SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ १० कुमारपालप्रतिबोधे [प्रथमः तहा निद्धणत्तं न सिणेहस्स अनिमित्तं । जओ रन्नाओ तणं रन्नाओ पाणियं रन्नओ सयं गहणं । तहवि मयाण मईण य आमरणं ताइँ पेम्माई ॥ ता पडिवज मे पत्थणं । पडिवन्नं तेण । जाओ तेसिं नेह-निभरो संजोगो । अन्नया रायपुरओ पणच्चिया देवदत्ता, वाइओ मूलदेवेण पडहो, तुट्टेण रम्ना दिन्नो तीए वरो । नासीकओ तीए । जूय-व्क्सण-पसत्तो निचं सो निवसणं पि हारेइ । अह तीए साणुणयं कोमल-वयणेहि बजरिओ॥ नीसेस-दोस-भवणं जूय-पसंगो समग्ग-गुण-निहिणो । तुह नाह. ! कलंको चिय चंदस्स व हरिण-संबंधो ॥ ता सव्वहा परिचय इमं । अइरसेण न सक्कए मूलदेवो परिहरिउं । अत्थि य तत्थ सत्थवाहो अयलनामो । सो देवदत्ताए गाढानुरत्तो देह जं मग्गियं । यहइ मूलदेवोवरि पओसं, मग्गए छिद्दाणि । तस्स संकाए अवसरं विणा मूलदेवो न गच्छइ तीए घरं । भणिया य देवदत्ता अक्काए । पुत्ति ! परिचय मूलदेवं, किं अणेण निडणेणं । अयलो पुण महाधणो देइ मणोरहाइरित्तं वित्तं । ता तत्थेव रमसु सव्वप्पणा । न एकमि कोसे विसंति दुन्नि खग्गा, नय अलोणियं सिलं को वि चद्देइ, ता मुंच जुयारमेयं । तीए भणियंनाहं अंब ! एगंतेण धणाणुरागिणी, किंतु गुणाणुरागिणी । अकाए भणियंकेरिसा तस्स जूयारस्स गुणा ? । तीए भणियं-अम्ब ! केवल-गुणमओ सो । जओ दक्खो दक्खिन्न-निही सूरो चाई पियंवओ धीरो। नीसेस-कला-निउण त्ति मूलदेवं न मिल्हिस्सं ॥ तओ अक्का अणेगेहिं दिटुंतेहिं पडिबोहेउं पवत्ता । अप्पेइ नींब-खण्डं सा तीए मग्गियंमि सिरि-खंडे । उच्छंमि सरं सरयंमि बारि मल्लंमि निम्मल्लं ॥ किमिमं ति देवदत्ताइ चोइया तं पयंपए अक्का । नणु जारिसओ जक्खो बली वि किर तारिसो तस्स ॥ किं मूलदेवमधणं न चयसि किं नाचलं धणसमिद्धं । रमसि निबिडाणुराया जइ मुणसि गुणागुण-विसेसं ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy