________________
कुमारपालप्रतिबोधे
[पञ्चम
तो काऊण पसायं पहु ! मह संदेहमेयमवणेसु। किं पर-पुर-प्पवेसो एसो संभवइ नो व त्ति ॥ ता रन्ना वज़रियं असंभवो एस पर-पुर-पवेसो। जं पुच्छिएण पुव्वं मुणिवणा मज्झ कहियमिणं ॥ जो जेण सरीरेणं जाओ पुव्व-भव-कम्म-जणिएण। सो आउए अपुन्ने कह विन तं मेल्डिं लहइ ॥ बच्चइ चउदस-पुव्वी महाविदेहम्मि केवलि-समीवे । आहारग-देहेणं कयाइ संदेह-विगमत्थं ॥ जं सव्वहा अमुत्तुं सदेहमंतो मुहत्तमज्झम्मि। . तं पर-पुर-प्पवेसो असंभवं तो वि विक्खाओ॥
इति परपुरप्रवेशनिषेधे विक्रमादित्यकथानकम् । जं च पर-देह-संकम-सरिच्छमच्छरियमित्थ सं[भ]वइ । विज्ञा-पभाव-विहियं तं सुणह कहेमि गुरु-कहियं ॥ चेयणमचेयणं वा वत्थु विजा-बलेण चालेइ ।
विजा-सिडो पुरिसो आयरिया अज-खउड व्व। तं जहा
इह जंबुदीव-भरहे भरुयच्छं नाम पट्टणं अस्थि । लोया पोया य गुणोह-पवर-गुरु-सिय-वडा जत्थ ॥ कइया वि अज-खउडा विहरंता तत्थ आगया गुरुणो। ते विजा-सिद्धा देवयाउ वहति ताण वसे ॥ ताणऽत्थि भाइणेजो सीसो बालो अईव मेहावी। सो विज कन्नाहेडएण गिण्हेइ गुरु-पासे ॥ विजा-सिद्धो जाओ सो विजा-सिद्ध-गुरु-पभावेण । तं भरुयच्छे ठवि साहु-समेयं गया गुरुणो ॥ गुडसत्थं नाम पुरं जं तत्थ पुरा गुडस्स पिंडेहिं । भग्गं परबलमेयं तो गुडसत्थं ति विक्खायं ॥ नाग-रमणीइ वेणी गहिया विवरम्मि पविसि जेण । सो वेणि-वच्छराउ त्ति पायडो तत्थ अत्थि निवो॥ तह आसि गरुय-गव्वो तत्थ परिव्वायगो महावाई।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org