जोयणेहिं बारसहिं अत्थि वित्थिन्नं । सूरपुरं नाम पुरं तत्थत्थि महाबलो जक्खो ॥ सो मग्गिओ समप्पइ थेवेण कलंतरेण भूरि धणं । गंतूण तत्थ ववहरसु तेण जेणेसरो होसि ॥ भणियं अणेण-मह निय-पुराउ जोयण-सयं गमण-विसओ। तं पुण्णमित्थ तत्तो अओ परं जामि न पयं पि॥ कुविएण व भणियं जोइएण जं जं उवायमक्वेमि । तं तं तुमं निसेहसि अहो अहन्नोसि निब्भग्ग !॥ भणियं सुबंधुणा तो पसिऊण सुणेह निच्छयं मज्झ । नियमेण अभग्गेणं धणं न जइ होइ मा होउ ॥ सुक्ख-निबंधणु पंच-दिण धण-लत्रु अहिलसमाणु । जम्म-परंपर-सुक्खकर नियमु कु भंजइ जाणु ॥ अह चत्त-जोगि-रूवो रवि-मंडल-भासुरो सुरो होउं । सो जंपिउं पवत्तो तुमं महासत्त! धन्नोसि ॥ जम्मि समयम्मि तुमए मुणि-पय-मूले दिसि-व्वयं गहियं । जक्खो गोमुह-नामो अहं पि तत्थेव आसि तया ॥ किं अच्चत्थ-धणत्थी निय-नियमं पालिही नवा एसो। इय चिंतिऊण विहिया मए परिक्खा इमा तुज्झ । तो अविचलेण सत्तेण तुज्झ तुट्ठो अहं इमं देमि । कणयस्स लक्खमिक गिण्ह तुम जंपइ मुबंधू ॥ कह नेमि नियय-गेहं इक्कोहं कंचणं इमं जक्ख ! । तो जक्खेणुक्खिविउं खणेण सो निय-घरं नीओ॥ कणगं समप्पिउं से जामि त्ति पयंपियं गओ जक्खो । विम्हिय-मणो सुबंधू दटुं धम्म-प्पभावमिणं ॥ पुज्जइ जिणं तिसंझं मुणीण दाणं निरंतरं देइ । सयल-मुहि-सयण-मरगण-मणोरहापूरणं कुणइ ॥ इय दिसि-परिमाण-वयस्स पेक्विउं सो इहावि माहप्पं । सेसाई पि वयाइं गुरु-पय-मूलम्मि पडिवन्नो ।। पजंत-कयाणसणो चित्तभंतर-फुरंत-परमेठी। Page #433 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [ चतुर्थः । मरि गओ सुबंधू सग्गं च कमेण मोक्खं च ॥ इति दिग्वते सुबन्धुकथा । बीयं गुण-व्वयं पुण भोयणओ कम्मओ य होइ दुहा । तं भोयणओ भोगोवभोग-माणं विहेयव्वं ॥ सइ भुज त्ति भोगो सो पुण आहार-पुप्फमाईओ। उवभोगो य पुणो पुण उवभुज्जइ भुवण-विलयाई॥ असणस्स खाइमस्स य विरई कुज्जा निसाइ जा जीवं । मुहु-मज्ज-मंस-भक्खण-पमुहाण य सव्वहा नियमं ॥ पनरस-कम्मादाणाई कोटवालाइणो नियोगा य । तं कम्मओ पणीयं तत्थ करिज्जा बुहो जयणं ॥ पुरुषः पालयन् भोगोपभोगव्रतमादृतः । जयद्रथ इवाभीष्टं लभतेऽत्रापि जन्मनि ॥ तद्यथा भारतक्षोणीरमणीमणिकङ्कणम् । सुवर्णनिकराकीर्णमस्तिरत्नपुरं पुरम् ॥ यत्र त्रासः कुमणिषु सरोगत्वमम्भोजखण्डे दण्डच्छत्रेष्वलिकफलकेऽलीकशब्दप्रवृत्तिः । चन्द्रापत्ये विधुतनयता मारवाक् पुष्पचापे ___ नद्यां रोधस्तरुषु कलिकोपक्रमो न प्रजासु॥ तस्मिन् धनरथो राजा रणे यत्तरवारिणा । कृतवैरियशोहंसप्रवासेन घनायितम् ॥ तस्य काञ्चनगौरस्य श्रीदेवी नाम देव्यभूत् । विष्णुं कृष्ण इति त्यक्त्वा या बभौ श्रीरिवागता ।। तया सार्धं स भुञ्जानो भोगान् शच्येव वासवः। निर्भरानन्दनिर्मग्रो गमयामास वासरान् ॥ अन्यदा सुषुवे पुत्रं श्रीदेवी दिव्यदर्शनम् । तस्य ऋद्ध्या नृपो नाम जयद्रथ इति व्यधात् ॥ पारीणः सर्वशास्त्राणां धुरीणः सर्वशस्त्रिणाम् । क्रमेण वईमानोऽसावजनिष्ट जयद्रथः ॥ स स्त्रीनेत्रमृगक्रीडावनं यातेऽपि यौवनम् । नाभ्रे भूभुजां पुत्रीः परिणेतुमुपस्थिताः॥ Page #434 -------------------------------------------------------------------------- ________________ प्रस्तावः] भोगोपभोगवते जयद्रथ-कथा । ३५७ कदाचिद्राजपुत्रोऽसौ पुत्रजन्ममहोत्सवे । मन्त्रिणा मन्त्रगुप्तेन भोजनार्थ न्यमन्त्र्यत ॥ समये तद्गृहं गत्वा स सर्वरसपेशलाम् । भोक्तुं रसवतीं यावत् निषण्णः कनकासने ॥ तावत्तत्र मुनिः कश्चिन् मासक्षपणपारणे । भिक्षार्थ क्षमिणां धुर्यो धर्मो मूर्त इवागमत् । तं दृष्टुन्दुमिवोदुन्वान् समुल्लासमुपागतः । तस्मै निष्पापमाहारं मन्त्री पुण्यमतिर्ददौ ॥ मांसानि घोलवटकानन्तकायानि चोत्क्षिपन् । दातुं दत्तावधानेन साधुना स न्यषिध्यत ॥ मन्त्रिणा प्रणतः साधुर्निर्गतः स्वाश्रयं ययौ । कुमारो भोजनं कृत्वा मन्त्रिणं पृष्टवानिदम् ॥ मांसादीन्यग्रहीद्यन्न मुनिः किं तत्र कारणम् । मन्त्र्यूचे देव ! नो वेझिन चाप्राक्ष्यं मुनि तदा ॥ यद्येषि त्वं तदा गत्वा पृच्छामः साम्प्रतं मुनिम् । कुमारोऽवोचदीक्षा द्रष्टव्याः परमर्षयः ॥ इत्युक्त्वा मन्त्रिणा साध स मुनेराश्रमं ययौ । मुनिं नत्वा पुरस्तस्य प्राञ्जलिर्निषसाद च ॥ साधुरुग्रभवदावसमुत्थं विप्लवं प्रशमयंस्तनुभाजाम् । कर्तुमारभत मन्द्रनिनादो देशनामृतवृष्टिमिवान्दः ॥ आर्यदेशकुलरूपबलायुर्बुद्धिबन्धुरमवाप्य नरत्वम् । धर्मकर्म न करोति जडो यः पोतमुज्झति पयोधिगतः सः ॥ कुमारोऽवसरेऽपृच्छत् किं त्वं मन्त्रिगृहं गतः । मांसादीन्यतिहृद्यानि दीयमानानि नाग्रहीः ॥ मुनिनोक्तं कुमारास्तां मुनीनां गृहिणामपि । जिनैर्निषिद्धं मांसादि व्रते भोगोपभोगयोः॥ कुमारोऽवोचदाचक्ष्व मुने ! तत्कीदृशं व्रतम् । भोगोपभोगयोः सर्व स्वरूपं तस्यासावब्रवीत् ॥ ततोऽसौ भोगयोग्यानां वस्तूनामकरोन्मितिम् । तत्याजाजन्म भोगार्थ रात्रावशनखादिमे ॥ Page #435 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [चतुर्थः मधुमांससुरादीनां नित्यं विरतिभग्रहीत् । उपभोगाईवस्तूनां मानं कुर्वन्नसो पुनः ॥ एकैव स्त्री ममाजन्म भोग्येति प्रत्यपद्यत । जगृहे गृहिणां धर्मो मन्त्रिणा साधुसन्निधौ ।। उभावपि मुनि नत्वा सद्धर्मप्रतिपत्तितः। धन्यं मन्यौ मुदापूर्णौ स्वं स्वं गेहमगच्छताम् ॥ अथ रात्रौ पितुः पादान् पर्युपास्य जयद्रथः । अङ्गरक्षपरिक्षिप्तः प्रसुप्तः स्वनिकेतने ॥ अरे ! गृहीत गृह्णीत हेतिं हत हतेति सः । जल्पन्निशीथे पल्यङ्कादाकर्षन् खड्गमुत्थितः ॥ तस्यैवं शब्दमाकण्यं पश्यद्भिः पत्तिभिर्दिशः । ददृशे केसरी साक्षात् कृतान्त इव भीषणः ॥ निजाङ्कमृगनिर्भेदभीतेन प्राभृतीकृताः।। कला इव मृगाङ्केण यो दंष्ट्राः कुटिला ददौ ॥ हस्तिभ्रान्त्याहलान्मेषादात्तैरिव तडिद्गणैः। कडारैः केसरैः कीर्णं स्कन्धदेशमुवाह यः॥ तं हन्तुं पत्तयो यावत् करवालानुक्षिपन् । निश्चक्राम मृगारातिस्तावत्तूर्णपदक्रमः ॥ पत्तिभिर्वार्यमाणोऽपि कुमारस्तस्य पृष्ठतः। ययौ शीघ्रमुभौ प्राप्तौ पुरप्राकारसंनिधिम् ॥ वप्रं बडप्रतोलीकं ललले फालया हरिः। विद्युदुत्क्षिप्तनाम्नाऽऽशुकरणेन नृपात्मजः॥ प्राकारलवनाशक्ता निवृत्ताः पत्तयः पुनः । अमुं कुमारवृत्तान्तं जवाद्राज्ञे व्यजिज्ञपत् ॥ कुमारान्वेषणं कर्तुं शोकमस्तोकमुद्रहन् । चतुरङ्गचमूयुक्तः क्षमापतिर्निरगाद् गृहात् ॥ कुमारपदचिह्वेन पथा गच्छन्बहिः पुरात् । वैरोट्या भवनेऽद्राक्षीत् कुमारं पतितं नृपः । भूपः समुच्छलन्मूर्छासमुच्छादितचेतनम् । सद्यः शीतोपचारेण किञ्चित् स्वस्थीचकार तम् ।। Page #436 -------------------------------------------------------------------------- ________________ प्रस्तावः ] भोगोपभोगत्रते जयद्रथ-कथा । ३५९ जगाद च निवर्तस्व वत्स ! यामो निजं गृहम् । सोऽवदजीवितं धतुं नाहं क्षणमपि क्षमः ॥ किं नीतेन मया तस्मात्स्वामिन्नत्रैव पावकम् । प्रवेक्ष्यामि पुरो देव्यास्ततो रचय मे चिताम् ।। को हेतुर्जीवितं धर्तुं न क्षमोऽसीति जल्पितः । मुहुः पित्रा कुमारोऽभूत्रपयाऽवनतालनः ॥ ह्रियाऽसौ कारणं वक्तुं न शक्त इति चिन्तयन् । कथयास्मै स्वमित्रायेत्यूचे राजा जयद्रथम् ॥ सोऽवोचच्छ्रयतां मित्र ! निशीथे जाग्रता मया । दृष्टाऽद्य पुरतो बाला काचिल्लोचनरोचना ॥ शरच्चन्द्राम्भोजोत्पलकलशकुन्दप्रभृतयो भजन्ते येऽन्यस्त्रीवपुरवयवानामुपमितिम् । त एवास्यास्तेषां निखिलभुवनासम्भवरुचां पुरस्ताद्विन्यस्ता दधति नियतं किङ्करकलाम् ॥ विवृत्तशफराङ्गनालवणिमानमातन्वती स्तथा मयि मुमोच सा सरभसं कटाक्षच्छटाः। विजृम्भितरतिभ्रमो रतिपतिर्मुहुर्मा हृदि क्रुधेव निशितैः शरैः प्रववृते प्रहत्तुं यथा ॥ कथय कमलवक्त्रे ! का त्वमत्रागता वा किमिति मृदुवचोभिर्वच्म्यहं यावदेताम् । निभृतपदमकस्मादेत्य सिंहेन तावत् झगिति कवलितैषा राहुणेवेन्दुलेखा ॥ तद्धार्थ गृहीतासिरुत्थितोऽहं स निर्गतः । तस्याहं पृष्ठतो लग्नः सोत्रागत्य गतः कचित् । स्त्रियास्तस्या विपत्तिम जीवितत्यागकारणम् । कथितस्तेन मित्रेण वृत्तान्तोऽयं महीभृतः॥ राज्ञोक्तं सा विपन्नेति विषादं वत्स ! मा कृथाः । यदन्या अपि विद्यन्ते भूपकन्या मनोहराः ।। किं च लज्जावहं वहिप्रवेशासहं त्यज । युक्तो नात्मवधः कर्तुं स्त्रीकृते कृतिनां यतः ।। Page #437 -------------------------------------------------------------------------- ________________ ३६०. [चतुर्थः कुमारपालप्रतिबोधे स्त्रीसिंहदर्शनं रात्रौ मायाप्येषा वितय॑ते । दुर्घटस्तत्प्रवेशो हि मन्दिरे पत्तिभिवृते ॥ तदागच्छ गृहं वत्स ! मावधीर्मा स्वमृत्युना। जायन्ते जीवतः पुंसः कल्याणान्यखिलानि हि ॥ सोऽवोचत्सम्भवत्येषा तात! मायापि किं त्विमम् । वृत्तान्तं देवतां पृष्ट्वा करिष्ये यदिहोचितम् ॥ कुरु प्रसादमत्रार्थ विघ्नं मे तात ! मा कृथाः। इत्युक्त्वा पुरतो देव्या निपपात जयद्रथः ॥ प्रधानपुरुषान् मुक्त्वा तत्पार्श्वेऽगान्नुपो गृहम् । किमन्यच्छक्यते कर्तुं मानुषे हि दृढाग्रहे ॥ सत्त्वाधारं निराहारं कुमारं कृतनिश्चयम् । सप्तमाहर्निशि प्रोचे प्रत्यक्षीभूय देवता ॥ भोः ! कुमार ! किमर्थं मामाराधयसि ?, सोऽब्रवीत् । देवि ! स्त्रीसिंहवृत्तान्तं वद मे, देव्यचीकथत् ॥ अस्ति स्वस्तिमती नाम पुरी पारेपरेऽम्बुधेः। योजनानां सहस्राणि सा बहूनि भवत्यतः ॥ तां प्रशास्ति नृपः शूरो राजराज इवालकाम् । न्यायविक्रमधर्माणामेको यः केलिमन्दिरम् ॥ तस्यास्ति विजयादेवी स्मरस्येव रतिः प्रिया। सा रूपनिर्जितश्रीकां श्रीमती सुषुवे सुताम् ॥ सा क्रमादक्रमाधीतकला प्रासापि यौवनम् । पुरुषद्वेषिणी केनाप्युद्धाहं सह नेच्छति ॥ ततश्चिन्ताब्धिनिर्मग्नो यावदस्ति धराधिपः । तावन्नैमित्तिकः कश्चिदागमद् व्योमवर्त्मना । तं निवेश्यासने है मे सत्कृत्य च नृपोऽब्रवीत् । श्रीमत्या मत्सुतायाः को भावी भर्त्तति कथ्यताम् ॥ सोऽप्युवाच सहस्रेषु योजनानां बहुष्वितः । पुरन्दरपुरप्रख्यमस्ति रत्नपुरं पुरम् ॥ तस्मिन् घनरथो राजा तस्य सूनुर्जयद्रथः। सोऽस्याः पूर्वभवे भर्ता स एव स्यादिहापि च ॥ Page #438 -------------------------------------------------------------------------- ________________ ३६१ प्रस्तावः] भोगोपभोगव्रते जयद्रथ-कथा । किंत्वेतयोर्विवाहेच्छा स्यात्परस्परदर्शने। राज्ञोक्तमनयोस्तत्स्यादियहरस्थयोः कथम् ॥ अचैव निशि कुष्माण्डी देवी तत्कारयिष्यति । बादशेऽह्नि विवाहं च तदाराधय तां नृप! ॥ इत्युक्त्वाऽगानिमित्तज्ञो राज्ञाऽऽराध्यत देवता । प्रत्यक्षीभूय साऽवोचत् किं कार्य नृप ! , सोऽवदत् ॥ जयद्रथकुमारस्य श्रीमत्याश्च परस्परम् । यथा स्यादर्शनं देवि ! तथा मे कुर्वनुग्रहम् ॥ स्ववाहनहरिदेव्या नियुक्तः श्रीमतीमिह । आनीय दर्शयित्वा त्वां पुनस्तत्रैव नीतवान् ॥ इति स्त्रीसिंहवृत्तान्तः कुमार ! कथितस्तव । तेनोक्तं देवि! तत्राहं यथा यामि तथा कुरु॥ मांसं समर्प्य वैरोट्या प्रोचे भुक्ष्व झटित्यदः । नभोगमनसामर्थ्य येन स्यादद्भुतं तव ॥ सोऽवदद्देवि ! मांसस्य प्रत्याख्यानमहं व्यधाम् । देव्योक्तमधुनैवेदं तहि भक्षय दाडिमम् ॥ अस्य प्रभावाद्येन त्वं तत्र गत्वा निवर्तसे। तेनोक्तं कथमझीदं विरतो रात्रीभोजनात् ॥ दिव्यकन्यां पुरस्कृत्य कुमारं देवताऽवदत् । एतामुह येन स्यास्त्वं खेचरशिरोमणिः ॥ तेनोचे मैवमादिक्षः कन्यां याद्वहाम्यहम् । श्रीमत्युद्धाहवाञ्छा मे व्रतभङ्गाय जायते ॥ एकैव ह्यस्तु मे पत्नीत्युपभोगव्रतं व्यधाम् । ततः क्रुधेव वैरोट्या वक्तुमेवं प्रचक्रमे ॥ न करोषि ममादेशं स्वार्थमर्थयसे च यत् । तन्मूोऽसि प्रभोर्वामः फलं कोऽप्यश्नुते नहि ॥ तेनोक्तं देवि ! कुर्वेऽन्यदुःसाधमपि ते वचः । व्रतभङ्गो पुनर्येन स्यान्न तत्कर्तुमुत्सहे ॥ इत्यालोच्य व्रते दाढ्य वैरोट्या तुष्टमानसा । कुमारस्यार्पयामास गुटिके हे जगाद च ॥ Page #439 -------------------------------------------------------------------------- ________________ ૨૬ર [ चतुर्यः कुमारपालप्रतिबोधे करिष्यति मुखे क्षिप्ता तवैका व्योमगामिताम् । द्वितीया त्वीप्सितं रूपमित्युक्त्वा देवता ययौ । कुमारः पश्यतां पुंसां गुटिकायाः प्रभावतः । उत्पत्य क्षणमात्रेण पुरीं स्वस्तिमतीमगात् ॥ श्रीपुञ्जश्रेष्ठिनो हट्टे निषसाद जयद्रथः । पृष्टस्तेन कुतः को वा त्वं महात्मनिहागतः ?॥ कुमारो जल्पतिस्मात्र प्राप्तो रत्नपुरादहम् । कौतुकेन भुवं भ्राम्यन् राजपुत्रो जयद्रथः ॥ स्थातव्यं मद्गृहे भद्र ! पितुर्ग्रह इव त्वया। इत्युक्वा तं गृहे नीत्वा श्रेष्ठी स्नानाद्यकारयत् ॥ तद्रूपालापशीलायैः कुटुम्बं श्रेष्ठिनोय॑धात् । कुमारे तत्क्षणात्पीतिः गुणाः प्रेम्णो हि कारणम् ॥ श्रेष्ठिपुत्री विशेषेण स्वसेव प्रीतिमत्यभूत् । द्वितीयेऽह्नि कुमारेण सा पृष्टा सादरं प्रगे॥ स्वसः ! किमद्य रात्रौ त्वं न दृष्टाऽथ जगाद सा। ममास्ति श्रीमती नाम भ्रातर्भूपसुता सखी ॥ तत्पार्श्वेऽहं स्थिता रात्रौ, सोऽवोचन्नय तत्र माम् । साऽववीक्षते नैषा पुरुषद्वेषिणी नरम् ॥ तेनोक्तं रमणीरूपं करिष्ये साऽभ्यधात्ततः । एवमस्त्विति तत् कृत्वा सोऽगात् तत्र तया समम् ।। उवाच श्रीमती केयं सखि ! श्रेष्ठिसुताऽवदत् । मत्सखीयं कलास्तस्याः कापीत्यूचे नृपात्मजा ॥ श्रेष्ठिपुत्री जगादैवं वेत्त्येषा सकलाः कलाः। तदा च श्रीमती हंसी वियुक्तां फलकेऽलिखत् ॥ तां जयद्रथ इत्यूचे त्वया विरहपीडिता। लिखितेयं परं नास्यास्तादृग् दृष्टयादि दृश्यते ॥ तर्हि त्वमालिखेत्युक्त्वा फलकं वर्णकैः सह । जयद्रथकुमाराय राजपुत्री समर्पयत् ॥ लिखित्वा तादृशीं सद्यो राजहंसी जयद्रथः । श्रीमत्यै दर्शयामास तां सा दृष्ट्वैवमब्रवीत् ॥ Page #440 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] भोगोपभोगते जयद्रथ - कथा | आश्चर्य चित्रचातुर्य चित्ताभिप्रायसूचकम् । तथा ह्यस्या दृशोर्युग्मं बाष्पबिन्दूनि च क्षरत् ॥ प्रम्लानमाननं चञ्चूः शिथिलात्तमृणालिका । ग्रीवाऽतीव था पक्षद्वन्द्वमुत्पतनाक्षमम् ॥ शून्यं चेदमवास्थानमवस्थां विरहातुराम् । आख्याति व्यक्तमेतस्या अनाख्यातामपि स्वयम् ॥ कलाविदीदृशी कस्मादियत्कालं सखि ! त्वया । नानीतेयं गृहे क्षित्वा निधानमिव किं धृता ॥ इत्यादिभिर्विनोदैस्तास्तस्थुः प्रीतिपराश्चिरम् । श्रेष्ठिपुत्री कुमारश्च भोक्तुं स्वं सद्म जग्मतुः ॥ ( ततः स्वं सदनं गत्वा विलम्ब्य च कियच्चिरं ॥ मध्याह्नेऽगमदेकाकी स्त्रीरूपेण जयद्रथः । श्रीमत्याः पार्श्वमालापैः क्षणं नीत्वा जगाद ताम् ॥ रमणी रमणीयाऽपि विना पतिपरिग्रहम् । ऋते सुवर्णसम्बन्धं मणीव न विराजते ॥ ततः कञ्चिज्जगन्नेत्रानन्दनं नृपनन्दनम् । विशालकुलसम्भूतं परिणेतुं त्वमर्हसि ॥ राजपुत्री जगादेवं पूर्व रूपादिभिर्गुणैः । आत्मतुल्यमपश्यन्ती मर्त्य कमपि नाश्रयम् ॥ पश्चान्नैमित्तिकादिष्टदेवताराधनावशात् । स मयाऽदर्शियश्चित्ते टङ्कोत्कीर्ण इव स्थितः ॥ लोकोत्तरगुणाधारं दूरस्थमपि तं विना । न शक्रमपि भर्तारं कर्तुमिच्छति मे मनः ॥ उवाचैवं कुमारस्त्री यद्येवं यौवनं तव । भोगशून्यं वृथारण्ये मालत्या मुकुलं यथा ॥ दविष्ठः स यतस्तस्य पक्षौ नोत्पतनक्षमौ । न नभोगामिनी विद्या कथं स्यात्तेन सङ्गमः ॥ वल्लभे दुर्लभे सुन ! कुरुष्वान्यमपि प्रियम् । किं हि शाल्योदनालाभे भुज्यते न युगंधरी ॥ बभाषे श्रीमत्या न पतिमुचितं यद्यपि लभे - पाठान्तरम् ) ३६३ Page #441 -------------------------------------------------------------------------- ________________ ३६४ कुमारपालप्रतिबोधे तथाप्यन्यं कर्तुं कथमपि न मे वाञ्छति मनः । क्वचित् किं न प्राप्तं श्रवणपथमाख्यानकमिदं वरं शून्या शाला भवतु न पुनस्तस्करभृता ॥ तथा देव्या विवाहो मे कथितो द्वादशे दिने । दशाहानि गतान्यद्य द्वे दिने तिष्ठतोऽधुना ॥ तयोर्मध्ये विवाहार्थ ध्रुवमेष्यति मे प्रियः । सत्या हि देवतावाणी वामं स्फुरति चाक्षि मे ॥ ममाङ्गं त्वत्करस्पर्शात् किं च रोमाञ्चमञ्चति । त्वद्वऋदर्शनादन्यत्कामयेते न लोचने ॥ त्वद्वाक्येनामृतेनेव सिक्तमुज्जृम्भते मनः । तदहं तर्कयाम्येवं स्त्रीरूपेण त्वमेव सः ॥ तं किं प्रत्यभिजानासि त्वभित्याख्यज्जयद्रथः । हसित्वा श्रीमती प्रोचे किमत्रार्थेऽपि संशयः ॥ कृष्ट्वाऽसौ गुटिकां वक्त्राज्जातः सहजरूपभृत् । तं दृष्ट्वा विकसच्चक्षुः श्रीमती विस्मिताऽवदत् ॥ अद्य पुण्यद्रुमो नाथ ! फलितो मे त्वदागमात् । त्वन्निमित्तमियत्कालं घृताः प्राणाः कुरूचितम् ॥ किन्तु त्वं कथमायातस्तत्र हेतुं जयद्रथः । देव्याराधनमाख्याय जगाम श्रेष्ठिमन्दिरम् ॥ राजा विदितवृत्तान्तो द्वितीयेऽह्नि जयद्रथम् । गौर्येव हिमवानीशं श्रीमत्या पर्यणाययत् ॥ दिनानि कतिचित्तत्र स्थित्वा प्रीतिपुरस्सरम् । गृहीत्वा श्वसुरानुज्ञां श्रीमतीं च जयद्रथः ॥ गुटिकायाः प्रभावेण व्योम्ना स्वपुरमगमत् । परितोषं परं पित्रोः शुचाविधुरयोर्व्यध्यात् ॥ इति घनरथ - पुत्रः प्राप भोगोपभोग व्रतविरचितचित्तश्चिन्तितं वस्त्विहापि । अयमधिगतमर्त्या मर्त्यशर्मा क्रमेण त्रुटितसकलकर्मा लप्स्यते मोक्षलक्ष्मीम् ॥ इति भोगोपभोगते जयद्रथकथा ॥ [ चतुर्क Page #442 -------------------------------------------------------------------------- ________________ प्रस्तावः] तृतीयगुणव्रते पुरुषचंद्र-कथा। दोस-भुयंग-करंडो अणत्थ-दंडो अणत्थ-दुमसंडो। जं तस्स विरमणत्थं तं वनंति गुण-व्वयं तइयं ॥ तणु-सयण-घराईणं अत्थे जं जंतु-पीडणं दंडो। सो होइ अत्थ-दंडो अणत्थ-दंडो उ विवरीओ॥ पावोवएस-अवज्झाण-हिंस-दाण-प्पमाय-भेएहिं । चउहा अणत्थ-दंडो अणंत-नाणीहिं निहिट्ठो ॥ करिसण-वणिज-हय-वसण-छेय-गोदमण-पमुह-पावाण । जो उवएसो कीरइ परस्स पावोवएसो सो॥ वरिसंतु घणा मा वा, मरंतु रिउणो, अहं निवो होज । सो जिणउ, परो भजउ, एवं चिंतणमवज्झाणं ॥ हल-मुसलुक्खल-सगडग्गि-खग्ग-धणु-बाण-परसु-पमुहाणं। हिंसा-निबंधणाणं समप्पणं हिंसदाणमिणं ॥ जं मज-विसय-विकहाइ-सेवणं पंचहा पमाओ सो। अह व घय-दुड-तेल्लाइ-भायण-च्छायणालस्सं ॥ कय-परपीडमसंबद्ध-भासणं वजरंति मोहरिअं। तं पुण अणत्थ-दंडस्स पढममंगं ति मोत्तव्वं ॥ होइ वयणं सुयंधं महुरो सद्दो तह त्ति जं भणियं । आणं कुणंति तियसावि तस्स जो चयइ मुहरत्तं ॥ वज्जिय-अणत्थ-दंडो खंदो जाओ निवो पुरिस-चंदो । मोहरियं काउं किंचि रुद्द-जीवो दुहं पत्तो॥ तं जहा अत्थि अंग-जणवयावयंस-कप्पा चंपा नयरी । बहु-पोय-वाणियाणीय-रयण लोभेण आगओ जलही। पायार-हय-पवेसो रेहइ परिहा-मिसेण जहिं ॥ तत्थ समुल्लसिय-लोय-लोयणाणंदो कुरुचंदो राया। रिउ-रमणी-आणण-काणणेसु विलसंत-पत्तवल्लीओ। नीयाउ खयं तरवारि-वारिणा जस्स अच्छरियं ॥ तस्स सयलंतेउर-तिलय-कप्पा वप्पा देवी। जीए सरीर-लच्छि नियच्छिउं अत्थि अच्छरिय-भूयं । अच्छंति अच्छराओ समच्छराउ व्व छन्नाओ॥ Page #443 -------------------------------------------------------------------------- ________________ ३६६ कुमारपालप्रतिबोधे [चतुर्थः तीए पडिपुन्न-चंद-सुविणय-सूइओ समुप्पन्नो पुत्तो । कयं रन्ना गरुय-रिडिए वद्धावणयं । सुविणाणुसारेण निम्मियं से पुरिसचंदो त्ति नामं । सो पइदिणं पवड्डमाणो कमेण कय-जणाणंदो चंदो व्व जाओ सयल-कलाकलाव-कुसलो । पत्तो पगरिसं गीय-कलाए । पवन्नो मणुन्न-लावन्न-पुन्नं तारुन्नं । अन्नया पयहो वसंत-समओ। जस्सि दाहिण-मारुओ पसरए कामानलुद्दीवणो देहं चच्चइ चंदणेण घुसिणं मुत्तूण इत्थी-यणो । हेमालंकरणो व्व मंजरि-जुओ चूओकरो छज्जए ___ माणं माणवईण कोइल-रवो निव्वासए सव्वओ ॥ तत्थ विसेसुज्जल-नेवत्थ-सच्छाय-काय-च्छवीहिं वयंसएहिं परिगओ गओ कुमारो मणोरमुजाणं । पयट्टो विविह-विणोएहिं कीलिउँ । मुत्तुं तरु-कुसुमाई अब्भ-सोरन्भ-वासिय-दियंतं । मुह-पवण-परिमलमणुसरंति भमरा कुमारस्स ॥ अह कोउगेण कुमरो किंनर-सर-सुंदरेण सद्देण । अन्नन्न-वन्न-संदोह-संगयं गायए गीयं ॥ तं गीयं गायंतं दटुं पप्फुल्ल-लोयणो लोओ। मन्नइ अमय-रसेण व सित्तं सव्वंगमप्पाणं ॥ कुमरो मणहर-स्वो गीयं महुर-स्सरेण गायंतो। कस्स न हरेइ चित्तं जहा सुवन्नं च सुरहिं च ॥ तस्स गुण-रयण-निहिणो अणन्न-सरिसेहिं रूव-गीएहिं । रमणीउ विसेसेणं अवहिय-हिययाउ जायाओ॥ तो जत्थ जत्थ कुमरो परिसका तत्थ तत्थ तप्पभिई । परिचत्त-सयल-कजंतराउ तरुणीउ धावंति ॥ इमं असमंजसं दळूण विन्नत्तो नायरएहिं राया-देव ! जइवि निदोसो कुमारो तहवि तग्गुणेहिं हय-हियओ नयर-नारीयणो न सम्मं वट्टेइ । ता तहा कायव्वं देवेण जहा कुमारो भवणभंतरे चेव चिट्ठइ त्ति । तओ रन्ना भणिओ सो-वच्छ ! बाहिं भमंतस्स कलब्भासो न होइ त्ति, गिहे चेव चिट्ठसु तुमं । तहेव तं काउमाढत्तो कुमारो । कयाए कत्तो वि निरोह-निमित्तमत्तणो मुणिऊण सिंहो व्व पंजरत्थो एवं किचिरं चिहिस्सामि त्ति चिंतंतो खग्ग-बीओ निग्गओ नयराओ । परिन्भमंतो पत्तो पारियत्त-विसयं । ठिओ गाम-देउले । Page #444 -------------------------------------------------------------------------- ________________ प्रस्तावः] तृतीयगुणवते पुरुषचंद्र-कथा। ३६७ एस्थंतरे अत्यंगयं गयण-लच्छि-मणि-कुंडलं मत्तंड-मंडलं । वियंभियं भमरमाला-सामलं तिमिर-पडलं । दिट्ठो कुमारेण नाइदूरे कणय-पुंजो व्व जलंतो जलणो । गओ सो तत्थ कोउगेण । पेच्छए धाउं धम्मंते धाउवाइगे। पडउ वसुहार त्ति जंपियं अणेण । तेहिं भणियं सागयं ति । उवविठ्ठो ताण समीवे कुमरो । छूढो तेहिं जोगो सो कुमार-प्पभावेण वंतरेहिं न अवहरिओ त्ति जाया कणग-सिद्धी। तो धाउवाइगेहिं विचिंतियं सुपुरिसस्स एयस्स । एस पभावो सिद्धं चिराउ जं. कंचणं अन्ज ॥ गिण्हसु इमं ति भणिओ कुमरो कहिऊण तेहिं सन्भावं । तं तेण ताण दिन्नं इमा उदाराण जं पयई॥ तेहिं उदारत्तणओ मुणिओ सो एस राय-पुत्तो त्ति । छन्नोवि परिमलेणं कहिजइ किं न कप्पूरो ॥ तो विन्नत्तो कुमरो इमेहिं अम्हाण देसु ओलग्गं । दिन्ना इमाण सा तेण ते वि उलग्गिरं लग्गा ॥ भणिया कुमरेण इमे इम्हि तुम्हाण किं किलेसेण । सोऊण पुरिसचंदं नरिंदमिजह दुयं तुम्हे ॥ अह सो परिब्भमंतो कमेण कंपिल्लमागओ नयरं । नय-रंजिय-जण-निवहो नराहिवो तस्स नरसीहो । तस्स थि सुया सुर-सुंदरि व्व सोहग्गसुंदरी नाम । रूवाइ-गुणभहिया न खिवइ दिद्धिं पुरिसमेत्ते॥ लोयम्मि पुरिस-विदेसिणी त्ति तत्तो गया पसिद्धि सा । तीइ गवक्ख-ठियाए दिट्ठो कुमरो परिभमंतो॥ पच्चक्ख-कामदेवो इमो त्ति भत्तीइ रायपुत्तीए । तं अचिउं विमुक्का कुवलय-माल व्व निय-दिट्ठी ॥ कुमरेण वि सा दिहा स्वेण रइ व्व विम्हिय-मणेण । तीए भावो धावीइ लक्खिओ संनिहि-ठियाए । को कत्थ व एस ठिओ त्ति जाणणत्थं इमीइ निय-धूया । पट्टविया सोवि ठिओ देवउल-गवक्खगे गंतुं॥ अनीहमानोऽपि बलादेशज्ञोऽपि मानवः । स्वकर्मवातोत्पातेन नीयते तत्र यत्फलम् ॥ Page #445 -------------------------------------------------------------------------- ________________ पट . कुमारपालप्रतिबोधे . [चतुर्थः सो लिहइ सिलोगमिमं गवक्खगे तम्मि अद्ध-लिहियम्मि । पडिया खडिया तत्तो कुमरेण पसारि हत्थं ॥ अप्पसु इमं ति भणियं तो अप्पइ तस्स चित्त-पुत्तलिया। पुन्न-प्पभावओ सा अहिटिया देवयाइ जओ॥ तं धावि-सुया दळूण विम्हिया कहइ नियय-जणणीए। सावि नरिंद-मुयाए कहिउँ पुच्छइ किमेयं ति ॥ सा भणइ राय-पुत्तो स्खु एस आसन्न-रज-लाभो य । अन्नस्स एरिसी नहि पयईइ विणीय-परिणयया ॥ भणियं धावीइ न इत्थ संसओ जं तए वि ससिणेहं । सो सचविओ नहि रमइ कहवि हंसी विणा हंसं ॥ राय-सुयाए भणियं लिहियं किं तेण तो गवेसेउं । धावीए कहियं से बजरियं राय-धूयाए । आसन्नं च फलंतरमिमस्स एवं विहेण लिहणेण । धावी भणइ तुम सो परिणेही किं फलं अन्नं ॥ एवं तकेमि अहं राय-सुया लजिया सपरितोसं। इत्यंतरे वियरिओ मत्त-करी खंभमुक्खणिउं॥ असमंजसमाढत्तो काउं अवगणिय-मिंठ-पडियारो। भंजिउमिमो पयहो कन्नगंतेउरावासं ॥ आउलमणेण रन्ना भणिउं जो सक्कए इमं वेत्तुं । सो गिण्हउ त्ति सोउं गय-पासं आगओ कुमरो॥ सो विज्जुखित्त-करणेण रायहथिम्मि तम्मि आरूढो। बडासणो य गहिऊण अंकुसं तं वसीकुणइ ॥ उवलक्खिऊण केणावि बंदिणा पढियमेत्थ समयम्मि । कुरुचंद्-राय-पुत्तो जयइ कुमारो पुरिसचंदो ॥ दिट्ठो य साहिलासं पुणो पुणो सो नरिद-धूयाए । परितुट्टेण निवेण कओ कुमारस्स सक्कारो॥ धूया भणाविया पत्थिवेण तुह पुत्ति ! एस उचिओ त्ति । हरिस-वियसंत-वयणाइ चिंतियं राय-पुत्तीए ॥ एकं मह मणइट्ठो अन्नं ताएण एस आइहो। तं खलु संपन्नमिणं इह विजोवइदं च ॥ Page #446 -------------------------------------------------------------------------- ________________ तृतीयगुणते पुरुषचंद्र - कथा | अणुमयमिणं ति मुणिओ तीए परितोस- चिंघ - दंसणओ । कारविओ वीवाहो रन्ना सह पुरिसचंदेण || करि तुरय- रयण-भूसण-पहंसुय-पमुह- दाणओ रन्ना । सक्कारिओ कुमारो तीए सह सेवए विसए ॥ मुणिऊण इमं पिउणा नीओ नयरं सगोरवं कुमरो । ठविओ रज्जे गहिया सयं तु दिक्खा गुरु-सगासे ॥ भूवालेहिं निच्चमच्चिज्जमाणो नाएणेसो पालए रज- लच्छि । सच्चं सच्चं होइ तं जंपए जं तत्तो पत्तो सच्चवाइ ति कित्ति ॥ अन्नया विउत्थिओ तस्स पत्थिवो भीमो । तस्सोवरि चलिओ चउरंगचमूचमढियासेस-सेस- चूछा- रयण-चक्को पुरिसचंदो । पत्तो भीम-नयरं । भीमो वि काऊण जंताइ- दुग्ग-सामरिंग निग्गओ नयराओ । पुरिसचंदेण विसमंतओ रोहियं नयरं । बीय- पायारो व्व कओ कुंजर-परिक्खेवो । प्रस्ताव: ] तस्स कडगस्स वाहिं सलिलं तुहं किमेत्थ अच्छेरं । बहुयत्तणेण जलहिं पि सोसिउं तं खमं जम्हा ॥ सिन्नं विसन्नमेयं जल-विरहे तत्थ ठाउमचयंतं । afare सयं चि सत्त - सिन्नमिय हरिसिओ भीमो ॥ पहाणेहिं विन्नत्तो राया - देव ! जलाभावओ इत्थ न तीरए ठाउं, तो संपयं अवक्कमिउमुचियं ति । पुरिसचंदेण वृत्तं मा वच्चह विसायं । इहि चेव भविस्सह वुट्ठी । तओ तक्खणा तूल-लवो व्व लहुओ पाउब्भूओ गयणंगणे घणो । सुयण-सिणेहो व्व सव्वओ वित्थरिओ सो । समरे सुहडु व्व खग्ग- लट्ठि पयट्टो पयासिउं विज्जलेहं । मत्त गओ व्व लग्गो गहिरं गजिउं । सुपुरिसोव्व वित्तं आदत्तो वरिसिउं समंतओ सलिलं । सेन्न- जण-मणोरहे व्व सर - निवहे पय-पूरेण पूरिऊण विरओ । इमं च वइयरं मुणिऊण अमोहवयणो पुरिसचंदोत्ति भीयो भीमो । परिहिय-कंबलो कंठ-कय- कुहाडो उवणीय पहाण पाहुडो पडिवन्नो सेवं । समागओ निय-नयरं पुरिसचंदो । अस्थि य तस्स सोहग्गसुन्दरी - गन्भ-संभवो सुर- कुमारो व्व सयल-लोय - लोयणा दो सेणो णाम णंदणो । गाहिओ कला-कलावं विसेसओ । सयल-सत्थ-पारगोत्ति पत्तो पसिद्धिं । कुणइ बहूणं सव्वत्थ-संसओच्छेयं । कयाइ भरहरहस्स-वक्खाण-विसए दुण्हं गंधव्वियाण जाओ विवाओ । तन्निष्णए पमाण भूओ कओ कुमारो । समागया दोवि तस्स पासं । मिलिओ वियडू-लोओ । ३६९ Page #447 -------------------------------------------------------------------------- ________________ ३७० . कुमारपालप्रतिबोधे । [चतुर्यः दोहि वि निय-निय-पक्खं अक्खिऊण भणिओ कुमरो-कुमार ! सव्व-सत्यपरमत्थ-पारगो तुम, ता छिंद संदेहं । कुमरो वि तासिं जाव निणयं जंपिङ पयहो, ताव कम्म-दोसओ खुद्द-देवयाए कओ कुमारस्स वायावहारो। सो न सक्कए कि पि जंपिउं । हा! किमेयं ति विसन्नो सव्व-लोओ। कराविया रन्ना बहु-प्पयारा मंत-तंताइ-किरिया । कुसामि-सेव व्व सव्वा सा जाया निप्फला। तत्तो राया पलविउं पयहो । हा पुत्त ! समत्त-कला-कलाव-कोसल्ल-भूसिय-सरीर !। पत्तोसि देव्व-वसओ कह मूयत्तण-वसणमेयं ॥ अमयं पि जस्स पुरओ न चेय महुरत्तणेण हरइ मणं । तं जायमम्ह दुलहं तुह वयण-विणिग्गयं वयणं ॥ पत्तोसि जय-वडायं अखलिय-पसरेण जेण तुह मज्झे। तं कइया तुह वयणं कय-सवण-सुहं सुणिस्सामो॥ एवमइकते कित्तियम्मि काले समागओ तत्थ । काम-करि-विजय-सिंहो आयरिओ विजयसिंहो त्ति ॥ नाणा-विह-संदेहे जणाण सो हणइ ओहिनाणेण । तं नमणत्थं राया कुमरं घेत्तूण संपत्तो॥ नमिओ गुरुं निविट्ठो पारद्धा धम्म-देसणा गुरुणा। दुत्तर-भव-पारावार-पार-गभणे तरी-तुल्ला । समयम्मि पुच्छइ निवो सेणकुमारेण किं कयं पावं । पुवम्मि भवे भयवं ! पत्तं मूयत्तणं जेण ॥ भणियं गुरुणा-पत्थिव ! इहेव आसी कुमार-गामम्मि । अन्नोन्न-नेह-जुत्ता खंदो रुद्दो अ दो मित्ता ॥ ते अन्न-दिणे दुन्निवि साहूण उवास्सयम्मि संपत्ता । तहिं तेहिं आयन्नियमणत्थदंड-व्वय-सरूवं ॥ तो वेत्तुं सम्मत्तं दोहिं वि गहियं अणत्थदंड-वयं । तं पालिउं अखंडं खंदो मरि गओ सग्गे ॥ अह जायम्मि विवाए दुण्हं पुरिसाण व्व-विसयम्मि । एक्केण कयं उत्तरमन्नेण न सक्कियं काउं॥ तं उद्दिसियं मुहरत्तणेण रुद्देण जंपियं एवं । मूओ इमो वराओ किमुत्तरं सक्कए काउं ॥ | Page #448 -------------------------------------------------------------------------- ________________ प्रस्तावः ] सामायिकत्रते सागरचंद्र- कथा | तं वयणमसंबद्धं वोत्तुं बद्धं अणेण मृयत्तं । सो वि मरिऊण पच्छा सग्गे तत्थेव उपपन्नो || चविऊण खंद-जीवो जाओसि तुमं नरिद ! जं तुमए । चत्तो अणत्थदंडो तं पत्ता एरिसी रिद्धी ॥ चविऊण रुद्द जीवो सेणकुमारो इमो समुध्यन्नो । पत्तो इमो वि रिद्धिं अणत्थदंड व्वय-वसेणं ॥ केवलमिमिणा विहियं जं पुव्व भवम्मि किं पि मोहरियं । तव्वसओ विहिओ देवयाइ वायावहारो से ॥ इत्थंतरम्मि गुरुणो तव-प्पभावेण पडिहय- प्पसरा । सावंतरी रडती नट्ठा मुत्तूण तं कुमरं ॥ तो जाय- जाइसरणा नमिऊण गुरुं दुवेवि जंपंति । मुणि-नाह ! सव्वमेयं सच्चं तुमए जमुवइहं ॥ थेवं पि हुदुच्चरियं विवाग- विरसं ति मुनियमम्हेहिं । ता करिय रज्ज-सुत्थं काहामो संजम-ग्गहणं ॥ अह गुरुणा वागरि मणुयत्तं दुल्लहं चलं जीयं । विसया विसं व विसमा दुग्गइ-गमणं विणा धम्मं ॥ इय जाणिऊण जुज्जइ वियक्त्वणं खणं पि न पाओ । ते पणमिण सूरिं निय-गेहमुवागया दोवि ॥ रन्ना भणिओ कुमरो कुरु रज्जमहं तु संजमं काहं । भणइ कुमरो न रज्जं करेमि अणुभूय - पाव-फलो ॥ तो पव्वइया दुन्नि वि रज्जं दाऊण भागिणेयस्स । कय तिव्व तवा मरिडं कमेण सग्गं सिवं च गया । इति तृतीयगुणवते पुरुषचंद्रकथा | जं समणस्स व सावज्ज-जोग-वज्रणमरत्त- दुट्ठस्स । तं सम-भाव-सरूवं पढमं सिक्खा वयं बिंति ॥ जो राग-दोस-रहिओ गहिउँ सामाइयं न खंडेइ । सो सावओ वि साहइ सागरचंदो व्व पर - लोयं ॥ इह जंबुदीव-भरहे सग्गो व्व सुरट्ठ-मंडलो अस्थि । जत्थ अमर व्व मणुया रमणीओ अच्छराओ व्व ॥ ३७१ Page #449 -------------------------------------------------------------------------- ________________ ३७२ [चतुर्थः कुमारपालप्रतिबोधे तत्थ पुरी बारवई नव-बारस-जोयणाई पिहु-दीहा। । जा केवल कणयमई सहइ सुमेरुस्स बहिणि व्व ॥ पुहवीइ एक्क-वीरो नरिंद-सोलस-सहस्स-पणय-पओ। भरहद्ध-चक्कवही नवमो कण्हो निवो तत्थ ॥ तस्सासि जेट-बंधू बलदेवो नाम पबल-बाहु-बलो। तस्स निसढो त्ति पुत्तो असढो जो सव्व-कजेसु॥ तस्स सुओ संजाओ निय-कुल-नहयल-अलंकरण-भूओ। सागरचंदो चंदो व्व जणिय-जण-लोयणाणंदो॥ सिक्खिय-कला-कलावो सो संपत्तो कमेण तासन्नं । जं दट्टण पगिटुं चत्तो तियसेहिं रूव-मओ॥ मेहु व्व सिहीण रवि व्व पंकयाणं ससि व्व कुमुयाणं । अच्चंत-वल्लहो सो संब-प्पमुहाण सव्वेसिं ॥ अह तत्थ अस्थि वित्थिन्न-हत्थि-रह-तुरय-पत्ति-परिवारो। निक्कवड-विकम-धणो धणसेणो नाम मंडलिओ ॥ नव-कमल-गभगोरी कमल-मुही कमल-रत्त-कर-चरणा। कमल व्व कमल-नयणा कमलामेल त्ति से धूया ॥ सा जोव्वणं पवन्ना दिन्ना जणएण गरुय-रिद्धिए। निव-उग्गसेण-अंगुब्भवस्स नहसेण-नामस्स ॥ तम्मि समयम्मि पत्तो तस्स मिहं नारओ नहयलेण। वीणक्खमाल-भिसिया-पवत्तिया-छत्तिया-हत्थो॥ कन्नाइ तीइ लाभे तिलोय-सामित्तणाभिसेए व्व । परिओस-परिवसेणं न पूइओ नारओ तेण ॥ तो कुविओ नहसेणस्स नारओ तग्गिहाउ उप्पइउं । सागरचंद-कुमारस्स मंदिरे झत्ति संपत्तो॥ अन्भुट्ठाणासण-अग्घ-दाण-पणिवाय-पमुहमुवयारं । काउं सागरचंदेण पुच्छिओ नारओ एवं ॥ भयवं ! भुवणे भमिरेण किंचि अच्चन्भुयं तए दिद। भणियं रिसिणा दिé, कुमरेण पयंपियं किं तं ॥ तो नारएण कहियं-कुमार ! इत्थेव अस्थि नयरीए। धणसेण-निवइ-धूया कमलामेल त्ति वर-रूवा ॥ Page #450 -------------------------------------------------------------------------- ________________ सामायिकत्रते सागरचंद्र - कथा | जा वयणेण विरायह सारय- पुन्निम-निस व्व चंद्रेण । अहरेण सहइ जा विद्दुमेण जलरासि-वेल व्व ॥ छज्जइ अच्छि च्छोहेहिं जा तिरिच्छेहिं कामदेवरस | उच्छलिर-मच्छ- रिंछोलि- छाइया केलि-सरिसि व्व ॥ थल-कमलिणि व्व चलणेहिं सोहए जा सहाव-रत्तेहिं । जंगम-लय व्व जा पल्लवेहिं लक्खिज्जइ करेहिं ॥ तं सोऊण कुमारेण मयण-सर-सल्लिएण संलत्तं । किं सा कस्स दिन्नाऽदिन्न त्ति निवेइयं मुणिणा ॥ भणियं कुमरेण कहं तीए सह होज संपओगो मे । न मुणामित्ति भणित्ता तियसरिसी गयणमुप्पइओ ॥ पत्तो कमलामेलाए अंतियं तीइ विहिय-सक्कारो । सो पुच्छिओ य तीए दिहं अच्छेरयं किं पि ॥ तो नारयेण वृत्तं बारवईए इहेव नगरीए । नव-पंकयच्छि ! अच्छेरयाई दिट्ठाई दुन्नि मए ॥ एकं सागरचंदो सुरूव-चूडामणी गुणिक्क-निही । बीयं पुण नहसेणो कुरूव-सीमा अणत्थ-गिहं ॥ इय सोउं सा बाला सागरचंदम्मि गाढमणुरत्ता । नहसेणे उविरत्ता महाविसं जेण कन्न- विसं ॥ सा जंपिउं पवत्ता वाह-जलुप्पील- तीमिय-कवोला । भयवं ! अहं अहन्ना जायं मह जीवियं विहलं ॥ दिन्नाऽहं नहसेणस्स तस्स जणएण वेरिणा जइ वि । तह विन तं परिणस्सं किं तु मरणं करिस्सामि ॥ जं पुण मणमणुरत्तं सागरचंदम्मि मज्झ तमजुत्तं । जं पुन्न- विहीणाणं सिज्झति मणोरहा कत्तो ? ॥ जओ प्रस्तावः ] जं मूढह माणुसह वंछइ दुल्लह वत्थु | तं ससि-मंडल- गहण किहिं गयणि पसारइ हत्थु ॥ सा नारएण वृत्ता भव धीरा मा करेसु संतावं । जं सो सागरचंदो तइ तिव्वं वहइ अणुरायं ॥ तेण सह संपओगो कह मे होज ति मा वियप्पेसु । ३७३ Page #451 -------------------------------------------------------------------------- ________________ ३७४ [चतुर्थः कुमारपालप्रतिबोधे जं दुग्धडं पि वत्थु घडइ चिय दिव्वमणुकूलं ॥ एवं कमलामेलं बुज्झवियं नारयेण आगंतुं । कहियं सागरचंदस्स सा तुम इच्छइ मयच्छी ॥ पुव्वं पि तप्पउत्तिं सोउं सो आसि तीए अणुरत्तो। सा तुममिच्छइ बाला इ कहिए ढयरं जाओ ॥ तं चिय चिंतइ चित्ते सो तं चिय चित्त-पट्टए लिहइ । तं चिय जंपइ जीहाइ नियइ सुविणे वि तं चेव ॥ जइ हुज्ज अहं खयरो खगो व्व तो उड्डिऊण सहस त्ति । पिच्छामि मुहं तीए इय संकप्पे कुणइ कुमरो ॥ सो मिल्लइ नीसाले दीहुण्हे जेहिं आहया संता। मलिण-मुहा संजाया नूणं पास-ट्ठिया मित्ता॥ सो तस्स समुल्लसिओ संतावो जत्थ सलिल-पसईए । खित्ताउ तक्खणेणं छणंति सूसंति सुन्नंगे ॥ चंदण-चंद-जलद्दा कयलीदल-पवण-कुसुम-सिजाओ। न हरंति देह-दाहं विरहानल-संभवं तस्स ॥ रज्जइ न गीय-नट्टाइएमु न कुणइ सरीर-सकारं । न पयइ कीलासुं सा नाऽऽहारं पि अहिलसइ॥ मुच्छा-मीलिय-नयणो पुणरुत्तं सो महीइ निवडतो। सिसिरो-वयार-करणे ण कह वि पावेइ चेयन्नं ॥ पसयच्छि ! पसीयसु देसु दंसणं किं करेसि मह कोवं । खम इकं अवराहं इय जंपइ सो असंबद्धं ॥ कज्जाऽकज-हियाऽहिय-उचिया-ऽणुचियाइ-वत्थु-परमत्थं । न मुणइ कि पि कुमारो सुन्न-मणो मज-मत्तो व्व ॥ दहूण तारिसं तं सुहिं सयहिं विभावियं एयं । मयणस्स दसं नवमिं संपत्तो संपयं एसो ॥ जइ पुण दसमि दसं पि वचिस्सइ ता धुवं इमो मरिही। इय चिंता अकंता ते सव्वे आउली-भूया ॥ इत्थंतरम्मि तत्थाऽऽगएण संबेण पट्टओ होउं । केलीइ ढकियं निय-करेहिं कुमरस्स अच्छि-जुयं ॥ कमलामेले ! मिल्लसु नयण-जुयं मे चगोर-मिहुणं व । Page #452 -------------------------------------------------------------------------- ________________ प्रस्तावः ] सामायिकत्रते सागरचंद्र-कथा | अज तुह वयण- चंदस्स दंसणाओ लहउ तत्तिं ॥ एवं कुमरेण पयंपियम्मि संबेण भासिउं हसिउं । नाऽहं कमलामेला कमलामेलो अहं किंतु ॥ तो भणियं कुमरेणं अविलंबं संब ! मज्झ मेलिहिसि । कमल-दल- दीह- नयणं कमलामेलं तुमं चेव ॥ ताहे तेहिं कुमारेहिं मज्ज -पाणं कराविओ संबो । सो मज्ज-पाण- मत्तो अब्भुवगच्छाविओ एयं ॥ कमल मेला - मेलो मए कुमारस्स कारियव्वो त्ति । अह मय-विगमे संबो एवं चिंतेउमादत्तो ॥ मत्तेण अन्भुवयं अहो ! मए दुक्करं इमं वत्युं । ता कह निव्वहियवं जं रहस कथं दहइ कज्जं ॥ अहवा कायव्वं चिय समेणं विसमेण वा इमं कजं । पुरिसस्स भूसणं जं भांति पडिवन्न-निव्वहणं ॥ इय चिंतिऊण संबेण गूढ - पुरिसेहिं झत्ति कारविया । उज्जाणार सुरंगा कमलामेला -गिहं जाव ॥ तं नारयस्स कहियं रहस्समिसिणा वि तीइ बालाए । पज्जुन्नकुमाराओ पन्नत्ती मग्गिया विज्जा | तव्वसउ विज्जाहर - रूवं काऊण सव्व कुमरेहिं । नहसेण विवाह-दिणे कमलामेलं सुरंगाए ॥ नेऊण तमुज्जाणं सागरचंदेण सह कुमारेण । परिणाविया तओ ते परितुट्टमणा ठिया तत्थ ॥ अह निय-गिहे अदहुं कमलामेलं गवेसमाणेहिं । यहिं कह विदिट्ठा उज्जाणे कीलमाणी सा ॥ विज्जाहर- स्वधरा दिट्ठा संबाइणो कुमारा य । विजाहरेहिं हरिया इम त्ति मुणिऊण ते सवे ॥ धण सेण उग्ग सेण-प्पमुहा चउरंग-सिन्न-संनद्धा | जुडे समुज्जया निज्जिया य संबाइ - कुमरेहिं ॥ तो जाणिय-वृत्तंतो जणद्दणो निग्गओ सयं सबलो । कन्ना- कयग्गहे निग्गहेमि खयर त्ति जंपतो ॥ पयडिय - निय-रूवेणं संबेण विलग्गिऊण पाए । ३७५ Page #453 -------------------------------------------------------------------------- ________________ ३७६ कुमारपालप्रतिबोधे नारायणस्स कहिओ कन्ना-परिणयण वृत्ततो ॥ तो दिन्ना कण्हेणं सागरचंदस्स चेव सा कन्ना । धणसेण - उग्गसेणा खमाविया उवसमं पत्ता ॥ एवं कओ विलक्खो नहसेणो खामिओ वि न पसन्नो । घरिणी - पराभवेणं को वा कोवाउरो न हवे ? ॥ सो कार्ड असमत्थो सागरचंदस्स विप्पियं किंपि । छिद्दाणि मग्गमाणो कुविय-मणो गमइ दियहाई ॥ अह तत्थ समोसरिओ अट्ठारस-मुणि- सहस्स-परियरिओ । नव-कणय-कमल- गामी अरिठ्ठसामी तिजय - सामी ॥ तस्स पय-प्पणमत्थं सागरचंदो गओ गयारूढो । तं नमिऊण निसन्नो धम्म- कहं सोउमाढत्तो ॥ लडूण दुल्लहं माणुसत्तमथिरं च जाणियं जीयं । जइयव्वं जिण-धम्मे सुर-नर- सिव- सुक्ख-संजणणे ॥ पुव्वं पडिवन्न-गिहत्थ - धम्म- संबंधि - बारस-चओ वि । सो तीए देसणाए बाढं धम्मुज्जुओ जाओ ॥ तत्तो चउद्दसीए निसाइ बाहिं मसाण-आसन्ने । काउस्सग्गेण ठिओ सो सामाइय-वयं काउं ॥ तं दहुं नहसेणेण चिंतियं अज्ज बहुय - कालाओ । साहेमि निय- समीहियमिमस्स रिउणो विणासेण ॥ रोसेणं तेण सागरचंद-मत्थए कुंडि-चओ ठविडं । जलिर-चियं - ऽगाराणं भरिओ पावाण अप्पा य ॥ अह वेयणा सरीरे संजाया तस्स जीवियंतकरी | तह वि अविचलिय-चित्तो सो चिंतिउमेवमाढत्तो ॥ मा कुणसु जीय ! खेयं दीणत्तं दूरओ परिचयसु । पुव्वाऽऽरोविय- पाव - हुमस्स जम्हा फलं एयं ॥ कम्मं कुणइ सयं चिय तस्स फलं भुंजए सयं जीवो । तो किं परम्मि रोसो विवेइणो जुज्जए काउं ॥ रे जीय ! तए पुव्वं समज्जियं किं पि जं असुह-कम्मं । तं निट्ठवइ इमो तुह अगणंतो अत्तणो बंधं ॥ ता उवयारी एसो जुग्गो च्चिय तुज्झ तुट्ठिी-दाणस्स । [ चतुर्थः Page #454 -------------------------------------------------------------------------- ________________ प्रस्तावः ] देशावकासिकवते पवनंजय-कथा । एयम्मि जइ पउस्ससि ता होसि कयग्घ-सेहरओ॥ इय तत्त-भावणाए वेयण-विहुरो वि अचल-सम-भावो। मुत्तूण पूइ-गेहं सागरचंदो गओ सग्गं ॥ सो तत्थ तियस-सुंदरि-संदोहाणंद-यारि-मुह-चंदो। सुह-सागरा-ऽवगाढो सागर-संखं गमइ कालं ॥ इति सामायिकव्रते सागरचन्द्रकथा ॥ जं पुव्व-गहिय-सयल-व्वयाण संखेव-करणमणुदियहं । देसावगासियं तं भणंति सिंक्खावयं बीयं ॥ जीवो पमाय-बहलो पमाय-परिवजणे हवइ धम्मो । ता कीरइ पइदियहं संखेवस्साऽवि संखेवो ॥ सच्छंद-पयाराइं जहा अणत्थे पडंति डिभाई। अनिजंतिय-वावारा जीवा निवडंति तह निरए ॥ तेणाऽवाय-परंपर-विसम-विस-प्पसर-संभण-निमित्तं । निद्दिडं रक्खा-कंडयं व सिक्खावयं एयं ॥ अणुवित्तीए वि हु ओसहं व जो कुणइ वयमिणं मणुओ। पवणंजउ व्व पावइ सो इह लोए वि कल्लागं ॥ इत्थेव जंबुदीवे भरहम्मि वराड-विसय-अवयंसं । कय-सयल-जणा-ऽऽणदं नंदिउरं नाम वर-नयरं ॥ तत्थाऽऽसि विजयसेणो राया रिउ-मद्द-निदलण-दक्खो। समयगलं भवणं चिय न उण मणं जस्स कइया वि ।। तत्थेव आसि जिणधम्म-निच्चलो निच्च-लोय-गोरव्वो। गणणाऽइकंत-धणो धणउ व्व धणंजओ सिट्ठी॥ सयल-घरकज-सज्जा बहु-लज्जा तस्स सज्जणी भज्जा। देव-गुरु-भत्ति-जुत्तो पुत्तो पवणंजओ ताणं ॥ घर-दासीए जाओ सरिसो रुवाइ-गुण-कलावेण । सेहरओ से मित्तो निचो सव्वत्थ वि सहाओ॥ निय-निय-वावार-परा गमंति ते वासराइं सव्वे वि। अह अत्थाण-निसन्नस्स विजयसेणस्स भूवइणो॥ सब्भूयवाइणा नाण-गम्भ-नेमित्तिएण विन्नत्तं । Page #455 -------------------------------------------------------------------------- ________________ ३७८ [चतुर्थः कुमारपालप्रतिबोधे जायाई कित्तियाइं पहु ! संपइ दुन्निमित्ताई॥ तव्वसओ लोयाणं होही जं खास-सास-पमुहेहिं । रोगेहिं महापीड त्ति देव ! संभावयामि अहं ॥ रन्ना भणियं कित्तिय-दिणाई होही इमा पीडा । वुत्तं निमित्तिणा मयण-तेरिसिं जाव न हु पुरओ ॥ किं कायव्वं इहि अज वि सा मयण-तेरिसी दूरे । होही अणेग-लोग-क्खओत्ति खिन्नो दढं राया। करुणा-परेण रन्ना मंती जयसुंदरो इमं भणिओ। सोहसु किं पि उवायं जणस्स कुसलं हवइ जेण ॥ तो भणियममच्चेणं इमस्स पक्खस्स तेरसीए वि। नयरम्नि मयण-तेरसि-महूसवं देव ! कारवसु॥ जेण दुनिमित्त-सीमा-घडणेण जणस्स होइ कल्लाणं । रन्ना भणिओ मंती जुत्तमिणं जंपियं तुमए॥ तो मयण-तेरसिमहो नयरे घोसाविओ अकाले वि। पारडा रिडीए मयरद्धय-मंदिरे जत्ता ॥ तो तरुणी-घटाई कय-चचरि-चारु-गाण-नहाइं। घण-रूव-मरटाइं वणम्मि गंतुं पवटाई॥ निक्खंता रह-कुंजर-तुरंग-जंपाण-वाहणाऽऽरूढा । रयणा-ऽलंकार-पसत्थ-वत्थ-पवरा पुर-जुवाणा ॥ पवणंजओ धणंजय-सिठि-सुओ तं महूसर्व दट्टे । रहमारुहिउं चलिओ किंकर-नर-नियर-परियरिओ॥ पत्तस्स गोउरं तस्स रहवरो लग्गिऊण पडिखलिओ। अभिमुहर्मितेणं दिन्न-सिटि-सुय-सागर-रहेण ॥ पवणंजएण भणियं अरे ! ठिओ रंभिऊण रह-मग्गं । को एसो निययरई परियत्तिय वच्चए कि न ॥ तो सागरेण भणियं अरे ! परावत्तिऊण नियय-रहं । किं वचिस्सामि अहं किं न कुणसि वच्चसे एवं ॥ किं अप्पाणं केणावि भद्द ! चागाइणा गुणेण तुमं । जेटं ममाउ मन्नसि जं एवं जंपसि सदप्पं ॥ एवं परोप्परं कोव-निन्भरं ताण उल्लवंताणं । Page #456 -------------------------------------------------------------------------- ________________ प्रस्तावः देशावकासिकवते पवनंजय-कथा । मिलिओ लोगो वोत्तूण नाय-मग्गं नियत्तो सो॥ कुल-रूव-कला-जोव्वण-धण-निव-सम्माण-दाण-पमुहेहिं । नय-कारणेहिं विवसा गेण्हंति न दो वि ते सिक्खं ॥ तह थक्केहिं रहेहिं रुद्धा लोयाण निग्गम-पवेसा। ते सुणिय-वइयरेहिं भणिया जणएहिं आगंतुं ॥ भो ! किं न कुग्गह मिणं मेल्लह जं एग-ठाण-वासीणं । सयणाणं उवयारीण अणुचियं जुद्धमन्नोन्नं ॥ निय-मंदिरेसु वचह रहे परावत्तिऊण जइ तुभे। ता को धण-क्ख ओ किं वसणं को वा कुल-कलंको ? ॥ अविमरिसियकारीणं खत्तिय-कुल-संभवा अभिमाणो। काउं जुजइ एसो, न दीहदंसीण वणियाणं ॥ एवं पन्नविएहि वि तेहिं न मुक्को दुरग्गहो कह वि । तो अविणीए पुत्ते मुणिउं गेहं गया जणया ॥ अह नाय-वइयरेणं नरवइणा पेसिया पहाण-नरा। कुग्गह-गहिले 8 सेठि-सुए तेहि भणियमिणं ॥ भो! पुव्व-पुरिस-विढविय-धणंऽध-मइणो मयं किमुव्वहह । जं न सुणह नय-मग्गं अवगणह गुरुवएसं च ॥ अत्तकरिसो जइ अत्थि तुम्ह गंतूण ता इओ चेव । बाहु-सहाया देसंऽतरम्मि विहवजणं कुणह ।। जो विढविय-बहु-व्वो एही वरिसेण तुम्ह मज्झाओ। अणिवारिय-दाणेणं च अस्थिणो सुत्थिए काही॥ सो चिय वच्चउ अख़लिय-रहो परावत्तिऊण इयर-रहं । तं ते तह त्ति पडिवज्जिऊण देसंतरेसु गया ॥ इमिणा कमेण गेहाउ निग्गंतुं नव-धणजणं काउं । इय तुहमणो दाहिण-दिसाइ पवणंजओ चलिओ॥ पुव्व-कय-सुकय-वसओ सो पत्तो पुंडरीघ-तित्थम्मि । तत्थऽत्थि हय-विवक्खो वर-जक्खो पुंडरीयक्खो॥ अन्न-सुरेसु न चक् पि खिवइ पवणंजओ जिणं मुत्तु । तह वि कुतुहल-वसओ जक्व हरं टुमाढत्तो ॥ अह तत्थ सत्थवाहो पहूय-लोयावलोयणऽक्खित्तो । Page #457 -------------------------------------------------------------------------- ________________ ३८० कुमारपालप्रतिबोधे अविभावि मुक्क- कमो महीइ खलिऊण निवडतो ॥ पवणंजण धरिओ दक्खत्तणओ दया- परिगएण । पवणंजओ य हिद्वेण तेण नीओ नियावासं ॥ भुंजाविऊण भणिओ पवणंजय ! वच्छ ! मज्झ धूयाए । भुवणभुय भूयाए घर-लच्छीए य होसु पई ॥ पवर्णजएण वृत्तं जुत्तमिणं किं तु अमुणिय - कुलस्स । किं देसि मज्झ धूर्य कहं च जाणामि से णामं ॥ सो जंपिडं पवतो - अस्थि मही-रमणि रयण-कंचीए । कंचीपुरीइ लच्छीहरो त्ति नामेण सत्थाहो ॥ अट्ठ-दस-कणय- कोडीण नायगो णेग-लोय- उबयारी । अह तस्स घरे पत्तो बंभु त्तिनिमित्तिओ पवरो ॥ सम्माणेउं सो तेण पुच्छिओ निच्छिऊण भो ! कहसु । नेमित्तिय ! मह आउं अओ परं कित्तियं कालं ? ॥ होही मह धूयाए मणोरमाए इमीइ को भत्ता ? | मज्झ अपुत्तस्स इमा घर-लच्छी कं व अणुसरिही ? ॥ वृत्तं निमित्तिणा भद्द ! जीवियं जाव तुज्झ छम्मासा । अंते सत्त दिणाई तिव्वा सिर-वेयणा होही ॥ धूया कमल-दलच्छी तुह घर-लच्छी य सुकय- केलि-गिहं । वइदेसियमणुसरिही पुरिसं पवर्णजयं नाम ॥ सो यतए नायव्वो सप्पुरिसो पंच- जोयणंतरिए । तित्थम्मि पुंडरीए गएण जक्खस जत्ताए ॥ जो खलिऊण पडतं तुमं धरिस्सइ इमो धुवं सोति । तं सोऊण विसज्जिय-निमित्तिणा चितियं तेण ॥ हा ! विरसो संसारो जीवाण तरंग-भंगुरं जीयं । तो जामि तत्थ तित्थे जाव न वच्चामि मच्चु मुहं ॥ अन्नह हरिही राया घरसारं इय विणिच्छिउं चित्ते । सो इह तिथे पत्तो वेत्तुं सव्वं पि नियविभवं ॥ एसो सोऽहं खलिऊण निवडमाणो य रक्खिओ तुमए । ता मह धूयं परिणेसु गेह-लच्छिं वि गिण्हेसु ॥ तो तेण सुह-मुहुत्ते मणोरमाए कयं कर-ग्गहणं । [ चतुर्थ: Page #458 -------------------------------------------------------------------------- ________________ ३८१ प्रस्तावः] देशावकासिकवते पवनंजय-कथा । पत्तो य सत्यवाहो परं पमोयं कयत्थो त्ति ॥ कइवय-दिणाऽवसाणे संजाया सीस-वेयणा तस्स । तो निच्छियं अणेणं आसन्नं अप्पणो मरणं ॥ धण-कणय-रयण-पमुहं परिग्गहं अप्पिऊण सव्वं सो। पवणंजओ अणेणं सप्पणयं जंपिओ एवं ॥ वच्छ ! तुह किच्च-कहणं धवलीकरणं ससिस्स व अजोत्तं । तह वि गुरु-नेह-विवसो भणामि तुहमवहिओ सुणसु ॥ घरलच्छीए सहिया समप्पिया तुह मए[इमा]धूया। ता वहिज इमीए तहा जहा संभरइ न ममं ॥ थेव-दिणाई थिरोऽहं जं जमदूइ व्व दुस्सहा मज्झ । जाया सिरम्मि वियणा भणियं पवणं जएणेवं ॥ ताय ! किमेवं तुममाउलो सि तुह झत्ति वाहि-विडंसं । काहामि ओसहेहिं विसिट्ठ-विज्जोवइडेहिं ॥ लच्छीहरेण भणियं धम्मो चिय वच्छ ! ओसहं इम्हि । जं सक्को वि न सका तुझंतं संधियं जीयं ॥ तत्तो सो समए[कय]निय-कुलो-चियंत-किच्चो पत्तो पंचत्तं । कयं से सोगनि-भरेण पवणंजएण पारलोइयं कम्मं । कह वि निवारिया रुयंती समो गमियाई तत्थेव कइ वि दिणाई। गहिऊण उचियाई कयाणयाई कहिऊण पुव्व-वइयरं मणोरमाए चलिओ निय-देसं। मग्ग-नगरेसु ववहारेण तेण अज्जियाउ दुन्नि सुवन्न-कोडीओ । पत्तो सो निय-नयरं । आणंदिय-सयणो पविट्ठो तत्थ । वित्थरेण अणदिणाई दिन्नाणिवारियदाणो(?)सलहिओ रायाइ-लोएण । सागरो वि गओ उत्तर-दिसं । अत्थं विणा न सकए अत्थमुवजिउं । तहाविमहाकडेण अजिया पंच दीणार-सहस्सा । आसन्ना मयण-तेरसि त्ति सहायसंगतो आगतो निय-नगर-नियड-गामे । निसाए सुत्तस्स तस्स सव्वस्सं गहिऊण पलाणा सहाया। विउद्धो सागरो चरम-जामे । हा ! मुट्ठो सहाएहिं ति विसन्नो चित्तेण, पवणंजओ वि एवमागतो भविस्सइ त्ति पविजे(हो?) लजंतो वि निसाए वि नियघरं । नाय-वुत्तंतेण भणिओ जणगाइणा-रहस-कयकजस्स एरिसो चेव विवागो त्ति । आणाविओ सागरेण गोउराओ रहो । हसिओ सो जणेण । गरुयाण चडण-पडणं ति थिरीकओ पिउणा। पवणंजओ वि सव्वस्थ गिजंतगुणो अखलिय-रहो भमिओ मयणूसवे ।गमेइ कालं सुहेण। सागरो. Page #459 -------------------------------------------------------------------------- ________________ ३८२ · कुमारपालप्रतिबोधे [चतुर्थः वि गरुया-ऽमरिसो तस्स मारणोवाए चिंतेइ । अन्नया चाउम्मासियदिणे पडिवन्न-पोसहेण जंपिओ पिउणा पवणंजओ-वच्छ ! तुमं पि कुणसुपोसहं । पुत्तेण वुत्तं-ताय ! न सकेमि किं पिकाउं। पिउणा भणियं-तहा वि गेहबाहिं गमणं वजिऊण कुणसु देसावगासियं। अणिच्छंतेणाऽवि तह त्ति कयं जणयाणुवत्तीए । पिउ-पासे चिटुंतस्स आगओ गेहदासी-सुओ सेहरओ । तेण भणियं भो ! पवणंजय ! सहस्सक्खेण इंदियालिएण महायणस्स पुरओ पारडमिंदयालं । तत्थ तुहाऽऽहवणत्थं महायण-पेसिओ पुरिसो आगओ त्ति । पडिवन्न-देसावगासिएणपवणंजएणअदिन्न-पच्चुत्तरे भणिओ सो सिट्टिणीए पवणंजय-नेवत्थं का सेहरय ! वच्छ ! गच्छ तुम। तुममेव जणो सरिसत्तणेण पवणंजयं मुणिही ॥ सो वि हु तहेव काउं गंतूण महायणस्स मज्झम्मि । उवविठ्ठो रयणीए पेक्वणयं दद्दमाढत्तो ॥ अह पुव्व-वेर-विवसेण दुविह-तम-रुद्ध-दिष्टि-पसरेण । छुरियाइ सेहरो सागरेण पवणंजओ त्ति हओ ॥ अहह ! ! पवणंजओ मारिउ त्ति लोयाण कलयलो जाओ। इयरो पुण संखुडो न सकिओ नासि सहसा ॥ तलवर-भडेहिं रुद्धो खित्तो गुत्तीइ निवइ-वयणेण । केणवि नरेण सिहं सिहिस्स धणंजयस्स इमं ॥ तं वुत्तंतं सोउं विसन्न-चित्तेण सिट्टिणा भणियं । हा ! ! सागरेण निहओ सेहरओ ताव मूढेण ॥ अह लहिही वराओ विणासमेसो वि दिन्नसेहि-सुओ। पवणंजएण वोत्तं मोयाविस्सामि ताय! मिणं ।। सो तेण धणं रन्नो दाउं मोयाविओ पहायम्मि । पवणंजओ जणेणं पसंसिओ सुकयकारि त्ति ।। सो पिउणा संलत्तो जुत्तं जं मोइओ इमो तुमए । अवयारिम्मि वि करुणा कज त्ति जिणेहिं जं कहियं ॥ अवयारयम्मि निहए सव्वा वि सक्कहा-निहणं होइ। उवयारमारिए पुण तम्मि चिरं चिट्ठए एसा ॥ पवणंजओ न पत्तो निहणं देसावगासियं काउं। इहरा सेहरयस्स व तस्स अणत्थो इमो होजा ॥ Page #460 -------------------------------------------------------------------------- ________________ __ ३८३ ३८३ प्रस्तावः] पौषषव्रते रणसूर-कथा । तप्पभिहं जिणधम्म काऊण चिरं विसुद्ध-भाव-जुओ। सग्गापवग्ग-सुक्खं कमेण पवणंजओ लहिही ॥ इति देशावकासिकव्रते पवनंजयकथा ॥ आहार-देह-भूसण-अबंभ-वावार-चाय-रूवं जं। पव्वेसु पोसहं तं तइयं सिक्खा-वयं बिंति ॥ अमि-चउद्दसी-पमुह-पव्व-दियहेसु जो कुणइ एयं । पावइ उभय-भवेसुं सो रणसूरु व्व कल्लाणं ॥ अत्थिऽत्थ जंबुदीवे भारहवासम्मि मज्झिमे खंडे । महि-महिलाए कंचण-कंची कंचणपुरी नयरी ॥ जीए पायारं पक्खिणो वि न खमंति लंघिउं तुंगं । तल्लंघण-कय-कंखा हुंति विलक्खा खलु विपक्खा ॥ तत्थ नरिंदो अमराउरीइ इंदो व्व आसि रणस्तूरो। जस्स पयावेण हया अरिणो गिरिणो व्व बजेण ॥ तस्स मणे मणिमय-दप्पणे व्व विमले सया वि संकता । सिरिकंता नाम पिया सयलंतेउर-तिलय-तुल्ला ॥ तीए अणन्न-सरिसं ख्वं दटुं कोउहल-वसेण । सग्गठिया वि तियसा अणमिस-नयणा धुवं जाया ॥ तव्वयण-दंसणं चिय राया रजं पि मुणइ सग्गं व । तस्विरहे पुण एसो मन्नइ नरयं व रज्ज पि ॥ अह अन्न-दिणे अत्थाण-मंडवे जाव चिट्ठइ नरिंदो। उन्भड-भड-परियरिओ तारय-सहिओ ससहरु व्व ॥ कत्तो वि ताव पत्तो कराल-करवाल-खेडय-सणाहो। निब्भय-भयंकरो भिउडि-भीम-भालो भडो एक्को ॥ अत्थाण-मंडवत्थं भड-सत्थं पिच्छिउं अवनाए । दंसिय-अणन्न-दप्पो रायाणं भणिउमाढत्तो ॥ किं न कुणसि जिणधम्मं विसए च्चिय सेवसे विगय-संको। किं निय-बल-दप्पेणं मनु-भडाणं न बीहेसि ॥ ता अच्छं तु जम-भडा सुरासुराणं पि दप्प-दलणा जे । एक्केण मए वि समं जुज्झसु जइ अत्थि बाहु-बलं ॥ Page #461 -------------------------------------------------------------------------- ________________ [ चतुर्वः कुमारपालप्रतिबोधे अह हस्थि-तुरय-रह-सुहड-संतियं तुज्झ अस्थि सामत्थं । ता तं पयडेसु तुमं जेण खणं तं पि पेक्खेमि ॥ इय मुणिऊण निवेणं तस्स वहत्थं भडा समाइट्ठा । न निसामियं इमेहिं चित्तंगएहिं व निव-वयणं । लिप्प-घडिय व्व लिहिय व्व जाय-निद व्व मन्ज-मत्त व्व । आइटा वि निवेणं ठिया भडा निचला सव्वे ॥ तो रोस-परवसेणं नरवइणा कडिओ नियय-खग्गो। तस्स भडस्स वहत्थं हत्थाओ निवडिओ सो वि ॥ कुविय कयंत-कडक्खियस्स खिविऊण दसंगुलीउ वयणम्मि (2)। चलणेसु मज्झ लग्गेसु तुमं जइ जीवियं महसि ॥ जं पुण कड्डसि खग्गं तस्स फलं पावसु त्ति भणिऊण । केसेसु निवं गहियं झत्ति गयणं गतो सुहडो॥ जोयण-सयाइं नेऊण पंच तिरियं अरन्नमज्झम्मि । मुको सुहडेण निवो सयं तु कत्थ विगतो एसो॥ तो चिंति पवत्तो राया दुव्विलसियं अहह ! विहिणो । सा कत्थ राय-लच्छी मज्झ सा कत्थ य अवस्था ? ॥ सुविणे विजं न दीसइ जं चिंतिजइ मणे विन कयावि । सुहमसुहं वा पुरिसस्स दंसए तं विही सव्वं ॥ न तहा दुहावए मं धण-परियण-सयण-रज-विद्धंसो। सिरिकंता-देवीए विरहो जह दूमइ मणं मे ॥ देवीए विरहिओ अहं खणं पि न खमामि जीवियं धरिउं । देवी वि मज्झ विरहे मरणं पत्त त्ति तक्केमि ॥ ता किं मरण-कएऽहं पडामि तुंगाओ सेल-सिंगाओ। जाला-कराल-भीमे किं वा जलणम्मि पविसामि ॥ किं वा तरु-साहाए पासं कंठम्मि अप्पणो देमि । गहिरम्मि नई-तीरे किं वा देहं पवाहेमि ॥ अह वा काउरिसोऽहं जो मरण-मणोरहे करेमि मणे । जं दुस्सहे वि वसणे धीर चिय हुंति सप्पुरिसा ॥ इय चिंतिऊण रन्नाऽरन्ने चंकम्मिउं पयट्टेण । १ अत्र कियान् पाठन टितः प्रतीयते । Page #462 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] पौषधव्रते रणसूर- कथा | दिट्ठो सहयार-तले तवो व्व मुत्तो मुणी एक्को ॥ नमिऊण भत्ति-पुव्वं रन्ना विम्हिय-मणेण सो भणिओ । भयवं ! तुह तिहुयण- लोय- लोयणा-ऽऽणंदणं रूवं ॥ ता किं तुमं पवन्नो दिक्खं नव-जोव्वणं विवहंतो ? | किं वा सुण्णमरण्णं एगागी सेवसे एवं ? ॥ मुणिणा भणियं मुणिउं असासयं रूव-जोव्वण-प्पमुहं । धन्ना गिण्हंति वयं भव-ऽन्नवोत्तारण- तरंडं ॥ सुहि-सयण वग्ग - मज्झे निवसंतस्स वि न होइ मणुअस्स । केणावि परित्ताणं मरणम्मि उवट्टिए संते ॥ तुह एयं पच्चक्खं भडेण इमिणा हढेण धिप्पंते । सुहि-सयण- परियणेहिं न रक्खिओ जं नरिंद ! तुमं ॥ भणियं रन्ना भयवं ! दिव्व-न्नाणी तुमं तओ कहसु । किं इत्थ अहं खित्तो निक्कारण-वेरिणा तेण ॥ मुणिणा भणियं सुहडो न वेरिओ तुज्झ किं तु उवयारी । पंचम - कप्प-निवासी एसो अमियप्पिओ देवो ॥ मह पणमण - Sत्थमित्थाऽऽगएण एएण पुच्छिओ म्हि अयं । को मइ चवियम्मि सुरो मज्झ विमाणम्मि होहि त ? ॥ नाणेण मए कहिओ तुमं विमाणम्मि तम्मि भावि - सुरो । तुममुद्दिसियं देवेण पुच्छिओ हं पुणो वि इमं ॥ भयवं ! किं जिणधम्मं सो कुणइ न वत्ति तो मए कहियं । तुमए इह आणीओ गिहिहिइ गिहत्थ-धम्मं सो ॥ इय सोऊण सुरेणं अप्पाणं पयडिडं पयंड-भडं । सुहडे सहानिसन्ने य थंभिडं तुममिहाणीओ ॥ ता जिणधम्मं पडिवज्जिऊण पालसु तुमं महाराय ! | जेण परलोय - पत्तो कल्लाण-परंपरं लहसि ॥ इय मुणि-वयणं सोउं पडिवन्नं सावगत्तणं रन्ना संवेग - माणसेणं एसो य अभिग्गहो गहिओ ॥ अट्ठमि - चउद्दसीसुं कायव्वं पोसहं निसासु मए । तं पुण न पारियव्वं न जाव सूरुग्गमो होइ ॥ अह पच्चक्खीहोउं भणियं अमयप्पियेण देवेण । ३८५ Page #463 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [ चतुर्थःएवं किलेसिओ जं तुमं मए खमसु तं राय !॥ रन्ना भणियं एसो मज्झ किलेसो वि कुणइ परिओसं । जत्थ मए जिण-धम्मो ति-लोय-चिंतामणी पत्तो॥ खिविऊण अह अरन्ने तुमए लंघाविओ ह्मि भवरन्नं । धम्म-पडिवजणेणं ता उवयारी तुमं मज्झ ॥ इय सोऊण सुरेणं मुणिंद-पय-पंकए कय-पणामो। नेऊण कंचणपुरे मुक्को निय-मंदिरे राया ॥ कय-सव्व-जणा-ऽऽणंदो जिणिंद-पूया-परायणो राया। मुणि-पज्जुवासण-परो परमा-ऽऽगम-सवण-विहिय-मणो । रह-जत्ता-कयजत्तो समत्त-सत्ता-ऽभयं पयासंतो। पव्वेसु पोसह-वयं पडिवजंतो गमइ कालं ॥ अन्न-दिणे रयणीए जाओ अंतेउरम्मि अकंदो । तं सोऊण निवेणं पयंपियं हा ! किमेयं ति?॥ कहियं पडिहारीए संपइ अंतेउरम्मि तुह देव !। एको पुरिसो पत्तो कत्तो वि अतक्किया-ऽऽगमणो ॥ हा ! पाणनाह ! मं रक्ख रक्खसेणं अणेण णिज्जतिं । इय विलवंतिं देविं गहिऊण सो गओ गयणे॥ तं सोऊण नरिंदो अकंड-कंड-प्पहार-विहुरु व्व । मुच्छा-निमीलिय-ऽच्छो धस त्ति धरणी-यले पडिओ ॥ अकंद-परेणं परियणेण सिसिरोवयार-करणेण । सत्थीकओ नरिंदो आढत्तो विलविउं एवं ॥ हा! चंद-वयणि! हा! अमय-वयणि! हा! कमल-नयणि! देवि! तुमं । हा! हंस-गमणि हा ! रमणि-मउलि-मणि ! कत्थ दीसिहिसि ? ॥ जह मालईइ विरहे भमरो जह कमलिणीइ कलहंसो। पावइ न कहिं पि रई तह तुह विरहे अहं देवि ! ॥ बंदीहिं पढिजंतं खोणी-रक्खण-खमं पि बाहु-बलं । सोउं अहं न सक्को जस्सेवं हीरइ कलत्तं ॥ विरहे सिरिकताए अकंतो तह निवो विसाएण । जह सुख-दुक्ख-निसि-दिवस-छुहा-पिवासाउ न मुणेइ ॥ परिचत्त-रज-कज्जो निरुद्ध-नीसेस-काय-वावारो। Page #464 -------------------------------------------------------------------------- ________________ ३८७ प्रस्तावः] पौषंधव्रते रणसूर-कथा । मरण-कय-ऽज्झवसाओ विन्नत्तो मंतिणा निवई ॥ देव ! न जुत्तं तुम्हाणं एरिसं सोय-करणमणवरयं । पहुणो वि चिंतयाए जेण विसीयइ जगं सव्वं ॥ सामिम्मि विसन्न-मणे को अन्नो हरिस- निभरो भमइ । मेहच्छन्ने सूरे अंधारिजइन निं भुवणं? ॥ इय जा जंपइ मंती ता वायस-सर-वियक्खण-नरेण । इक्केण इमं भणिओ राया वायस-सरं सोउं ॥ देव ! इमो महुर-सरो वासंतो वायसो कहइ एवं । तुह देवी-संजोगो होही उत्तर-दिसि-गयस्स ॥ ता अविलंबं कीरउ पयाणगं देव ! उत्तर-दिसाए। तुह रत्त-पंच-मज्झे जेण पिया-संगमो होइ ॥ तो भणियममच्चेणं देव ! इमो दिट्ठ-पच्चओ पुरिसो। सउण-बलेणं जं किं पि जंपए होइ तं सव्वं ॥ इय सोऊण नरिंदो सहसा पत्तो अमंगाणंदं । चउरंग-चमू-कलिओ चलिओ उत्तर-दिसा-समुहं ॥ सो खुद्ध-मुद्ध-हरिणं-ऽगणाण दण लोयण-विलासे। देवीइ दंसिया किं इमाण एए त्ति चिंतंतो ॥ मोर-कलावा देवीइ केसपासो विनत्ति(?) मन्नतो। देवी-वर-हसिय-सिया दुम-कुसुम-भर त्ति भासंतो॥ देवी-कर-चलणाणं सहोयरा पल्लव त्ति तुहंतो। सुह-सउण-दाहिणंग-प्फुरणेहिं दु-गुणि-उच्छाहो ॥ पंच पयाणाई गओ पंचम-दियहे चउद्दसिं मुणिउं । सेन्नस्स रक्खणत्थं आइसिउं सुहड-संघायं ॥ आसन्न-धणंजय-जक्ख-मंदिरे निसिमुहम्मि गंतूण । भूमि पमजिउं पत्थिवेण पोसह-वयं गहियं ॥ कुलिसाऽऽहय-कुल-पव्वय-सद्द-रउद्दो कओ निसीहम्मि । जक्खेण अहहासो निव-सत्त-परिक्खण-निमित्तं ॥ सूराणं पि मणु-कंप-कारओ कायराण पाण-हरो। सत्त-पवरेण रन्ना बालय-हासो व्व सो गणिओ॥ तत्तो कवाल-कत्तिय-भीम-करा पललक-चलण-पहाणा। गल-कलिय-कसिण-सप्पा पयंसिया काल-वेयाला ॥ Page #465 -------------------------------------------------------------------------- ________________ ३८८ कुमारपालप्रतिबोधे [चतुर्वः रनो खोहण-हेउं विहियाओ तेहिं विविह-चिट्ठाओ। जायाउ ताउ नवरं अंधे नहें व विहलाओ॥ तत्तो कया पिसाया विमुक्क-फुकार-फणि-गणा-ऽऽभरणा । नर-मुंड-माल-मंडिय-कंठ-यला कविल-केस-भरा ॥ गिण्हह भिंदह छिंदह मारह भक्खह इमं ति जंपंता। तो परिणिया नडा इव मणं पि जाया न भय-जणया ॥ तयणु धणंजय-जक्खो नरिंद-सत्तेण रंजिओ चित्ते । मणि-मउड-कुंडल-धरो पञ्चक्खो भणिउमाढत्तो ॥ पारेसु पोसह-वयं तुट्ठोऽहं देमि मग्गसि तुमं जं । इय जंपिरे वि जक्खे न पोसहो पारिओ रन्ना ॥ गोसम्मि पोसहं पारिऊण रन्ना पयंपिओ जक्खो। तुह दंसणेण वि अहं तुट्टो मग्गेमि किं अवरं ॥ जक्खेण भणियमुवसग्ग-करणओ तुह कयं मए दुक्खं । दाऊण इच्छिय-वरं तमहं अवणेउमिच्छामि ॥ रन्ना भणिओ जक्खो जइ एवं ता कहेसु मह देवी । केण हरिय त्ति तत्तो आढत्तो अक्खिउं जक्खो॥ वेयड्ड-पव्वए दाहिणाइ सेढीइ आहरण-भूयं । नह-लच्छि-केलि-कमलं नयरं नहवल्लहं अत्थि ॥ तत्थऽत्थि खयर-नाहो सोहग्ग-निहि त्ति पसरिय-पयावो। सोहग्गसुन्दरी तस्स अस्थि घरिणी रइ-सरिच्छा ॥ पणय-कुवियाइ तीए कयाइ सो खेयरो इमं भणिओ। कायस्स व मणि-माला किमहं कु-पइस्स तुह जुग्गा ॥ जो मज्झ रूव-लावन्न-विणय-लज्जाइ-गुण-जुयाए वि। काउं अवराहसए कुणसि तुमं निचमवमाणं ॥ चिट्ठउ गुणेहि अहिया समावि मह नत्थि इत्थिया अन्ना। भणियं खयरेण पिए ! मा कुरु गव्वं निय-गुणेहिं ॥ नूणं गुणेहि अहियं तुह रमणिं आणिऊण दंसेमि । इय वुत्तुं निय-नयराउ खेयरेसो विणिक्खंतो॥ पुहई परिब्भमंतो पत्तो अंतेउरे तुह नरिंद । निरुवम-रूवाइ-गुणं देविं दट्टण सिरिकंतं ॥ गहिऊण नियं नयरिं पत्तो तहसणेण तेण तहिं । Page #466 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] पौषधत्रते रणसूर - कथा । सव्वंगसुन्दरीए हरिओ रुवाइ गुण-गव्वो ॥ सो मयण-पर-वस-मणो देवि घित्तुं गओ रयण-सेलं । संभोग - सुहत्थं तीइ पत्थणं काउमाढत्तो ॥ ससि-बिंब - वयणि ! कार्यब-गमणि ! बिंबोहि ! मय- सिलिंघच्छि ! । मह कंबु कंठि ! कंठा-ऽवलंबिणी होसु अविलंब ॥ तो हियय - जलिय - इ - विरह - जलण- जाल व्व तीइ नीसासा । उहा मुक्का दट्ठो व्व जेहिं काली-कओ खयरो ॥ निय - नयणाई पिहियाई तीइ लंबंत - अलय - पडलेण । नील- पडेण व पर- पुरिस- दंसणं परिहरंतीए ॥ नयणं- ऽजणेण मलिणं बाह-जलं पयडियं तया तीए । मसि - कुच्चियं व दाउँ सयले विजाहर - कुलमि ॥ भणिओ इमं च खयरो किं खिज्जसि जंपिएण किं बहुणा । निय - पिययमं विमुत्तुं पयावणोच्चिय लग्गइ ममंगे ( 2 ) ॥ जइ पुण हढेण काहिसि निल्लज्ज - सिरोमणे ! अणायारं । ता निय-दसणेहिं अहं रसणं दसिउं मरिस्सामि ॥ इय तीए पडिसिडो वि विसय-गिद्धो अनंग-सर-विद्धो । + + + + + तो रयणसेल-पहुणा पयडीहोऊण वंतर-सुरेण । भणिओ खयरो इत्थाऽऽगओ सि हरिऊण पर-भज्जं ॥ तं पुण हढेण रमिडं जं महसि सहामि तं न दुच्चरियं । इय भणिउं लगुडेणं हओ मओ सो गओ कुगई ॥ तुह घरणि आणेमि त्ति जंपियं पव्वयं गओ जक्खो । तं चित्तमागओ अपिउं च पत्तो अदिस्सतं ॥ तो हरिसिएहि कहियं दोहिं पि परोप्परं विरह- दुक्खं । अह निय-नयरं पत्तो परिपुन्न मणोरहो राया ॥ काउं सावग-धम्मं चिरकालं पालिऊण सो रज्जं । तत्थ ठविऊण पुत्तं पज्जेते अणसणं धित्तुं ॥ मरिण समुपपन्नो देवो कप्पम्मि बंभलोयम्मि । अमयप्पिय- सुरठाणम्मि चंदकंते विमाणम्मि ॥ इति पौषध रणसूरकथा ॥ + अस्या आर्याया उत्तरार्दो लेखकप्रमादात् पतितः प्रतीयत आदर्शपुस्तके । ३८९ Page #467 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [चतुर्यः साहूण संविभागो जो कीरइ भत्त-पाण-पमुहेहिं । तं अतिहि-संविभागं तुरियं सिक्खावयं बिंति ॥ जो अतिहि-संविभागं परिपालइ पवर-सत्त-संजुत्तो। नरदेवो व्व सउन्नो इहाऽवि सो लहइ कल्लाणं ॥ तं जहा-इहेव जंबुद्दीवे भारहे वासे विसिह-सुर-भवण-सुव्वंत-असंखसंख-सदं संखउरं नयरं । जत्थ पयडिय-पओसाओ जामिणीओनकामिणीओ। कट्ठ-सज्झा लोयाणं रहा न मणोरहा । अणीइ-जुत्ताई खित्ताई न स-प्पुरिसचरित्ताई। अलया-लंकियाई रमणी-आणणाई न काणणाई। तत्थ पबल-परबल-जलहि-निम्महण-मंदरो पडिवक्ख-कामिणि-कुटुंब-संकडीय-सयल-सेल-केदरो पुरंदरो राया। तस्स भाया निरुवान-रूवाइ-गुण-निज्जिय-नरदेवो नरदेवो नामा । सो पयईए उदारो अस्थि-सत्थस्स अच्चत्थं अत्थं देइ । अन्नया पडिहारेण विन्नत्तो-कुमार ! दुवारे सरस्सई-कुटुंबं तुमं दहुमणं चिट्ठइ । विम्हिय-मणेण कुमारेण वुत्तं-सिग्धं पवेसेहि । पवेसियं तेण, तं निविटं पुरओ। कुमारेण पुच्छिओ मूल-पुरिसो-कत्तो तुम ? । तेण वुत्तं-देसंतराउ गुण-विसेस-जाणगं तुमं सोऊण आगओ अहं, एसो मे पुत्तो, एसा मे भजा, इमा पुण पुत्त-पत्ती, चत्तारि वि कइणो । कुमारेण वुत्तं-जह एवं ता " असारात्सारमुडरेत्” इति समस्सं पूरेसु । पुरिसेण परिभाविऊण भणियं दानं वित्तादृतं वाचः कीर्तिधम्मौ तथाऽऽयुषः । परोपकरणं कायादसारात्सारमुद्धरेत् ॥ कुमारेण वुत्तो पुत्तो-" गृह्यतां जन्मनः फलं " इति तुमं पूरेसु। तेण भणियंदेवभक्त्या गुरूपास्त्या सर्वसत्त्वानुकम्पया। सत्सङ्गत्याऽऽगमश्रुत्या गृह्यतां जन्मनः फलम् ॥ भणिया पुत्त-माया-"कवणु पियावउं खीरुत्ति तुमं पूरेसु । तीए वुत्तं रावणु जायउ जहिं दियहि दह-मुह एक-सरीरु। चिंताविय तइयहिं जणणि कवणु पियावउं खीरु॥ पुत्त-घरिणी भणिया-" कंठि व लुल्लई काउ"त्ति तुमं पूरेसु। तीए पढियं Page #468 -------------------------------------------------------------------------- ________________ प्रस्तावः] अतिथिसंविभागवते नरदेव-कथा । ३९१ इउ अञ्चन्भुउ दिइ मई कंठि व लुल्लई काउ । कीइवि विरह-करालियहे उड्डाविय उवराउ ॥ तओ तेसिं तुह-चित्तेण कुमारेण दिना चउरो सुवन्न-लक्खा । मुणियमिणं रन्ना भणियं सकोवं । मुद्धत्तणेण कुमरो उचिया-णुचियं वियाणइ न किंचि । जं एवं विणिजुंजइ अचत्थं अस्थमत्थाणे ॥ सलहिज्जइ उचियं चिय वित्तं दितो नरो न उण बहयं । कस्स न उब्वेय-करो वरिसंतो जलहरो पउरं ॥ सुयमेयं कुमारेण । तओ मए कित्तियं दिन्नं । परं इतिएणाऽवि मइ कुविओ राया। ता किमित्थाऽवत्थाणेणं ति चिंतिऊण निसाए निग्गओ नयराओ एगागी कुमारो। परिब्भमंतेण तेण दिटो एगत्थ गामे अणेग-साहुसहिओ हिओवएस-परो परोक्यार-निरओ निरय-कूव-निवडत-जंतु-हत्थाऽवलंबो विमलबोहो नाम सूरी । तं पणमिऊण निविटो पुरओ कुमारो । पारद्धा धम्म-देसणा गुरुणा । दसियं संसारा-ऽसारत्तणं । कहियाइं अकय-सुकयाण नारय-तिरिय-दुक्खाइं । परूवियं निराबाहमक्खयं मोक्ख-सुक्खं । अक्खिओ तस्स साहणोवाओ साहु-धम्मो । संविग्ग-मणेण तेण भणियं-भयवं! अक्खमोऽहं इमं काउं । तओ कहिओ बारस-विहो सावग-धम्मो । पडिवन्नो सो कुमारेण, भणियं च-भयवं! हहा! मए इत्तियं कालं कओ कु-पत्तेसु वित्तव्वओ सपयं पुण नत्थि में किंचि जं देमि साहूणं । जइ पुण मज्झ किं पि संपजिही ता मए असण-वसण-सयणा-ऽऽसणोसहाइयं साहूणं दायव्वं । नवरं भोयण-समए समागयाणं साहूणं संविभागं काऊण भुत्तव्वं ति कओ निच्छओ । धन्नो त्ति पसंसिओ गुरुणा । कमेणाऽऽगओ गयपुरं । तत्थाऽऽसि निवो खेमंकरो त्ति कय-सयल-खोणि-तल-खेमो। तस्स सुतारादेवी देवि व्व पगिठ्ठ-रूव-धरा ॥ सो पुत्तस्स अभावाउ सुन्न-चित्तो तणं व रज पि । राया मन्नइ जम्हा जयं वि सुन्न अपुत्तस्स ॥ अह देवीए गम्भो जाओ तत्तो नीवो गओ तोस । को वा न तूसए चिंतिय-ऽत्थ-संभावणाए वि?॥ देवीइ पसव-मासे संपन्ने निवइणो समुप्पन्नो। पुव्व-कय-कम्म-वसओ वाही सव्वोसहा-ऽसज्झो ॥ Page #469 -------------------------------------------------------------------------- ________________ ३९२ कुमारपालप्रतिबोधे [चतुर्थः रोगेण तेण राया नीओ निहणं तवो व्व कोवेण । संपजंति न जम्हा मणोरहा पुन्न-रहियाण ॥ देवीइ अत्थि गब्भे सुओ त्ति बुडीइ पालियं रज्ज। कइ वि दियहाई मइ-विजिय-तिअस-मंतीहिं मंतीहिं॥ जाया देवीए धूया, विसन्ना सा, धीरविया मंतीहिं । देवीए पुत्तो जाओ त्ति पयासिऊण धूयं चेव रजं कारविस्सामो। धरियव्वा तए इमा पुत्त-वेसेण । तओ कराविओ नयरे पुत्त-जम्मूसवो। कयं से पियंकरो त्ति नामं । सा य संपुन्न-चंद-सुंदर-मुही जाया जुव्वणा-ऽभिमुही । तं तारिसं दट्टण मंतीहिं अच्चिया अच्चुया नाम कुल-देवया । पच्चक्खी भूया सा विन्नत्ता मंतीहिं-देवि! दंसुसे कं पि पुरिसं । जं राय-धूयाए रज-लच्छीए य पई करेमो । अच्चुयाए भणियं सीहु मेवि जु वाहिहइ, इक्कु वि जिणिहइ सित्तु । कुमरि पियंकरि देवि तसु, अप्पहु रज्जु समत्तु ॥ तओ तिरोहिया देवी । ठिओ स तत्थ नयरे बुद्रु-महिलाए मंदिरे कुमारो, पुत्तो त्ति पडिवन्नो तीए । करेइ सो पियंकरस्स रन्नो सेवं । अन्नया घय-गुल-संगए मंडए चित्तृण इंधणऽत्थं गओ अरन्नं । भुत्तु-कामेण पलोइयाउ दिसाउ । दिवो इओ तओ परिब्भमंतो साहू । गंतूण समीवं पणमिऊण पुच्छिओ सो-भयवं! किमेवं परिब्भमसि ? साहुणा वुत्तं-सत्थाओ परिभट्ठो मग्गं अयाणंतो एवं भमामि । चिंतियं कुमारेण-अहो! कहें, एसो महप्पा छुहिओ कत्थ भिक्खं पाविही? अहं पुण गिहं गओ भुंजिस्सामि । ता इमस्स मंडगे दाऊण करेमि कय-ऽत्थमप्पाणं ति सड्डा-वसुल्लसिय-रोमंचेण दिन्ना मुणिणो मंडगा । दसिओ मग्गो । गओ मुणी अन्नत्थ ।। इओ य तन्नयरा-ऽऽसन्न-गिरि-निगुंज-गओ सीहो गो-महिस-माणुसाईणं उवद्दवं करेइ । तस्स वहत्थं हत्य-गहिय-सत्थं पयर्ट राय-साहणं । तं विद्दवंतो समागओ कुमारासन्नं केसरी । कुमारो वि सत्त-सारत्तणओ विज्जुक्खित्तकरणेण आरूढो सिंहस्स पिटं । वाम-करेण धरिऊण तं कन्नेसु वाहिउं पवत्तो। अहो ! अच्छरियं ति भणंतेहि दिठो साहण-भडेहि । तेण अणुगम्ममाणो पत्तो नयरं, गओ य रायउलं। सिंहा-ऽवलोयणुत्तत्थ-हत्थि-पारद्ध-हलबोलं तं कुमारं अमरं व मणोहरं पिक्खंतस्स रन्नो वियंभिओ अणुराओ। संपन्नं पंचसर-पसर-पर-वसं चित्तं । अलंकियं सेय-जल-बिंदु-संदोहेण नडालं । समुल्लसि Page #470 -------------------------------------------------------------------------- ________________ प्रस्तावः ] अतिथिसंविभागवते नरदेव-कथा । ओ सव्वंगं रोमंचो। पया विसट्ट-कंदो-दल-सरिच्छा तिरिच्छं अच्छि-विच्छोहा। संजाया सज्झस-वस-खलंतक्खरा वाणी । भणिया रन्ना मंतिणो-एसो अम्ह संतिओ रायउत्तो। अहो ! इमस्स निरुवमो विकमो। लहुकय-सयल-सत्तं सत्तं । वियंभिय-भुवणच्छरियं चरियं । जं इमिणा मणुस्समित्तेण दमिऊण केसरी कओ वाहो व्व वाहणं । मंतीहि वुत्तं-देव ! एवं । ता इमस्स कीरउ महंतो पसाओ। तओ रन्ना दिन्नाई सुवन्नालंकार-पसत्थ-वत्थाईणि । वियरिया एक्कंगस्स वि कणग-लक्खं वित्ती। __ इत्यंतरे तत्थागएण सावित्थी-सामिणो नरसिंहस्स रन्नो पुरिसेण दिमेयं सव्वं । चिंतियं च किं एस पत्थिवो इत्थी ?, जं एवं सिंहारूढं पुरिसंदखूण इमस्स वियंभिया मयण-वियारा । सम्मं निरूवंतेण दिलं थेव-थणुब्भवमणहरं रन्नो वच्छत्थलं । हुं निच्छिउं एसा कन्नगे त्ति । तओ गंतूण साहियं इमं नरसिंहस्स रन्नो। तेणावि सिक्खविऊण पेसिओ दूओ। सो आगओ गयपुरं । भणिया तेण मंतिणो पेसिओऽहं नरसिंहराएण, आणत्तं च तुम्ह एयं पडिवजह मह सेवं दंड पट्ठवह हथि-हय-पमुहं । जइ जीविएण कजं रणसज्जा अन्नहा होह ॥ भणियं मंतीहि-तए राया पुत्तो त्ति इत्तियं कालं। दंडो न मग्गिओ संपयं [य] धूय त्ति मुणिऊण ॥ मगंतो दंड किं न लजसि निच्छियं पर-छलन्नेसी। ता न तुमं नरसिंहो नवरं नरसारमेओ सि ॥ तुज्झ न देमो दंडं तुह पासे किं तु मग्गिमो अम्हे । इय दूय ! कहसु सव्वं सिग्धं गंतूण निय-पहुणो ॥ तं सोउं सो कुविओ चलिओ चउरंग-बल-समूहेण । महिवीढमक्कमंतो पत्तो निय-देस-सीमंते ॥ तं सोउं जाव कुणंति मंतिणो कडग-गमण-संजुत्तिं । ता भणिया कुमरेणं किं तुम्हाणं किलेसेण ? ॥ एको वि अहं काहं समत्त-सत्तूण दप्प-निद्दलणं । पठ्ठवह मए य समं सामंते पेक्खगे कइ व॥ कुल-देवयाइ वयणं सरिओ दळूण सिंह-दमणं च । धुवमेस दिव्व-सत्ति क्ति निच्छिउं मंति-वग्गेण ॥ तत्तो तहेव विहियं कमेण कुमरो गओ अरि-समीवं । ५०-५१ Page #471 -------------------------------------------------------------------------- ________________ ३९४ कुमारपालप्रतिबोधे .. [चतुर्थः अरिणो कहावियमिणं झत्ति तुमं होसु रण-सज्जो ॥ तेणावि कया पगुणा वर-कणय-गुडा विचित्त-चिंध-जुया। करिणो सुवन्न-गिरिणो व्व जंगमा कप्पतरु-चलिया ॥ सज्जीकया रहवरा जय-लच्छि-चलंत-केलि-निलय व्व । पक्खरिया तुरय-गणा गहिय-सरीरा समीर व्व ॥ . सन्नद्धा जम-दूय व्व विविह-पहरण-भयंकरा सुहडा । इय चउरंग-दलेणं नरसिंहो उढिओ समरे ॥ अणुमग्ग-विलग्गेणं सामंत-प्पमुह-सुहड-वग्गेणं । कंठीरवमारुहिउं कुमरो पुरओ ठिओ तस्स ॥ कंठीरवेण पुच्छ-च्छडाइ तह ताडियं धरणि-पिटं । कय-पलय-काल-संकं ववहरिउं जह समाढतं ॥ तुझंत-मूल-बंधा पडिया फल-कुसुम-सालिणो तरुणो। वजेण हयाई पिव तुटाई गिरीण सिहराई ॥ किं फुटं बंभंडं पडिओ गयणाउ विज्जु-दंडो वा । इय संकाओ सयलं सत्तु-बलं आउलं जायं ॥ तत्तो सीहेण कओ गिरि-गुह-पडि-सह-भीसणो सद्दो। कप्पंत-काल-गजंत-मेह-निग्घोस-दुव्विसहो ॥ हणिउं व मयंकमयं उप्पडइ खणं नहंगणे सीहो । पुण पडइ कुलिस-निहुर-कम-भर-निद्दलिय-महिवठ्ठो॥ तत्तो नरसिंह-निवस्स कुंजरा सिंह-भय-विहुर-हियया। अवगणिय-महामत्ता मत्ता वि पलाइया झत्ति ॥ भय-वसओ अवगणित्रं वग्गाओ महीइ आसवार-भडा। उल्लालिऊण खित्ता तुरएहिं रएण नट्टेहिं ॥ सुहडाण पहरणाई भय-वस-कंपंत-पाणि-पायाणं ॥ पडियाइं पायवाण व पवणाय-पक्क-पत्ताइं॥ इय नासंतं सिन्नं दहण भयाओ सो वि नरसिंहो। निय-हत्थि संठविउं कहं पि थक्को रणे एको ॥ नरसिंह-हत्थि-कुंभ-स्थलम्मि चडिओ हरी वि उप्पइउं । तो भूमि-निहिय-दसणो सज्झ-विहुरो ठिओ हत्थी ॥ भय-वस वियलंत-समत्त-पहरणो मुक्क-विकमुक्करिसो। Page #472 -------------------------------------------------------------------------- ________________ प्रस्ताव ३९५ अतिथिसंविभागवते नरदेव-कथा । नरसिंहो च्चिय थक्को तत्थ हत्थि-कुंभ-स्थले लुढिओ॥ कड्डिय-करवालेणं मरह त्ति पयंपिओ कुमारेण । दंत-गहियंगुली तं नरसिंहो भणिउमाढत्तो॥ रक्ख मह जीवियं तुज्झ सेवगोऽहं खमेसु अवराहं । न पुणो काहं एवं जं हुंति खमा-परा गरुया ॥ तो कुमरेण विमुक्को नरसिंहो अप्पणो पुणो जम्मं । मन्नंतो परितुट्ठो को वन तूसइ वसण-विगमे ॥ करि-तुरय-रयण-कणया लंकाराईणि तेण दिन्नाई। गहिऊण पसन्न-मणो समागओ गयपुरं कुमरो॥ सोउं कुमार-चरियं परितुहा मंतिणो समग्गा वि । जाओ ढमणुराओ पियंकरीए कुमारम्मि ॥ परिणाविऊण परिचत्त-राय-वेसं पियंकरी कुमरो। रजम्मि परिदृविओ विहिओ य महूसवो नयरे ॥ कुलदेवयाइ भणियं मए वरं रायकन्नया-जुग्गं। पिच्छन्तीए दिह्रो नरदेवो एस राय-सुओ॥ मुणिणो अरन्न-पडियस्स मग्गं चुक्कस्स छुह-किलंतस्स। छुहिएण सयं ठाउं इमिणा जं भोयणं दिन्नं ॥ सत्तेण तेण तोसिय-मणाइ काउण वाहणं सिंहं । सत्तिं च सत्तु-विजए इमस्स रज्ज मए दिन्नं ॥ ता जो इमस्स आणं विलंघिही तस्स निग्गहं काहं । इय सयल-जण-समक्खं भणिऊण तिरोहिआ देवी॥ अप्पडिहय-प्पयावेण तेण परिपालियं चिरं रज्जं । पुव्वं पिजे न सिद्धा ते वि निवा साहिया तेण ॥ नयरे नयरे जिण-मंदिराई कारावियाई तुंगाई। सव्वत्थ वित्थरेणं जिण-रह-जत्ताउ विहियाओ॥ सम्माणिऊण सव्वो मुणीण भत्तिं कराविओ लोओ। संवेग-परिगएणं गुरु-पासे आगमो सुणिओ ॥ एवं गिहत्थ-धम्म काऊण समाहिणा मओ एसो। उप्पन्नो सुर-लोए तओ चुओ पाविही मोक्खं ।। इति अतिथिदाने नरदेव-कथा ॥ Page #473 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे एवं नरिंद ! तुह अक्खियाई एयाइं बारस-वयाई । रन्ना भणियं भयवं ! अणुग्गहो मे कओ तुमए ॥ पंच-मह-व्वय-भारो धुवं गिरिंदो व्व दुव्वहो ताव । तं जे वहंति सम्मं ते दुक्कर-कारए वंदे ॥ ते विहु सलाहणिज्जा न कस्स परिमिय-परिग्गहा-ऽऽरंभा । सकंति पालिउं जे इमाइं बारस-वयाई पि ॥ गुरुणा भणियं आणंद-कामदेवाइणो पुरा जाया । जेहिं परिपालियाई इमाई सावय-वयाई दढं॥ इम्हि तु वर-गिहत्थो इहत्थि नामेण छड्डुओ सेट्ठी । परिमिय-परिग्गहो विहिय-पाव-वावार-परिहारो॥ जो अहिगय-नव-तत्तो संतोस-परो विवेय-रयण-निही । देव-गुरु-धम्म-कज्जेसु दिन्न-निय-भुय-विढत्त-धणो॥ सो अम्ह पाय-मूले पुव्वं पडिवन्जिऊण भावेण । बारस-वयाइं एयाई पालए निरइयाराई ॥ रन्ना भणियं एसो आसि धणडो त्ति मज्झ गोरव्वो। साहम्मिउ त्ति संपइ बंधु व्व विसेसओ जाओ ॥ अयवं ! अहं पि काहं सावय-धम्मस्स बारस-विहस्स। परिपालणे पयत्तं वसुहा-सामित्त-अणुरुवं ॥ तो गुरुणा वागरियं नरिंद ! तुममेव पुन्नवंतो सि । जो एरिसो वि सावय-वयाण परिपालणं कुणसि ॥ इय सोमप्पह-कहिए कुमार-निव-हेमचंद-पडिबडे । जिण-धम्म-प्पडिबोहे पत्थावो वन्निओ तुरिओ ॥ इत्याचार्यश्रीसोमप्रभविरचिते कुमारपालप्रतिबोधे चतुर्थः प्रस्तावः ॥ - - Page #474 -------------------------------------------------------------------------- ________________ ॥ॐ॥ अथ पञ्चमः प्रस्तावः। अह गुरुणा वागरियं जो जीवदयं समीहए काउं । तेण कसायाण पराजयम्मि जत्तो विहेयव्वो ॥ जम्हा कसाय-विवसो किच्चमकिच्चं च किं पि अमुणंतो। निद्दय-मणो पय जीवो जीवाण पीडासु ॥ तो कोह-माण-माया-लोभा चउरो चउव्विहा हुंति । एकिकसो अणंताणुबंधि-पमुहेहिं भेएहि ॥ कजाकज-विचारण-चेयन्न-हरस्स विसहरस्सेव । कोवस्स कोऽवगासं मइमं मण-मंदिरे दिजा ? ॥ सुटु जलणो जलंतो वि दहइ तं चेव जत्थ संलग्गो। कोह-जलणाउ जलिओ सठाणमन्नं परभवं च ॥ जिण-पवयण-मेह-समुब्भवेण पसमामएण कोव-दवं । विज्झवइ जो नरो होइ सिव-फलं तस्स धम्म-वणं ॥ कोवेण कुगइ-दुक्खं जीवा पावंति सिंह-वग्ध व्व । होउं खमा-परा पुण लहंति सग्गापवग्ग-सुहं ॥ तं जहा अत्थि इत्येव भरहे सिंहउरं नयरं । जं सहइ दीहर-ऽच्छं पगिठ्ठ-रयणं सुहालय-सणाहं । महिला-मुहं व भालोवलक्खियं किं तु न कयावि ॥ तत्थ विहू राया। जस्स असिणा घणेणं तमाल-नीलेण स-जल-धारेण । संछाइया अरीणं पयाव-तवणो जस-ससी य ॥ तस्स गुण-रयण-खाणी दुजण-मुह-कमल-काणण-हिमाणी। कंदप्प-राय-हाणी देवी लच्छि त्ति मिउवाणी ॥ तेसिं पुव्व-कय-सुकयाणुरुवंरज-सुहं सेवंताण समुप्पन्ना दुवे जमल-पुत्ता। काराविओ रन्ना नचंत-तरुणि-थण-व-तुझंत-हार-तारइय-भवणंगणो पुत्तजम्मू | Page #475 -------------------------------------------------------------------------- ________________ ३९८ कुमारपालप्रतिबोधे [पञ्चमः सवो। दिन्नाई तेहिं नामाइं एकस्स सिंहो बीयस्स वग्यो त्ति । गया दो वि वुडिं। समए गहिय-कला-कलावा जाया जुव्वणाभिरामा। ते दो विसरिस-वन्ना सरिस-पमाणा सरिच्छ-संठाणा । सरिच्छग-सद्द-चिट्टा बालत्तणओ वि संपन्ना ॥ उच्छंग-लालियाण वि पिउणो वि मुणंति ताणमविसेसं । किं पुण सेसा लोया, अह तत्थ वियंभिओ गिंभो॥ जहिं दुट्ठ-नरिंदु व सयलु भुवणु परिपीडइ तिव्व-करेहिं तवणु। जहिं दूहव-महिलय-जण समग्ग संतावइ सूयसरीर लग्ग ॥ जहिं तण्हा-तरलिय-पहि वहंत अणुसरहिं सरसए व जेव कंत । जहिं चंदणु चंदु-जलद्द-हारु सजणु व दिति आणंदु फारु॥ जहिं सेवहिं धारा-जंतु नीरु जण सिसि सनाइ कामिणि सरीरु। जहिं दक्खा-वाणिय पियहिं महुर गुरु-वयण नाइ भव-ताव-विहुर ॥ जहिं निय-निय-कड-कुसुम-जलेण""""सारसा व चंदण-जलेण । सिव्वंतउ तरुणिहि तरुणु लोउ संताव चत्तु पावइ पमोउ ॥ तत्थ गिंभे गया कीलत्थं उजाणं दो वि कुमारा। विविह-कीलाउ कुणंतो आढत्तो गीयं गाइडं सिंहो । वग्यो पुण पयट्टो पुप्फावचयं काउं । इत्यंतरे वेयड-पव्वयावयंस कणयपुर-नयर-वासी सुवेग-विजाहरो जरा-जुन्नो अञ्चतं मणहरं निय-कन्नगं अन्नन्न-विजाहरेहिं पत्थिज पि जुद्ध-भयेण तेसिं अदाऊण भू-गोयरस्स कस्स वि देमि त्ति तं वेत्तूण तत्थागओ । खणमित्तं सुयं तेहिं सिंहस्स गीयं । अहो गीय-कला-पगरिसो एस त्ति चिंतियं चित्ते । कन्नगा वि जणयाणुन्नाया पयहा गाइउं । तं सोउं चिंतियं सिंहेण । जं निरुवम-रूवाए इमीए अच्चंत-सुंदरो सदो। एक सुवन्नमन्नं सुरहिं तं संपयं जायं ॥ तह तीए अक्खित्तो सिंहो महुरेहिं रूव-सद्देहिं । जह छल-गवेसिणो वम्महस्स सर-गोयरं पत्तो ॥ वग्यो वि गीयं सोऊण लयंतरिओ कन्नगं पिच्छिउं पयहो । अक्खित्तो तीए ख्व-सद्देहिं मुत्तूण कुसुम-च्चयं कुसुम-सर-पर-वसो पविट्ठो कयली-हरं । कन्नगावि विरया गीयाओ पयहा उजाण-लच्छि पिच्छिउं । कह वि पत्ता कयलीहरे । दिट्ठो तत्थ तीए पल्लव-सत्थरे पत्थरे व्व रई अलहंतो दाह-दीहं नीससंतो वग्यो । जो मए दिट्टो गायंतो सो चेव एसो त्ति भणंतीए पुच्छिओ Page #476 -------------------------------------------------------------------------- ________________ ३९९ प्रस्तावः ] कोपविषये सिंह-व्याघ्र-कथा । किं ते बाहइ ? त्ति । तेण वुत्तं-जो न पर-दुक्खेण दुक्खिओ, न दुक्ख-विमुक्खण-खमोवा किं तस्स सीसइ। तीए वुत्तं-सुहय! दुक्खिया अहं तुह दुक्खेण, खेयरत्तणओ सव्व-दुक्ख-हरण-क्खमा य । ता कहसु निय-संताव-निमितं । सो जंपइ-जइ एवं ता सुण, जप्पभिइ सुयणु ! दिवासि । तप्पभिइ मज्झ पीडं मणम्मि मयणो कुणइ बाद ॥ तो जइ मह दुक्खेणं दुहिया सि, मणम्मि वसइ तुज्झ दया । तो परिणेऊण ममं मह जीविय-सामिणी होसु॥ कन्नगाए वुत्तं किमजुत्तं, जओ जणओ वि मे वर-ऽन्नेसणथमित्थागओ, ता जाव मं अन्नस्स सो न देइ, ताव तुमं मए सयं चेव वरिओ सि त्ति । तओ स कंठाउ खित्ता वग्घस्स कंठे कुसुममाला । भणियं च, अहं ताव विजाहरी, तुमं पि मम पासाओ गिण्ह पढिय-सिद्धाओ विजाओ, जेण विज्जाहरोहोहिसि । गहियाउ तेण विजाउ, जाओ सो विजाहरो । विवाह-पउणो होसु त्ति भणंती निग्गया कन्नगा कयलीहराओ। खयरेणावि भणिओ सिंहो-कुमार ! रंजिओ हं तुह गीएण । ता भण किं ते पियं करेमि ? । सिंहेण वुत्तं-जं अहं मग्गेमि तं तुमए दायव्वं । खयरेण वुत्तं एवं । सिंहेण वुत्तं-ता देसु मे निय-धूयं । खयरेण वुत्तं मम मणो-गयं चेव मग्गियं तुमए । किं अणुचियं नागवल्लीए पूग-पायव-रोहणं। परं धूया मे विजाहरी, ता तुज्झ वि देमि पढिय-सिद्धाओ विजाओ जेण दुण्हं पि तुम्ह विजाहराणं अणुरूवो संबंधो होइ । गहियाओ विजाओ सिंहेण, गंतूण कहियं तेण पिउणो, मए खयर-कन्नगा लड त्ति। इओय तत्थ समागओ खयर पासं वग्घो। सिंह-भंतीए वग्घमुहिसिउं खयरेण भणिया धूया, वच्छे ! तुमं मए एयस्स दिन्न त्ति । तीए चिंतियं-अहो ! मे दिव्वमणुकूलं, जो चेव मए कयली-हरे वरिओ पिउणा वि तस्लेव अहं दिन्न त्ति । भणिओ तीए जणओ-ताय ! जणसु तुमं विवाह-सामग्गि । तओ तेण विहिओ विवाह-मंडवो। ठविया तत्थ अणेग-वयर-रामा-समेया कन्नगा। वग्घेणावि कहियं पिऊणं-मए वि खयर-कन्नगा लड त्ति । भणियं अणेहिं अहो ! अम्ह पुन-परिणई, जं जाया जुगवं दुवे देव-कुमारोवमा कुमरा । दोहि वि लद्धाओ जुगवं खयर-कन्नाओ । तओ तेहिं विवाहो-चियं विहिं काराविऊण उजाणमाणीया दो वि कुमारा । पुच्छिया य-का कन्नगा केण Page #477 -------------------------------------------------------------------------- ________________ ४०० कुमारपालप्रतिबोधे [पञ्चमः लद्ध ? ति । वग्वेण वुत्तं, संमुहाए चउरियाए जा चिहइ, सामए लद्धा। सिंहेण हकारिऊण खेयरो भणिओ-कत्थ सा कन्नगा, जा तुमए मज्ज्ञ दिना ? खयरेण दंसिआ सच्चेव कन्नगा। वग्वेण वुत्तं-एसा तुमए मज्झ दिन त्ति। खयरेण वुत्तं-दुण्हं पि तुम्ह सरिस-रूवत्तणेण भंतं मे चित्तं । परं मए जस्स कन्ना दिन्ना तस्स विज्जाओ वि दिन्नाओ, तप्पभावेण जो गयण-गमण-सत्तिमंतो सो मे धूयं परिणेउ। तं सोऊण दो वि राय-हंस व्व उप्पइया गयणे, पुणो वि आगया भूमिं । खेयरेण वुत्तं-विजा-सत्तीए विउव्वह चउरंग सेन्नं । दोहिं पि तहेव कयं । खेयरेण वुत्तं-दो वि तुब्भे तुल्ल-गुणा, एका इमा कन्नगा, न याणामि कस्स दिन्न त्ति । ता किं करेमि ? । पिऊहि भणियं-वाम-दाहिणेसु नयणेसु व नत्थि अम्ह दोसु वि कुमारेसु विसेसो, ता बुज्झिऊण एको को वि परिणेउ एयं । वग्घेण भणिओ सिंहो-खण-मित्त-पढम-पसवेण तुमं मे गरुओ बंधू, तओ जा मइ अणुरत्ता तं पइ मणं पि काउं ते न जुत्तं । सिंहेण भणियं मइ गुरु-बंधवे अपरिणीयम्मि तुज्झ वि न जुत्तं परिणयणं । वग्घेण वुत्तं-नेहेण गुरु-बंधवो त्ति मन्निजसि तुमं, अन्नहा एक-कालं एकजणणी-गब्भ-समुभवाणं अम्हाणं का गुरु-लहु-ववत्था?। सिंहेण वुत्तं-अरे ! कमागयं मे गरुयत्तणं पि तुमए हारवियं, ता होसु मए समं समर-सज्जो। अह वग्घेणं भणियं जह खयर-सुयं पडुच्च अणुराओ। जाओ अम्हं तह होउ संपयं संपराउ त्ति ॥ तो दो वि दप्प-वसओ सन्नडा दंत-दट्ठ-उठ्ठ-उडा । कर-गहिय-खग्ग-फलया संगामं काउमाढत्ता ॥ वग्गंति दो वि हकति दो वि पहरंति दोवि अन्नोऽन्नं । वंचंति दो वि घाए दो वि पउंजंति दिव्वत्थं ॥ खणमुप्पयंति गयणे निवडंति महीयले खणं दो वि । खणमोसरंति खणमन्भिडंति महिस व्व रोसंधा॥ दट्ठण वि दूरंतं हा ! हा ! अमयं पि किं विसं जायं । जं परिणयणं कुमराण परिणयं जुद्ध-स्वेण ॥ अम्हे च्चिय कय-पुन्ना इय बुद्धी पुव्वमासि अम्ह मणे । संपइ पुण निभग्गं अप्पाणं मन्निमो अम्हे ॥ जं एक कुक्खि -पभवा[दुण्ह] वि कलहंति एक्क-रमणि-कए। किं को वि निवारिस्सइ इमे त्ति खेयं कुणंताण ॥ Page #478 -------------------------------------------------------------------------- ________________ ४०१ प्रस्तावः ] कोपविषये सिंहव्याघ्र-कथा । कुमर-सयणाण गयणाउ आगो तत्थ चारण-स्समणो। तेण भणियं किमेवं कुणह कुमारा पुण वि कलहं ! ॥ सूइय-भुयंग-कुंजर-कुरंग-गंडय-तवस्सिणो तुब्भे । पुव्वं कलहं काउं कोवंधा मरणमणुपन्ना ॥ तं सोऊण कुमरा सुमरिय-पुव्वाणुभूय-कोव-फला। मुत्तूण जुद्ध-बुद्धिं पणया मुणिणो निसन्नस्स ॥ रन्ना वि मुणिं नमिउं भणिओ तुमए कओ मह पसाओ। जं पढियं किं पि इमे कुमरा मिल्लाविया समरं ॥ ता कह किं तं पढियं, भणइ मुणी पुव्व-जम्म-कोव-फलं । कुमराण मए कहियं तुमं पि तं सुणसु नर-नाह !॥ सूरपुरे नयरे नर-वइस्स दो सूइया इमे आसि । एक्को तत्थ मयहरो बीओ मयहर-पयं महइ ॥ अहमयहरो निवेणं भणिओ भो! तुज्झ कित्तिया सत्ती!। सो भणइ सूइ-रंधे खिवामि तिमिरे वि तंतुमहं ॥ बीओ[य भणइ अहं तु सूई उल्लालिऊण मिल्लेमि । जह हिट्ठा-ठविए दोरयम्मि सयमेव पविसेइ ॥ तो निय-निय-विन्नाणं निवस्स दोहिं पि दंसियं तेहिं । बीयस्स मयहरत्तं तुट्टेण निवेण तो दिन्नं ॥ एक्कस्स पयस्स कए कयाइ कुद्धा परुप्परं दो वि। कलहं काऊण मया जाया मलयाचले सप्पा ॥ संपत्ता पोढत्तं मिलिया चंदण-दुमे इमे दो वि। अन्नोऽन्न-दसणेणं कुविय-मणा दिन्न-फण-घाया॥ कलहायंता दड्ढा वग्गिणा कुंजरा समुप्पन्ना। एक्क-करिणी-निमित्तं कलहं काउं मया दो वि॥ जाया मरुम्मि हरिणा जुद्धता दो वि एक्क-हरिणि-कए। वाहेण हया जुगवं उप्पन्ना गंडया मिलिया ॥ ते एक-पलूल-कए कलहंता कद्दमे मया पडिउं । होऊण नरा जाया एक्कस्स तवस्सिणो सीसा ॥ कालेण गुरुम्मि मए कलहं दो वि एक-मढ-कज्जे। अन्नो-ऽन्न-पहार-कया महीड़ पडिया मए दिहा॥ Page #479 -------------------------------------------------------------------------- ________________ ४०२ कुमारपालप्रतिबोधे [पञ्चमः उवसामिऊण परमिट्ठि-मंत-सवणं कराविया दो वि।। मरिऊण त-प्पभावेण दो वि तुह नंदणा जाया ॥ संगामं कुणमाणा इमे पुणो एक-खेयरी-कजे । दिट्ठा मए दयाए बुज्झविया कहिय-पुव्व-भवे ॥ तो भणियं कुमरेहिं सव्वमिणं अवितहं तए कहियं । निरयंधकूव-कुहरे निवडता रक्खिया अम्हे ॥ अणुभूयं कोव-फलं अओ परं उवसमं करिस्तामो। ता देसु अम्ह दिक्खं तो दुन्नि वि दिक्खिया मुणिणा॥ उवसग्ग-परे वि परे खमा-पहाणा परप्परमकुडा। कत्थ वि विसए मरिऊण दो वि पत्ता तियस-लोयं ॥ इति कोपविषये सिंहव्याघ्र-कथा । अट्ट-मय-ठाणेहिं मत्तो अंतो-निविट्ठ-संकु व्व । कस्स वि अनमंतो तिहयणं पि मन्नइ तणं व नरो॥ मय-वहो उ-मुहो गयणम्मि गणंतओ रिक्खाई। अनिरिक्खिय-सुह-मग्गो भवावडे पडइ किं चोज ॥ रांया-ऽमच्चाईणं पिसेवओ माणवजिओ चेव । लहइ मण-वंछियत्थं पुरिसो माणी पुण अणत्थं ॥ माणी उव्वेय-करो न पावए कामिणीण काम-सुहं । इत्थीण काम-सत्थेसु कम्मणं मद्दवं जम्हा॥ मोक्ख-तरु-बीय-भूओ माण-त्थड्रस्स नत्थि धम्मो वि । धम्मस्स जओ समए विणउ चिय वन्निओ मूलं ॥ जाइ-कुलाइ-मएहिं नडिओ जीवो वि विडंबणं लहइ । तेहिं पुण वजिओ गोधणो व्व सुह-भायणं होई ॥ तं जहा अस्थि इत्थेव भरहे चंदपुरी नयरी। सरयन्भ-विन्भमादब्भ-देव-भवण-प्पहा-कडप्पेण । अमरपुरिं पि हसंति व्व सहइ जा नियय-रिडीए ॥ तत्थ दमियारी राया। नक्खत्त-कुसुम-टिवडिकियाइ हरिणक-मंडल-कलाए। Page #480 -------------------------------------------------------------------------- ________________ प्रस्तावः ] मानविपाके गोधन-कथा। बंभंड-मंडवो जस्स कित्ति-वल्लीइ संछन्नो॥ तस्सासि पवर-बुद्धी समत्थ-सत्थत्थ-वित्थर-पवीणो । कय-सयल-कज-रज्जो मंती नामेण गोविंदो॥ सावित्ति व्व विरंचिस्स वल्लहा तस्स गोमई गिहिणी। तेसिं पगिट्ठ-रूवो संजाओ गोधणो पुत्तो॥ समए पढाविओ सो वागरणाईणि सयल-सत्थाई । कलहो व्व करिंदत्तं कमेण तारुन्नमारूढो ॥ अह जलहिणो व्व वेला फुरिया चित्तम्मि तस्स दप्प-कला । अहमेव जाइ-कुल-रूव-नाण-पमुहे हि पवरो त्ति ॥ जो को वि अस्थि सत्थत्थ-पारगो सो मए समं वायं । कुणउ त्ति भणंतो सो पुरम्मि पुग्गाई वाएइ ॥ नरनाह-मंति-पुत्तो त्ति तेण सह को वि कुणइ न विवायं । तो गाढं सो गहिओ अहमेव बुद्धोत्ति गव्वेण ॥ सो पिउणा सिक्खविओ वच्छ ! सगन्नस्स अणुचिओ गव्वो । तुच्छाण फुरइ चित्ते पायं अत्तुक्करिस-चुड्डी ॥ जं स-गुण-गव्व-गहिलो तुमं न गरुए वि नमसि तमजुत्तं । पुरिसस्स नम्मया नम्मय व्व उद्यावहा जम्हा ॥ गुणिणो जणस्स गव्वो गरुओ हरिणो ससिस्स व कलंको। ता पुत्त ! तं विमुत्तुं वसु सप्पुरिस-मग्गेण ॥ पर-दूसणं न जंपइ थेवं पि गुणं परस्स वजरइ। न कुणइ परे असूयं न परं परिहवइ सप्पुरिसो॥ भरिओ वि न मज्जइ सायरो व्व फलिओ वि नमइ रुक्खो व । पुन्नो वि चयइ चंदो व्व कुडिल-भावं महा-पुरिसो॥ सो पिउणा सिक्खविओ वि निरो मद्दवं न पडिवन्नो। परिक्कमिओ वि बहुसो काओ किं मरगओ होइ ? ॥ तओ सो पयंड-पंडिच्च-दप्प-दुपिच्छो मए इमम्मि नयरे सव्वे विबुहा गहाविया मोणं, नयरंतरेसु वि एवं करेमि त्ति चिंतंतो निग्गओ निय-नयरीओ। अवरावर-वियक्खणेहि सह वयण-कलहं कुणंतो परिन्भमिओ भूरिदेसेसु। कयाइ केणाऽवि कहियं तस्स, जहा, सीह-गुहा-पल्ली-सामिणो माणभंग-मायंगस्स धूया पगिट्ट-रूवा निय-छइल्लत्तणओ उत्ताणा भणइ नत्थि को वि Page #481 -------------------------------------------------------------------------- ________________ ४०४ कुमारपालप्रतिबोधे [पञ्चमः सो वियड्डो जेण समं जंपेमि । तं सोऊण कया गोधणेण पहना मए सा निरुत्तरा कायव्व त्ति । सो अभिमान-वसओ वीसरिऊण अप्पणो परस्स य जाई गओ पल्लिं। पविट्ठो पल्लिनाह-भवणं, दिट्ठो तत्थ आसणत्यो पल्लि नाहो। तप्पणमत्थमागया धूया । तं दटुं चिंतियं गोधणेण अहो ! अञ्चन्भुयं इमीए ताव रूवं । भणिओ पल्लिनाहेण गोधणो–को तुमं किमत्थ वा इत्थ आगओ। गोधणेण वुत्तं-सुण, गोकर्णः कान्यकुब्जे सदसि नरपते ! उज्जयिन्यां जयन्तो वाराणस्यां स्वयम्भूगजपुरनगरे निर्जितः पद्मनाभः ।। भूयांसोऽन्येऽपि मूकव्रतमधिगमिता वादिनो येन सोऽयं पल्लीनाथ ! त्वदीयां दुहितरमधुना गोधनो द्रष्टुमागात् ।। पल्लिनाहेण जंपियं-पंडिच्च-दप्पेण इत्तियं भूमिमाणीओ तुमं । धूयाए हसिऊण भणियं-एएसिं पंडियाणं व ममाऽवि पराजए समुज्जओ सि, ता सुण; ... मेइणि-संभवित्थी-तणओ चुक्खओ सु पुणु.अजाओ। जणणि-सहोयरु निय-जणओ जोयइ जगि सविसाओ ॥ इमस्स परमत्थं कहेसु । परिभावंतेणावि नावगओ गोधणेण तस्सत्थो । पल्लिनाहेण वुत्तं-पुत्ति ! तुमं कहसु । तीए भणियं सुणह-वसंतउरे नयरे सुभगा नाम वेसा । सिद्धो नाम वाणि-उत्तो अणुरत्तो तीए । जाया सा गुठ्विणी । तीए पसव-मासे चिर-रूढ-वण-रेहं पट्टि-देसे हूण सिद्धेण पुच्छिया अका किं तुह सुयाए एयं ति । तीए कहियं इओ चुद्दसण्हं वरिसाणं परओ चित्त-कसिण-पंचमीए पओसे पुव्व-दिसाए एसा दो-वरिसा मए मेइणीए पडिया पाविया । ता एवं तकेमि कस्स वि सुव्वयंतस्स सगडाओ पडियाए इमीए दिव्व-वसओ चक्केण अताए वि अमयाए एसा चक्क-घसणि त्ति । एवं सोउं सिद्धेण जंपियं-पिय-हराओ इत्थ पुरे मह मायाए मए सह सगडारूढाए इंतीए पडिया पुत्ती ता वरिस-मास-तिहि-समग्ग-पमुहाण संवायाउ ममेसा नूणं स च्चिय लहुय-बहिणी।। धिद्धी! मए अकज कयं इमीए सह विहि-वसएण । ता किं करेमि वच्चामि कत्थ कह होज मह सुद्धी? ॥ इय सो विसन्न-चित्तो गेहाओ विणिग्गओ गओ कह वि । तमपिच्छंती सुभगा दुह-विहुरा मरणमावन्ना ॥ तया तीए झत्ति उयरं दारिऊण कड्डिओ गम्भाओ पुत्तो, संवड्डिओ सो Page #482 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] मानविपाके गोधन - कथा | अक्काए । जुव्वणत्थेण तेण पुच्छिया अक्का कत्थ मे जणओ । तीए कहियंकत्थ वि गओ ति । एवं मेहणीए पुहवीए पडिया पाविय त्ति मेइणी - संभवा जा इत्थी, न उण मेयणीह संभवा । तीए पुत्तो चुक्खो पवित्तो नामओ सो पुण उदरं दारिऊण कडिओ त्ति अजाओ, न पसूओ । सो जणणी-भायरं जणयं गवेसह त्ति भावत्थो । गोधणेण वृत्तं -अहो ! इमीए वियहिमा, अहो ! वयण- विन्नासो, ताऽहं रंजिओ अ, अलं रंजिओ य । भणिओ सो पल्लिनाहेण - भो ! जइ तुमए इमं न नायं ता किं इत्तिएणाऽवि लहुओ सि । गरुओ पंडिओ तुमं । ता कहसु किं ते कीरइ ? । तेण भणियं जस्स पढियं न याणेमि तस्स सेवगेण मए होयव्वं ति कया पइन्ना पुव्वं । अओ ! तुह धूयाए सेवं काउमिच्छामि । पल्लिनाहेण चिंतियं - हा ! किमेवं एसो निय - जीहाए पइति । हुं नायं, दिट्ठि-वियारेण मम धूया -ऽणुरन्तो व्व एसो लक्खिज्जइ । मम धूया वि गुणवंताणुरागिणी, ता होउ एसिं दुहं पि सरिसाणं संबंधो त्ति । तओ भणिओ गोधणो-भद्द ! गुणवंतो तुमं । तुह सेवं करिस्सइ मे धूया, ता परिणेसु एयं ति । परितुट्टेण पडिवन्नमेयं । गोधणो परिणाविओ पल्लिनाहेण तं धूयं । सो तीए सह विसए सेवए । अह माणभंग- मायंगे पंचत्तं संपत्ते स च्चिय पल्लीवई जाओ । पारद्धि-कए कइयाऽवि चंड- चंडाल चक्क - कलिएण चलिएण तेण दिट्ठो मग्गे पडिमा - ठिओ साहू | तं असउणोति हणिउं धावंतो गोधणो गहिय-खग्गो । तिव्व-तव-तोसियाए देवीए थंभिओ घरिओ ॥ थंभो व्व थिरो निष्कंद-लोयणो तं मुणिं पलोयंतो । सो चिंति पवत्तो को एस महापभावोति ॥ सम्मं परिभावतेण तेण उवलक्खिओ अहो ! एसो । सुगिहीय- नामधेयो गोविंदो चिय मह पियति ॥ ता एवं पणमामि त्ति चिंतिउं मुक्क-पहरणो चलिओ । सो देवया मुक्को महि-निहिअ - सिरो मुणिं पणओ ॥ पुरओ ठाउं भणियं अणेण सो एस ताय ! दुप्पुन्तो । तुह कुल-कलंक भूओ निकिट्ट चिट्ठो अट्ठव्वो ॥ ता मह कहाऽवि चिठ्ठउ महाणुभावाण जा असोयव्वा । निय - चरियं पुण कहिउं कुणउ ममाणुग्गहं ताओ ॥ वृत्तंतमिणं मुणिऊण आगया गोधणस्स गिहिणी वि । ४०५ Page #483 -------------------------------------------------------------------------- ________________ ४०६ कुमारपाल प्रतिबोधे मुणिणो नमिऊण कमे कयंजली सा ठिया पुरओ ॥ तो पारिऊण पडिमं भणियं समणेण वच्छ ! गेहाओ । तइ निक्खते खेओ संजाओ मह अणक्खेओ ॥ तुह विरहेण मणं मे कत्थ वि वत्थुम्मि रइमलभमाणं । पत्थिव-पओयणेसु वि कमेण मंदायरं जायं ॥ अन्न- दिणे उज्जाणं गएण दिट्ठो मए मुणी इक्को । तं भत्तीए नमिउं उवविट्ठो तस्स पुरओऽहं ॥ तेण भणियं किमेयं सुय-कज्जे खिज्जसे जओ भद्द ! | हुंते वि सुए न गुणो न को वि अगुणो अहुतमि ॥ पुव्व-कय-सुकय-वसओ जीवो सुहिओ हविज इह लोए । इह भव-सुकणं पुण परलोए पावए सुक्खं ॥ पुत्ताण अभावम्मि वि सुहिणो दीसंति के वि सुकय-वसा । हंतेसु वि तेसु परे न सुहं पावंति पाव- हया ॥ ता मुत्तं सुय- सोयं जिण भणियं धम्ममिकमायरसु । जो पर - जम्म- सहाओ होउं जीवस्स कुणइ सुहं ॥ ताऽहं विसय- विरत्तो पडिवन्नो संजमं गुरु- समीये । मह तिव्व-तव-भावेणं ओहि नाणं समुप्पन्नं ॥ तुज्झ पडिबोह - समयं मुणिऊण इहागओ अहं एसो । तो गोधणेण वृत्तं भयवं ! हा पाव-कम्मोऽहं ॥ एवं विडंबणं जो मएण पत्तोऽम्हि जंपियं मुणिणा । थेवा इमा पुरा भव- अणुभूय- विडंबणाहिंतो ॥ जओ जाओ सि खरो सुणहो कोलो छागो कमेलगो मूओ । जाइ - कुलाइ - मयाओ संकर-जम्मम्मि विहियाओ ॥ ता गोधणेण भणियं भयवं ! कह मे अणुग्रहं काउं । पत्तं मए कहमिणं मुणिणा भणियं सुणसु वच्छ ! ॥ इह आसि कासि - नयरी-वत्थव्वो संकरो वर - गिहत्थो । सुह-जाइ - कुलुप्पन्नो रूव - कला - विहव-संपन्नो || मज्झ विसुद्धा जाई गरुयं पुत्तं मणोहरं रूवं । परमं कला-कलावे कोसलमतुल्लमीसरियं ॥ [ पञ्चमः Page #484 -------------------------------------------------------------------------- ________________ ४०७ प्रस्ताव: 1 मानविपाके गोधन-कथा । इच्चाइ-मयट्ठाणेहि विनडिओ निट्ठरेहि वयणेहि । लोयं अहिक्खिवंतो सो बंधइ नीय-गुत्ताई ॥ मरिऊण रासहो सो संजाओ भार-वहण-खिन्नंगो । जीयं गमिऊण मओ सुणहो जाओ गओ पोढिं ॥ असुई चि य भक्खंतो मरि सो गड्ड-सूयरो जाओ। पंक-लुलिओ नियाउं खविउं सो छगलगो जाओ॥ संकर-सुएण किणिउं हणिओ सो संकरस्स मय-कज्जे । तत्तो जाओ करहो कयाइ गुरु-भार-अक्रतो ॥ पडिऊण दुत्तडीए सो वेयण-विहुर-विग्गहो मरिओ। चंपापुरीइ माहण-गिहम्मि दासो समुप्पन्नो ॥ सो मूयओ वराओ कयाइ मासोववास-पारणए । भिक्खा-कए पविट्ठो समणो माहण-गिहे तम्मि ॥ असुडो अफरिसणिज्जो जइ वि इमो तह वि तव-पहाणु त्ति । मन्नंतीए सो माहणीए पडिलाभिओ सम्मं ॥ मह सामिणी कयत्था जा दाणं देइ साहुणो एवं। इय अणुमोयंतेणं दासेण उवजियं सुकयं ॥ सुकरण तेण दासो मरिउं जाओ सि वच्छ ! मह पुत्तो। तं पुण पुव्व-मय-फलं [जं] चंडालाण मिलिओ सि ॥ मरिऊण माहणी सा जाया मुणिदाणओ इमा सगुणा । समण-दुगंछाए पुण चंडाल-कुलम्मि उप्पन्ना ॥ तो सुमरिय पुव्वभवो पयंपए गोधणो सह पियाए। अणुभूयं माण-फलं अओ परं तं न काहामि ।। तत्तो इमिणा सम्मत्त-पुव्वगं सावगत्तणं गहियं । गुरु-पासे गरहंतेण माण-जणियं पुरा-पावं ॥ तं पालिऊण सम्मं समाहिणा अणसणेण मरिऊण । सोहम्मे दो वि सुरा ति-पल्ल-परमाउणो जाया ॥ इति मानविपाके गोधन-कथा ॥ धम्म-वण-जलण-जाला मोह-महा-मयगलाण [जा साला । कुगइ-बहू-वर-माला माया सुह-मइ-हरण-हाला ॥ Page #485 -------------------------------------------------------------------------- ________________ ४०८ कुमारपालपतिबोधे [पञ्चमः थेव-कए कवड-परो निविडं निविडं तमावया-लक्खं । लक्खइ न जणो लगुडं पयं पियंतो बिडालो व्व ॥ माया-वसेण कवड-प्पओग-कुसला अकिच्चमायरिउं । पत्ता इहेव सयमेव लजिउं नाइणी निहणं ॥ तं जहाइह जयपुरं पुरं अस्थि जत्थ वित्थिन्न-पन्न-पुन्नाओ। पवरावण-वीहीओ बाहिं मज्झे य रेहति ॥ तत्थासि विजयधम्मो राया सूरस्स जस्स न समत्थो । दुटुं पि मंडलग्गं भएण रिउ-कोसिय-समूहो । रन्नो तस्स बहु-मओ मयंक-निम्मल-गुणागरो सिट्टी। तत्थासि गंगदत्तो तग्गिहिणी गंगिला नाम ॥ नागो त्ति ताण पुत्तो विसिह-रूवो सहावओ सरलो। सयल-कला-कुल-निलओ कमेण सो जुव्वणं पत्तो॥ ईसर-वणिणो घृया परिणीया तेण नागिणी नाम । सा नागिणी व्व दुट्टा कुडिल-सहावा वियड-भोगा । महुरं जंपतीए तीए अणुकूलमायरंतीए । सासू-ससुराण मणं परमं परिओसमाणीयं ॥ भत्ता हिया विणीया एसा अम्हं ति ते विचिंतंति । को वा कवड-पओगेण कीरए न धुवमप्पवसो ॥ इंतस्स भत्तुणो सा अब्भुटाणं ससंभमं कुणइ । सयमासणं समप्पइ पक्खालइ अप्पणा पाए । पय-पक्खालण-सलिलं देइ सिरे देव-न्हवण-सलिलं व । चिट्ठइ अणन्न-दिट्ठी पुरओ आणं पडिच्छंती॥ भुत्तम्मि तम्मि भुंजइ सुयइ पसुत्तम्मि जग्गए पुव्वं । इय कवड-परं तं चिय मन्नइ नागो सुघरिणि त्ति ।। अह अन्नया वसंतो वियंभिओ जणिय-जण-मणाणंदो। तम्मि गओ नयर-जणो सव्वो कीलत्थमुजाणे ॥ नागो वि तत्थ गंतुं कंदुग-कीलं करेइ मित्त-जुओ। अह तत्थ काऽवि गणिया हरिया खयरेण एक्केण ॥ गणिया-परिवारेणं पुक्करिअं अत्थि को वि सप्पुरिसो। Page #486 -------------------------------------------------------------------------- ________________ मायायां नागिनी कथा | खयरेण निज्जमाणि जो रक्खइ सामिणि अम्ह ॥ तो संजाय-दणं नागेण नहंगणम्मि गच्छंतो । तह कणय - कंदुगेणं मम्म-पएसे हओ खयरो ॥ खयरस्स जहा पडिया पहार - पीडा - विहत्थ - हत्थस्स । सा सरवरस्स मज्झे अमुणिय-गयणावडण- दुक्खा ॥ नागेण पविसिउं सरवरम्मि धरिया झड ति बुडुंती । तीरं सुहेण नेउं जणणीए अप्पिया गणिया ॥ परितुट्ठाए तीए भणिओ सो सिट्टि पुत्त ! मह धूयं । रक्खतेणं जीवावियम्हि तुमए सपरिवारा ॥ सो नीओ निय-गेहूं काउं सम्माणमुत्तमं भणिओ । घरमेयमेस विभवो अहं च सव्वं तुहायत्तं ॥ निय - विक्कमेण किणिया जा तुमए रक्खिऊण वसणाओ । मयणलयाए तीए किं पुण वत्तव्वमेयाए । मयणलयाए वृत्तं सुहय ! जहा निवसिओ सि अम्ह मणे । भवणे वि इमम्मि तहा तुमए निचं पि वसियव्वं ॥ एवं सिणेह - वयणेहिं ताहिं उवरोहिओ तहा नागो । जह मयणलयाए सह चिट्ठइ बहुविह विणोएहिं ॥ जाणिय- वृत्तंतेणं नागो जणएण जंपिओ एवं । वच्छ ! वणियाण अम्हं न पोरिसं एरिसं सरिसं ॥ घडिओ खु विक्कमो खत्तियाण सो सोहए न वणियाण । करहस्स जं न घडियं न रेहए नेउरं तं सो ॥ किं च प्रस्ताव: ] पुरिसस्स हियाहिय-चिंतगस्स जुज्जइ न सेविडं वेसा । मुणिणो अखम व्व तवं जा विहवं सुठु निट्टवइ ॥ भाइ सुओ ताय ! तया तुमुलं सोऊण मह मणं जायं । तह करुणा-रस-विवसं जह वणिओऽहं ति वीसरियं ॥ निउण महणो वि सहसा नरस्स तं किं चि आवडइ कजं । उचियाणुचिय-विवेगो न जम्हि हियए परिष्फुरइ ॥ वेसा-संगोऽणुचिओ त्ति जं च आइससि ताय ! तं जुत्तं । किं तु न धणत्थिणी सा कुणइ कइन्नु त्ति मइ नेहं ॥ ५२-५३ ४०९ Page #487 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोघे [पञ्चमः अह कित्तिए वि काले गयम्मि अथिरतणेण जीयस्स। परलोयं संपत्तो जणओ जणणी य नागस्स ॥ सासू-सुसरे दिवं गएसु गणिया-गिह-ट्टिए नागे । पर-पुरिसेहि सह धणं निरग्गला नागिणी खाइ ॥ चोरेहि हरियमेयं ति कुणइ कवडुत्तराई नागस्स । सोऊण सरल-सहावो तह त्ति पडिवजए सव्वं ॥ अह भणइ नागिणी तं सु चिय सलहिज्जए जए पुरिसो। निय-भुय-विढत्त-वित्तो कित्तिं धम्मं च जो कुणइ॥ देसंतर-गमणेणं विणा न पुक्खल-धणागमो होइ। ता जुब्वणम्मि जुज्जइ तुह पिय ! देसंतरं गंतुं ॥ तं हिय-वयणं नागो मन्नतो भणइ भणसि सुट्ट पिए !। तं पुण मयणलयाए अक्खइ सा जंपए नागं ॥ पिययम ! अन्नासत्ता तुह भज्जा ते उवइसइ एवं । नहि देसंतर-गमणं पियस्स महिला महइ कहवि ॥ नागो भणइ मइच्चिय अणुरत्ता नागिणी सई पवरा । पर-पुरिसे रमण-मणं वि कुणइ न कया विसीय व्व ।। गणिया जंपइ पिययम ! न मुणसि इत्थीण कवड-चरियाई । जाउ कुणंति अकजं तहा परं पत्तियावंति ॥ किं चसिटि-सुयाए कवडं इम्हि चिय जं कयं इहेव पुरे । तं सुणसु भणइ नागो कहसु पिए ! तं कहइ गणिया ॥ इत्थेव पुरे सिट्टी मणोरहो नाम अत्थि अत्थीणं । अस्थ-पयाण-समत्थो लच्छी नामेण तस्स पिया ॥ ताण चउण्हं पुत्ताण उवरि जाया मणोरह-सएहि । सुंदरिम-विणिजिय-तियस-सुंदरी सुंदरी धूया ॥ तीए परिणयणाओ अणंतरं चेव उवरओ भत्ता । भणियं पिउणा वच्छे ! विरसो चिय एस संसारो ॥ पहवंति मच्चु-पासा अखलिय-पसरा सुरासुराणं पि । ता चिट्ठ चत्त-खेया गिह-कम्मं किं पि अकुणंती ॥ अन्नदिणम्मि गवक्खे ठियाइ तीए पहम्मि वच्चंतो। Page #488 -------------------------------------------------------------------------- ________________ प्रस्तावः ] मायायां नागिनी-कथा । ४११ राय-सुओ सव्वुत्तम-रूवो नव-जुव्वणो दिट्ठो ॥ पच्चक्ख-काम-एव-ब्भमेण मुक्काउ तम्मि दिट्टीओ। , नीलुप्पल-मालाओ तीए अह बंदिणा पढियं ॥ जयइ विजय-लच्छी-संगओ बंग-देसा हिवइ-भुवणपालस्संगओ कामपालो । अइसय-रमणिजं पेक्खिउं जस्स एवं धुवममर-वहूओ मच्च-लोयं महंति ॥ एयं सेट्टि-सुयाए सुणिऊण वियाणियं जहा एसो। बंगाहिव-राय-सुओ नामेणं कामपालो ति॥ राय-सुएण वि दिट्ठा सिटि-सुया साणुराय-दिट्ठीए । सो तं चिय चिंतंतो विजं व गओ नियावासं ॥ काम-जरेण गहिओ चिहइ कत्थ वि रई अलभमाणो । जाया दढमस्सत्था सेटि-सुया मयण-सर-विहरा॥ सेट्टी तओ विसन्नो कुडिलं पव्वाइगं गिहे पत्तं । दढूण भणइ भद्दे ! मह धूया बाढमस्सत्था ॥ तं सज्जी कुणसु तुम सा जंपइ सेट्टि ! ताव पेच्छामि । पत्ता तीए पासं मुणिउं से वम्मह-वियारं ॥ एगते भणइ मए तुह अस्सत्थत्त-कारणं मुणियं । ता साहसु सम्भावं तं संपाडेमि जेणाऽहं ॥ अन्ना न गइ त्ति कहेइ तीइ सा राय-पुत्त-वुत्तंतं । सा कवड-निही जंपइ वच्चसु आइच्च-वारम्मि ॥ आइच्च-हरे आइच्च-अञ्चण-मिसेण कारविस्सामि । तहसणं तहिं तुह इय भणियं उठ्ठिया एसा ॥ सेहिस्स कहइ दोसो नियत्तिओ तुह सुयाए किंचि मए । रवि-वारे रवि-पूयाइ सव्वहा पुण नियत्तिहिइ ॥ तो राय-सुयावासं पत्ता वुत्ता य तस्स भिच्चेहिं । भयवइ ! किं चि वियाणसि सा भणइ मुणामि सव्वं पि ॥ ते बिंति अम्ह सामी दढमसमत्थो करेसु तं सज्जं । काहामि त्ति भणंती सा नीया राय-सुय-पासं ॥ सो रहसि तीइ भणिओ सेहि-सुया-दंसण-च्छलं लहिउँ । Page #489 -------------------------------------------------------------------------- ________________ ४१२ कुमारपालप्रतिबोधे [पञ्चमः छलिओ मयण-पिसाएण तेण जाओ सि अस्सत्थो । हसि राय-सुएणं भणियं भयवइ ! कहं मुणसि एयं ? । अहवा होइ फुडं दिव्व-नाण-नयणो तवस्सि-जणो॥ सत्थत्तणे उवायं चिंतसु सा भणइ चिंतिओच्चेय । रवि-वारे रवि-भवणे गच्छसु जेणिच्छियं लहसि ॥ अह पत्ता सेटि-सुया सयण-जुया रविगिहम्मि रवि-पूयं । काउं विनिगच्छंती राय-सुएणं भुए गहिया ॥ तो पुकरियमिमीए छिवियाए मज्झ अन्न-पुरिसेण । अग्गि विणा न सुहि त्ति झडित्ति कड्ढेह कहाई॥ पिउणा नियत्तिया सा कहं पि तो आगया नियं गेहं । पव्वाइयं पयंपइ तं आणसु कह वि रयणीए॥ तहेव विहियं तीए जाओ दुण्हं पि संगमो। 'षट्र-कर्णो भिद्यते मन्त्र इय तीए विचिंतित्रं ॥ पव्वाइयं पसुत्तं तत्तो वत्थाइएहिं पिहिऊण । भवणं पलीवियं निग्गयाइं दुन्नि वि निहुय-निहुयं ॥ पव्वाइया निरग्गल-मइ-प्पवंचा वि वंचिया तीए। कवडकडाण कय-दुक्कडाण नणु किच्चिरं कुसलं ॥ तीए सह राय-सुओ गओ सभवणम्मि अह गिहे दडूं। पव्वाइगं सुयं चिय मन्नंतो विलवए सेट्ठी ॥ हा पुत्ति ! तए पर-पुरिस-फरिस-विहुराए मग्गिओ अग्गी। दिन्ना न मए सयमेव साहिओ तह वि सो तुमए॥ तुमए चिय एकाए पुत्ति ! मुहं मज्झ उज्जलं विहियं । रमणीण मंडणं जं सीलं तुह चेव तं दिढ ॥ तीए मय-किच्चाई काउं अट्ठीणि खिवइ सो तित्थे । अह कइवय-दियएहिं राय-सुयस्स वि धणं तुढें ॥ सो भणइ पिए ! जामो निय-देसं तं भणेइ सेटि-सुया। मा कुरु एवं इत्थेव पूरिही सव्वमवि सेट्ठी ॥ कहियं च तस्स कन्ने तीए एवं तुमं करेसु त्ति । तो गंतुं राय-सुओ हहे सिर्हि भणइ एवं ॥ व्वेसु देह मह पट्ट-साडियं तेण अप्पिया साडी। Page #490 -------------------------------------------------------------------------- ________________ प्रस्तावः] मायायां नागिनी-कथा । ४१३ सा घरिणि-दसणत्थं पट्टविया राय-पुत्तेण ।। अमणहर त्ति न गहिया तीए तो पेसिया पुणो अन्ना । सा वि न गहिया तीए दु-तिन्नि-वारं कयं एवं ॥ सिट्ठी जंपइ स चिय इह एउ किमन्न-पाय-घसणेण । तत्तो समागया सा तं दृ8 सेट्टिणा भणियं ॥ एसा सा मह धूया राय-सुओ भणइ किं न संभरसि । किं धूयमग्गि-दडूं किं सिहि ! सिणेह-गहिलो सि ?॥ सिट्ठी जंपइ सरिसत्तणेण मूढो म्हि भणइ राय-सुओ। सिट्टि ! न दोसो तुह जेण सरिस-वत्थूसु होइ भमो॥ सरिसत्तणओ जाओ आइच्च-हरे भमो तया मज्झ । जेण मए तह धूया छिक्का निय-घरिणि-बुद्धीए ॥ संपइ पुण संपन्नो तुज्झ भमो जो तुमं मह कलत्तं । निय-धूयं भणसि अओ भमेण दुन्नि वि समा अम्हे ॥ सिट्ठी जंपइ धूया-सरिसा एसा वि मज्झ धूय त्ति । ता तुज्झ जेण कजं तं गिण्हसु मह सयासाओ ।। इय इत्थीणं चरियं गहणं निउणो वि नाह ! न मुणेइ । तत्तो जंपइ नागो पिच्छिस्समहं घरिणि-चरियं ॥ अह दिसि-जत्तारंभं काउं नागेण नागिणी वुत्ता। जामि पिए ! देसंतरमहं तुमं चिट्ठ गेहम्मि । सा भणइ तुज्झ विरहे अ-रइ-करं मह घरं मसाणं व । किं तु अजुत्तं पिय-वयण-लंघणं तेण चिहामि ॥ सो पत्थिओ पसत्थे दिणम्मि गंतुण जोयणे कइ वि। देसंतरे धणत्थं पट्टविरं वाणियं अन्नं ॥ नागो सयं नियत्तो चिट्ठह गणिया-गिहे पविसिऊण । कइयाइ निसाए गओ स-गिहं कप्पडिय-वेसेण ॥ तं भणइ नागिणी किं देसंतरिओ सि ? सो भणइ एवं । सा भणइ कुणसि कजं जइ मे ता रूवयं देमि ॥ तेणुत्तं तुह कजं काहं सा भणइ पडलयं एयं। गिण्हसु इमिणा गहियं तेण समं सा गया बाहिं ॥ तत्थत्थि सूलि-भिन्नो पुरिसो गरुए कहिं पि अवराहे । Page #491 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [पञ्चमः सो पुण तीए दइओ सा तं घुसिणेण रंजेइ ॥ कुसुमेहि पूयए तस्स ढोयए खज-मोयग-प्पमुहं । पुण आगच्छह गेहं सा कप्पडियं भणइ एवं ॥ सुवसु तुमं घर-दारे गोसे गिण्हिज रूवगं जं ते। सुवइ तहिं कप्पडिओ तीए अन्नो वि अस्थि पिओ॥ सो आगओ गिहं से मुणि तव्वइयरं भणइ एयं। सो चोरो तुज्झ पिओ मयं पि अत्थेसि जं रंडे ! ॥ सिट्ठो वि अणिट्ठोऽहं ता तुमए मह न किं पि कजं ति। जंपंतो सो सुत्तो सिजाइ परम्मुहो ठाउं ॥ कुणइ मह मम्म-भेयं इमो त्ति कुवियाइ तीइ तस्स सिरं । छिन्नं छुरियाए अहह ! साहसं किं पि महिलाणं॥ पुण भणिओ कप्पडिओ खण खड्डु देमि रूवगं बीयं । तेणाऽवि कोउगेणं गिहेग-देसम्मि सा खणिया ॥ मारिय-पुरिस-सरीरं पक्खित्तं खंडिउं तहिं तीए । तत्तो विम्हिय-चित्तो पत्तो गणिया-गिहे नागो॥ मयणलयाए अक्खइ मह घरिणी लक्खिया तए सुट्ट। सप्पस्स मुणइ घसणि सप्पो चिय इय कयं सच्चं ॥ सो ताव ठिओ तत्थेव जाव देसंतराउ संपत्तो । गहियत्थो वणिउत्तो तेण समं तो गओ गेहं॥ पुव्वं व वसइ सह नागिणीइ नागो अभिन्न-सुह-रागो। नहि दंसंति विरागं गरुया गरुए वि अवराहे ॥ कड्या वि अक्खजूए नागो घरिणीइ रुवगं जिणिओ। पुण पुण तं मग्गंती भणिया नागेण सा एवं ॥ चिटंति तुज्झ पासे लडा दो रूवगा मए पुव्वं । तेसिं एको वलिओ बीओ पुण संपयं लद्धो॥ तीए वुत्तं के दुन्नि रूवगा तो पयंपए नागो। एको पडलय-नयणे खड्डा-खणणम्मि पुण बीओ॥ तं सोऊण हहा ! मह चरियं सव्वं अणेण दिखै ति। दुक्खेण फुट-हियया मया गया नागिणी निरयं ॥ लोगो जंपइ नागं देसि न किं सुंठि-सुंचलाईयं ?। Page #492 -------------------------------------------------------------------------- ________________ प्रस्तावः] लोभविपाके सागर-कथा। भजाइ मरंतीए तत्तो नागेण संलसं ॥ लेक्खइ चोक्खइ जो मरइ निय-दुच्चरिय-वसेण । सुंठि-सुंचलु किं करेइ तसु दिन्नं अवरेण ॥ इय नागिणीए चरियं पवंच-बहुलं पलोइउं नागो। वेरग्ग-मग्ग-लग्गो आढत्तो चिंतिउं एवं ॥ क्रूड-कुडुंब-कुडीओ विवेय-मायंड-मेह-मालाओ। को महइ वाल-वालुंकि-वाल-कुडिलाओ महिलाओ॥ रज्जइ कर-चलणाहर-दलेसु तरुणीण निच्च-रत्तेसु । खण-रत्त-विरत्तं पुण मूढो मुणइ मणं तासिं ॥ मयण-धणु-लटि-वंकासु तूसए कामिणीण भमुहासु । ताण न याणइ मूढो चित्तं तु सहस्स-गुण-चंकं॥ तुच्छ मज्झं कढिणं थण-स्थलं चंचलं च नयण-जुयं । पर-मोहत्थं महिला पयडंति न एरिसं तुमणं ॥ तुंग-थण-त्थल-विसमे असंभवं रमणि-देह-मरु-देसे । सेवेइ संवरं जो पीडिजइ सो न तण्हाए ॥ एवं संवेय-परो विसय-विरत्तो वि विसय-मइ-मुत्तो। नागो नाण-दिवागर-गुरु-पासे सुणइ जिण-धम्म ॥ तो कवड-चत्त-चित्तो चारित्तं गेण्हि तवं काउं। समए मरिऊण गओ सग्गं मोक्खं च सो लहिही ॥ इति मायायां नागिनी-कथा ॥ जो कोह-माण-माया-परिहार-परो वि वजइ न लोहं । पोओ व्व सागरे सो भवम्मि बुड्डइ कु-कम्म-गुरू॥ ससि-कर-धवला वि गुणा निय-आसय-वाह-कारए लोहे। आवदंति जल-कणा लोहम्मि व जलण-संसत्ते ॥ इह लोयम्मि किलेसे लहिलं लोभाउ सागरो गरुए। पर-लोए संपत्तो दुग्गइ-दुक्खाई तिक्खाई ॥ तं जहा अत्थि भरहम्मि नयरी मिहिला महिल व्व मणहरागारा। पायारेण वरेणं परियरिया जा परागम्मा ॥ Page #493 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [पञ्चमः वेसमण-समाण-धणो तत्थ वणी अस्थि सागरो नाम । अत्थं चिय पुरिसत्थं मन्नइ सो लोभ-गह-गहिओ ॥ करिसण-हट्ट-कलंतर-वणिज-पमुहे धणजणोवाए। विविहे सो कुणइ सया अगणंतो अप्पणो दुक्खं ॥ कइया वि तेण दिहो जोगप्पो जोगिओ गरुय-गव्वो। तत्तो का तुह सत्ति ? त्ति पुच्छिओ जंपए जोगी॥ रत्तीए वि दिणं दिणे वि रयणिं दंसेमि सेलेऽखिले उप्पाडेमि नहंगणाउ गहणं पाडेमि भूमी-यले। पारावारमहं तरेमि जलणं थंभेमि रंभेमि वा दुव्वारं परचकमत्थि न जए तं मज्झ जं दुक्करं ॥ तो सागरेण वुत्तो जोगिंद ! न मे पओयणं किं पि । गह-गिरि-पमुहेहिं पाडिएहि उप्पाडिएहिं वा ॥ जइ अत्थि कणय-सिद्धी ता तं दंसेसु मे किमन्नेण । तो जोगिएण भणियं कणगं आणेसु किंचि तुमं ॥ तं झत्ति जेण दु-गुणं करेमि तो सागरेण आणीयं । कणयस्स करिसमेकं कवडेण तमग्गिणा धमियं ॥ खिविऊण नियय-कणयं छन्नं तं जोगिणा कयं दु-गुणं । तो कुणइ विम्हिओ तस्स आयरं सागरो गरुयं ॥ जोगी भणइ किलेसेण इत्तिएणेव होइ बहुयं पि। तो कणग-पल-सयं सागरेण जोगिस्स उवणीयं ॥ तं सयल-निसं दोहि वि धमियं जलणेण तो चरम-जामे । मुत्तम्मि सागरे गिण्हिऊण तं जोगिओ नट्ठो ॥ हा ! मुट्ठो त्ति विसन्नो कयाऽवि केणाऽवि सागरो भणिओ। देसंतर-वाणिजे कीरंतं होइ धण-लाहो ॥ काऊण महासत्थं गहिऊण कयाणगाई विविहाई। लंघिय-विसम-अरन्नो सो पत्तो तामिलित्ति-पुरिं॥ कय-विक्कए कुणंतस्स तस्स जाओ तहिं बहुय-लाभो । सो तहऽवि असंतुट्टो समुद्दमवगाहिउं महइ॥ तेण गहियं पवहणं कठ्ठमयं अप्पणो चरित्तं व । चित्तं न जत्थ थेवो वि विलसए लोह-संबंधो॥ Page #494 -------------------------------------------------------------------------- ________________ प्रस्तावः] लोभविपाके सागर-कथा। दीवंतर-जुग्गाई किणियाई कयाणगाइं विविहाइं। कण-घय-तिल्ल-जलिंधण-पमुहाणं संगहो विहिओ ॥ दा..........."वि-कर-सुकाण कोत्थला भरिया । सत्थग्गि-तिल्ल-कंजिय जोहा गहिया य जुद्धत्थं ॥ अह पिल्लियं पवहणं वजंताउज-रव-भरिय-भुवर्ण । तत्थ कय-मंगलो परियणेण सह सागरो चडिओ ॥ पवणुप्पाडिय-सिय-वड-जणिय-जवं जाव तं कमइ जलहिं। तो छ-प्पड व्व कमले गयणे लहुओ घणो जाओ॥ सो कमसो वित्थरिओ कसिण-करालो कयंत-महिसो व्व । फुरिया दिसासु जम-कत्तिय व्व दुईसणा विज्जू ॥ जाओ गज्जो बंभंड-भंड-फुद्दण-रवो व्व भय-हेऊ । लद्धावसरो पिसुणो व्व दूसहो पसरिओ पवणो॥ पीय-सुरो व्व विसंठुल-पय-प्पयारो महोयही जाओ। फुट्ट तओ पवहणं पडियं उद्दाउ भंडं च ॥ अह सागरेण लडं फलयं पिय-माणुसं व हियएण । घित्तूण तं समुद्दे सो भमिओ सत्त-दियहाई॥ पत्तो कहं पि तीरे सो दिट्ठो निद्दएहिं मिच्छेहिं । पावंति लोह-विवसा जं वसणुत्तिरिविडिं जीवा ॥ सो नीओ निय-ठाणं भुजं भोयाविओ य पुटि-करं । तो तेण चिंतियमिणं किमिमे[मम]भोयणं दिति ॥ अन्नदियहिम्मि एसो सव्वंगं पिच्छिऊण मिच्छेहिं । नीहरिय-रुहिर-धारो निवेसिओ बाहिर-पएसे ॥ तस्सादूरम्मि ठिओ चावारोविय-सरो नरो य पच्छन्नं(?)। तो सागरंग-लुद्धो पक्खि-विसेसो तहिं पत्तो ॥ तं गिण्हंतो पक्खी नरेण विडो महल्ल-भल्लीए । सो तप्पहार-विहुरो धरणीए नियडिऊण मओ ॥ करि-कुंभ-यडम्मि व मुत्तियाई हिययम्मि तस्स रयणाई। चिट्ठति तं छुरीए छिउँ मिच्छेहिं गहियाई॥ ४ अत्र कियान् पाठस्त्रुटितः प्रतीयते । Page #495 -------------------------------------------------------------------------- ________________ ४१८ कुमारपालप्रतिबोधे [पञ्चमः इय सागरस्स कीरइ पुण पुण मिच्छेहिं दुस्सहं दुक्खं । अन्न-दियहे नरेणं भल्लीए मंद-चिट्ठो त्ति ।।। पक्खी घित्तुं सागरमुप्पइओ सागरोवरी जंतो। सागर-गयम्मि पोए पहार-पीडाउलो पडिओ॥ मुक्को य जीविएणं तो संभंतेण पोय-वणिएण। को एसो वुत्तंतो त्ति सायरं सायरो पुट्ठो॥ निय-वृत्तंतं कहिउंसो भणइ इमस्स पक्विणो हिययं । भित्तूण गिण्ह रयणाई ताई तो तेण गहियाई॥ तं रयण-लाभ-हेउत्तणेण उवगारिणं विभावंतो। पत्थोसहेहि विविहेहिं पोय-वणिओ कुणइ पवणं ॥ तं पवहणं विलग्गं सुरह-विसयम्मि मंगलउरम्मि । मुत्तुं पोयं चिंतइ तत्थ ठिओ सागरो एवं ॥ धणउ व्व तया नयराओ निग्गओ गहिय-बहुय-विहयोऽहं । इम्हि तु निडणो कह गु तत्थ रोरो व्व गच्छामि ॥ एवं विसन्न-वयणो दिट्ठो सो बंभणेण एक्केण । भणिओ य भद्द ! दीससि किमेवमुव्विग्ग-चित्तो व्व ? ॥ तो सागरेण भणियं जइ वि अकहणिजमप्पणो चरियं । तह वि तुह पढम-दंसण-पयडिय-नेहस्स अक्खेमि ॥ तो सव्वं निय-चरियं कहियं विप्पस्स तेण भणियमिणं । अधणो ति मा विसूरसु तुह संपाडेमि जेण धणं ॥ इह अत्थि उजयंते गिरिम्मि विवरं समीहियस्थ-करं । तस्स पवेसण-कप्पो सवित्थरो अस्थि मह पासे ॥ तो मज्झ जइ सहाओ होसि तुमं ता दुवे वि पविसामो । .................. "दिव्वंगणाउ जं मग्गियं दिति ॥ धण-लुद्ध-बुद्धिणा सागरेण भणियं इमं करेमो त्ति । कय-उचिय-सयल-किच्चा आढत्ता पविसिउं दो वि ॥ . विप्पो वचइ पुरओ करत्थ-कप्पोवइ-मग्गेण । पजलंत-महिस-पुच्छेण पिट्टओ सागरो एइ ॥ पाएहि जंति कत्थ वि कत्थ वि जाणूहि कत्थ वि उरेण । ते कत्थ वि पिटेणं कढिण-तडुग्घट्ट-सव्वंगा ॥ Page #496 -------------------------------------------------------------------------- ________________ ४१९ प्रस्तावः ] - लोभविपाके सागर-कथा । पिच्छंति दो वि कत्थ वि फार-फणा-भीसणे कसिण-सप्पे । तह कत्थ वि वेयाले कर-कंपिय-कत्तिय-कवाले ॥ भक्खिस्सामि पिए ! ऽहं पुरस्सरं अणुचरं तु भक्ख तुमं । इय जंपंतं कत्थ वि भयं-करं भूय-मिहुणं च ॥ इह विविह-भीसणेहिं अखुब्भमाणा कमेण वच्चंता । पिच्छंति कंचणमयं महग्ध-मणि-मंडियं भवणं ।। मणि-कणय-भूसणालंकियाउ पासंति तत्थ देवीओ। आराहिउं पयहा तम्मज्झे सामिणिं दो वि ॥ तुहाए ताण जवा तीए वत्थंचलम्मि पक्खित्ता। ते तेहि अवनाए छड्डित्ता जंपियं एवं ॥ अम्हेहि कयं कटुं गरुयं तो अम्ह देवि ! जइ देसि । चिंता-रयणाई कुवे तो जामो नऽन्नहा जामो॥ तो कुवियाए देवीए दो वि हणिऊण वाम-पाएण । पक्खित्ता विवराओ बाहिं अन्नऽन्न-ठाणेसु ॥ मिहिलाउजाणे सागरेण पडिओ पलोइओ अप्पा । वत्थंचले विलग्गा कइ वि जवा तह सुवन्नमया ॥ सो चिंतह अहह ! मए मूढेणं छड्डिया सुवन्न-जवा । संभवइ सव्व-नासो अह वा लोहंध-बुद्धीणं ॥ सो निय-गेहम्मि गओ हा ! नट्ठा जल-निहिम्मि मे लच्छी। इय झूरंतो निच्चं चंदेण सुएण संलत्तो ॥ साहसियं उज्जमिणं तुमं पि मुत्तूण जा गया लच्छी। सा वच्चउ किं तीए ताय ! हया स च्चिय वराई॥ निम्नं गच्छति निम्नगेव नितरां निद्रेव विष्कम्भते चैतन्यं मदिरेव पुष्यति मदं धूम्येव दत्तेऽन्धताम् । चापल्यं चपलेव चुम्बति वज्वालेव तृष्णां नय त्युल्लासं कुलटाङ्गनेव कमला स्वैरं परिभ्राम्यति ॥ किं च तुह ताय ! भवणे कमागया अस्थि पुक्खला लच्छी । तुमए मए य जा उण उवजिया सा वि निस्सीमा ॥ इय बुज्झविओ वि सुएण सागरो गरुय-लोह-पडिबद्धो। निदं न मज्झ-रत्ते वि लहइ लच्छि विचिंतंतो॥ Page #497 -------------------------------------------------------------------------- ________________ ४२० कुमारपालप्रतिबोधे तस्सत्थि सुन्न मज्झा गरुई गेहंगणम्मि मंजूसा । गयण-गमण-क्खमाओ चंदस्स वि दुन्नि भज्जाओ ॥ तासिं एक्का मंजूसमारुहद्द वहइ तं पुणो बीया । तो कीलणत्थमन्नत्थ दो वि वच्चंति रयणीए ॥ कइया वि सागरेणं इमं कुणंतीउ ताउ दिट्ठाओ । चरियं अहो ! वहूणं इमं ति सो विम्हियं पत्तो ॥ वृत्तंतमिणं कहिउं एगते भणइ सागरो भिच्चं । जाणग ! मंजूसाए चिट्ठ तुमं पविसिओ छन्नो ।। तो वच्चति इमाओ कत्थ त्तिवियाणिऊण मे कहसु । तेावि तव कयं रयणीए ताउ चलियाओ ॥ गच्छंतीणं तासि उवरि समुद्दो मणो-हरं रुवं । उच्छलिय-मच्छ अच्छीहि छज्जए पिच्छमाणो व्व ॥ सो त सण- तुट्ठो सहइ सहासो व्व फेण-पडलेण । लहरीइ ताण परिरंभणत्थमुत्तंभिय-भुओ व्व ॥ जल - निहि- मज्झट्ठिय-रयण- -दीव - तिलए गयाउ कणयपुरे । ताओ तहिं इच्छाए रमिउं पुण आगयाउ गिहं ॥ अह भणिओ कम्मयरेण सागरो सिद्धि ! सुण रयणि वित्तं । तुह बहुयाओ कत्थ व नयरम्मि गयाउ गयणेण ॥ पुर-बाहिं मंजूसिं मुत्तुं पत्ताउ ताउ मज्झम्मि । तत्तो मंजूसाओ मए मुहं कड्डियं किं पि ॥ तो दिट्ठा पसरिय-कंति -भासुरा तत्थ रयण- पासाया । सुर-पव्वओ व लुंगो तह पायारो पिसंडिमओ ॥ पायार - समीवे काय - इह खंडाई तह य दिट्ठाई । कंतीए हुरंतीए तमेव लक्खिज्ज नाणाई || बहुयाण भएणाऽहं मंजूसाओ न निग्गओ बाहिं । तत्तो धित्तुमणेण वि ताई न गहियाई सिट्टि ! मए ॥ तो सागरेण भणियं अहो ! किलीवो सि जाणग ! हयास !! । जेण न गहियाई तए कइ वि कणय इह खंडाई ॥ ता अन्नस्स न एयं कहियव्वं जेण तत्थ गंतॄण । सयमेव अहं आणेमि ताण भरिऊण मंजूसं ॥ [ पञ्चमः Page #498 -------------------------------------------------------------------------- ________________ प्रस्तावः ] लोभविपाके सागर-कथा । ४२१ कस्स वि न कहिस्सामि त्ति जंपियं तेण, अन्नया सिट्ठी । मंजूसाए मज्झे छन्नं निसि पविसिऊण ठिओ॥ निम्मिय-मयणाहिविलेवणाउ परिहिय-पसत्थ-वत्थाओ। रयणमय-भूसणाओ बहूउ पगुणाउ जायाओ ॥ लहुई वुत्ता जेहाइ अज तुममुक्खिवेसु मंजूसं। सा भणइ बहिणि ! तुममारुहेसु जेणुक्विवामि इमं ॥ चडिया मंजूसाए जिट्ठा मंजूसमुक्खिवइ लहुई। दो वि चलियाउ गयणे वेगेण विलंघिउं जलहिं॥ पत्ताओ कणयपुरे पुरबाहिं ठाविऊण मंजूसं। मज्झम्मि पविट्ठाओ तो सिट्ठी निग्गओ बाहिं ॥ सो कणय-इ-खंडं जं जं पिच्छइ फुरंत-लोह-भरो। मंजूसाए मज्झे तं तं पक्खिवइ वेगेण ॥ तत्थ सयं च पविसि चिट्ठइ अह आगयाउ वहुयाओ। चलियाउ तहेव समुद्द-उवरि लहुई भणइ जेटं ॥ मंजूसाए भारो बहुओ केणाऽवि कारणेणऽज । तो जलहिम्मि खियिस्सं एयं गयणेण गच्छ तुमं ॥ तं सोउं भणियं सागरेण मा सागरम्मि मंजूसं। वहुयाउ ! खिवह जम्हा मरामि तुम्हाण ससुरोऽहं ॥ इय ससुर-वारियाहिं वि अणेण विनायमम्ह चरियं ति । रोसेण झत्ति खित्ता जलहिम्मि वहूहि मंजूसा ॥ मा डहसु गहिल ! गामं ति वारिओ संभरावियं सुट्ठ । इय भणिरो सो गामं जह दहइ तहेव ताहिं कयं ॥ मंजूसा-मज्झ-ठिओ य सागरो सागरम्मि दुक्खेण । मरिऊण गओ कु-गई तत्तो भव-सागरं भमिही ॥ वहुयाउ आगयाओ स-गिहं गोसे अपिच्छिउं पियरं । चंदो जंपइ जणओ कत्थ गओ दीसए जन्नो ॥ तो जाणगेण सव्वं वुत्तंतं अक्खिऊण चंदस्स। भणियमिणं मंजूसा जं नत्थि तओ वियकेमि ॥ सिट्ठी इमाहिं खित्तो मंजूसाए समं समुद्दम्मि । तं सोऊण विसन्नो आढत्तो विलविङ चंदो । Page #499 -------------------------------------------------------------------------- ________________ ४२२ कुमारपालप्रतिबोधे [पञ्चमः हा ताय! ति-जय-विक्खाय ! अतुल-ववसाय ! साहस-सहाय !। तुमए इक्केण विणा भुवणं सुन्नं व मन्नेमि ॥ इय सोय-परो चंदो नीओ मित्तेण संनिहिं गुरुणो । भव-निव्वेय-पहाणा तस्स कया देसणा गुरुणा ॥ संसारासारतां दृष्ट्वा शोकः कार्यो न धीमता । लोभस्तु परिहर्तव्यः सर्वानर्थनिबन्धनम् ॥ कृतसर्वविनाशेन सर्वव्यसनवेश्मना । लोभेन लभते जन्तुःखानि जातु नो सुखम् ।। वन्हिस्तृप्यति नेन्धनैरिह यथा नाम्भोभिरम्भोनिधि स्तबल्लोभघनाघनैरपि धनैर्जन्तुने संतुष्यति । नत्वेवं मनुते विमुच्य विभवं निःशेषमन्यं भवं यात्याऽऽत्मा तदहं मुधैव विधाम्येनांसि भूयांसि किम् ॥ इति श्रुत्वा चन्द्रो रचितजिनधर्माभ्युपगमः स्त्रियौ पूर्वे त्यक्त्वा सपदि परिणीताऽन्ययुवतिः। अकुर्वन्नारम्भं विपुलमलघु लोभमभजन् । जिनानर्चन् साधून सु]परिचरन् जन्म नयति ॥ स्वद्रव्यैर्जिनमन्दिराणि रचयत्यभ्यर्चयत्यऽर्हत स्त्रित्त्या वतिनां तनोत्युपचयं वस्त्रान्नपात्रादिभिः। धत्ते पुस्तकलेखनोद्यममुपष्टभ्नाति साधम्मिकान् दीनाद्युद्धरणं करोति कलयत्येवं स पुण्यार्जनम् ॥ वयसि परिणतेऽसौ लोभमालोच्य विश्वं विषयविषविषण्णः साधुदीक्षां प्रपन्नः । तनुमतनुतपोभिः कर्शयित्वाऽऽयुषोऽन्ते दिवमगमद्वाप्तो निवृतिं च क्रमेण ॥ इति लोभविपाके सागर-कथा ॥ इय हेमसूरि-मुणि-पुंगवस्स सुणिऊण देसणं राया। जाणिय-समत्त-तत्तो जिण-धम्म-परायणो जाओ। तो पंच-नमुक्कारं सुमरंतो जग्गए रयणि-सेसे । चिंतइ अय दो वि हिय(?)*देव-गुरु-धम्म-पडिवत्तिं ॥ * अस्पष्टार्थोऽयं पाठः । जिनमण्डनगणिविरचित-कुमारपालप्रबन्धे तु 'चिंतइ य दोवि हियए' (पृ. ०७ प्र०) इत्येवमुपलभ्यते । Page #500 -------------------------------------------------------------------------- ________________ ४२३ प्रस्तावः ] जीव-मनः-करण-संलाप-कथा । काऊण काय-सुद्धिं कुसुमामिस-थोत्त-विविह-पूयाए । पुज्जइ जिण-पडिमाओ पंचहिं दंडेहिं वंदेइ ॥ निचं पञ्चक्खाणं कुणइ जहासत्ति सत्त-गुण-निलओ। सयल-जय-लच्छि-तिलओ तिलयावसरम्मि उवविसइ ॥ करि-कंधराधिरूढो समत्त-सामंत-मंति-परियरिओ। वच्चइ जिणिंद-भवणं विहि-पुव्वं तत्थ पविसे ॥ अट्ट-प्पयार-पूयाइ पूइउं वीयराय-पडिमाओ। पणमइ महि-निहिय-सिरो थुणइ पवित्तेहिं थोत्तेहिं ॥ गुरु-हेमचंद-चलणे चंदण-कप्पूर-कणय-कमलेहिं । संपूईऊण पणमइ पचक्खाणं पयासेइ ॥ गुरु-पुरओ उवविसिउं पर-लोय-सुहावहं सुणइ धम्मं । । गंतूण गिहं वियरइ जणस्स विन्नित्तियावसरं ॥ विहियग्ग-कूर-थालो पुणो वि घर-चेइयाइं अच्चेइ । कय-उचिय-संविभागो भुंजेइ पवित्तमाहारं ॥ भुत्तुत्तरं सहाए वियारए सह बुहेहिं सत्थत्थं । [ अत्थानी-मंडव-मंडणम्मि सिंहासणे ठाइ ॥ अट्ठमि-चउसि-वजं पुणो वि मुंजइ दिणहमे भागे। कुसुमाइएहिं घर-चेइयाइं अच्चेइ संझाए ॥] एवं खु पुन्न-निहिणो गर्मति कालं सु-चरिएहिं ॥ कइया वि निव-निउत्तो कहइ कहं सिद्धवाल-कई ॥ कुमइ खुइ जं सुणताहं आवइ पाव-मलु, अइ-विसुद्ध-वासण विसइ, ओहद्दइ मोह-विसु, विसमु विसय-वासंगु तुइ, १ [ ] एतचिह्नान्तर्गतः सार्धगाथात्मकः पाठो मूलग्रन्थे त्रुटितोऽस्ति, परन्तु जिनमण्डनगणि-विरचिते कुमारपाल-प्रबन्धे समुपलब्धत्वात् तत उद्धृत्य निवेसितोत्रायमस्माभिरिति। २-३अत्रापि कियान् पाठः खण्डित इव प्रतिभाति सम्बद्धार्थस्यानवगमकत्वात् । Page #501 -------------------------------------------------------------------------- ________________ ४२४ कुमारपालप्रतिबोधे [पश्चमः चित्ति वहुदृइ धम्म-गुणु वइ पसम-सिणेहु। जीव-मणं दिय-संलवणु तं बुह-यण हु सुणेहु ॥ १॥ __ अस्थि पट्टणु देहु नामेण, लायन्न-लच्छिहि निलओ, आयु-कम्म-पायार-संगओ, सुह-दुक्ख-छुह-तिस-हरिस सोय-पमुह-लोय-संगओ. नाणाविह-नाडी-सरणि-भमिर-समीरतभारु । भूरिधम्म-पयडिय-महिमु सुपरिठिय-नव-वारु ॥२॥ तत्थ नरिंदो अप्पा बहुविह-भोगोवभोग-त"त्थो । बुद्धि-महादेवीए सहिओ रजं कुणइ निच्चं ॥ ३॥ तासु चिट्ठइ मणु महामंति, तणि अप्पु समु मन्नियउ, जो महल्ल-कोसल्ल-भायणु, बहु-पसर-संपत्त-जमु, रज-कज-चिंतण-परायणु, तह पंचिंदिय-पयड-गुण फरिसण-रसण-ग्घाण-। लोयण-सवण-निओ कर अप्पह पंच पहाण ॥४॥ अह कया वि हु लहिवि पत्थावु, तसु अप्पह समुहओ, मणिण वुत्तु कर बेवि जोडिउ, जः कवि अन्नाण घसिखिवहिं, दुक्खि बहु जीव-कोडिओ, एकह एयह दट्ठयह निय-जीयह कजेण । ताहं अहम्मह निम्मविओ किं जीविउ वजेण ॥५॥ एउ निसुणिवि अप्प न खाहु, साणक्खु तक्खणि भणइ, __ अइ पसाई मुहु मज्झ मत्तओ, निय-जोग्गय न हु मुणहि, नूण मूढ परि सुचवंतओ, Page #502 -------------------------------------------------------------------------- ________________ ४२५ प्रस्तावः] जीव-मनः करणसंलाप-कथा । विविहारंभु अबंभपरु कहिं तुहं कहिं जिय रक्ख । नयण-विहूण कि हुंति नर रयण-परिक्ख सलक्ख ॥६॥ जे महन्वय पंच उव्वहहिं, तवु दुक्कर जे करहिं, जे चरित्तु पालहिं निरुत्तउं, जीवोह-रक्षण-वयणु, मुणिह ताहं जं पणह जुत्तउं, जं पुणु तुहु जंपेसि जड ! तं असरिसु पडिहाइ । मणन्निल्लक्खण किं सहइ नेऊरु उड्डह पाइ॥७॥ चवल चप्फल विसयवासत्त, नीसत्त अविवेय तुहुँ, करहिं किं पि दुक्कम्मु तम्मण, पड़ जम्मु पावेमि हउं, जव्वसेण बहु-विह-विडंबण, तो मणु भणइ गुणुत्तमह सामिहि तुज्झ पसाई । गरुय मणोरह जइ कर तो वारिजउं काई॥८॥ किं च किं पहु करिविअ पसाओ, ववसाउ जंपेइ मह, घणअणत्थ वित्थरण-पञ्चलु, जिण कारणि हउं कर न य किं पि न हु एउ चप्फलु, जे उण पइं फरिसिण-पमुह पंच-पहाण-निउत्त । मत्त-निरंकुस-हत्थि जिम्व करिहिंति कज अजुत्त ॥९॥ तहं मज्झिम फेडिवि कुविपहाणु मइ अन्नह अप्पिउ तस्स ठाणु । एयाइं पलोयउ सामि सालु पयडंतई निच्चु अणत्थ-जालु ॥१०॥ फरिसिंदिउ पभणइ ह जि एछु रुंधेवि सरीरु समग्गु थक्कु । इह अप्फु मणुव नहि अत्थि कोइ Page #503 -------------------------------------------------------------------------- ________________ ४२६ कुमारपालप्रतिबोधे अवरिंदिय अणु वर मज्झ जोइ ॥ ११ ॥ नहु गम्मु अगम्मु व किं पि गणइ अब्बंभ कलुस अहिलास कुणइ । सकलत्ति वितइ महद्द वेस पररमणि गमणि पयडइ किलेस ॥ १२ ॥ सिसिरम्मि निवाय घरग्गि-सयडि घण- घुसिण- तेल- बहुवत्थ- सवडि । चंदण-रस- कुसुम - जलावगाह धारागिहि गिंभि महेइ नाह ! ॥ १३ ॥ पाउसि पय-पंक- पसंग तद्दु वंछइ अच्छिद भवणयलु लड्डु । जह कुणइ विविह विसयाणुवित्ति तेह वि हुन एहु पावेइ तिति ॥ १४ ॥ एक वि फासिंदिउ, बुहयण निंदिउ, करइ किंपि दुच्चरि तिहि । नाणा विहु जम्मि हि, पीडिओ कम्मिहि, सहसि विडंबण सामि जिह ॥ १५ ॥ तह भक्खाभक्ख विवेय- मूढुं रस-विसय- गिडि- दोलाधिरूतु । अविभावि पेयापेयवत्थु रसणु वि कुणेइ बहु-विहु अणत्थु ॥ १६ ॥ जं हरिण - ससय-संबर - वराह वणि संचरंत अकयावराह । तण-सलिलमित्त संतुट्ठ-चित्त मम्मर-रव-सवणुब्भंत नेत्त ॥ १७ ॥ हिंसंति के वि मिगया पयट्ट पसरंत - निरंतर - तुरय- घट्ट । कर - कलिय- कुंत - कोदंड - बाण संसयय- तुल-रोविय - नियय-पाण ॥ १८ ॥ जं गहिरि सलिलि वियरंत मीण निक्करुण के वि निहणहिं निहीण । [ पञ्चमः Page #504 -------------------------------------------------------------------------- ________________ ४२७ प्रस्तावः] जीव-मनः-करणसंलाप-कथा । जं लावय-तित्तिरि-दहिय-मोर मोरंति अद्दोस वि के वि घोर ॥ १९॥ तं रसणह विलसिउ, दुक्कय-कलुसिउ, तुम्हहं कित्तिउ कित्तियइ । ____जं वरिससएण वि, अइनिउणेण वि, कह विन जंपिउ सकियइ ॥ २१ ॥ घाणिदिउ जं किर सुरहि दव्यु वियलिय विवेउ तं महइ सव्वु । जं असुरहि तिहिं पुण करेइ रोसु ता एउ वि जाण अणप्प-दोसु॥२२॥ __ तह जइ वि दिट्टि वन्नि अ अबला तहवि हु दुरप्प अच्चंत चवला । सुइ असुइ घि किं पि न परिहरेइ जं जुत्तु अजुत्तु वि तं निएइ ॥ २३ ॥ परदारपवत्तणि फरिसणस्स दूइत्तु एह पयडइ अवस्स। लोलत्तकरणि रसणह सहाय इय न कुणइ कित्तिय पहु ! अवाय ॥ २४ ॥ जिव सवणु सुणइ विडवग्ग वयण तिव मुणि-उवएसु न रुद्ध नयणु । तह गेय-वेस-कलि-सवण-हेउ उत्तम्मइ निच्चु वि निव्विवेउ ॥ २५ ॥ इय विसयपलक्कओ, इहु एक्केकु, इंदिउ जगडइ जग्गु सयलु। जेसु पंच वि एयई, कयबहु खेयइं, खिल्लहिं पहु ! तसु कउ कुसलु ॥ २६ ॥ ता वियक्खणु देव ! लक्खेसु, जे इत्थ फरिसणपमुह, पई पहाण पंच विपरिट्टिय, चवलत्तणि ते कुणहिं, Page #505 -------------------------------------------------------------------------- ________________ ४२८ कुमारपालप्रतिबोधे तुज्झ दुक्ख भवि भवि अणिट्ठिय, जइ पित्तिजसि मह न तउ बंधिवि एकु घरेसु । तिण विणु तसु वावारु जइ ता मह दूसणु देसु ॥२७॥ न तए कुल-सील-गुणा परिक्खिया किं च फरिसणाईण। अपरिक्खिय-कुल-सीलाहि दिति पहुणो दुहं भिचा ॥ २८ ॥ ता वियक्खण देव पुच्छेसु, ___ कुलसीलगुण इंदियहं, बुडिदेवि वरबंधु विमरसु, __ तह दुईउ पयरिसु कुमरु, जह विवेउ विप्फुरइ असरिसु ॥ २९ ॥ __ तो समागय तत्थ ते वि, पणमंत मत्थय नमिवि, महिनिविठ्ठ तो अप्पराइण, पभणेवि महुरक्खरिहि, ___ आसणंति गरुयाणुरायण, पुच्छइ एयहं पंचह वि कुलसीलाइ कहेह। ता विमरिसु जोडेवि कर साहइ सामि ! सुणेह ॥ ३०॥ पह! अत्थि चित्त-वित्ती महाडवी वियड-आवयाइन्ना । पयडिय-कु-जम्म-लक्खा चोजं अवराह-संजुत्ता ॥३१॥ तत्थ महामोहो नाम नरवई विहिय-भुवण-संखोहो । नाणावरणीय-प्पमुह-सत्त-मंडलिय-कय-सोहो ॥ ३२॥ अद्धासण-संलीणा तस्स महामूढया महादेवी। तीइ तइलोक-दमणिक-विक्कमा नंदणा दुन्नि ॥ ३३ ॥ राजस-चित्तस्स पुरस्स सामिओ राग-केसरी पढमो। तामस-चित्त-पुर-पहू दोस-गयंदो पुण दुइज्जो ॥३४॥ मिच्छा-दंसण-नामेण मंती मोह-नरिंदस्स चिंतए रजं । मय-कोह-लोह-मच्छर-वम्मह-पमुहा भडा इत्थ ॥ ३५ ॥ अह तस्स चित्त-विक्खेव-मंडवे तन्हवेइ उच्छंगे। मोह-निवस्स विवजास-आसणे संनिविट्ठस्स ॥ ३६॥ मिच्छा-दसण-नामेण मंतिणा सविनएण विन्नत्तं । Page #506 -------------------------------------------------------------------------- ________________ जीव- मनः करणसंलाप-कथा । असममसमंजसं देव ! वहए अम्ह कयडम्मि ॥ ३७ ॥ चारित्त धम्म-वसुहा-हिवरस संतोस नामओ चरडो । तुज्झ जणं जइण-पुरे विवेय - गिरि-संठिए नेइ ॥ ३८ ॥ तो कुविओ मोह-निवो भणिओ कुमरेण राय - केसरिणा । देव ! किमेवं किज्जइ थोवारंभे वि संरंभो ।। ३९ ।। जओ मज्झ विसयाहिलासो मंती करणाई तस्स डिभाई । जग-जगडणेहि एएहिं तुज्झ पयडिजए कित्ती ॥ ४० ॥ तावच्चिय संतोसो फुरइ न जा दिति धाडिमेयाई । किं च इमाण कसाया निच्चं पि सयं चिय सहाया ॥ ४१ ॥ संतोस-चरड- निअंतमम्ह लोयं बला नियत्तेउं । एक्कंकं पि समत्थं इमाण पहु ! किं पुणो पंच ॥ ४२ ॥ ता देव ! निदेसं देसु झत्ति एयाण जेण जइण- पुरे । निज्जंतं संतोसेण लोयमेआणि रक्खंति ॥ ४३ ॥ तो जुत्तं ति पयंपिय ताणि निउत्ताणि मोहराएण । संतोस - विव-कए देव ! वियक्खण ! वियाणेसु ॥ ४४ ॥ इय विमरिसेण कहियम्मि पयरिसो भणइ सच्चमेयं ति । तो मण-मंती जंपइ कहेमि पहुणो किमहमलियं ? ॥ ४५ ॥ ता इंदिएहिं वृत्तं संपइ अम्हे वि देव ! विन्नविभो । जंपर अप्पा विन्नवह तो भणइ फरिसणं एवं ॥ ४६ ॥ अम्ह सामिय ! नत्थि कइया वि, तुम्हेहि सह दंसणु वि, ते कस्स गुणदोस जंपहुं, प्रस्ताव: ] तं कम्म अम्हिहि करहुँ, मंती मणिण फुड जत्थ खिष्पहुं, अम्हि सयत्थहिं न हु कह व कम्मि पयहहुं लोइ । करि फरिसाइ विवहु मुणहुं जइ मणु पासि न होइ ॥ ४७ ॥ तुह वाहणस्स देहस्स पालणत्थं पयट्टिमा अम्हे । फरिसाइसु विसएसुं अरत- दुट्ठा तुहाणाए ॥ ४८ ॥ जं तेसु फुरइ रागो दोसो वा तं मणस्स माहप्पं । विरमइ मणम्मि रुद्धे जम्हा अम्हाण वावारो ॥ ४९ ॥ ४२९ Page #507 -------------------------------------------------------------------------- ________________ ४३० कुमारपालप्रतिबोधे [पञ्चम जइ पुण रुद्धे वि मणे इंदियमेकं पि कुणइ वावारं । दोसेण तस्स ता मज्झ निग्गहो देव ! कायव्वो॥५०॥ जेव मंकडु चल सहावेण, अन्नन्न-रुक्खिहि रमइ, ___ मणुवि तेवि अन्नन्न-विसइहि, एकत्थ बंधइ न रइ, नरइ नेइ पई पहु कुवरि इहि, तह सव्वहं विसयहं जइवि निच्चु करइ अणुवित्ति । रक्खसु जिंव दारुणु तह वि एहु न पावइ तित्ति ॥५१॥ जं व दिन्नउं अम्ह कुल दोसु, मण-मंतिण दुम्मुहिण, भणिवि डिंभ विसयाहिलासह, तं दूसणु अम्ह न हु, पहु अच्छु सामिउ वि वासह, जं सो वि हु अम्हह जण संकेएण मणस्स । करइ रायकेसरि कुमर रज्जुह चिंत अवस्स ॥५२॥ पहु ! अप्पह नरिंदाणं दुम्मंती दूसए गुण-कलावं । एकं पि तुंबिणीए बीयं नासेइ गुलभारं ॥५३ ॥ इय भणियइ फरिसिण-इंदिएण, मणु जंपइ कंपंतउ भएण। अवराहु को वि न हुं इंदियाण, नहु मज्झ वि वुज्झसु निव-पहाण ! ॥५४॥ किं पुण जि पुत्वजम्मेसु अहिय, पई देव ! सुहासुह-कम्म-विहिय । सुह- दुक्ख-दंड तुह दिति ताई, अवराण उवरि रुसेसि काई ? ॥५५॥ सव्वो वि पुव-भव-निम्मियाण, कम्महं विवागु पावइ नियाण । अवराह-गुणेसु निमित्तमत्तु, परु होइ जिणागमि एहु तत्तु ॥५६॥ Page #508 -------------------------------------------------------------------------- ________________ प्रस्तावः] जीव-मनः-करण-संलाप-कथा । अणुकिइडं कि भुंजइ कम्मु कोइ, नासेइ संकउ तं कस्स लोइ। ता सकउं कम्मु अणुभुंजमाणु, जणु कीस होइ दुम्मणु अयाणु ॥ ५७ ॥ इय जिणमयमुत्तिहि, बहुविहु जुत्तिहि, जंपिवि थक्कर मंतिमणु। कयपरियरु संपइ, एउ पयंपइ, समडफरु फरिसणु करणु ॥ ५८॥ दुक्ख कारणु सामि ! मणु एक्कु, जं पुव्व-कय कम्मु तुह, दुहु निमित्त एएण जंपिओ, कम्मस्स वि तासु मई, मणुजि एक कारणु वियप्पिओ, जं वावारह सयलह वि गरुयउ मण-वावारु, करइ जु तंदुलमच्छह वि सत्तम नरय-दुवारु ॥१९॥ भणइ मणं जइ एवं दुह-हेऊ इंदियाइं न हु कम्मं । जव्वसओ कंदप्पो दिप्पइ जलणो व्व घय-सित्तो ॥ ६०॥ तहा हि जं तिलुत्तम-रूव-वक्खित्तु, ___ खण बंभु चउमुहु हुउ, धरइ गोरि अडंगि संकरु, __ कंदप्प-परवसु चलण, जं पियाइ पणमइ पुरंदर, जं केसवु नचावियउ गोठंगणि गोवीहिं । इंदिय-वग्गह विप्फुरिओ तं वन्नियह कईहिं॥ ६१॥ तो फरिसेणं वुत्तं बंभाईएहि काम-विवसेहिं । पत्तो अजसो कामस्स कारणं तत्थ मणमेव ॥ ६२॥ तो कुद्धेण मणेणं भणियं जइ अप्प ! महसि कल्लाणं । सयलिंदिय-चोर-वद्ध(?) ता बंधसु फुरिसणं एवं ॥ ६३ ॥ ताव फरिसणु एहु भणइ पहु !, Page #509 -------------------------------------------------------------------------- ________________ ४३२ कुमारपालप्रतिबोधे एकु बंधिजउं काई, हउं जं सया वि निद्धो सुविठ्ठलं, इहु तरलिउ लोलयहिं, रसणु असणु भुजेड मिट्ठउं, भक्खाभक्खु न चिंतवइ न गणइ पेयापेउ । ता परमत्थिण रसणु पर मज्झ वियारह हेउ ॥ ६४॥ इय परोप्परु मणह इंदियह, पंचन्ह वि कलहरि, वट्टमाणि अह अप्पराइण, संलत्तु भो ! निहुर ! हु, करहु पसमु नणु किं विवाइण ?, भवि भवि एत्तिउ कालु किउ मइ तुम्हह संसरगु, जइ पुणु लग्गइ पसमगुणु लो थेवो विन लग्गु ॥६५॥ किं च मए तुम्हाणं निचं असमंजसेहिं चरिएहिं । भव-अडवि-भमण-दुक्खं जं जं पत्तं निसामेह ॥६६॥ जं मच्छ-जम्मु अंतो मुहुत्तु, लहिऊण मज्झि दुज्झाण-जुत्तु । छावटि-सायर-बहु-दुह-निहाणि, हउं नरयवासि ठिउ अपइठाणि ॥ ६७॥ तह नरयवासि जं परवसेण, अइं नरयवाल-मुग्गुर-हएण । अवगूढ वज्ज-कंटय-सणाहु, सिंबलि-तरु-जणिय-सरीर-बाह ॥ ६८॥ कंदंतु कलुणु जं हढिण धरवि, वाविय निय मंसु भडित्तु करिवि । जं वेयण-विहुरिय-सव्व-गत्तु, ___ हउँ पाइउं तउयउं तंबु तत्तु ॥ ६९ ॥ जं पूय-रुहिर-वस-वाहिणीइ, __मजाविउ वेयरणी-नईइ । - जं तत्त-पुलिणि चणउ व्व भुग्गु, जं सूलवेह दुहु पत्तु दुग्गु ॥ ७० ॥ Page #510 -------------------------------------------------------------------------- ________________ प्रस्तावः] ४३३ जीव-मन:-करण-संलाप-कथा। जं वज-जलण-जालोलि-तत्त, मई लोहमइय महिलावसत्त । जंमहि हिमु कुसई खंड करिवि, उढिओ खणेण पारउ व्व मिलिवि ॥ ७१ ॥ जं कुंभिपाकि पक्कओ परधु, जं चंड-तुंड-पक्खीहि खडु । जं तिल व निपीलिउ लोह-जंति, __ जं वसहि व वाहिउ भरि महंति ॥ ७२ ॥ अच्छोडिओ जं सिचउ व्व सिलहि, करवत्ति भित्तु जं कंठ कयलहिं । जं तलेउ कहल्लिहिं पप्पुडु व्व, सत्थेहि छिन्नु जं चिन्भड व्व ॥ ७३ ॥ असिवत्त वणिज आउदेहि, असि-सव्वल-सेल्ल-सिलीमुहेहि। जम-जीह-समेहि रडंतु विरसु, सव्वंगु वियारिउ दीणु विवसु ॥७४॥ तं तुम्ह पसाइण, महं सविसाइण, सत्तिहि नरएहि भुत्तु दुहु। जहि तिलतुसमत्तु... ...........वि ___ वेयण विहुर हं नत्थि सुहु ॥ ७५ ॥ तिरियत्तणि जं दुह-चकवालु, मई दूसह पत्तु अणंत-कालु। तं न कुणइ कस्स मुणिज्जमाणु, उकंपु खणिण मणि अप्पमाणु ॥ ७६ ॥ उस्सप्पिणि तह अवसप्पिणीउ, नीसंख सहंतउ ताउ सीओ। पत्तेउ वसिउ हउं दारुणेसु, पुढवी-जल-जलण-समीरणेसु ॥ ७७॥ पत्तेय-अणंत-वणसईसु, मोहोदय-दूसिय-दुग्गईसु। २२ Page #511 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [पञ्चमः उस्सप्पिणि अवसप्पिणि अणंत, हउँ वसि सहंतु दुह महंत ॥ ७८॥ अह कह वि सव्व-जण-निदिएसु, उप्पन्नउ दु-ति-चउरिदिएसु । हउं पाविवि पुण पुण जम्मु मरणु, चिरु तत्थ पत्तु दुह न हु सरणु ॥७९॥ पंचंदिउ थल-जल-नहयरेसु, हउं हुयउ किलिट्ठ-कलेवरेसु । सत्थेहि भिन्नु जालेहि रुडु, पुणुरुत्तु वहिउ वाहेहिं मुडु ॥ ८०॥ सीयायव-छुह-तिस-वाह-दाह-, वह-नक्क-वेह-अंकण-निरोह । लउडंकुस-आर-कस-प्पहार, हउँ विवसु सहाविउ वारवार ॥ ८१॥ तुम्ह दुचरियह, जगि विप्फुरियहं, नूण पभाविण हर्ड हूयउ। तिरियत्तु पवन्नउ, सुह-मइ-सुन्नओ, विविह-दुसह-दुह-संजुयओ ॥ ४२ ॥ जं अग्गि-वन्न-सूई हि विड्ड, समकालु लहइ दुहु सुह-समिडु । महं लड्डु वसंतिण गब्भवासि, किरि तासु अहु गुणु दुक्खरासि ॥ ८३॥ तह जोणि-जंत-पीलणु सहंतु, हउं कट्टिण गम्भह नीहरंतु । रोअणिवि असकर हीणसत्त, तसु कोडि लक्ख-गुणु दुक्खु पत्तु ॥ ८४ ॥ बालत्तणु असुइ विलित्त-देहु, . दुहकर दसणुग्गम कन्न-वेहु । चिंतंतह सव्व-विवेय-रहिउ, मह हिय होइ उकंप-सहिउ ॥ ८५॥ Page #512 -------------------------------------------------------------------------- ________________ प्रस्तावः] जीव-मनः-करण-संलाप-कथा। दविणास विणसिय सयल सुक्ख, तह विसय आस भोलविय मुक्ख । रक्खस-पिसाय सारिच्छ ते वि, मह पुट्टि लग्ग तरुणत्तणे वि ॥ ८६ ॥ मई किविण सिरोमणि अगुणठाण, कुल-सील-रहिय अविसेस-नाण । ओलग्गिय सामि सकोवनयण, दविणासवसिण अपसन्नवयण ॥ ८७॥ संवुत्त मज्झ पिय-विप्पओगु, कय-जीविय-संसउ हुयउ रोगु । संपन्नु निविडु चारयनिरोड, जोयउ बलवंतिहि सहु विरोहु ॥ ८८॥ इंदिय पहुत्त वजिउ अदंतु, खलियक्खरु खणि खणि वाहरंतु। गमणासहु मुहु वियलंतु लालु, हओ विहिय जरहिं नं पुण वि बालु॥८९॥ खणु सधणु अघणु खणु तुटु रुडु, खणु हसिरु रुइरु खणु सिडु रुडु । खणु धीरु भीरु हउं विविहभंगि, नचिउ नड व्व नर-जम्मि रंगि ॥९॥ इय दुक्खु अणिहिउ, मज्झ उवहिउ, न भवि तुम्हह दुन्नइण। जं हिइय वहंतह, सुणह कहंतह, होइ धसक्कउ निच्छइण ॥९॥ नर-जम्मि आसि जो मज्झ सत्तु, सुर-जम्मि पत्तु सु वि सुरवरत्तु । तं पिच्छिवि सो मह हियइ जाउ, कहिउं पिन तीरइ जो विसाउ॥९२॥ मई हीण सुरिण उत्तम सुराण, सुर-लोइ गएण वि विहिअ आण । Page #513 -------------------------------------------------------------------------- ________________ ४३६ कुमारपाल प्रतिबोधे सग्गेवि गयह कुक्कुरु हवंति, किरि पुन विगह इह न भंति ॥ ९३ ॥ चवणम्मि दइय-तियसंगणाई, तणु- कंति - भरिय - गयण-गणाइ । विरहानल झलुसिय "मग्गि वि नरय दुक्खु ॥ ९४ ॥ जइ हउं पहुत्तु सुरलोइ कह वि, विसयास वियंभिय मज्झ तह वि । जइ राहु पत्तउ सग्ग लोइ, परिहरइ न दावणु पुट्टि तोइ ॥ ९५ ॥ कंदप्प -सह- प्पसर - पसर- भीरु, रइ - कलह - कोव - कंपिर- सरीरु । घरदासु व्व पियाइ पाएसु पडिओ, हउं ही वि गुत्तु विसयास- नडिओ ॥ ९६ ॥ ईसा विसाय-भय- मोह-माय, मय- कोह- लोह- वम्मह - पमाय । मह सग्ग गयस्स वि पिट्टि लग्ग, ववहरय जेव रिणिअह समग्ग ॥ ९७ ॥ सुररिद्धि नियवि हरिसिक्क - भवणु, निव्वेय हे चिंते व चवणु । तह जाणि विनाणि कुठाणि जम्मु, जन्न उट्टु फुटु तं बलिउ कम्मु ॥ ९८ ॥ खणि वणि वणाउ भवणाउ भवणु, ह अल्लियं तु सयणाउ सयणु । दिवचवण समइ दुहु पत्तु दीणु, जिम्व तत्तसिलालि खित्तु मीणु ॥ ९९ ॥ इय तुम्हह अविणअ, सुर-भवि परिणउ, मज्झ दुक्खरूवेण तिम्व । air vas, अरइ विसइ, सग्गसुहस्स वि उवरि जिम्व ॥ १०० ॥ [ पथ्यमः Page #514 -------------------------------------------------------------------------- ________________ परपुरप्रवेशनिषेधे विक्रमादित्यकथानकम् | मण करणाई तुम्हे ता पसमं भयह चयह चवलत्तं । जं जिण - मुणि- जीव- दयासु चैव लीणा मई मज्झ ॥ १०१ ॥ कर- सरोरुहि निहिय मुत्तिउ व्व, तइलो पेक्खर कलिउ भूय भाविभावमाण भाविहि, जो केवलनाण- वसि परिणमंत माणा सहाविहि, अठ्ठारस- दोसिहि रहिओ सिव-पुर-पह - सत्थाहु, सोजि निविउ मह हियइ देव एक्कु जिणनाहु ॥ १०२ ॥ जे परिग्गहु गहु व दुहमूल, तह रज्जु रज्जु व विसु व विसय- सोक्खु पियदारु दारु व, वज्जेवि धणु बंधणु व, भूसणाणुपब्भारु भारु व, निव्वियप्प अप्पह परह संजमभरु पडिवन्न । ते धम्मुज्जय जइण मुणि गुरु मह चित्ति निसन्न ॥ १०३ ॥ जं वियंभइ दीहु आउखु, जं रू निरुवमु प्फुरइ जं समग्गु सोहग्गु वग्गइ, प्रस्तावः ] जं होइ आरोग्गु वरु जं उदग्गु गुणवग्गु जग्गइ, जं भुवणंगणि कित्ति बहु नच्चइ पयडमडप्प । पसरइ जीवद्यालयह सासफलरिद्धि अणप्प ॥ १०४ ॥ इमिणा कमेण निउणो मणिदियाई ठवेज सुह-मग्गे । एवं सुणिऊण बुहा चित्तम्मि चमक्किया सव्वे ॥ १०५ ॥ इति जीव- मनः करण-संलाप-कथा ॥ अन्न- दिणे अन्न- विबुहेण जंपियं देव ! किं पि पुच्छिस्सं । रन्ना भणियं पुच्छसु बुहो पयट्टो भणिउमेवं ॥ अत्थि उज्जेणी नाम नयरी । मुणिणो फुरंतमोहा रायकुलं कलहसंकुलं निचं । ४३७ Page #515 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे भवणाई सविलाई ससि - जुण्हा दोसिणी जत्थ ॥ तत्थ विकमाइच्चो राया । कुंकुम-विमुहो जाओ जस्स पयावेण पिंजरो लोओ । तह सिय- जस-पसरेणं अलंकिओ कुसुम-निरविक्खो ॥ सो विक्कमकंत-सयल - नरिंदो सुवन्न - पुरिस- सिद्धि-सुत्थीकय ऽत्थि-विंदो सयल - कला - पत्त - पगरिसो विविह- दिव्व-सत्ति-जणिय-ज‍ - जणु-करिसो कयाइ चिंतिडं पवत्तो । मज्झ सेन्नाई पि इक्कं पर-पुर - प्पवेसं जाणंति, अहं पुण दुइजं तं जाणिउमिच्छामि । तज्जाणणत्थं रज्जं सुत्थं काऊण बड्डय - बीओ पयट्टो पुहविं भमि, पत्तो पट्टाणं । दिट्ठो तत्थ पर-पुर- प्पवेस - सिद्धो पुरिसो । आदत्तो तं सेविउं राया । भणिओ सिद्वेण - भो ! को तुमं किमत्थं वा मं सेवसि ? | कहिओ रन्ना निय-वृत्तंतो । सिद्वेण वृत्तं - जुग्गो त्ति तुमं सिक्ख, बड्डुओ पुण न तारिसोत्ति चिट्ठउ । ४३८ जओ होइ अणत्थफलं चिय कयं कुपत्ते परेण सुकयं पि । परिणमइ विसत्तेणं दिनं दुद्धं पि सप्पस्स ॥ रन्ना वृत्तं - सहायउ त्ति कहं वंचेमि । एवं होउ त्ति भणिऊण सिडेण दो वि सिक्खविया पर-पुर - प्पवेसं । सिद्धमापुच्छिऊण राया सबडुओ नियत्तो, प तो निय-नयर बाहिं । तत्थ तम्मि दिने पट्टहत्थी विवन्नो, दिट्ठो रन्ना, भणिओ बडुओ - परिक्खेमि पर पुर - प्पवेस - सत्तिं । बहुएण वृत्तं - जहाऽभिरुइयं करेउ देवो । तओ राया कत्थवि मढे निय- देहस्स रक्खगं ठविऊण बहुयं निय- देहाउ निग्गंतॄण पविट्ठो सयं हत्थि - देहं । उट्ठिऊण पयट्टो पट्ट- हत्थी वियरिडं । कवड-बडुएण रन्नो देहं पविसिऊण जाणावियं मंतीणं जहा राया आगओ । तेहिं गरुय-रिद्धिओ पवेसिओ सो नयरे । करेइ रज्जं मंती हिं समं, रमइ अंतेउरेणं । एसो राय सरिसो वि सरीरेणं चरिएहिं अन्नारिसो व्व पडिहाइ ति चिंतंति ते सव्वे । राया वि हस्थि- देहत्थो निय- सरीर-पविहं दट्ठूण बडुयं 'अहो सिडवणं सच्चं 'ति चिंतंतो मुत्तूण नयरं गओ अडविं । तत्थ भमंतेण तेण दिट्ठो पुरिसो रुक्खगए कीरे सरप्पओगेण विणासंतो, विवन्न- जच्च-कीर सरीरे पविसिऊण गयणत्थेण रन्ना भणिओ पुरिसो - भो ! जइ मह वयणं करेसि ता तुमं रिद्धं करेमि । तेण वृत्तं-जं तुमं भणसि तं करेमि । कीरेण वृत्तं-घित्तूण मं वच्च नयरं । पुरिसेण भणियं एवं करिस्सं । तओ आगओ सुगो पुरिस-कर-यले । गओ [ पञ्चमः Page #516 -------------------------------------------------------------------------- ________________ प्रताव: ] परपुरप्रवेशनिषेधे विक्रमादित्यकथानकम् ४३९ उज्जेणि पुरिं पुरसो । [भणिओ कीरेण सो] चहुए बहुअ-दव्वेण मं विक्किणेसु । तव काउं पयो पुरिसो । दिट्ठो गणियाए कीए वि कीरो मणोहरो, मणुस्सभासा - जंपिरो य | विम्हिय-मणाए भणिओ पुरिसो- देसु । पुरिसेण वृत्तं - गिन्ह पंचहि सएहिं । इत्थंतरे आगओ नयरि-सिट्ठि-सुओ, तेण वृत्तं-छहिं सएहिं मे देसु । गणियाए कुत्तो पुरिसो-मम तुमए पुच्वं दिनो त्ति मा इमस्स देसु । पुरिसेण वृत्तं मम इमो मुल्लमहिगं देइ त्ति देमि । एवं कलहंताणि ताणि तलारेण नीयाणि रायउलं । देवया - पणमणत्थं निग्गयाए महादेवीए दिट्ठो कीरो । पुरिसस्स जं मग्गियं मुलं दाऊण मम समप्पेसु एयं । तहेव कयं तलारेण । नीओ निय-निकेयणं कीरो देवीए । अइवल्लहो त्ति निरंतरं तेण कीलए देवी । राय ति मुणइ देवी जइ वि न तं तह वि तम्मि लहइ रहं । दुई ति अमुणियं पि हु पीयं दुद्धं कुणइ तुट्ठि ॥ बटुएण अहं छलिउ त्ति लज्जमाणो सुगो न पयडेइ । रायाणं अप्पाणं इमं खु छेयाण छेयत्तं ॥ विविह- कला -कलावेहिं तुट्ठा देवी पर्यपए कीरं जीवामि तइ जीयंते, मरमाणे पुण मरामि त्ति । कयाइ देवी -संतियाए सेजाए उवरि संचरंती घरको - इला चेडीए लट्ठि- प्पहारेणाऽऽह्या मया य । तस्सरीरे कीर- सरीरं मुत्तूण संकं - तो राया वेगेण गंतुं पविट्टो कहिं पि विवरे । कीरं विवन्नं दडूण विसन्ना देवीमणहरसरीर ! हा! कीर ! कत्थ पत्तो सि ? किं न जंपेसि ? | तुह वयणं असणंती खणं पिठाउं न सक्काऽहं । एवं झूरिऊण तीए भणिया मंतिणो — कड्डेह चंदणागरु - कट्ठाई । कीरेण स हमए मरियव्वं ति पडिवन्नं । तन्निव्वाहणत्थं साहिस्सामि जलणं । मुणिय-वृत्तंतो समागओ तत्थ राय - सरीरत्थो बहुओ । पन्नविया तेण विचित्त- जुत्तीहिं देवी । तहा वि न मिल्लए मरण -ग्गहं । देवीए वृत्तं - जइ कीरो जीवइ । बहुएण भणियं - अहं जीवावेमि एयं । तओ, कस्स वि पवेसो न दायव्वोत्ति भणिऊण पाइके, रायसरीराओ संकामिओ अप्पा कीर - सरीरे । रन्ना वि घरकोकिला - सरीरं मुत्तूण अहिट्ठियं निय- सरीरं । भणियं च - अहो ! कयग्धत्तणं बड्डयस्स । देवीए विम्हियाइ विन्नविओ पत्थिवो - किमेयं ? ति । रन्ना निय-वृत्तंतो सव्वो वि निवेइओ तीए ॥ करुणा- परेण रन्ना मुक्को कीरो कयावराहो वि । जं सप्पुरिसा न कुणंति पोरिसं देव-निहए ॥ Page #517 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [पञ्चम तो काऊण पसायं पहु ! मह संदेहमेयमवणेसु। किं पर-पुर-प्पवेसो एसो संभवइ नो व त्ति ॥ ता रन्ना वज़रियं असंभवो एस पर-पुर-पवेसो। जं पुच्छिएण पुव्वं मुणिवणा मज्झ कहियमिणं ॥ जो जेण सरीरेणं जाओ पुव्व-भव-कम्म-जणिएण। सो आउए अपुन्ने कह विन तं मेल्डिं लहइ ॥ बच्चइ चउदस-पुव्वी महाविदेहम्मि केवलि-समीवे । आहारग-देहेणं कयाइ संदेह-विगमत्थं ॥ जं सव्वहा अमुत्तुं सदेहमंतो मुहत्तमज्झम्मि। . तं पर-पुर-प्पवेसो असंभवं तो वि विक्खाओ॥ इति परपुरप्रवेशनिषेधे विक्रमादित्यकथानकम् । जं च पर-देह-संकम-सरिच्छमच्छरियमित्थ सं[भ]वइ । विज्ञा-पभाव-विहियं तं सुणह कहेमि गुरु-कहियं ॥ चेयणमचेयणं वा वत्थु विजा-बलेण चालेइ । विजा-सिडो पुरिसो आयरिया अज-खउड व्व। तं जहा इह जंबुदीव-भरहे भरुयच्छं नाम पट्टणं अस्थि । लोया पोया य गुणोह-पवर-गुरु-सिय-वडा जत्थ ॥ कइया वि अज-खउडा विहरंता तत्थ आगया गुरुणो। ते विजा-सिद्धा देवयाउ वहति ताण वसे ॥ ताणऽत्थि भाइणेजो सीसो बालो अईव मेहावी। सो विज कन्नाहेडएण गिण्हेइ गुरु-पासे ॥ विजा-सिद्धो जाओ सो विजा-सिद्ध-गुरु-पभावेण । तं भरुयच्छे ठवि साहु-समेयं गया गुरुणो ॥ गुडसत्थं नाम पुरं जं तत्थ पुरा गुडस्स पिंडेहिं । भग्गं परबलमेयं तो गुडसत्थं ति विक्खायं ॥ नाग-रमणीइ वेणी गहिया विवरम्मि पविसि जेण । सो वेणि-वच्छराउ त्ति पायडो तत्थ अत्थि निवो॥ तह आसि गरुय-गव्वो तत्थ परिव्वायगो महावाई। Page #518 -------------------------------------------------------------------------- ________________ ४४१ प्रस्तावः ] - आर्य-खपुटाचार्य-कथा । साहहि जिओ वाए सो अधिईए मओ संतो॥ नामेण वड्डुकरओ गुडसत्थे तत्थ वंतरो जाओ। तत्थ न देइ मुणीणं वसिउं सो विहिय-उवसग्गो ॥ तस्सोवसम-निमित्तं गुरुणो तत्थागया दिवस-विगमे । पुर-मज्झे वसहीए पवित्रं साहुणो सव्वे ॥ ठविउं कन्नेसु उवाहणाउ जावस्स अग्गओ सुत्ता। देवचओ पहाए समागओ ते तहा दटुं॥ लोयस्स कहइ लोओ समागओ उट्ठसु त्ति सो भणइ । उहंति न गुरुणो पुण गुरूण अवणेइ पावरणं ॥ तं जत्थ जत्थ अवणेइ पेच्छए तत्थ तत्थ अहट्टाणं । रन्नो निवेइयमिणं तेणाइट्ट हणह एयं॥ तो आढत्ता गुरुणो हणि लोएण कट्ठलट्ठीहि । लग्गंति ते पहारा रन्नो अंतेउरीणंगे ॥ हा ! को वि अदिट्ठो पहणइ ति अम्हे ताओ विलवंति । मुणिऊण इमं रन्ना गंतुं ते खामिआ गुरुणो ॥ अह गुरुणो पुर-मज्झे चलिया तो ताण पिट्ठओ जक्खो। संचलइ उप्फिडंतो तहऽन्न-देवाण पडिमाओ॥ तत्थासि जक्खभवणे पाहाणमईओ दुलि दोणीओ। ताओ वि पट्ठियाओ ठियाउ पुरओ मुगिंदाणं ॥ एयं दटुं विम्हिय-मणेण गुरुणो जणेण संलत्ता। मिल्लह इमाणि सव्वाणि ताणि मुक्काणि तो गुरुणा ॥ दोणीओ अ मंतीउं नयर-दुवारे तडेसु मुक्काओ। सट्ठाणमाणही सो अन्नो जो मज्झ सरिसो त्ति ॥ इय वडुकरय-जक्खो विजा-सिद्धेहि उवसमं नीओ। जिण-पवयणस्स पवरा पहावणा तत्थ तह विहिया ॥ अह भरुयच्छ-पुराओ समागया तत्थ साहुणो दुन्नि । तेहि कहियं गुरूणं अम्हे संवेण पट्टविया ॥ पहु ! तुम्ह भाइणेज्जो मुणिणो मुत्तूग भोयणे गिद्धो। भिक्खूण गओ मज्झे करणेहि न गंजिओ को वा ?॥ विजा-पभावओ से पत्ताणि उवासगाण गेहाउ । ५६-५७ Page #519 -------------------------------------------------------------------------- ________________ ४४२ कुमारपालप्रति गणगणेण वर-खज्ज - १ ज-भुज भरियाणि इंति मढं ॥ तं अच्छरियं दण तम्मि भत्तिं कुणंति सड्ढावि । ता आगंतुं संघस्स हरह ओभावणं एयं ॥ तं सोउं गुडसत्थाउ झत्ति भरुयच्छमागया गुरुणो । तेसिं तु पत्तगाणं पुरो ठिओ मत्तओ जाइ ॥ सो उण उवसगाणं गिहेसु पवरासणम्मि ठचिऊण । सरसस्स भरिज्जइ भोयणस्स सह सेस - पत्तेहिं ॥ गयणेण इंति सव्वाइं अन्नया सेय-वत्थ- पिहियाई । तम्मि दिणम्मि गुरूहिं विउब्विया अंतरम्मि सिला ॥ पत्ताणि तत्थ तो लग्गिऊण भग्गाई ताई सवाई | तो चेल्लएण नायं इहागया अज्ज-खउड त्ति ॥ तो चेल्लओ भएणं नट्टो बुडालए गया गुरुणो । ते संत्ता भिक्खूहि पडह पाएस बुद्धस्स ॥ भणियं आयरिएहिं सुडोदण-पुत्त ! एहि वंद ममं । तो निरतुं बुद्ध पडिओ पाए स सूरीण | तत्थ दुवारे थूलो सो भणिओ एहि पडसु पाएसु । तो झत्ति सो वि पडिओ अह उट्ठेहि त्ति संलत्तो ॥ अट्ठो ण उट्टि एसो एवं चिय संपयं पि सो अत्थि । भणिओ बुडो चिट्ठसु सट्टाणे एक-पासेण ॥ थक्को तहेव एसो इमेहिं जं नामिओ नियंठो सो । लोय तो पसिद्धा नियंठनाम त्ति ते गुरुणो ॥ एवं विज्ञासिद्ध- पभावओ देवया कयावेसं । चेयणमचेयणं वा करेइ मण - चिंतियं चिह्नं ॥ जं पुण मरणेण विणा जीवो पर देह संकमं कुणइ । नियय सरीरं मुत्तूण सव्वहा तन्न संभवइ ॥ इय विज्जा- माहष्पं अच्चन्भुयमज्ज - खउड- सूरीणं । दहूण वच्छराओ पडिवन्नो वीयराय-मयं ॥ ताराइ बुद्धदेवी मंदिरं तेण कारियं पुव्वं । आसन्न - - गिरिम्मि तओ भन्नइ ताराउरं ति इमो ॥ तेणेव तत्थ पच्छा भवणं सिद्धाइयाइ कारवियं । [ पञ्चमः Page #520 -------------------------------------------------------------------------- ________________ प्रस्तावः] ४४३ स्थूलिभद्र-कथा। तं पुण काल-वसेणं दियंबरेहिं परिग्गहियं ॥ तत्थ ममाएसेणं अजिय-जिणिंदस्स मंदिरं तुंगं । दंडाहिव-अभएणं जसदेव-सुएण निम्मवियं ॥ इति आर्य-खपुटाचार्य-कथा ॥ तो राया बुहवग्गं विसजिउं दिवस-चरम-जामम्मि । अत्थाणी-मंडव-मंडणम्मि सिंहासणे ठाइ ॥ सामंत-मंति-मंडलिय-"""""पमुहाण दसणं देइ । विन्नत्तीओ तेसिं सुणइ कुणइ तह पडीयारं ॥ कय-निविवेय-जण-विम्हियाई करि-अंक-मल्ल-जुद्धाई। रजटिइ त्ति कइया वि पेच्छए छिन्नवंछो वि॥ अट्ठमि-चउसि-वजं पुणो वि भुंजइ दिण?मे भाए। कुसुमाइएहिं घर-चेइयाई अच्चेइ संझाए॥ निसि निविसिऊण पट्टे आरत्तिय-मंगलाई कारवइ । वारवहू-निवहेणं मागह-गण-गिजमाण-गुणो॥ तो निई काउमणो मयण-भुयंगम-विस-प्पसम-मंतं । संथुणइ थूलभद्द-प्पमुह-महामुणि-चरियमेवं ॥ पुरि चिठ्ठइ पाडलिपुत्त नामु, __ घण-कण-सुवन्न-रयणाभिरामु । तहिं नवमु नंद पालेइ रज्जु, पडिवक्ख-महीहर-हलण-वज्जु ॥१॥ मुणिपत्त-कप्प-जल-सित्तु गत्तु, बालत्तणि जसु रोगेहि चत्तु । तसु कप्पयमंतिहि वसिइओ, सगडालु मंति निववक्खुभूओ ॥२॥ तसु थूलभद्दु सुओ आसि पढमु, मयणु व्व मणोहर रुव परमु । जो जम्मदियहि देवयहिं वुत्तु, इह होही चउद्दह-पुव्व-जुत्तु ॥ ३ ॥ सिरिउ त्ति विइजउ आसि पुत्तु, Page #521 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [पञ्चमः नय-विणय-परक्कम-बुद्धि-जुत्तु । तह जक्खा -पमुह पसिद्ध पत्त, मेहाइ गुणिहिं भइणीउ सत्त॥४॥ अह पत्तु कयाइ वसंतसमओ, संजणिय-सयल-जण-चित्त-पमओ। उल्लासिय-रुक्ख-पवाल-जाल, पसरंत-चारु-चच्चरि व्व मालु ॥१॥ जहिं वण-लय-पयडिय-कुसुम-वरिस, महु-कंत समागय जणियहरिस । पवमाण-चलिर-नव-पल्लवेहिं, नचंति नाइ कोमलकरहिं ॥२॥ नव-पल्लव-रत्त-असोअ-विडवि, महुलच्छिहि सउं परिणयणु घडवि । जहिं रेहहिं नाइ कुंसुभरत्त, वत्थेहिं नियंसिय सयलगत्त ॥३॥ हसइ व्व फुल्ल-मल्लिय-गणेहिं, नच्चइ व पवण-वेविर-वणेहिं । गायइ भमरावलि रविण नाइ, जो सयमवि मयणुम्मत्तु भाइ ॥४॥ घणमयणमहूसवि, पिजंतासवि, तहि वसंति जणचित्तहरि । कय-विसय पसंसिहिं, नीओ वयं सिहिं, थूलभद्द कोसाहि घरि ॥५॥ कणय-खंभिहिं नाइ कंदलिय, जहिं नाइ पल्लविय चीणवत्थ वित्थिय वियाणिहिं, नं कुसुमिय मुत्तियहि सव्वओ वि अवऊलठाणिहि, कंचणकलसिहि जणि फलिय सहइ लच्छिलयचित्त । कोसा वेसा पुव्वकयसुकय जलिण जं एव सित्त ॥ ६॥ Page #522 -------------------------------------------------------------------------- ________________ प्रस्तावः ] स्थूलिभद्र-कथा । थूलभद्दओ तम्मि पासाइ, मणि-खंड-मंडिय-कणयमय-गवक्ख-उच्छंगि संठिय, कोस त्ति वेसा पवर रूव-नाण-गव्वावगुंठिय, रयणालंकिय-सयल-तणु उज्जल-वेस-विसिठ्ठ । नं सुर-रमणि विमाण-गय लोयण विसइ पविठ्ठ॥७॥ जसु वयणविणिजिउ नं ससंकु, __ अप्पाणु निसिहिं दंसह स-संकु। जसु नयण-कंति-जिय-लज्ज-भरिण, वण-वासु पवनय नाइ हरिण ॥ ८॥ जसु सहहिं केस-घण कसण-वन्न, नं छप्पय मुह पंकय पवन्न । भुवणिक-वीर-कंदप्प-धणुह, सुंदरिमविडंबहि जासुभमुह ॥९॥ जसु अहर हरिय-सोहग्ग-सारु, नं विदुम सेवइ जलहि खारु । जसु दंतपंति सुंदेरु रुंदु, नहु सीओसहं तु वि लहइ कुंदु ॥ १०॥ असणंगुलि पल्लव नहपलूण, जसु सरलभुयाउ लयाउ नृण । घण-पीण-तुंग-थण-भार-सत्तु, जसु मज्झु तणुत्तणु नं पवत्तु ।। ११ ॥ थूलभद्दिण तीइ कोसाइ, निय-दिट्टि जा पट्टविय ___ अंगि चंगलावन्ननिभरि, तीए वि हु अंगि तसु __ असमसोह सोहग्गसुंदरि, अवरुप्परु अणुरायगुणु दोहिहिं पयडंतीहिं । थुलभद्द कोसहं पढमु किउ दूइत्तणु तीहिं ॥ १२ ॥ Page #523 -------------------------------------------------------------------------- ________________ ४४६ कुमारपाल प्रतिबोधे तो जगुत्तम - रूव-लावन्न, संपत्ति - दंसण-वसिण विसयमाण विम्य परव्वसु, पफुल्ल- लोयत्तण-जुयलु थूलभद्द अणुरत्त-माणसु, निम्मल-मुत्तिय-हारमिसि रइय चउक्कि पहिहु । पढमु पविउ हिय तसु पच्छा भवणि पवि ॥ १३ ॥ कलिउ दप्पणु वयण- छउमेण, रोलंब कुलसंवलिय कुसुमबुट्टि दिट्टिहिं पयासिय, पल्हत्थ उवरि घणकणय- कलस-मंगल- दरिसिय, चंदणु दंसिउ हसियमिसि इय कोसहिं असमाणु । घरि पविसंतह तासु किड नियअंगिहि सम्माणु || १४ || X X X X X इअ थुविकणं आसणमुवणीयं तीए धुलभद्दस्स । सो तत्थ निसन्नो उदय- सेल - सिहरम्मि चंदो व्व ॥ १९ ॥ दण तस्स रूवं तीए सिटिलिय-सरूव-गव्वाए । विन्नाण- पयडणत्थं मणोहरा वाइया वीणा ॥ २० ॥ अह कोसल-पयासण- उल्लसिय-महल्ल को उहल्लेण । वित्तं वीणा तह कहवि वाइया थूलभद्देण ॥ २१ ॥ कोसा कोसल्लमयं जह मिल्लइ तक्खणेण सलं व । तो पहाण - भोयणाईणि धूलभ करावे ॥ २२ ॥ -बंधिहि कह - पर्वधेहि, पण्डुत्तरपयडिणिहि नम्म-वयण-लीला - पसंगिहि, कव्व वच्छायण-भरह-भाव भूरि-भाव-संलाव-भंगिहि, अक्ख - विणोइण ते गमहिं जा दुन्नि वि दिन-सेसु । ता पच्छिम - दिसि कामिणिहि अंकि निविट्ट दिसु ॥ २३ ॥ X अत्र पद्यचतुष्टयं गलितमादर्शपुस्तके | अङ्कानुक्रमेणापि तत्स्पष्टं ज्ञायते । [ पञ्चमः Page #524 -------------------------------------------------------------------------- ________________ प्रस्तावः ] स्थूलिभद्र-कथा । तो समुग्गउ मयण-नरनाह, अहिसेय-मंगल-कलसु दिसि-पुरंधि-आयरिसमंडलु, नह-लच्छि-चंदण-तिलओ रयणि रमणि-ससि-कंत-कुंडलु, सव्व-कला-संपन्नु रसिय-जण-संतोसु कुणतु । अमयमयइ कर-फंसि-सुहि तहि कुमुइणि वियसावंतु ॥ २४ ॥ भरह-भासिय-भाव-संवडु, पारडु संगीउ तहिं कोसवेस नचिय वियक्वणि, रंजिय-मणु घणु दविणु थूलभद्दु तसु देइ तक्षणि, तयणंतर अणुरत्तमण मयणपल्लंकि निसन्न । माणिय-मयण-विलास-सुह दुन्नि वि निद्द पवन्न ॥ २५॥ इय तत्थ थूलभद्दो पिउ-संपाडिय-समग्ग-भोगंगो। परिचत्त-सेस-कजो बारस-वरिसाई संवसह ॥ २६ ॥ अह तत्थ वसइ विप्पो बहु-सत्थ-वियपणो वररुइ त्ति । अट्टत्तर-वित्त-सएणं थुणइ निचं पि सो नंदं ॥ २७ ॥ तह वि न नंदो से देह किं पि पिच्छेइ किं तु मंति-मुहं । मिच्छत्तं ति न मंती वि तस्स कव्वाई वन्नेइ ॥२८॥ ओलग्गिया बुहेणं मंति-पिया भगइ किं कुणसि कहूँ । भणइ बुहो भण मंतिं जह मह कव्वाइं वनेइ ॥ २९ ॥ तीए भणिओ मंती वनइ कव्वाइं सुद्द पढइ त्ति । तो वियरइ अझुत्तर-दीणार-सयं बुहस्स नियो ॥ ३०॥ तो विचिंतइ मंति सगडालु, निव-कोसु निट्ठिउ सयलु अन्नदिअहि विनवइ नरवरू, एयस्स किं देह पहु ! दिवसि दिवसि इत्तिउ धणुक्करु, सो जंपइ तइ वन्नियओ तिणि एयह धणु देमि । Page #525 -------------------------------------------------------------------------- ________________ ४४८ कुमारपालप्रतिबोधे मंति भणइ पर कव्व-चरण पढइ तेण सलहेमि ॥ ३१ ॥ नंदु जंपइ पढइ पर कव, कह एस वररुइ सुकइ कहइ मंति मह धूय सत्त वि, एयाई कब्वाई पहु ! पढई बालाउ हुंत वि, तत्थ तुम्ह नरनाह ! जइ मणि वहइ संदेहु | ताउ पढंति य कोउगिण ता तुम्हे निस्रुणे ॥ ३२ ॥ एक्केण दोहिं तीहिं चउहिं पंचहिं छहिं य सत्तेहिं । वारेहिं धरंति का परपढियं मंति-धूयाओ ॥ ३३ ॥ जवणियंतरि ताउ ठवियाउ, तो वररुइ आगइउ थुइ नंदु तं ताउ निसुणहि, चक्कम्मि तम्मिय कमिण कव्व सव्व सव्वाउ पभणहिं, तो नरनाहिण वररुइण कुविऊण वारु निसिडु | वररुइ ताव विलक्खमण उलग्गइ सुरसिंधु ॥ ३४ ॥ विविवि संझिहिं सलिल दिणार, गोसग्गि सुरसरि थुणइ हाइ जंत-संचारु पाइण, उच्छलिवि ते विवररुइहिं चsहिं हत्थि तेण घाइण, लोउ परंपइ वररुह गंग पसन्निय देइ | मुणिवि नंदु वृत्तंतु इहु सयडालस्स कहे || ३५ ॥ सो पर्यपइ गंग जइ देइ, दोणार पेच्छं यह मह इमस्स तो देइ निच्छिउ, संझाइ तो सिक्खवि बिं पुरिसु तत्थ मंतिण विसज्जिउ, सो चिवि पच्छ ठिओ जा अच्छइ पेच्छंतु । [पश्चम: Page #526 -------------------------------------------------------------------------- ________________ ४४९ प्रस्तावः ] स्थूलिभद्र-कथा। दिओ वररुह तेण तओ तहिं दीणार ठवंतु ॥ ३६॥ ते वि अप्पिय तेण आणेवि, मंतिस्स गोसग्गि गओ सपरिवारु तहिं नंदु नरवह, - तो गंग वररुइ थुणइ जंतु-हत्थ-पाएहिं जोवइ, तत्थ न किंचि वि सो लहइ होइ विसन्न मणेण । ते नंदह दीणार तओ दंसिय सयडालेण ॥ ३७॥ कहिउ सयलु वि संझवुत्तंतु, तो जाओ वररुइ विमणु पुण वि मंति-छिदाई मग्गइ, ओलग्गइ मंति-घर दासी सा वि घरवत्त संपइ, तहिं किजइ भोअणु-निवह सिरियय परिणयत्थु । तह पक्खर-सन्नाह-गुड-असि-पमुहाउह-सत्थु ॥ ३८॥ इय मुणिय दासि-वुत्तं चिंतइ चित्तम्मि वररुई हिट्ठो। पत्तो मए इयाणिं मंतिस्स विणासणोवाओ ॥ ३९॥ दवि लहुअ डिंभरूवाण, सो पाढइ कोवि न हु मुणइ एउजं मंति करिसइ, मारिविणु नंदु निवु नंदरजि सिरियओ ठवेसइ, तिग-चच्चर-चउहइहि एउ पढ़तई ताई। नंदिण बाहिं निग्गयण अन्नहिं दिअहिं सुआइं॥४०॥ पुरिसु पेसिवि निवइ सवियक्कु, जोआवइ मंतिघरु कहिउ तेण किजंत आउहु, ता मंतीहि पणमिअह कुविओ नंदु जोअइ न सम्मुहु, घरि गउ मंति भणेइ तउ सिरिया ! जइ महु पुत्तु । Page #527 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे [पश्चमः तुहुं नंदह पडिहारु तउ करहि महार वुत्तु ॥ ४१ ॥ नंद कुद्धउ तेण मह सीसु, तुहु खंडि पणमंतयह तासु पुरओ असिदंड घाइण, रक्खेसु ती सेसु कुल मज्झ दोसि हम्मंतु राइण, इय सुणि सिरियउ पिउवयणु करयल-ढकिय कन्नु । कंपइ हा! हा! केम्व हउं पिउवहु करउं अहन्नु ॥ ४२ ॥ मंति साहइ वच्छ ! मा झूर, इउ नीइ-सस्थिहिं कहिउ __ कुलहि कजि जं एक मुच्चइ, कुलरक्खिण कारणिग तेण मज्झ मरणं पि रुच्चइ, हउँ खाइसु विसु तालउडु नंद पणामु करंतु । पिउवह-पावि न लिप्पिहिसि मई गयजीवु हणंतु ॥ ४३ ॥ तेण मन्निउ कह वि पिउवयणु, तो मंतिण तालउडु खडु नंदरायह नमंतिण, सिरिएण तक्खणि खंडिउं तासु सीसु खग्गिण फुरंतिण, हा! हा ! करिवि भणेइ निवु सिरिअय ! किउ किमकज्जु । सो जंपइ जो पहु अहिउ तिण पिउणा वि न कज्जु ॥४४॥ ताव चिन्तइ मंति-मय-किच्चि, राएण सिरिअउ भणिउ देमि तुज्झ मंतित्तु तुट्टउ, सो जंपइ पयह उचिउ थूलभद्दु महु अस्थि जेठ्ठउ, सो नंदिण कोसाघरह भणिअउ हक्कारेवि । गिन्हसु पिउपउ तिण भणिउ गिन्हउं पहु! चिंतेवि ॥४५॥ इमिणा मिसेण एसो मा वच्चउ पुण घरम्मि गणियाए । Page #528 -------------------------------------------------------------------------- ________________ स्थूलिभद्र कथा | इय रन्ना सो भणिओ चिंतेसु असोग-वणियाए ॥ ४६ ॥ एवं ति भणिय तो धूलभहु, चिंतेइ तत्थ परमत्थ भद्दु । मणुयत्तह् सारु ति वग्ग-सिद्धि, तिहि विग्धउ अहिगार - रिद्धि ॥ ४७ ॥ जं तत्थ राय-चित्ताणुकूल, आरंभ कुर्णतह पाव-मूल । क मंतिहि जायइ विमल - धम्मु, जिणि लग्भइ सास सिद्धि सम्मु ॥ ४८ ॥ पर - पीड करे विणु जं पभूअ, गिन्हहिं निउ गिरुहि रूव जलूअ । नरनाहिण धिप्पइ नं पि दच्वु, प्रस्ताव: ] निप्पीलिवि सहुं पाणेहिं सव्व ॥ ४९ ॥ पर-वसहं सव्वु भय-भिभलाई, अन्नन्न-पओअण वाउलाहं । अहिगारि-जणहं कामभोअ, संभवहिं वियंभिअ गुरु- पमोय ॥ ५० ॥ कोसा- घर बारस वच्छरेहिं, विसइहिं न तित्तु लोउत्तरेहिं । बहु रज्ज- कज्ज वक्खित्त-चित्तु, किं संपइ होहिसि मूढ - चित्तु ॥ ५१ ॥ पइ जम्म-मरणु कल्लोलमत्तु, भव - जलहि भमिवि मणुअन्तु पन्तु । परिहरिविविसय-फलु तासु लेहि, किं कोडि कवडिई हारवेहि ॥ ५२ ॥ वज्जेवि धम्मु जो विसय- सुक्खु, परिणाम - विरसु सेबइ सुर- रक्खु । सो पिइ दुडु जर गहिउ सुह, सो भक्खइ मंसु गलंतु कुट्टु ॥ ५३ ॥ दिण पंच करिवि नर - वइ - निओगु, ४५१ Page #529 -------------------------------------------------------------------------- ________________ [पञ्चमः कुमारपालप्रतिबोधे संपाइवि अप्पह पाव-जोगु। दुव्वार-दुसह-दुह-लक्ख-रूवि, गंतव्वु जीव नरयंध-कूवि ॥ ५४॥ महु महु रुचए वि निवाहिगारु, पेरंत विडंबण-दुक्ख-सारु । करि जीव ! धम्मु वन्जिवि पमाउ, जिम्ब नरइ न पावहि पञ्चवाउ॥ ५५॥ परिहरिवि सव्व सावज-कम्मु, __ जो जीवु न जुव्वणि कुणइ धम्मु । सो मरण-यालि परिमलइ हत्थु, ___ गुणि तुइ जिम्व धाणुक्कु एत्थ ॥५६॥ इय विसय-विरत्तउ, पसम-पसत्तउ, । - थूलभदु संविग्गमणु। सिव-सुक्ख-कयायरु, भव-भय-कायरु, महइ चित्ति दुच्चर चरणु ॥ ५७ ॥ पंच मुट्ठिहिं केस लुंचेवि, पाउरिअ कंबल रयणु छिदिऊण रयहरणु निम्मिवि, निवह पासि गंतॄण तुह धम्म-लाहु होउ त्ति जंपिवि, नरवइ ! चिंतिउं एउ मई थूलभद्दु पभणेइ । राइण वुत्तु सुचिंतिअसं अह सो पुरह चलेहि ॥ ५८ ॥ नंदु जंपइ पेच्छ कवडेण, गणियाइ पविसइ भवणि किं नव ? त्ति आयास-तल-गउ, जा नियइ ता सो वि तेण कुहिय-मयगमग्गेण निग्गउ, नित वि संतउ जेण जणु सेसउ मुहुई ठएइ । भयवं विसय-विरत्त-मणु तो नरवर जंपेइ ॥ ५९॥ ठविउ सिरिअउ निविण मंति त्ति Page #530 -------------------------------------------------------------------------- ________________ प्रस्तावः ] स्थूलिभद्र-कथा । अह पासि पत्तउ गुरुहु थूलभदु संभूअविजयह, पडिवजइ नियम-भरु धवल-कित्ति-पंडुरिय-ति-जयह, सिरिउ वि कोसहि निच्चु घरि भाइ सिणेहिण जाइ । वररुह रत्तउ कोस-लहु-बहिणिहिं उवकोसाइ॥६०॥ वाम-करयल-कलिय-मुह-कमल, सिंगार-परिमुक्कु तणु बाह-सलिल-संसित्त-थणहर, विरहग्गि-संतत्त-मण दीह-सास-परिसोसियाहर, थूलभदु-नामुच्चरण-गुण-कित्तण-कयतोस। पुरिसंतर-संगम-विमुह कह वि गमइ दिण कोस ॥ ६१॥ निअइ सिरिअउ छिद्द वररुइहि, तो कोस-सम्मुहु भणइ एअ हेउ पिउ मरणु अम्हहिं, संपत्तु बंधव-विरह तह विउगु दइएण तुम्हिहि, ता वररुइ पाएसु सुर तीइ वि भइणी वुत्त । जं तुहं मत्त अमत्तु इहु एरिस जोड न जुत्त ॥ ६२॥ तो बह-जुत्तीहि बुहो तीए भणिओ अणिच्छमाणो वि। चंदपहं पियइ सुरं दुई ति जहा जणो मुणइ ॥ ६३ ॥ कहिउ कोसहिं एउ सिरिअस्स, ___ अह अन्नदिणि निवु भणइ सिरिअ ! जणउ तुह आसि मह हिउ, __ सो जंपइ सच्चु एहु किं तु मत्तवालिण विणासिउ, राउ पयंपइ किं पिअइ दिअवरु वररुइ मज्जु । सिरिउ भणइ संदेहु जइ ता पिच्छिज्जउ अज्जु ॥ ६४ ॥ ताव सिरिइणि फुल्लवड्डु वुत्तु, Page #531 -------------------------------------------------------------------------- ________________ ४५४ कुमारपालप्रतिबोधे [पञ्चमः तुहं देज वररूइहि करि मयण-हलिण भाविअउं पंकउ, अन्नाइं वन्नाण करिय तयणु तेण सव्वं पि तह कर, तं अग्घाइउ वररुइण वमिअउ मज खणेण । तो नीहारिवि निग्गहिउ तत्त-तउअ-पाणेण ॥६५॥ थूलभद्दु वि कुणइ तव तिव्वु, अह पत्तउ कुसुमपुरि गुरुसमेउ पाउस-समागमि, तहिंगच्छि गिण्हहिं नियम खवग तिन्नि वन्निय जिणागमि, चउमासु वि सीहह गुहहिं निरसणु एक्कु निसन्नु । बीअउ दिठिविसाहि-बिलि कूवफलइ तह अन्नु ॥६६॥ ते तिन्नि वि उवसंता सीह-भुअंगा-ऽरहटियमणुस्स । अणिहीण तवनिहीणं मुणीण तेसिं पहावेण ॥ ६७ ॥ थूलभद्दिण भणिउ गुरुपासि, वसिअव्वु चउमास मई __ कोस-वेस-घरि निच्चभोअणि, तो पत्तु तहिं सम्वविधि सा पहि चिंतेइ निय-मणि, एइ दइउ तव भग्गु इहु विरइ वि अब्भुट्टाणु ॥ एह किं करिमि भणेह मुणि मग्गइ वास-ट्ठाणु ॥ ६८॥ कोस जंपइ वसह इह नाह !, को धरइ घर पत्थियउ । तुम्ह कन्जि जो वहइ निय-तणु, सइ लच्छिहिं इंति अहि कवणु देइ झंपउ सचेअणु, थूलभह तो ठाइ मुणि उववणि घरि कोसाहि । निद्ध भिक्ख सो तहिं जि घरि गिण्हइ असम-समाहि ॥ ६९ ॥ कोस चिंतइ मज्झ अणुरत्तु, Page #532 -------------------------------------------------------------------------- ________________ प्रस्तावः ] स्थूलिभद्र-कथा। अणुंअत्तिउ एहु मई तवह भग्गु असहाउ घरि मह, ता पुव्व-पुन्नोदइण फलि अत्तण संपइ मणोरह, लडुउं दुडु बिडालिअहिं सउणिं आमिसु पत्तु । हिअय पणञ्चसि किं न तुहुं सिह कज्जु समत्तु ॥ ७० ॥ ताव सुंदरु करिवि सिंगारु, मुणिपासि वञ्चिवि चवइ विरह-जलण-संत्ततु मह मणु, तं अन्ज विज्झविउ तुह ___ अमय-सरिसु जं लड्डु दंसणु, हउं ठिअ एत्तिअ दिण दुहिण चत्ताऽवर नरसंग । पेसिअ सुहय संगम सुहिण निव्वावहि महु अंग ॥ ७१ ॥ तहु सिणेहहु ताहत्ताणिआऽहं, तहं नाह गुण-कित्तणहं किं न देसि पडिवयणु निट्टर, किं एरिसु जुत्तु मई ___ अवगणेसि जं पिम्म-बंधुर, थूलभद्द इउ जंपिओ वि जं पडिवयणु न देइ । ताव कोस कुसुमिय-मयण विविह विआर करेइ ॥ ७२॥ कर समुक्खिवि पयड भूअ मूलु, __ आमेत्तु बंधइ ददु वि अंगभंगु पुण पुण पयासइ, उवरिल्लु दीसंत थण संठवेइ सविलासु भासइ, लायनिक-निवास-पउ पयडइ नाहि-पएसु। नियइ तिरिच्छिहिं लोअणिहि सिढिलइ नीवि-निवेसु ॥७३॥ इअ निम्मिय मयण-विलास कोस, ___ मुणि थूलभद्दु पेच्छिवि सतोस । सविसेस वियंभिअ धम्मझाणु, Page #533 -------------------------------------------------------------------------- ________________ પર कुमारपालप्रतिबोधे भावेt महिल दुग्गइ निआणु ॥ ७४ ॥ सुंदरिम - विणिज्जिय- तरुण- कमलु, जं एअहि पिच्छहि चलण-जुअलु । तुहं तेण पल्लिउ जीव रड्डु, पाविहिसि दुरुत्तर- निरय-गड्डु ॥ ७५ ॥ जं कलिय - खंभ-सुंदेर-चोरु, तुहुं एअहि जच्च सुवन्न- गोरु | सरलोरु-दंड जुग सच्चवेहि, तं नरय-भवण- तोरणु मुणेहि ॥ ७६ ॥ जइ एअहि पीण नियंवि सुडु, भव-चारय-ठिउ तुहुं जीव मुहु । ता दाविअ विविह - विडंबणाउ, दुसहाउ सहिस्ससि जायणाउ ॥ ७७ ॥ परिहरिवि जीव ! जिण धम्म- मग्गु, जइ एअहि नाहि - दहम्मि मग्गु । ता नूण अणुत्तर - सुक्ख पसरु, पाविहिसि नेअ निव्वाण-नयरु ॥ ७८ ॥ जह एअहि तुंग-थण-स्थलेहिं, विसमम्मिहि अइघणचक्कलेहिं । पक्वलिउ कह वि भवरन्नु भीमु, लंघिहिसि जीव ! ता न हु असीमु ॥ ७९ ॥ जइ एअहि भुअ-पासेहि बन्धु, तुहुं काहिसि जीव ! असचसंधु । ता मोह दुरुत्तर- गुत्ति-छूदु, चिरकालु वसिस्ससि जीव ! मृदु ॥ ८० ॥ जो एअहि घण-कुंतल - कलावु, सो सप्पसमूहु महत्पभावु । मह धम्म- ज्झाण-निह-गहण - विग्घु, संजइ एउ चिंतेसु सिग्घु ॥ ८१ ॥ इअ निश्चल-चित्तह, पसम- पवित्तह, [ पथमः Page #534 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] हरिउ न सकइ सा तवह ॥ ८२ ॥ कहइ मुणी से धम्मं तं सा सोऊण साविया जाया । तह राय - निउगं वज्जिऊण पचक्खड़ अबंभं ॥ ८३ ॥ मग तिन्नि वि पुनि चउमासि, गुरुपसि वचिहिं गुरु वि किं चि ताण संमाणु दंसह, तहं दुष्करकार यह सागउत्ति संमुहं सासह, थूलभद्दु इंत नियवि गुरु कय गुरु सम्माणु । दुक्कर- दुक्कर- कारगह सागर भणइ पहाणु ॥ ८४ ॥ सुणिवि तिन्नि विखमग गुरुवयणु, सामरिस चिंतंति मणि थूलभद्दु मंतिस्स नंदणु, तिण एअह गुरु कुणइ गुरुअ-माणु हियआहिनंदणु, अह बीअइ पाउस - समइ दुक्कर-तव-मय-मत्तु । कोसाघरि गुरु वारिउ वि सीह - गुहा- मुणि पत्तु ॥ ८५ ॥ मुणि निअच्छि कोस चिंतेइ, इह नृण मह एइ घरि ५८ स्थूलिभद्र कथा | थूलभद्द - मुणि-पुंगवह | कोस - मोहर, पीण - पउहर, थूलभद्द-मच्छरु वर्हत, ता मृदु अप्पह परह न वि विसेसु जाणइ निरुत्तर, काय हंसह खर- करहि खज्जोअह सूरस्सु । एरंडह चंदणतरुहु कास-मसीसिअवस्सु ॥ ८६ ॥ सो वि उववण- गेहि तहि ठाइ, कोसा वि उवसंतमण मुणिहि पासि परिमुक-पाविण, अविभूसिअ भूसिअ व ४५७ Page #535 -------------------------------------------------------------------------- ________________ ४५८ कुमारपालप्रतिबोधे [पचमः सुणइ धम्म सुंदर-सहाविण, तहि मुहचंद-पलोअणिण पसरिय-राय-समुद्द। तो कोसहि सो संग-सुहु पत्थइ गय-वय-मुडु ॥ ८७ ॥ कोस चिंतइ जइ वि इहु खुखिउ, बलवंत कम्मह वसिण तहा वि मग्गि ठाविमि उवाइण, तो पभणइ देहि महु दम्मु लाभु किं धम्मलाभेण, सो पुच्छइ केतिउ दविणु अह सा मग्गइ लक्खु । सो अलाहिवि गुरु-तरुह-फलु पंगु बहुअओ विलक्खु ॥ ८८॥ तीइ वुत्तइ सो सनिव्वेत. मा खिजसि किंचि तुहं ___ झत्ति वच नेवाल-मंडलु, तहिं देइ सावउ निवड लक्खु मुल्लु साहुस्स कंबलु, सो तहिं पत्तउ दिगु निवु दिन्नउ कंबल तेण । तं गोविव दंडय तलब तो वाहुडिउ जवेण ॥ ८९ ।। पत्तु अडविहि दिहु चोरेहिं, दीणार-लक्खागमण पिसुणु सउणु तहं जाउ तक्खणि, __गच्छंतु सो अवगणिउ तेहि मुणि वि समणु त्ति निअ-मणि, लक्खगमण सूअगु सउणु पुणु संजायउ तेसि । ता वालिवि पुच्छिउ समणु सउण परिक्खणरेसि ॥१०॥ सच्चु जंपसु अभउ तुह समण!, दीणारह लक्खु फुडु तुज्झु अत्थि कहि कत्थ गोविउ, तेणावि कंबल-रयणु दंड-मज्झि संठिउ निवेइउ, तो मुक्कउ गउ दित्तु तिण कंबलु कोसहि हथि । Page #536 -------------------------------------------------------------------------- ________________ ४५९ प्रस्तावः] स्थूलिभद्र-कथा । सो पेच्छंतह तीइ तमु खित्तु खालि अपसत्थि ॥ ९१ ॥ समणु दुम्मणु भणइ तो एउ, बहु मुल्लु कंबलरयणु कीस कोसि ! पइ क्खालि खित्तउ, देसंतरि परिभमिवि मई महंत-दुक्खेण पत्तउं, कोस भणइ महापुरिस! तुहं कंबलु सोएसि । जं दुल्लहु संजम-खणु हारिस तं न मुणेसि ॥ ९२॥ जं परीसह सहिवि बावीस, पंचिंदियवसि करिवि धरिवि जोगु चलु मणु निरुभिवि, दुन्निग्गह-कोह-मय माय-लोभ-मत्सरु निरंभिवि, पंचमहव्वयभरु वहवि पई संचिउ चारित्तु । तं आरामु व हुअवहिण मण-खोहेण पलित्तु ॥ ९३ ॥ जाउ वासवधणु व दुग्गिज्झ, किंपागु व मुह-महुर विसहर व्व विस्सास-वजिअ, महर व्व मइ-मोहकर गिरिणइ व्व नीयाणुलग्गिअ, तहं वेसहं पत्थण-घणिण किं व भंजसि तव-नाव । भव-सायर-मजंत-जण-तारण-पयड-पहाव ॥ ९४ ॥ इअ कोसा-उवएसामय-रसुच्छिन्न-मयण-मुच्छेण । मुणिणा भणियं भद्दे ! तुह वयणं साहु साहु त्ति ॥९५॥ मिच्छामि दुक्कडं तं अबंभ-विसयम्मि जं तुम वुत्ता। सा भणइ तुमं धन्नो जेण मणं ठावित्रं मग्गे ॥ ९६ ॥ वित्ति पाउसि गयउ गुरु-पासि, कय-पाय-पणमणु समणु मुणिवि सव्वु नाणेण सूरिहि, निन्भच्छिउ तोभ Page #537 -------------------------------------------------------------------------- ________________ ४६० कुमारपालप्रतिबोधे थूलभद्दु गुण-सलिल-पूरिहि, जो पहु ! सित्तउ मह हियइ मच्छर-तरु संजाउ । तसु मई संपइ कुसुम भरु दिट्ठउ दुहु विवाउ ॥ ९७ ॥ जइ वि मारिस कुणइ तवु तिव्वु, निम्महि अवम्मह मयह तह वि थूलभद्दह न तुल्लउ, जा कोस कुसलिकमण अणरत्त पत्थेइ भुल्लर, कसणवन्नु उपयइ नहि भंजइ जइ वि अवीदु । तह विदुरेह हरेह न हु पावइ गोवरखीड ॥ ९८ ॥ रन्ना दिन्ना रहियस्स सा थुणइ थूलभद्दमचत्थं । सो तीइ रंजणत्थं निय- विन्नाणं पयासेइ ॥ ९९ ॥ फुलिय अपूड तेण पिच्छेवि, वायायणसंठिय पक्खिन्तु बाणु सो खुत्तु बचिहि, तसु पुंखित्तउ अवभाव, सुवि अवरु धम्म सरकयम्मिहि, धरिवि सहत्थिण कप्परि वि उवरि खुरु-प्पसरेण । अपिय कोसह संगहिवि अम्बय लुम्बि करेण ॥ १०० ॥ कोसा नच सिडत्थ - रासि सिहरत्थ- सूई - अग्गमि । रहिओ सिरं धुणंतो विन्नाणं वन्नए तीए ॥ १०० ॥ सा पपइ भो ! महापुरिस !, जं अम्बय लुम्बि पड़ खुडिय ठिइण इह तन्न दुक्करु, जं सरिसव - सूइ - सिरि नच्चियऽम्हि तंपि हु न दुक्करु, तं दुक्करु जं पमय-वणि वसियउ चाउम्मासु । थूलभद्दु चारित्तनिहि निहणिय विसय पिवासु ॥ १०१ ॥ मह सन्निहाणि चउमास वसिउ, जं तह विन विसय- सुहेहि रसिउ । [पम Page #538 -------------------------------------------------------------------------- ________________ प्रस्तावः] नमस्कारे नन्दन-कथा। तं कसण-भूयंगम वयणि थक्क, मुणि थूलभङ तह वि न हु डक्कु ॥ १०२॥ मह तिह कडक्खह विसइ पत्तु, जं तह वि न जायउ विसय-सत्तु । तं निसिय-खग्ग-धारग्गि-धीरु, चंकमिउ विच्छिन्नउ न मुणि-वीरु ॥ १०३ ।। जं विसय-सुक्ख-सेवा-निरीह, मह पासि वसंतउ वि समण-सीहु । पजलंत-जलण-जालाइ वुच्छु, तं तह वि न पत्तउ दाह दच्छु॥१०४ ॥ जं सुणिवि सिणिड-समिह-वयण, मह पत्थण-पणय-पहाण-वयण । मुणि-नाहु अखंडिय बंभचरणु, विसु थुटि वि तं विउ सत्थकरणु ॥ १०५ ॥ इय थुणह थूलभदं कोसा-संसग्ग-अग्गि-मग्गस्स । जस्स सुवन्नस्स व निम्मलस्स जाओ गुणुकरिसो ॥१०६॥ इति स्थूलिभद्र-कथा ॥ परमेष्ठिनमस्कारं ततः संस्मृत्य भूपतिः । तस्य माहात्म्यमीक्षं गुरुक्तं वक्ति तद्यथा ॥ जम्बूद्वीपे भारतक्षेत्रमध्ये __धर्मक्रीडाभूनगर्यस्त्ययोध्या । यत्प्राकारं कौतुकायातशेष श्रीलुण्टाकः प्राज्यशीर्षश्वकासे ॥१॥ तत्रारातिस्त्रैणवैधव्यदाना लङ्कर्मीणः सामवर्मा नृपोऽभूत् । स्वायत्तानां यः प्रतापेन तेने दिकान्तानां कुङ्कुमालेपलक्ष्मीम् ॥२॥ देवी तस्याभवल्लक्ष्मी[लक्ष्मी]रिव मनोहरा । x अत्र कियान् पाठः पतितः प्रतिभाति । Page #539 -------------------------------------------------------------------------- ________________ ४६२ कुमारपालप्रतिबोधे त्रिवर्गसेवया श्लाघ्यं तौ निजं जन्म निन्यतुः ॥ ३ ॥ अथानयोः समुत्पेदे कन्दर्प इव नन्दनः । कृतसर्वजनानन्दो नन्दनो नामविश्रुतः ॥ ४॥ वर्द्विष्णुः सोऽन्वहं कान्त्या रोचिष्णुश्चन्द्रमा इव । चरिष्णुर्विनयव्योम्नि जग्राह सकलाः कलाः ॥ ५ ॥ कदाचिद्राजपुत्रोऽयं नगर्यां क्रीडया भ्रमन् । तामुत्सवमयीं दृष्ट्वा मर्त्ये कञ्चन पृष्टवान् ॥ ६ ॥ किं कारणमियं प्रोद्यत् पताका प्रतिमन्दिरम् | नगरी कनकस्तम्भनिबद्धमणितोरणा ॥ ७ ॥ तेनोचेत्र पुरारक्षः पुरासन्नसरिज्जलैः । उह्यमानं महामानं मातुलिङ्गं व्यलोक्यत ॥ ८ ॥ प्रविश्यान्तस्तदादाय महाराजाय चार्पयत् । वर्णगन्धरसोत्कृष्टं तं दृष्ट्वा मुमुदे नृपः ॥ ९ ॥ राजा सत्कृत्य तं प्राप्तं कुत्रेदमिति पृष्टवान् । नद्यामित्युक्तवानेष ततोऽमुं पार्थिवोऽवदत् ॥ १० ॥ अन्वेषय वनं मौलं यत्रेदमुदपद्यत । ऊर्द्धभागे व्रजन्नेष नद्यास्तीरे ददर्श तत् ॥ ११ ॥ तत्र प्रविश्य गृह्णाति यः फलं मृत्युमेति सः । इति ज्ञात्वा पुरारक्षः पुरः क्षोणिभुजोऽवदत् ॥ १२ ॥ राज्ञोचे फलमानेयमेकैकं प्रत्यहं त्वया । एकैकं तत्र वारेण प्रवेश्य परपुरुषम् ॥ १३ ॥ फलादानेऽन्वहं तस्मिन्नेकैको म्रियते पुमान् । कियत्यपि गते काले पुरलोके विषीदति ॥ १४ ॥ वारको जिनदासस्य श्रावकस्य समाययौ । ययौ तत्र विवेशान्तः स नमस्कारमुद्धृणन् ॥ १५ ॥ तन्निशम्य स्मरन्पूर्वभवव्रतविराधनाम् । वनाधिष्ठायकः क्षुद्रः व्यन्तरः प्रतिबुद्धवान् ॥ १६ ॥ प्रत्यक्षीभूय नत्वा तं श्रावकं सो मुदाऽवदत् । दास्यामि फलमेकैकं स्थानस्थस्यैव तेऽन्वहम् ॥ १७ ॥ असौ व्यावृत्त्य वृत्तान्तं तं नृपस्य न्यवेदयत् । [ पास Page #540 -------------------------------------------------------------------------- ________________ प्रस्तावः] नमस्कारे नन्दन-कथा । प्रामोत्युच्छीर्षके शस्वदेकैकं व्यन्तरात् फलम् ॥१८॥ तर्पयति राज्ञे स तुष्टेन तेन पूजितः।। अकालमृत्युविश्रान्त्या कारितश्चोत्सवः पुरि ॥ १९ ॥ इति निशम्य महोत्सवकारणं नृपसुतो निजगाद जगत्यहो। इह भवेऽपि विपादितविप्लवं स्फुरति पञ्चनमस्कृतिवैभवम् ॥ २० ॥ ततः पञ्चनमस्कारं कुमारो मुनिसन्निधौ । मन्त्रवद्विधिनाऽधीत्य त्रिसन्ध्यं नित्यमस्मरत् ॥ २१ ॥ अथागत्य पुमानेको राजपुत्रं व्यजिज्ञपत् । अस्ति चेटकमन्त्रो मे दत्तः सिद्धेन केनचित् ॥ २२॥ तस्य षण्मासपर्यन्तां पूर्वसेवामहं व्यधाम् । अधुनोत्तरसेवा तु कर्तव्यामेव तिष्ठति (?) ॥ २३ ॥ सा सर्वलक्षणोपेतं विना नोत्तरसाधकम् । तादृशस्तु त्वमेवातो मन्त्रसिद्धौ सखा भव ॥ २४ ॥ परोपरोधप्राधान्यात्प्रतिपेदे स तद्वचः। महान्तो हि प्रकृत्यैव परोपकृतिकर्मठाः ॥२५॥ ततः कृष्णचतुर्दश्यां रात्रौ राजमुतान्वितः। पूजोपकरणं बिभ्रच्छ्मशानं साधको ययौ ॥ २६ ॥ यत्कचिच्छरदर्झौघशुभ्राद्भास्थिदन्तुरम् । कचिच्चितानलज्वालाजालपल्लविताम्बरम् ॥ २७ ॥ कचित्कलितकङ्कालकालवेतालभीषणम् । कचित्क्रीडद्गताशङ्कशाकिनीकुलसङ्कुलम् ॥ २८ ॥ कचिद्राक्षसदुर्वीक्षं कचिद्भूतभयङ्करम् । कचित्सघूकफूत्कारं कचिद् घोरशिवारवम् ॥ २९ ॥ कृत्वाऽस्मिन्मण्डलं पुष्पदीपनैवेद्यमण्डितम् । तत्राग्निकुण्डे मन्त्रेण साधकोऽक्षिपदाहुतीः ॥ ३०॥ कुमारोऽस्थानमस्कारं स्मरन्नुत्तरसाधकः । तत्र सन्त्रासनप्रह्वा बह्वयोऽभूवन्बिभीषिकाः ॥ ३१॥ साहहासस्ततोऽधावत् साधकं प्रति राक्षसः । जल्पन्नित्यसिना शीर्ष पद्मलावं लुनामि ते ॥ ३२॥ Page #541 -------------------------------------------------------------------------- ________________ ४६४ कुमारपाल प्रतिबोधे द्राक्कुमारोऽन्तरे भूत्वा को मय्युत्तरसाधके । वाञ्च्छत्येष वधं कर्तुं साधकस्येत्यभाषत ॥ ३३ ॥ अवोचद्राक्षसो व्योम्नि दिव्यस्त्री दर्शिता मया । तां दृष्ट्वाऽगादसौ क्षौभं वध्यस्तेनैष दोषवान् ॥ ३४ ॥ साधकस्यास्य योऽनर्थं चेतसापि विचिन्तयेत् । हस्तग्राहं गृहीत्वा तं निग्रहीष्य इति ब्रुवन् ॥ ३५ ॥ कुमारो राक्षसाभ्यर्ण प्रचचाल यथा यथा । प्रतस्थे द्राक्पदैः पश्चाद्राक्षसोऽपि तथा तथा ॥ ३६ ॥ कुमारोऽवोचदूर्द्धस्त्वं तिष्ठ किं यासि चेद्भटः । अवदद्राक्षसो भद्र ! मन्त्रं स्मरति यं भवान् ॥ ३७ ॥ तत्प्रभावान्न ते तेजः सोढुमग्नेरिव क्षमे । तदुपैमि पदैः पश्चात्सिद्धस्तेऽस्मि विमुञ्च माम् ॥ ३८ ॥ दुस्साधमपि तेऽभीष्टं साधयिष्यामि चिन्तितम् । सिध्यत्वं साधकस्येति निजगाद् नृपात्मजः ॥ ३९ ॥ राक्षसोऽवदेतस्य तादृशी नास्ति योग्यता । यया स्यादीदृशी सिद्धिः किंत्वेषोऽपि त्वदाश्रितः ॥ ४० ॥ लप्स्यतेऽभीप्सितं सर्वमित्युक्त्वाऽसौ तिरोदधे । तं दृष्ट्वा साधकः सर्वविरतो मन्त्रसाधनात् ॥ ४१ ॥ कुमारः साधकेनोक्तः सिद्धो मे चेटको ध्रुवम् 1 येनादिष्टं प्रभुः सेव्यो विश्वचिन्तामणिर्भवान् ॥ ४२ ॥ कुमारः स्वगृहं गत्वा साधकं मुनिसन्निधौ । अध्यापयन्नमस्कारं स तं सततमस्मरत् ॥ ४३ ॥ चेटकस्य प्रभावेन कुमारः साधकान्वितः । भ्राम्यन् व्योम्ना जगद्रष्टुं कदाचिन्मिथिलामगात् ॥ ४४ ॥ या स्फाटिकाधो भवनावतंसैर्हिरण्मयः सप्तभिराप्त दीप्तिः । जहेऽन्तरिक्षस्थविमानगजर्व्वस्य (?) गीर्वाणपुरस्य शोभां ॥ ४५ ॥ मध्ये वनं तत्र पवित्रमासीच्चैत्यं नमेर्यन्मणिपुत्रिकाभिः । जिनस्य पूजार्थमुपागताभि[रम ]र्त्यरामाभिरिवाभिरामम् ॥ ४६ ॥ कुमारो विस्मितस्तत्र प्रविष्टः प्रतिमां नमः । विलोक्य विकसद्रक्रः सोत्कर्षमिदमब्रवीत् ॥ ४७ ॥ [ पञ्चमः Page #542 -------------------------------------------------------------------------- ________________ प्रस्तावः ] नमस्कारे नन्दन-कथा । प्रशमरसनिमग्नं दृष्टियुग्मं प्रसन्न वदनकमलमङ्कः कामिनीसङ्गशून्यः । करयुगमपि यत्ते शस्त्रसम्बन्धवन्ध्यं तदसि जगति देवो वीतरागस्त्वमेकः ॥४८॥ नमिनाथं नमस्कृत्य चैत्यं पश्यन् कुतूहलात् । गान्धारी देवतां तस्मिन्नेकदेशे ददर्श सः॥ ४९ ॥ ती कुर्वती काचित्स्त्री विलोक्य नृपात्मजम् । ध्यौ मनसि कोऽप्येषः पुरुषो मधुराकृतिः ॥५०॥ प्राञ्जलिः साऽब्रवीदत्र द्राग्निद(?) प्रसीद मे । निवेद"...... स्विकीयं नाम च प्रभो ! ॥५१॥ उपविश्य कुमारोऽपि परानुग्रहसाग्रहः। कथयेति समादिक्षत्साधकं दृष्टिसञ्ज्ञया ॥५२॥ अयोध्यापतिपुत्रोऽयं नन्दनो नाम कौतुकात् । भुवं भ्राम्यनिहायात इति तां साधको व्यधात् ॥५३॥ सहर्ष साऽब्रवीत्पश्चपरमेष्ठिप्रभावतः । साम्प्रतं मयस्यायाः फलितः पुण्यपादपः ॥५४॥ तत्तस्याः प्रीतिमाधाय त्वदागमनसम्भवाम् । यावदायाम्यहं तावत्त्वयाऽत्रैव प्रतीक्ष्यताम् ॥५५॥ इत्युक्त्वा सा ययौ शीघ्रं साधकं नन्दनोऽब्रवीत् । को हेतुर्यदसौ ज्ञात्वा मत्स्वरूपमगात्कचित् ॥ ५६ ॥ साधकोऽवद्न्यत्कि स्त्री काचिदनुरागिणी । विशालकुलसम्भूता त्वदागमनमिच्छति ॥ ५७॥ तन्निवेदयितुं तस्या हर्षेणैषाऽगमतम् । धन्यानां सम्भवन्त्येव सम्पदो हि पदे पदे ॥५८॥ स्त्री गत्वा नन्दनोदन्तं राजपुत्र्यै न्यवेदयत् । तं श्रुत्वा सा धनध्वानं मयूरीव मुदं ययौ ॥ ५९॥ गाढोत्कण्ठा स्त्रिया साई साधिरुह्य सुखासनम् । चैत्ये तत्राऽऽययौ पूजाव्याजेन सपरिच्छदा ॥६० ॥ तां दृष्ट्वा विस्मयस्मेरः स्मरातिप्रसरादिव । मूर्खानं धूनयन्ब्रुवे नन्दनः साधकं प्रति ॥ ११ ॥ Page #543 -------------------------------------------------------------------------- ________________ ४६६ कुमारपाल प्रतिबोधे युक्तं नक्तं विकासः कुवलय ! कला (?) यस्य वर्ण्यः प्रचारइच्छन्नञ्चन्द्र ! त्वदीयस्त्वमुचितमकृथा विद्रुमाब्धौ प्रवेशम् । साध्वी वृत्तिर्जलान्तस्तव कमल ! वरः कुन्द ! वासो वने ते येनास्या नेत्रवाधरकरदशनश्रीभिरस्तारुचिर्वः ।। ६२ ।। राजपुत्री कुमारस्य निरीक्ष्य रमणीयताम् । सखीं प्रति जगादैवं विस्मयाकुलमानसा ॥ ६३ ॥ कन्दर्प ! त्यज रूपदर्पमधुनाऽनङ्गः प्रसिडोसि य युक्तश्चन्द्र ! कलङ्किनो न भवतः सौन्दर्यलक्ष्मीमदः । निस्यन्दाक्षिसहस्रविद्धवपुषः का शक्र ! ते रम्यता ** ॥ ६७ ॥ किं त्वेकः कुरुते ममैष पुरुषः पीयूषवर्षं दृशोः ॥ ६४ ॥ मुहुः केतकपत्राभैः कटाक्षैरवलोक्य तम् । राजकन्या जगामान्तश्चैत्यं पूजयितुं जिनम् ॥ ६५ ॥ स्त्रीं निवेश्य कुमारस्य पुरस्ताद्ब्रवीदिदम् । यदौत्सुक्याद्गां स्वामिंस्तत्रार्थे शृणु कारणम् ॥ ६६ ॥ अत्रास्ति नृपतिर्मेघो यो विपक्षमहीभृताम् । रुरोध क्रोधदावाग्निं प्रकृष्टत तस्य देव्या जयावल्याः कुक्षिशुक्तिसमुद्भवा । पुत्री मुक्तावली नाम जज्ञे क्षोणिविभूषणम् ॥ ६८ ॥ इयं सा बाल्यमुल्लङ्घ्य क्रमाद्विद्यास्वधीतिनी । वर्द्धिष्णू रूपधेयः पावनं यौवनं ययौ ॥ ६९ ॥ अन्यदा घननिर्मुक्तचननीरौधनिर्भराम् । कौतुकान्नगरासन्ना 'दियम् ॥ ७० ॥ तत्रास्ति मिलितो लोकः प्रचुरस्तदयोर्द्वयोः । तामभ्रंलिहकल्लोलां विलङ्कयितुमक्षमः ॥ ७१ ॥ ततः परतटान्नद्याः काचिदागन्तुमङ्गना । ऐच्छद वक्तटे यावत्तावद्वे मिलिते तटे ॥ ७२ ॥ तेन मार्गेण साऽऽगत्य सत्वरं स्नेहनिर्भरा | मिलिताsafe सख्याः सर्वो लोकश्च विस्मितः ॥ ७३ ॥ तां राजतनयाऽपृच्छद्रे ! किमिदमद्भुतम् । * आदर्शपुस्तकस्थपत्रस्य त्रुटितांशत्वेन खण्डितोऽयं पाठः । एवमग्रेपि ज्ञेयम् । Page #544 -------------------------------------------------------------------------- ________________ प्रस्तावः ] नमस्कारे नन्दन- कथा | साऽचीकथदिहैवास्ति दत्तस्याहं सुता सोमा बाल्यान्मे विमला सखी ॥ ७५ ॥ कदाचिदनया सार्द्धं साध्वीनां सन्निधिगता । [ 1198 11 ] [1] श्रुत्वा पञ्चनमस्कारं सप्रभावमपाविषम् ॥ ७६ ॥ परिणीता पुरेऽन्यत्र ततोऽद्याहमिहागमम् । विमलामन्यतीरस्थां दृष्टोत्कण्ठापराऽभवम् ॥ ७७ ॥ प्रविविक्षुर्नदीं पञ्चनमस्कार मचिन्तयम् । तत्प्रभावादुभे नद्या " [ 11 92 11 ] 'यः । इहलोकेऽप्यहो पञ्चनमस्कारः सुभावहः ॥ ७९ ॥ अहं सा विमलासार्द्धं महाराजसुताऽप्यसौ । साध्वीनां सन्निधिं गत्वा नमस्कारमशिक्षत ॥ ८० ॥ चैत्ये चात्र समागत्य प्रत्यहं तमचिन्तयम् । ततः प्रभृति मे सख्यं राजपुत्र्या सहाऽभवत् ॥ ८१ ॥ अन्यदा कः पतिर्मे स्यादिति चिन्तां व्यधादियम् । गान्धारी देवताऽवोचत् स्वप्ने राजसुतामिदम् ॥ ८२ ॥ अयोध्याधिपतेः पुत्रो नन्दनः स्यात्पतिस्तव । इत्याकर्ण्य परां प्रीतिं लेभे साऽचीकथच्च मे ॥ ८३ ॥ अमुमर्थमविज्ञाय पित्राऽसौ प्रतिपादिता । कौशाम्बी पतिपुत्राय सूरसेनाय सादरम् ॥ ८४ ॥ चतुरङ्गचमूयुक्तः स वोढुं मामिहागतः । रजन्यामद्य लग्नं चेत्याकर्ष्णेयमखिद्यत ॥ ८५ ॥ न चेन्मे सन्ति भाग्यानि वल्लभो लभ्यते ययैः । किं गान्धार्यपि मिथ्या स्याद्यदेवं विद्धे विधिः ॥ ८६ ॥ देव्याऽऽदिष्टं पतिं मुक्त्वा न [1] [112911] अजानन्मे पिता चित्तं चर्मचक्षुः करोत्विदम् ॥ दिव्यं चक्षुर्विधिश्चक्रे किं हहेति शुशोच सा ॥ ८८ ॥ तदिमां कुरु सानन्दां कुमार ! स्वपरिग्रहात् । ४६७ Page #545 -------------------------------------------------------------------------- ________________ ४६८ कुमारपालप्रतिबोधे इत्युक्त्वा विमला तत्र राजपुत्री समानयत् ॥ ८९॥ कुमारोऽवोचदाभाति निष्ठुरेव सखी तव । न करोति यदातिथ्यं दूरादस्माकमीयुषाम् ॥ ९०॥ राजकन्याऽभ्यधादन्यत्किम...........[1] ..................................................... [॥९ ॥ इत्युदीर्य सहर्ष सा पुष्पमालां न्यधापयत्।। सख्या कण्ठे कुमारस्य ताम्बूलं च समाप्पयत् ॥९२॥ कुमारोऽपि निजात्कण्ठाद्धारं सख्या न्यवेशयत्।। तत्कण्ठे सा सुधासिक्तमिवात्मानममन्यत ॥ ९३ ॥ आगतोऽत्रान्तरे तत्र कञ्चुकीमुवाच ताम् । विवाहलग्नमासन्नमिति त्वां देव्यजूहवत् ॥ ९४ ॥ ऊचे राजसुता स्वामिन् ! किं करोम्यधुना वद । कुमारो न्यगद्गच्छ विषादं मा कृथाः प्रिये ! ॥९५ ॥ ततो विमलया साई राजपुत्री गृहं ययौ । राजपुत्रोऽपि तत्रागात् सन्ध्यायां साधकान्वितः ॥ ९६ ॥ कृत्वा मुक्तावलीरूपं साधकं तत्र नन्दनः । सूरसेनकुमारेण समये पर्यणाययत् ॥९७॥ स्वयं चेटकदेवेन विहितोडाहमङ्गलः । कुमारो विमलासाक्ष्ये राजकन्यामुदूढवान् ॥९८॥ स्वावासं सूरसेनस्तु नीत्वा साधकमभ्यधात् । प्रियेऽद्य परिणीय त्वामहं लोकोत्तरोऽभवम् ॥ ९९ ॥ अभ्यधात्साधकः सत्यं जज्ञे लोकोत्तरो भवान् ।] ........................................ ॥१००॥] सूरसेनः सवैलक्ष्यं बभाषे किं भवान्पुमान् । स्त्रीरूपं साधकस्त्यक्त्वा वदत्यस्य पुमानहम् ॥ १०१॥ सूरसेनोऽभ्यधात्कस्त्वमत्रादिष्टोसि केन वा । तेनोक्तं राजपुत्रस्य नन्दनस्यास्मि सेवकः ॥ १०२॥ . नियुक्तस्तेन चात्रार्थे सूरसेनस्ततोऽवदत् । ध्रुवं राजसुतामेतां स एव परिणीतवान् ॥ १०३ ॥ तेनोचे कोऽत्र सं[ देहः ]............" [1] Page #546 -------------------------------------------------------------------------- ________________ प्रस्ताव: ] नमस्कारे नन्दन - कथा । "धुना त्वसौ ॥ १०४ ॥ इत्यादिष्टैर्भर्बद्धः स्वयं त्रुटितबन्धनः । आगत्य साधकः सर्वं नन्दनस्य न्यवेदयत् ॥ १०५ ॥ क्रुद्धः सन्नधहस्त्यश्वरथपत्तिः पुरोऽभ्यगात् । नन्दनेन समं योद्धुं दुस्सहः स्त्रीपराभवः ॥ १०६ ॥ कन्यया परिणीयान्यमन्यथा मद्वचः कृतम् । इत्यालोच्य पिता मेघस्तस्थौ माध्यस्थ्यमाश्रितः ॥ १०७ ॥ [1] 'सीनः स्वयं साधकमादिशत् ॥ १०८ ॥ निवारय जवादेनं मिलितक्रोष्टुजागरम् | सोऽपाङ्गाग्नशस्त्रौघो नमस्कारप्रभावतः ॥ १०९ ॥ क्षणं कृत्वा रणक्रीडां जनयन् जनविस्मयम् । सूरसेनस्य निःशेषां नष्टचेष्टां चमूं व्यधात् ॥ ११० ॥ केचिदाकृष्टकोदण्डाः केचिदुत्पादितासयः । केचिदुद्धृतकुं "तस्थुर्निर्विक्रमा भटाः ॥ १११ ॥ अहो ! महाप्रभावोऽसौ नमस्कर्तु ममोचितः । यदीयः सेवकोऽप्येवं दिव्यशक्तिर्विजृम्भते ॥ ११२ ॥ इति ध्यायन्सुराज्ज्ञात्वा साधकेन व्यमोच्यसौ । सूरसेनः सनिर्वेदं नत्वा नन्दनमब्रवीत् ॥ ११३ ॥ जातः परिभवारम्भे निजशक्तिमजानतः । संरम्भः शरभ्यस्येव घने त्वयि ममाफलम् [ ॥ ११४ ॥ ] [1] ...वेत्युक्त्वा नन्दनेन स सत्कृतः ॥ ११५ ॥ स्वस्त्रीयां मेघराजेन सूरसेनो विवाहितः । सत्कृत्य वस्त्रालङ्कारैर्विसृष्टः स्वपुरीं ययौ ॥ ११६ ॥ दिनानि कतिचित्तत्र धृत्वा मेघेन नन्दनः । सत्कृतो हास्तिकाश्वीयसुवर्णाभरणादिभिः ॥ ११७ ॥ मेघपार्थिवमापृच्छ्य गजाश्वरथपत्तिभिः । मुक्तावली गृहीत्वाऽसावयोध्यामागतः [? पुनः ॥ ११८ ॥ ] ............................. " [1] .४६९ Page #547 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे गृहीत्वा संयमं कृत्वा तपस्तीव्रं ययौ दीवम् ॥ ११९ ॥ जिनानर्च्चन्नमत्साधून कृपया पालयन् महीम् । मुक्तावल्या समं क्रीडन्नन्दनो राज्यमन्वशात् ॥ १२० ॥ न सिद्धाः पूर्वजानां ये नृपास्तेऽपि वशं ययुः । नन्दनस्य विना यत्नं नमस्कारप्रभावतः ॥ १२१ ॥ अथ तत्रावधिज्ञानी चन्दनो गुरुरागमत् । देव्या सार्द्धं नृपो भ [ ॥ १२२ ॥ 'नो बभूव वां ( ? ) । पूर्वाभ्यासान्नृपोऽवादीत्कथं गुरुरभाषत ॥ १२३ ॥ इहैवासीत् पुरोधाने मिथुनं शुकपक्षिणोः । तत्कदाचिन्मुनिं दृष्ट्वा प्रतिमास्थं मुदं ययौ ॥ १२४ ॥ मुनिर्विज्ञाय तच्चित्तं कृपालुस्तदपाठयत् । परमेष्ठिनमस्कारं तच्च तं नित्यमस्मरत् ॥ १२५ ॥ शुको मृत्वा भवान् जज्ञे राजन्देवी शुकी त्वियम् । [ ॥ १२६ ॥ ] स्मृ नन्दनञ्चन्दनाचार्य पार्श्वे सम्यक्त्वमग्रहीत् । देव्या सार्द्धं प्रपेदे च क्रमेण द्वादशव्रतीम् ॥ १२७ ॥ इति नमस्कृतिमन्त्रफलं विदन्नुभयजन्मभवं प्रियया समम् । नरपतिनितरां कृततत्स्मृतिस्त्रिदिवमोक्षसुखानि च लप्स्यते ॥ १२८॥ किश्चैतज्जगति ख्यातं भृगुकच्छपुरे पुरा । मुनिदत्तं नमस्कारं स्मृत्वा शकुनिका मृता ॥ १२९ ॥ सिंहलद्वीपभूभर्तुः पुत्री जाता सुदर्शना । ४७० श्रावकोक्तं नमस्कारं श्रुत्वा प्राग्जन्म साऽस्मरत् ॥ १३० ॥ आगत्य भृगुकच्छे सा चैत्यं श्रीसुव्रतप्रभोः । अकारयच्छकुनिकाविहारं 'ताम्बरम् ॥ १३१ ॥ तत्र गत्वा समं पूज्यैर्जिनं नत्वा मयाऽम्बडः । दण्डनाथः समादिष्टस्तं विहारं नवं व्यधात् ॥ १३२ ॥ इति नमस्कारे नन्दन - कथा ॥ [ पंचम Page #548 -------------------------------------------------------------------------- ________________ दशार्णभद्र- कथा | परमेष्ठिनमस्कारं स्मरन् भूपतिरभ्यधात् । नमस्कारस्य महात्म्यं दृष्टप्रत्ययमेव मे ॥ तथा हि स्वयं सकलसैन्येन दिग्यात्रा कुर्वतोऽपि मे । असिध्यत नार्थोऽनर्थः प्रत्युत कोऽप्यभूत् ॥ अधुना तन्नमस्कारं स्मरतो मम शत्रवः । वणिजैरपि जीयन्ते दण्डेशैरम्बडादिभिः ॥ स्वचक्रं परचक्रं वा नानर्थं कुरुते कचित् । दुर्भिक्षस्य न नामापि श्रूयते वसुधातले । ततस्तमस्मरन्नेवं निद्रां भजति पार्थिवः । रात्रिशेषे तु जागर्ति मागधोक्तैर्जिनस्तवैः ॥ सूल - जलोयर - सास- खास खय-खसर - कवस्थिय, कुट्ट-गलंत - समत्त-गत्त-कंठ-माल-कयत्थिय, पडल- समन्निय- नयण-वयण- निविडिर -रुहिर - ज्झर, अरस- अरोयय-गहिय-अहिय- पसरिय- दाह-ज्जर, गुररोय-परंपर- पीडिय-विसज्ज - सरीर ति हुंति पर । तइलुक्क- पयड-माहप्प - निहि पासनाहु पुज्जइं जि नर ॥ जंगम-गिरि-संरंभ-रंभ- कुंभयड-भयंकरु, मय- जल-परिमल- मिलिय-भसल-कलयल-कय-डंबरु, प्रस्तावः ] बल - उद्ग्ग - भग्ग-उद्दाम दुमुक्करु, उप्पाडिय - जम-दंड- चंड-मुंडाउडामरु, धावंतु वि कोव करालु करि करइ न किंचि वि नरहं तहं । तियसिंद-नमंसिय-पय-कमलु पासणाहु मणि वसई जहं ॥ गयण-मग्ग- - संलग्ग-लोल-कल्लोल-परंपरु, निक्करुणुक्कड - नक्क- चक्क - चंक्रमण दुहंकरु, उच्छलंत-गुरु-पुच्छ-मच्छ- रिंछोलि- निरंतरु, विलसमाण - जाला - जडाल - वडवानल-दुत्तरु, आवत्त-सयायलु जलहि लहु गोपउ जिम्व ते नित्थरहि । नीसेस - वसण-गण-निट्ठवणु पासनाहु जे संभरहि ॥ हर- गल-गवल-तमाल-भसल - कज्जल-कालप्पहु, ४७१ Page #549 -------------------------------------------------------------------------- ________________ ... कुमारपालप्रतिबोधे कुविय-कयंत-चवेड-वियड-फड-फुक्क भयावहु, तरल-ललंत-दु-जीह जीव-कवलण-कय-भोयणु, मुत्ति-मंत तं पाव-पुंज गंजारुण-लोयणु, पसरन्त-रोस-भरु निन्भरु वि न भउ भुअंगमु तमु करइ । तुह पासनाह दुह-निद्दलणु नाममंतु जो संभरइ ॥ तडि-कडार-केसर-कडप्प-टिविडिक्किय-कंधरु, __ गय-मय-हरण-रउद्द-सह-पूरिय-गिरि-कंदरु, निविड-चवेडा-दलिय-दरिय-मयगल-कुंभस्थल, कुडिल-दाह-दुपेच्छु पुच्छ-अच्छोडिय-महियलु, तसु फुड फुलिंगनयणु दूरिण केसरि उसरइ । उद्दाम-उवद्दव-विद्दवणु पासनाहु जो मणि धरइ ॥ उल्लसंत-जाला-कलाव-कवलिय-गयणंगणु, __ पसरिय-फार-फुलिंग-संग-दु-गुणिय-तारा-गणु, वित्थरंत-धूमंधयार-संरुड-दियंतरु, डज्झमाण अपमाणं पाणि विरसा-रव-निन्भरु, पज्जलंधु-जलणु जलु पूर जिम्ब तसुसंतावु न संजणइ । दुह-पुंज-कुंज-भंजणु पवणु पासनाह जो संथुणइ ॥ सगुडु-स-धयवड-गडपडंत-गय-षडषडणुक्कड, पहरण-निवह-विहत्थ-हत्थ-अभिडिय-भडुब्भडु, तुरय-खुर-क्खय-खोणि-रेणु-भर-कुंचिय-नहलु, _पयडिय-तंडव-रुंड-मुंड-मंडिय-महि-मंडल, नित्थिरिवि समर-संमह नर तिजय-लच्छि निच्छई लहहि । पहु पासनाह निम्मल-चरिय जे तई चित्ति समुव्वहहि ॥ हरिण-हरिस-संहरण-सद्द-सदुल-दुहावह, तक्कर-चक्क-मुसिजमाण-माणव-धण-विग्गह, भीम-भिल्ल-दुल्लंघ-लील-परिसकिर-करि-कुल, भमिर-भूय-झोटिंग-जक्ख-रक्खस-सय-संकुल, खेमेण महाडवि उत्तरिवि ते नर पाविहि निय-सरणु । पहु पासनाह कलिमल-हरण पइं पडिवजहि जे सरणु ॥ ततः पञ्चनमस्कारधम्मस्मरणपूर्वकम् ।। वन्दित्वा पार्थिवो देवान् भवोद्विग्नोऽभ्यधादिदम् ॥ Page #550 -------------------------------------------------------------------------- ________________ दशार्णभद्र - कथा | हहा ! विषयपङ्कौघमग्नस्तिष्ठति मादृशः । धन्यो दशार्णभद्रः स राज्यं तत्याज यः क्षणात् ॥ तद्यथा प्राकार प्रवराकारं पुरुषं परिखाऽङ्गना । यत्रोम्मीदोर्भिरालिङ्गय तस्थौ घनरसोल्बणा ॥ अस्त्यत्र भारते क्षेत्रे तद्दशार्णपुरं पुरम् । एलकाक्षमिति प्रोक्तं तद्यथा कथ्यते तथा ॥ जिनधर्म्मवहिर्भूतस्तत्र कश्चिदभूवणिक् । बको हंसीमिवायोग्यः श्राविकामुदुवाह सः ॥ सा सन्ध्यावश्यकं कृत्वा प्रत्याख्याद्रात्रिभोजनम् । पतिः प्रोचे किमेतेन प्रत्याख्यानेन सुन्दरि ! ॥ किं रात्रौ कश्चिदुत्थाय भुङ्ग इत्यहसत्स ताम् । सोऽन्यदोचेहमप्यद्य प्रत्याखामि निशासनम् ॥ नाथ ! भक्ष्यसि तत्त्वं मा प्रत्याख्या इति साऽवदत् । भक्तमहमुत्थाय रात्रावद्मि किमन्यदा ॥ श्राविकां प्रहसत्येष तत्पश्याम्यस्य निश्चयम् । इत्येका देवता दध्यौ धर्मः कस्य न हि प्रियः ॥ तत्रैवासीत् स्वसा तस्य तस्या रूपेण देवता । आनिन्ये भोजनं रात्रौ भ्रातर्भुक्ष्वेति चाभ्यधात् ॥ तदासौ भोक्तुमारेभे निषिद्धो भार्ययाऽवदत् । किमेभिस्तावकैर्वाक्यैर्दिव्यं मुञ्चामि भोजनम् ॥ ततस्तलप्रहारेण देव्या तस्याक्षिगोलकौ । पातितौ श्राविका वीक्ष्य मापकीर्तिर्ममास्त्विति ॥ विचिन्त्य पत्युः क्षेमार्थं कायोत्सर्गेण सा स्थिता । न पत्यौ प्रतिकूलेऽपि प्रतिकूलाः कुलस्त्रियः ॥ अर्द्धरात्रे समागत्य श्राविकां देवताऽवदत् । किं कार्यमिति साऽवोचन्ममेदमयशो हर ॥ व्यापादितस्य तत्कालमेलकस्याक्षिणी ततः । देव्या शिघ्रं समानीय सजीवे तस्य योजिते ॥ प्रातर्लोकस्तमप्राक्षीद्दे लकस्येव [1] ""रात्रिवृत्तान्तं स न्यवेदयत् ॥ प्रताव : ] *********** ४७३ Page #551 -------------------------------------------------------------------------- ________________ ४७४. कुमारपालप्रतिबोघे [पञ्चम अहो ! धर्मस्य माहात्म्यमिति जल्पन् सविस्मयः । स चान्यस्वजनः प्रायो जिनधर्ममशिश्रियत् ॥ तं द्रष्टुं कोतुकाल्लोको भूयानागमदन्यतः। कुत्र यासि कुतो वाऽगा इति पृष्टः स चावदत् ॥ एलकाक्षोऽस्ति यत्रेति तद्दशार्णपुरे ततः। एलकाक्षमिति प्रोक्तमेलकाक्षस्य योगतः ॥ आसीन्नृपस्तत्र दशार्णभद्रो यस्य प्रतापेन यशोयुतेन । विसर्पिणाऽकारि दिगङ्गानानां मौक्तिकस्वर्णविभूषणश्रीः ॥ तस्य पञ्चशतान्यासन् पत्नीनां पद्मचक्षुषाम् । चन्द्रसोदरवक्राणां चामीकरसमत्विषाम् ॥ स निजैश्वर्यसौन्दर्ययौवनान्तपुरादिभिः। उन्मदिष्णुमना मेने न तृणाय जगत्त्रयम् ॥ अथ तत्र महावीरस्त्रैलोक्यालोकभास्करः। दशार्णस्य गिरेः कृटे भगवान् समवासरत् ॥ श्रुत्वा दशार्णभद्रस्तमिति हृष्टो व्यचिन्तयत् । तं वन्दिष्ये तथा प्रातर्यथाऽचन्दत नापरः॥ ततोऽसौ तुङ्गमातङ्गतुरङ्गरथपत्तिभिः। शुद्धान्तेन च सर्व्वा निर्गतो वन्दितुं जिनम् ॥ विज्ञाय तदभिप्रायं वृत्रशत्रुरचिन्तयत् । अहो ! ऋजुरयं राजा यदेवं विदधे मदम् ॥ तस्यावलेपलोपाय सर्वदिव्यर्द्धिसंयुतः । अगादैरावणारूढो महावीरं विवन्दिषुः ॥ दन्तानैरावणस्याष्टौ वैक्रियान्मघवाऽकरोत् । तेषु प्रत्येकमष्टाष्टवापीः शक्रो विनिर्ममे ॥ अष्टावष्टौ सरोजानि वापीषु विद्घ हरिः। पत्राण्यष्टाष्टपद्मानां रचयामास वासवः ॥ पत्रे पत्रे सहस्राक्षः कृतलोककुतूहलैः। दिव्यैर्द्वात्रिंशता पत्रैर्निबद्धं नाटकं व्यधात्॥ एवमैरावणारूढस्तिस्रः कृत्वा प्रदक्षिणाः । भगवन्तं महावीरं नमश्चक्रे पुरन्दरः ॥ Page #552 -------------------------------------------------------------------------- ________________ प्रस्तावः दशार्णभद्र-कथा । गजस्य नमतो मग्ने तस्मिन्नग्रपदे यतः। गजाग्रपदकः ख्यातः स दशार्णगिरिस्ततः ॥ दृष्ट्वा दशार्णभद्रस्तं स्वःपते ऋद्धिमद्भुताम् । दध्यौ हा ! ऋद्धिरिन्द्रार्द्धलक्षांशेनापि नास्ति मे ॥ तत्कूपभेकतुल्योहमृद्धिगर्व मुधा व्यधाम् । इयं हि मत्तवामाक्षी लोचना बत चंचला ॥ अनेकलेशसाध्यासौ मुखमात्रसुखावहा । खलमानुषमैत्रीव परिणामेऽतिदारुणा ॥ धिगृद्धिं गृद्धिमन्तोऽस्यां यजीवा यान्ति दुर्गतिम् । यत्कर्णत्रोटनायालं सुवर्णेनापि तेन किम् ॥ इत्यालोच्य परित्यज्य राज्यं तृणमिव क्षणात् । दीक्षा दशार्णभद्रेण जगृहे जिनसन्निधौ ॥ नत्वा शक्रस्तमाचष्टे धन्योऽसि ध्रु वचो कृथाः। अहं हि महतीमृद्धिं त्वां जिगीषुरदर्शयम् ॥ त्वं तु सर्व परित्यज्य श्रीवीरं वन्दसे यथा । सा व्रतर्द्धिः कुतो मेऽस्ति ततो मां जितवानसि ॥ इति विषयविरक्तचित्तवृत्ति विरचितवीरजिनोपदिष्टकृत्यः । दशविधयतिधर्मकर्मवान् सनभजत धन्यदशां दशार्णभद्रः ॥ इति दशार्णभद्रकथा । एवं कुर्वन्नहोरात्रकृत्यानि परमार्हतः । कुमारपालदेवोऽयं राज्यं पालयति क्षितौ ॥ नृपस्य जीवाभयदानडिण्डिमैमहीतले नृत्यति कीर्तिनर्तकी । ....................................... ॥ युतासवादीनि नृणां निषेधा दिहैव सप्तव्यसनानि भूपः। दुष्कर्मतो दुर्गतिसंभवानि Page #553 -------------------------------------------------------------------------- ________________ कुमारपालप्रतिबोधे परत्र तेषां त्वमितानि तानि ॥ पदे पदे भूमिभुजा निवेशितै जिनालयैः काश्चनदण्डमण्डितः । निवारिता वेत्रधरीरिवोद्धतैः स्फुरन्ति कुत्रापि न केऽप्युपद्रवाः ॥ स्तुमस्त्रिसन्ध्यं प्रभुहेमसूरे रनन्यतुल्यामुपदेशशक्तिम् । अतीन्द्रियज्ञानविवर्जितोऽपि ___ यः क्षोणिर्तुयंधित प्रबोधम् ॥ सत्वानुकम्पा न महीभुजां स्या दित्येष क्लुप्तो वितथ: प्रवादः । जिनेन्द्रधर्म प्रतिपद्य येन ___ श्लाध्यः स केषां न कुमारपालः ॥ विचित्रवृत्तान्तसमेतमेतयो_ श्चरित्रमुत्कीर्तयितुं क्षमेत कः। तथापि तस्येव"........"तार्थिना __ समुहृतो बिन्दुरिवाम्बुधेर्मया ॥ इति सोमप्रभकथिते कुमारनृपहेमचन्द्रसम्बछे । जिनधर्मप्रतिबोधे प्रस्तावः पञ्चमः प्रोक्तः ॥ इत्याचार्य श्रीसोमप्रभविरचिते कुमारपालपतिबोधे पञ्चमः प्रस्तावः। - Page #554 -------------------------------------------------------------------------- ________________ अथ प्रशस्तिः । सूर्याचन्द्रमसौ कुतर्कतमसः कर्णावतंसौ क्षिते धुर्यों धर्मरथस्य सर्वजगतस्तत्त्वावलोके दृशौ । निर्वाणावसथस्य तोरणमहास्तम्भावभूतामुभा वेकः श्रीमुनिचन्द्रसूरिरपरः श्रीमानदेवप्रभुः ॥ तयोर्बभूवाजितदेवसूरिः शिष्यो बृहद्गच्छनभाशशाङ्कः । जिनेन्द्रधर्माम्बुनिधिः प्रपेदे घनोदकः स्फूर्तिमतीव यस्मात् ॥ श्रीदेवसूरिप्रमुखा बभूवुरन्येऽपि तत्पादपयोजहंसाः। येषामबाधारचितस्थितीनां नालीकमैत्रीमुदमाततान ॥ विशारदशिरोमणेरजितदेवसूरेरभू क्रमाम्बुजमधुव्रतो विजयसिंहसूरिःप्रभुः। मितोपकरणक्रियारुचिरनित्यवासी च य श्चिरन्तनमुनिव्रतः व्यधित दुःषमायामपि ॥ तत्पट्टपूवाद्रिसहस्ररश्मिः सोमप्रभाचार्य इति प्रसिद्धः । श्रीहेमसूरेश्च कुमारपालदेवस्य चेदं न्यगचरित्रम् ॥ सुकविरिति न कीर्ति नार्थलाभं न पूजा महमभिलषमाणः प्रावृतं वक्तुमेतत् । किमुत कृतमुभाभ्यां दुष्करं दुःषमायां जिनमतमतुलं तत्कीर्तनापुण्यमिच्छुः ॥ धर्मे निर्मलतामवासुमतुलां श्रीहेमचन्द्रप्रभौ भक्ति व्यञ्जितुमद्भुतां भणितिषु द्रष्टुं परामौचितीम् । श्रोतुं चित्रकथाश्चमत्कृतिकृतः काव्यं च लोकोत्तरं कर्तुं कामयसे यदि स्फुटगुणं तद्न्थमेतं शृणु ॥ प्राग्वाटान्वयसागरेन्दुरसमप्रज्ञः कृतज्ञः क्षमी ___ वाग्मी सूक्तिसुधानिधानमजनि श्रीपालनामा पुमान् । यं लोकोत्तरकाव्यरञ्जितमतिः साहित्यविद्यारतिः श्रीसिद्धाधिपतिः कवीन्द्र इति च भ्रातेति च व्याहरत् ॥ पुत्रस्तस्य कुमारपालनृपतिप्रीतेः पदं धीमता Page #555 -------------------------------------------------------------------------- ________________ ४७८ प्रशस्तिः । मुत्तंस: कविचक्रमस्तकमणिः श्रीसिडपालोऽभवत् । कुतं तदसताविदं किमपि यच्चायुक्तमुक्तं मया । ताष्माभिरिहोच्यतामिति बुघा व: प्राञ्जलिः प्रार्थये ॥ हेमसूरिपदपङ्कजहंसैः श्रीमहेन्द्रमुनिपैः श्रुतमेतत् । वईमान-गुणचन्द्र-गणिभ्यां साकमाकलितशास्त्ररहस्यैः ॥ यावनिहताखिलसन्तमसौ नभसि चकास्तो रविचन्द्रमसौ । तावत्-हेमकुमारचरित्रं साधुजनो वाचयतु पवित्रम् ॥ विमलमतिसुधाचिर्नेमिनागाङ्गजन्मा ऽभवद्भयकुमारः श्रावकः श्रेष्ठिमुख्यः। अथ निजकरपद्मप्राप्तधर्मार्थपमा विजितपदकपमा तस्य पनीति पत्नी॥ तत्पुत्रा गुणिनोऽभवन् भुवि हरिश्चन्द्रायो विश्रुताः श्रीदेवीप्रमुखाश्च धर्मधिषणापात्राणि तत्पुत्रिकाः। तत्प्रीत्यर्थमिदं व्यधायि तदुपरागच्छष्टात्मभि(?) भूयिष्ठानि च पुस्तकानि.................."सोऽलेखयत् ॥ शशिजलधिसूर्यवर्षे शुचिमासे रविदिने सिताष्टम्याम् । जिनधर्मः प्रतिबोधः क्लप्तोऽयं गूर्जरेन्द्रपुरे ॥ प्रस्तावपञ्चकेऽप्यत्राष्टौ सहस्राण्यनुष्टुभाम् । एकैकाक्षरसंख्यातान्यधिकान्यष्टभिः शतैः ॥ संवत् १४५८ वर्षे द्वितीयभाद्रपददि ४ वियो शुक्रदिने श्रीस्तंमती . बृहद्ध (वृद्ध ) पौषधशालायां भट्टा० श्रीजयतिलकसूरीणां उपदेशेन श्री कुमारपालप्रतिबोधपुस्तकं लिखितमिदं ॥ कायस्थ ज्ञातीय महं मंडलिकमुत तालिखितं॥चिरं नंदतु ॥छ। उ० श्रीजयप्रभगणिसष्य (शिष्य )उ० श्रीजयमंदिगणि सष्य (शिष्य ) भट्टा० श्रीकल्याणरत्नसूरिगुरुभ्यो नमः पं०व (वि) द्यारत्नगणि । Page #556 -------------------------------------------------------------------------- ________________ पृष्ठ १ २ ६ १० १० ११ ११ ११ १३ १४ १७ १७ १९ १९ १९ २० २१ २१ २१ २१ २१ २२ २२ २२ २३ २३ २३ २३ २४ २४ पंक्ति १९ २०-२१ २६ २६ २७ ६ ९ २२ २९ २६ २ २८ ९ २४ २५ ५ २ ११ ३० ३० ३० ८ ९ ३० २० २२ २३ ३१ २७ २८ शुद्धम् लहिउं चुज - तम्मि निंब सुरयम्मि गहियाओ वजरह होहिंति घेण -कूल जग्गवियविसम० खगु उर्जितो - सूरी बाणा पुरवरं मुहाई मुत्तुं शुद्धिपत्रम् | सहान्नउ च्चिय समग्ग लोओवयारकय • -मई जयसिंहो हिंसा हढा यड्डिय० पाउन्भूओ तिव्वग्ग - वचपणं वहाओ मुणिणा पृष्ठ २४ २५ २६ २६ २७ २७ २८ २९ २९ ३० ३० ३१ ३१ ३१ ३२ ३२ ३२ ३२ ३२ ३५ ३५ ३६ ३६ ३७ ३७ ३७ ३८ ३८ ४० ४० पंक्ति २८ २६ 60 १४ ११ ३१ २७ २० ३० ५. २६ ३ १९ २४ ५ २० २५ २६ ३१ ८ २९ ८ १० ९-१० १५ २१ ८ २२ १३ ३० शुद्धम् कुमार ! सम्मत्तं पुरसो । देवयाइपूर्यं ठंभए भवियन्वया० विद्दविजंत भक्खण • दिसिवहु सागरो स हाइ -जीविउ व्व वच्चइ कुण माणीए सविम्हय ० उडण जम्वाइउ पूएउ वासरेसरे विन्नायत्तंतेण मडप्पा वसत्तिरिविि एत्तो एवंविहं कालक्खेवाऽसहत्तणेण सेसो सूरो वि निग्गहेयव्वो अदिस्सीहोउँ -वगं जओ-मन्नंति Page #557 -------------------------------------------------------------------------- ________________ पृष्ठ पंक्ति or ४१ ४२ २२ २६ ११ ४४ و م ة م م ه ه ه ه ه ه س م शुद्धम् दहिव० परिक्खा हवउ पुव्वं व गुरूहिं गुरुणा वुत्तं निवारिजउ निबंधणं हत्थी वि -वेसेणं उजेणीए ४४ शुद्धम् संपओच्छेयं विवेइणो जुत्तं वईहिं जो एव० चूअसाहा. सुवंतो पारद्धे उण निव्वुइ० वम्मह. दोलंदोलण दूअ! देव! महा-सई उक्खाओ २९-३० ० ० ० FKKWAMM ० ० ० ० ८२ . १४ जाया पुरीइ संती, देइ चउत्थं वरं निवो तस्स चिंतइ अभयकुमारो चिहिस्स केचिरं इत्थ ॥ ८२ १८ हस्थिहिंमि आणिओ विवि २१ M २७ १३ o Www G. सिंचंत. वग्घ हरीहिं गुंजतेहिं तंडवियकरं -जालो लिहिया रुयंतीए -खीरपाणा कंजियं दळूण मल्लिनाहे पडलिहिया पविहो w w w w ० ० or mmmsss w w ११ ३ २९ २१ आसरहेहिं कीरइ वम्मिय कुहिण. -कुडीओ अन्ना -जणया. अग्गी साहियव्वो अकंदियं रुयंताई वुत्तंत. बारवई संब भुंजइ. संबाइ० ३१ ६७ २३ एवंविहुजोओ -कंठं भुयंग उग्घाडिज वाहिओ वणि २९ १४ ६८ २२ । ९३ ९ Page #558 -------------------------------------------------------------------------- ________________ my . पंक्ति | पृष्ठ पंक्ति शुद्धम् ११८ ११८ ११९ می २ لم १२० १२१ १२१ 09 Mmm ० ०m. م م س ९ س १२३ १२४ १२५ शुद्धम् जणद्दण. सुह सुरासु रंजिया आलिंगति अदिन्नादाण छिद्दणसी हाहारव बिइयं गमिस्सामि नेमिपासे डझंति करिहिंति सच्चविजा सूस पलबकुच्चो बारस बाहा. -मेसि सुवउ कहिजमाणं पिव जा दीसह दिसा-पुरंधीणं आयन्नियं पडिवजिवि विरइवि अइसओ बाह. सुत्तेसु परित्थीपरम्मुहो जाजीवं ० له ० ० २७ -वमाइ मणुयत्तं जावजीवं ताई एत्तो सत्थीहया अज वि साय अवस्थ -वयणाए -बाहो जम्हा अबलाहिं व जुव्वणत्था माहवीए सुयणु! -रुजओ बी रुयंती चित्ताहिं पत्थणाइ दिह्रो जिणपडिमा कन्नगाओ निरुवमा अस्थाणमंडवे विब्भलो -निवो बाहि अंगाई पिच्छिरीओ सुविणयम्मि चितियं -जाला इत्थीरयणाकल्लाणागिई १२६ १२७ १२८ १२९ १२९ ० ० १३ १०७ १६. १३१ २९ १३१ ३० १०७ १०७ १०८ १०८ १३३ १३५ १८ ૨૪ ११२ ११२ ११३ ur " ११४ ११६ ११६ २६ २३ १७ २४ ० दीवे जसतरुणो -सारंभो १३८ १४० १४१ | १४१ ० Page #559 -------------------------------------------------------------------------- ________________ पंक्ति शुद्धम् -बाह १४२ १४३ पृष्ठ १७७ १७८ १५ २१ २४ सो १४५ १७८ १४७ शुद्धम् आमलाउगे चउव्वीस रयणज्झएणं चिट्ठति अभ्यर्णीभूया. अग्गी चिहा जमवस्स. तयविक्खाए वितह १८० १८१ २६ १४९ १४९ १५० MW ० ० . १८३ १८३ १५२ १५३ १५४ चय ८ जस्सेरिसा जंपियं १८५ १८६ १८६ १८६ १८७ १८७ १५५ १५५ २१ बारे २९ १८७ १५५ १५६ -वहूह जिह्माहितः कमंकवडिया पढंताणं बाणो -महिगिच्च तस्सेव मनु पिव अहोमुही तम्मंत-चित्ता बीय वुत्तंते सत्था हव देहलिं अभिग्गहो गिण्हउ निवेसिओ विडंबंति सोमसिरी खयं गओ निक्खमिउमणो अहमीचंदमहे रइनंद. -सज्झस० -गंठी २२ १२ पियंकरेण तुह्रण ता ओसर दिहि. विरमिस्सइ सिज्झिहिद असोयचंदो अवरण्हे गयवरा. गुरूसु १८८ १८८ १८९ १९० १९४ १५७ १५८ १५९ १६० १६१ १६३ १६४ १६४ १९५२ जाइ १९७ २६ पगुणीकुणइ १९९ पज्जतं १९९ १६७ ९-१२ २५ २६ -ति -जत्ता २०० -गठिं २०० १५-२५ १६९ १८ १७१ १७४ झत्ति अम्ह -पयाराइ बहूओ श्रवणयोराधातु. ० mm गुरूहिं भत्थउ व्व संख० तप्पभिइ तमदहुँ नियसो. २०३ | २०४ Page #560 -------------------------------------------------------------------------- ________________ 0 पृष्ठ पंक्ति शुद्धम् पंक्ति २८ २०७ कुणा सिडिणो لم ० शुद्धम् परिहविजउ पबल. कप्पसंतुत्ती सूरुपगमे चउ० له हढेण ० पृष्ठ २३४ २३८ २४१ २४५ २४६ २४७ २४८ لم ० २१२ २१३ २१५ सूसह चिहउ जमेवंविहं २९ ११ बाहिं W000 M०० ०० 30 ० 09 VM 91 mm २५१ २५१ २५१ ३१ २५३ विभइ करिहामो निवा-गारि० कुणह मा हण मा हण मा हणिहं लंछे कुडुंब० पउमराएहिं वड्या उवाहणाओ वहुए १२ २५६ | २१ २१८ २१९ २१९ २१९ २२० २२१ २२२ २२२ २२३ २२३ २२४ २२४ २२४ २२५ २१ www ०.armmmmm २६ सिरीए बीयजामे रित्तीकाऊण कीरउ तुझुति पडम्मि बाहजीवंती कओ -सामिणो -भुरुकुंडियंगो गरुएहि निय-पुत्तं वंछसे जंबवईए अपच्छासिणो विच्छड्डेण कोडीसहियं -हेजा ३-१८-२० सवं २६३ २६४ २६५ २-६ १२ MM ४ ~ २२५ १८ वहूए वुड्डीए गहिऊण वोलेह गिण्हसु -कंठम्मि गिण्हा उच्छिदं मिहि -मंतिणो न याणीयह सिद्धी २६७ २६८ २७० २७१ २७२ २७३ २७६ २७७ २२६ २२६ २२६ २२७ २२७ २२७ २२७ २२८ २३० २७८ २३ १५ २८४ २८४ २८७ २८९ भुवीव बीओ माहप्पं झाणं च वाहिजति बाह० -पडिकतो २३ घरे अच्छउ विकमाऽसज्झं ३८ २३२ २९२ | Page #561 -------------------------------------------------------------------------- ________________ पृष्ठ २९२ २९३ २९४ २९८ २९९ २९९ २९९ ३०० ३०० ३०० २०१ २०१ ३०२ ३०७ ३०८ ३११ ३११ ३१२ ३१२ ३१५ ३१५ ३१६ ३२१ ३२२ ३२२ ३२६ ३२९ ३३१ ३३४ ३३४ ३३६ ३३७ ३३८ ३४० पंक्ति १६ २९ ३ १२ १४ १७ १८ ४ ८ १८ vv2 ८ २ १० २ १३ २६ २ ४ २३ २५ २२ ३० ८ २८ ८ २५ ९ २६ २७ २७ १९ ३ २२ 4 शुद्धम् वीर जिणे अहावयं मेहलाए उन्नाकड ० - तामरस ० सच्छं सच्छो व्व रोमंचो आगयाण बाह ० जि वियक्खणु सो जि मुवरिवत्ती सिज्झिहिति मुत्तुं धम्मह अन्नाणु -चुय० बज्झसु पुलइउं वह ० दिहं समुदलसद् - कारिण्यः व्यजिज्ञपन् बिभ्रद - मत्थियसनेहो कुवि समसीसिं पररमणि० मुच्यन्तां - विस्फूर्जत् ० प्रत्यगाद् द्रुतम् वामना० पृष्ठ ३४५ ३४६ ३५१ ३५६ ३५६ ३५७ ३५७ ३५७ ३६१ ३६२ ३६७ ३६८ ३६९ ३७३ ३७३ ३७४ ३७७ ३८१ ३८१ ३८२ ३८३ ३८४ २८४ ३८६ ३८७ ३८९ ३९० ३९० ३९१ ३९१ ३९२ ३९२ ३९२ ३९३ पंक्ति २६ २८ २५ ९ १७ ८ १५ २९ १७ २९ २ २६ १७ २० २३ १३ १ १२ १८ २० २९ ५ १३ ५ १९ १४ १० १३ १० २८ १० ११ १३ २९ शुद्धम् महु० सत्थीहूओ बहु-विवो महु० दण्डश्छत्रे ० - दन्वान् चाप्राक्षम् तस्य सोऽब्रवीत् समार्पयत् एत्यंतरे नरिंद० चिहि बाह्० परिणेत्सं - पसईओ देशावकाशिक ० पवणंज एवं मणोरमा । सिट्टिणा अच्छंतु चित्तं गएहिं गहिउं म्हि नवेत्ति पावणो चिय संकडिय कुडुंब इत्तिएणा० निवो पचक्खीभूया दंसे सत्तु सरिउँ Page #562 -------------------------------------------------------------------------- ________________ पृष्ठ पंक्ति ४५७ ३९९ शुद्धम् निच्छि निमित्तं पमुहेहि वियडिमा ४६१ शुद्धम् का समसीसि धुंटिवि प्राकारः कर्तव्या अवतिष्ठति वाञ्छत्ये. शोभं -धोभवना -हिरण्मयः निष्पन्दा० यकैः मुक्तावली नमन्त्सा . नरपतिनि माहात्म्य ० ० ७० Aarww ४६४ Gm ४२२ my m ४७१ ० Ww G० NAGGC " ४७१ ४७२ Vmom १०.००७V ४२९ निवडंत. -ससुरेसु सजीकुणसु किंचि कीरते वहूउ खिविस्सं वह्नि. ठाउं निवेशितो चहुहइ मण ! निल्लक्षण! बहु बुज्झसु सक सो जि मंतीहिं बडुयं बडुयस्स -माणिही -दलण-चक्खुभूओ बिइजउ सो चि वि -छिद्दाई निउगि रुहिरु व्व महुरु चएवि नियंबि ४३० or सयाउलु -दिहि. पजलंतु -त्याख्यामि -शाशनम् कौतु. वेत्रधरै. -पूर्वाद्रि० -धर्मप्रतिबोधः in . ४७४ n ४७६ m ४७७ m . ४७८ ४४ ४४३ ४४३ ० ० ० ० ४४३ ४४८ ४४९ ३१ कियतां त्रुटितपाठानां कल्पनयाऽनुसंधानमेवम् मंडलिय-भड-सेहि पमुहाण ४६५ द्राग् निषीद प्रसीद मे। ४६६ प्रकृष्टतर-वारिभिः॥ केचिदुद्धृतकुन्तायाः | ४७० २६ स्थगिताम्बरम् ॥ १२ . ४६९ Page #563 -------------------------------------------------------------------------- ________________ Page #564 -------------------------------------------------------------------------- ________________ 9. 3- akavya sangraha-Part 0009 "GAEKIVAD'S ORIENTAL SERIES." ALREADY OUT. Rs. a. p. Kavyamimansa by Rajasekhara 2 - 0- 0 Naranaraya nanandhya 1- 4- 0 3. Tarkasa ugraha by 2- 0- 0 Partha parakism Prahide len..! 0- 6- 0 5. Rashtraudharina by Kutoka 1-12-0 6. Lingenusisah a ... 0-8-0 Vasantavia by deasuri 1-80 8. Rupanshattery Vatsaraja ... 2- 4.0 Molinpa ly Yasahpala .10. Hem anadamardana by Jayasinhasari 11. Udas sundarikatha by Soddhala 12. M vidya vidambana by Bhatta vadindra, with commentary Bhuvanasundarasuri ... 13. Prachinagurjarakavyasangraha-Part I. 11. Kumarapalapratibodha y Somaprabhacharya 7- 8- 0 15. Ganakarika by s a th Karavanamahatmya (a on the Past Systems of so tip) ... 1- 4-0 *16. Sangamnakaredat Naida... *17. Panchamfkaha by. Dhanapala (Apabhrusa * 18. Lekiapanchasi IN THE Pres Tattvasangrala of Santarakshita cita co n ilmalasila 2. Parasuramakalpasutra wiC Resitin 1 Paddhati by Unania 3. Nyayapravesa of Disastbommentary by Haribhadrasfiri aud Panjika hy svatieva. 4. Siddhantas staba by Jaganatha (Sanskrit from the Arabie "Almagist," Ptolemy's work on Astronomy). 5. Varahasrant sotras. 6. Samarangerta lay Bhoja (a work on Indian Architecture). IN PREPARATION. 1. A Descriptive Catalogue of the palm-leaf manuscripts in the Bhandar at Jesalmere. 2. A Descriptive Catalogue of all the 658 palm-leaf manuscripts rad important paper mantiscripts in the Phandens at Patan. 3. A Descriptive Catalogue of the manuscripts in the Central Library, Baroda. 4. Abhilashitathachintamani by Somesvaradeve. UNDERTAKEN. 1. Aparajitaprelha (1 wouls on Indian Architecture). 2. Katara (Transiation into Sauiskrit of an Arabic work.) by Naya - nasukhopadhyaya. 3. Sangitaratnavali by Sotaraja pratibara. Mana vakalpasaras with contentary by Jaradgava. Asvalayanabrautasutras with commentary by Devatrata. Apasta mbasrautasutras with commentaries by Dhartaswamin and Kapardi. Bodliayanasra las tres with c entary Bivaswamin. Hiranyakesiyas altas tres i continentais ly Matrdatta. 9. Jaiminiyasra tasutras with commalar sy havatraca. 10. Srautapaddhati, by Talavrintanivasin. 11. Samrat-Siddhanta by Jagannatha. 36 Will be out shortiy. N. B.--The above books can be had from the Central Library, Baroda. For Privale 8 Pesonal use only