________________
४०१
प्रस्तावः ]
कोपविषये सिंहव्याघ्र-कथा । कुमर-सयणाण गयणाउ आगो तत्थ चारण-स्समणो। तेण भणियं किमेवं कुणह कुमारा पुण वि कलहं ! ॥ सूइय-भुयंग-कुंजर-कुरंग-गंडय-तवस्सिणो तुब्भे । पुव्वं कलहं काउं कोवंधा मरणमणुपन्ना ॥ तं सोऊण कुमरा सुमरिय-पुव्वाणुभूय-कोव-फला। मुत्तूण जुद्ध-बुद्धिं पणया मुणिणो निसन्नस्स ॥ रन्ना वि मुणिं नमिउं भणिओ तुमए कओ मह पसाओ। जं पढियं किं पि इमे कुमरा मिल्लाविया समरं ॥ ता कह किं तं पढियं, भणइ मुणी पुव्व-जम्म-कोव-फलं । कुमराण मए कहियं तुमं पि तं सुणसु नर-नाह !॥ सूरपुरे नयरे नर-वइस्स दो सूइया इमे आसि । एक्को तत्थ मयहरो बीओ मयहर-पयं महइ ॥ अहमयहरो निवेणं भणिओ भो! तुज्झ कित्तिया सत्ती!। सो भणइ सूइ-रंधे खिवामि तिमिरे वि तंतुमहं ॥ बीओ[य भणइ अहं तु सूई उल्लालिऊण मिल्लेमि । जह हिट्ठा-ठविए दोरयम्मि सयमेव पविसेइ ॥ तो निय-निय-विन्नाणं निवस्स दोहिं पि दंसियं तेहिं । बीयस्स मयहरत्तं तुट्टेण निवेण तो दिन्नं ॥ एक्कस्स पयस्स कए कयाइ कुद्धा परुप्परं दो वि। कलहं काऊण मया जाया मलयाचले सप्पा ॥ संपत्ता पोढत्तं मिलिया चंदण-दुमे इमे दो वि। अन्नोऽन्न-दसणेणं कुविय-मणा दिन्न-फण-घाया॥ कलहायंता दड्ढा वग्गिणा कुंजरा समुप्पन्ना। एक्क-करिणी-निमित्तं कलहं काउं मया दो वि॥ जाया मरुम्मि हरिणा जुद्धता दो वि एक्क-हरिणि-कए। वाहेण हया जुगवं उप्पन्ना गंडया मिलिया ॥ ते एक-पलूल-कए कलहंता कद्दमे मया पडिउं । होऊण नरा जाया एक्कस्स तवस्सिणो सीसा ॥ कालेण गुरुम्मि मए कलहं दो वि एक-मढ-कज्जे। अन्नो-ऽन्न-पहार-कया महीड़ पडिया मए दिहा॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org