SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रतिबोधे एवं सोउं विम्हिय-मणेण रन्ना पयंपियं एवं । पेच्छह अहो ! अणप्पं माहष्पं देव पूजाए | एत्थ वि भवंमि जाओ रायाऽहं वीयराय-पूयाए । देवी पुण परलोए संपत्ता रज्ज-सुक्खमिमा ॥ एत्थंतरंमि देवस्स वंदणत्थं समागओ तत्थ धम्मो व्व मुत्तिमंतो मुणिचंदो नाम आयरिओ । तं पणमिऊण राया सपरियरो तस्स देसणं सुणइ | देव गुरु-पडणेण froहेड सम्मन्तं । जिणधम्म-परो गभिऊण जीवियं अह समाहिणा मरिउं । पत्तो सम्म मोक्खं च देवपालो पिया - सहिओ ॥ इति देवपूजायां देवपालदृष्टान्तम् । १२२ जइ वि गय-राय-दोसो त्ति वंदणे निंदणे य समरूवो । तह वि जिणिदो चिंतामणि व्व भिन्नं फलं देइ ॥ जिणचंद वंदना लहंती जीवा समीहियं सुक्खं । निंदता पुण पावंति दुहभरं सोम-भीम व्व ॥ रन्ना भणियं - मुणिनाह ! के इमे सोम-भीम-नामाणो । गुरुणा भणियं - नरवर ! सुणसु तुमं सावहाण-मणो || अस्थि जंबुद्दीवे भारहखेत्तस्स मज्झिमे खंडे | धरणि- रमणी - मणि- कुंडलं व मणिमंदिरं नयरं ॥ मणिमय-पासाय- पहाहिं खंडिए तिमिर - मंडले जत्थ । संचारो रयणीसुं पि दुकरो तकराईणं ॥ पुर-परिह- दीह - वाहो नरनाहो तत्थ मणिरहो नाम । रमणीण मत्थय- मणी मणिमाला से महादेवी ॥ सोमो भीमो य दुवे वसंति कुल-पुत्तया तर्हि नयरे । तस्थ पढमो विणीओ थेव कसाओ सहावेण ॥ ari faaiओ दुन्नि वि पर पेसणेण जीवंति । अन्न- दिणे रमणिजं इमेहि जिणमंदिरं दिहं || सोमेण जंपियं-भाय! भीम! सुकयं कयं न पुव्व-भवे । अम्हेहि तेण एवं परपेसत्तेण जीवामो ॥ Jain Education International [ द्वितीय For Private & Personal Use Only www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy