SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ १९७ प्रस्तावः] ___ दाने कुरुचन्द्रकथानकम् । नमिउं जिणं सठाणे ठाऊण सुणंति धम्म-कहं ॥ अपारे संसारे कथमपि समासाद्य नृभवं न धर्म यः कुर्याद्विषयसुखतृष्णातरलितः। बुडन् पारावारे प्रवरमपहाय प्रवहणं स मुख्यो मूर्खाणामुपलमुपलब्धुं प्रयतते ॥ तं सोउं संविग्गो केसे उप्पाडिऊण सयमेव । गिण्हेइ सालिभद्दो दिक्खं सह अट्ठ-भज्जाइं ॥ अह वेरग्ग-पवन्नो धन्नो भन्जाओ जंपए एवं । वेत्तुं चारित्त-भरं करेमि मणुयत्तणं सहलं ॥ तो सोमसिरी जंपइ पिय ! परिहासो मए कओ एसो। जइ दुक्करा न दिक्खा तुमं पिता किं न कुणसि इमं ॥ सचमिणं मन्नतो तुमं तु घेत्तुं समीहसे दिक्खं । परिहासे वि कए किं जुज्जइ निव्वक्करं काउं ॥ धन्नो जंपइ न पिए! दिक्खं गिण्हामि तुज्झ वयणेहिं । किंतु पहु-देसणाए भवस्स एवं मए नायं ॥ तत्तो पलीवणाओ व निक्खमिउ मणो करेमि पव्वजं । भजाहिं तिहिं वि भणियं जइ एवं तुज्झ निब्बंधो॥ अम्हे वि तं करेमो, तो धन्नो सह तिहिं पि भज्जाहिं । गिण्हइ दिक्खं दुन्नि वि पदंति थेरंतिए सुत्तं ॥ अजाए चंदणाए दुण्हवि भजाओ अप्पए भयवं । अन्भत्थ-दुविह-सिक्खाओ ताओ साहंति सिद्धि-पहं ॥ कय-तिव्व-तवा सुइरं पजंते विहिय-अणसणा मरिउं । मुणि-सालिभद्द-धन्ना सव्वढे सुरवरा जाया ॥ इति दाने धन्य-कथानकम् । साहारणत्थ-दाणे बहूण साहारणं फलं होइ । तत्य वि कुरुचंदस्स व उत्तम-फल-साहगो भावो ॥ तं जहाइह जंबुदीव-भरहे नयरं नामेण गयपुरं अस्थि । गय-संगयं पि अगयं केण वि अहयं पिजं सुहयं ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy