SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ प्रस्ताव: ] मूलदेवकथानकम् | भो किमेत्थ खूणं ? । तेण भणियं - वंसो असुद्धो, सगन्भा य तंती, अप्प वीणं दंसेमि । समप्पिया वीणा मूलदेवस्स । कड्डिओ तेण वंसाओ कक्करो, तंतीए वालो समारइऊण वाइया वीणा, कया परवस-भणा स- परियणा देवदत्ता । चिंतियं तीए - अहो पच्छन्न-रूवो विस्सकम्मा, एसो विसजिओ वीणा - वायगो । आगया भोयण - वेला । भणियं देवदत्ताए - - वाहरह अंगमद्दयं, जेण दो वि अम्हे मज्जामो । मूलदेवेण भणियं- -अणुमन्नह अहं चेव करेमि तुम्ह अभंगणं । तीए भणियं किमेयं पि जाणसि । सो भगइन जाणामि सम्मं, परं ठिओ जाणग-सयासे । आणीयं चंपग तेल्लं । आढत्तो सो अब्भंगिडं । विम्हिय-मणाए चिंतितमेघाए अहो असमाणं विन्नाणं, अहो कय-मणुकरिसो कर-कमल-फरिसो, ता होयव्वं इमिणा केणावि पच्छन्न-रूवेण सिद्ध-पुरिसेणं । तओ पणय - पत्थणापुव्वं पर्यपिओ सो-भो महासत्त ! गुणेहिं विन्नाओ भए तुमं उत्तमपुरिसो ति । जम्हा - अभिहाणभणतो वि होइ पयडो गुणेहिं सप्पुरिसो ॥ छन्नो वि चंदण-दुमो किं न कहिजइ परिमलेणं । ता सेहि अत्ताणयं, उक्कंठियं तुह दंसणस्स मे हिययं । एवं निब्बंधे कए ईसि हसिऊण अवणीया मुहाओ मूलदेवेण गुलिया । जाओ सहावत्थो एसो । मयणं व मणहर-रूव-लावन्न तारुन पुन्न- देहं तं दद्दूण विम्हिय-मुहीए महा-पसाओ त्ति भणिय तीए अन्भंगिओ सहत्थेहिं । तो कयं मज्जणं दोहिं पि । परिहाविओ सो देवसाई । तेण समं जिमिया महा-विभूईए सा । कया कलावियार-गुट्ठी इमेहिं । भणिओ सो तीए - महाभाग ! तुमं विना न अन्नेणं रंजियं मे मणं, तो सचमेयं, नयणेहिं को न दीसइ केण समाणं न हुंति उल्लावा । जं पुण हियां जणेइ तं माणुस विरलं | ता निश्चमेव मे गिहागमणेण अणुग्गहो कायव्वो । मूलदेवेण भणियंगुणरागिण ! अन्न-देसिएस निडणेसु य अम्हारिसेतु न रेहए सिणेहो । तीए भणियं - विदेसं गया वि गुणिणो गच्छंति गोरवं । जओ Jain Education International जलहि-विसंघट्टिएण वि निवसिज्जइ हरसिरम्मि चंदेण । जत्थ गया तत्थ गया गुणिणो सीसेण वुज्झति ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy