________________
२८४
कुमारपालप्रतिबोधे
तह तुह अहं पिभिच्चो तुमं पहू मज्झ मज्झ दोसेण । छिप्पसि तुमं पि भयवं ! ता उवसंहर इमं कोवं ॥ एवं खामिजंतो सो तइलोक्केण वज्जिडं कोवं । जाओ सहज - सरीरो वेला - मुक्को समुद्दो व्व ॥ इय काउं जिण पवयण- पहावणं गुरु-समीव-कय- सुद्धी । तिव्व-तव- खविय कम्मो विण्हुकुमारो गओ मोक्खं ॥ इति लब्धिप्रकटने विष्णुकुमार कथा ।
एवं तव माहाप्पं मुणिऊण तवो नरिंद ! कायव्वो । सो बज्झो छ- =भेओ अग्भितरओ य छ- भेओ ॥ तं जहा
अणसणमूणोयरिया वित्ती- संखेवणं रस-चाओ । काय - किलेसो संलीणया य बज्झो तवो होइ ॥ पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ । झाणं उस्सगो विय अभितरओ तवो होइ ॥ रन्ना भणियं अट्ठमि - चउद्दसी - पमुह-पव्व दियहेसु । जिण-कल्ला - तिहीसु य सत्तीइ तवं करिस्सामि ॥ एवं बारस-भेयं तव धम्मं अक्खिउं गुरू भणइ । बारसविहं नराहिव ! सुण संपइ भावणा- धम्मं ॥ सुह- भावणा- परिगओ जीव दयं पालिडं खमइ जीवो सो असुह- भावणाए गहिओ पावं न किं कुणइ ॥ झं बिंति जहित्य सत्य-पढणं अत्थावबोहं विणा
सोहग्गेण विणा मडप्प करणं दाणं विणा संभमं । सम्भावेण विणा पुरंधि-रमणं नेहं विणा भोअणं
एवं धम्म- समुजमं पि विबुहा ! सुद्धं विणा भावणं ॥ सत्तम - नरय-निमित्तं कम्मं बद्धं पसन्नचंदेण । असुहाइ भावणाए सुहाइ पुण केवलं पत्तं । तं जहा
अस्थित्थ पोयणपुरं रमणीहि विभूसियं पि सवत्तो ॥ जं नरमणीहिं रेहइ तत्थ निवो सोमचंदोत्ति ।
Jain Education International
For Private & Personal Use Only
[ तृतीयः
www.jainelibrary.org