________________
प्रताव: ]
परपुरप्रवेशनिषेधे विक्रमादित्यकथानकम्
४३९
उज्जेणि पुरिं पुरसो । [भणिओ कीरेण सो] चहुए बहुअ-दव्वेण मं विक्किणेसु । तव काउं पयो पुरिसो । दिट्ठो गणियाए कीए वि कीरो मणोहरो, मणुस्सभासा - जंपिरो य | विम्हिय-मणाए भणिओ पुरिसो- देसु । पुरिसेण वृत्तं - गिन्ह पंचहि सएहिं । इत्थंतरे आगओ नयरि-सिट्ठि-सुओ, तेण वृत्तं-छहिं सएहिं मे देसु । गणियाए कुत्तो पुरिसो-मम तुमए पुच्वं दिनो त्ति मा इमस्स देसु । पुरिसेण वृत्तं मम इमो मुल्लमहिगं देइ त्ति देमि । एवं कलहंताणि ताणि तलारेण नीयाणि रायउलं । देवया - पणमणत्थं निग्गयाए महादेवीए दिट्ठो कीरो । पुरिसस्स जं मग्गियं मुलं दाऊण मम समप्पेसु एयं । तहेव कयं तलारेण । नीओ निय-निकेयणं कीरो देवीए । अइवल्लहो त्ति निरंतरं तेण कीलए देवी । राय ति मुणइ देवी जइ वि न तं तह वि तम्मि लहइ रहं । दुई ति अमुणियं पि हु पीयं दुद्धं कुणइ तुट्ठि ॥
बटुएण अहं छलिउ त्ति लज्जमाणो सुगो न पयडेइ । रायाणं अप्पाणं इमं खु छेयाण छेयत्तं ॥
विविह- कला -कलावेहिं तुट्ठा देवी पर्यपए कीरं जीवामि तइ जीयंते, मरमाणे पुण मरामि त्ति । कयाइ देवी -संतियाए सेजाए उवरि संचरंती घरको - इला चेडीए लट्ठि- प्पहारेणाऽऽह्या मया य । तस्सरीरे कीर- सरीरं मुत्तूण संकं - तो राया वेगेण गंतुं पविट्टो कहिं पि विवरे । कीरं विवन्नं दडूण विसन्ना देवीमणहरसरीर ! हा! कीर ! कत्थ पत्तो सि ? किं न जंपेसि ? | तुह वयणं असणंती खणं पिठाउं न सक्काऽहं ।
एवं झूरिऊण तीए भणिया मंतिणो — कड्डेह चंदणागरु - कट्ठाई । कीरेण स हमए मरियव्वं ति पडिवन्नं । तन्निव्वाहणत्थं साहिस्सामि जलणं । मुणिय-वृत्तंतो समागओ तत्थ राय - सरीरत्थो बहुओ । पन्नविया तेण विचित्त- जुत्तीहिं देवी । तहा वि न मिल्लए मरण -ग्गहं । देवीए वृत्तं - जइ कीरो जीवइ । बहुएण भणियं - अहं जीवावेमि एयं । तओ, कस्स वि पवेसो न दायव्वोत्ति भणिऊण पाइके, रायसरीराओ संकामिओ अप्पा कीर - सरीरे । रन्ना वि घरकोकिला - सरीरं मुत्तूण अहिट्ठियं निय- सरीरं । भणियं च - अहो ! कयग्धत्तणं बड्डयस्स । देवीए विम्हियाइ विन्नविओ पत्थिवो - किमेयं ? ति । रन्ना निय-वृत्तंतो सव्वो वि निवेइओ तीए ॥ करुणा- परेण रन्ना मुक्को कीरो कयावराहो वि । जं सप्पुरिसा न कुणंति पोरिसं देव-निहए ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org