________________
कुमारपालप्रतिबोधे
भवणाई सविलाई ससि - जुण्हा दोसिणी जत्थ ॥ तत्थ विकमाइच्चो राया ।
कुंकुम-विमुहो जाओ जस्स पयावेण पिंजरो लोओ । तह सिय- जस-पसरेणं अलंकिओ कुसुम-निरविक्खो ॥ सो विक्कमकंत-सयल - नरिंदो सुवन्न - पुरिस- सिद्धि-सुत्थीकय ऽत्थि-विंदो सयल - कला - पत्त - पगरिसो विविह- दिव्व-सत्ति-जणिय-ज - जणु-करिसो कयाइ चिंतिडं पवत्तो । मज्झ सेन्नाई पि इक्कं पर-पुर - प्पवेसं जाणंति, अहं पुण दुइजं तं जाणिउमिच्छामि । तज्जाणणत्थं रज्जं सुत्थं काऊण बड्डय - बीओ पयट्टो पुहविं भमि, पत्तो पट्टाणं । दिट्ठो तत्थ पर-पुर- प्पवेस - सिद्धो पुरिसो । आदत्तो तं सेविउं राया । भणिओ सिद्वेण - भो ! को तुमं किमत्थं वा मं सेवसि ? | कहिओ रन्ना निय-वृत्तंतो । सिद्वेण वृत्तं - जुग्गो त्ति तुमं सिक्ख, बड्डुओ पुण न तारिसोत्ति चिट्ठउ ।
४३८
जओ
होइ अणत्थफलं चिय कयं कुपत्ते परेण सुकयं पि । परिणमइ विसत्तेणं दिनं दुद्धं पि सप्पस्स ॥
रन्ना वृत्तं - सहायउ त्ति कहं वंचेमि । एवं होउ त्ति भणिऊण सिडेण दो वि सिक्खविया पर-पुर - प्पवेसं । सिद्धमापुच्छिऊण राया सबडुओ नियत्तो, प तो निय-नयर बाहिं । तत्थ तम्मि दिने पट्टहत्थी विवन्नो, दिट्ठो रन्ना, भणिओ बडुओ - परिक्खेमि पर पुर - प्पवेस - सत्तिं । बहुएण वृत्तं - जहाऽभिरुइयं करेउ देवो । तओ राया कत्थवि मढे निय- देहस्स रक्खगं ठविऊण बहुयं निय- देहाउ निग्गंतॄण पविट्ठो सयं हत्थि - देहं । उट्ठिऊण पयट्टो पट्ट- हत्थी वियरिडं । कवड-बडुएण रन्नो देहं पविसिऊण जाणावियं मंतीणं जहा राया आगओ । तेहिं गरुय-रिद्धिओ पवेसिओ सो नयरे । करेइ रज्जं मंती हिं समं, रमइ अंतेउरेणं । एसो राय सरिसो वि सरीरेणं चरिएहिं अन्नारिसो व्व पडिहाइ ति चिंतंति ते सव्वे । राया वि हस्थि- देहत्थो निय- सरीर-पविहं दट्ठूण बडुयं 'अहो सिडवणं सच्चं 'ति चिंतंतो मुत्तूण नयरं गओ अडविं । तत्थ भमंतेण तेण दिट्ठो पुरिसो रुक्खगए कीरे सरप्पओगेण विणासंतो, विवन्न- जच्च-कीर सरीरे पविसिऊण गयणत्थेण रन्ना भणिओ पुरिसो - भो ! जइ मह वयणं करेसि ता तुमं रिद्धं करेमि । तेण वृत्तं-जं तुमं भणसि तं करेमि । कीरेण वृत्तं-घित्तूण मं वच्च नयरं । पुरिसेण भणियं एवं करिस्सं । तओ आगओ सुगो पुरिस-कर-यले । गओ
Jain Education International
[ पञ्चमः
For Private & Personal Use Only
www.jainelibrary.org