________________
प्रस्तावः
दशार्णभद्र-कथा । गजस्य नमतो मग्ने तस्मिन्नग्रपदे यतः। गजाग्रपदकः ख्यातः स दशार्णगिरिस्ततः ॥ दृष्ट्वा दशार्णभद्रस्तं स्वःपते ऋद्धिमद्भुताम् । दध्यौ हा ! ऋद्धिरिन्द्रार्द्धलक्षांशेनापि नास्ति मे ॥ तत्कूपभेकतुल्योहमृद्धिगर्व मुधा व्यधाम् । इयं हि मत्तवामाक्षी लोचना बत चंचला ॥ अनेकलेशसाध्यासौ मुखमात्रसुखावहा । खलमानुषमैत्रीव परिणामेऽतिदारुणा ॥ धिगृद्धिं गृद्धिमन्तोऽस्यां यजीवा यान्ति दुर्गतिम् । यत्कर्णत्रोटनायालं सुवर्णेनापि तेन किम् ॥ इत्यालोच्य परित्यज्य राज्यं तृणमिव क्षणात् । दीक्षा दशार्णभद्रेण जगृहे जिनसन्निधौ ॥ नत्वा शक्रस्तमाचष्टे धन्योऽसि ध्रु वचो कृथाः। अहं हि महतीमृद्धिं त्वां जिगीषुरदर्शयम् ॥ त्वं तु सर्व परित्यज्य श्रीवीरं वन्दसे यथा । सा व्रतर्द्धिः कुतो मेऽस्ति ततो मां जितवानसि ॥ इति विषयविरक्तचित्तवृत्ति
विरचितवीरजिनोपदिष्टकृत्यः । दशविधयतिधर्मकर्मवान् सनभजत धन्यदशां दशार्णभद्रः ॥
इति दशार्णभद्रकथा ।
एवं कुर्वन्नहोरात्रकृत्यानि परमार्हतः । कुमारपालदेवोऽयं राज्यं पालयति क्षितौ ॥ नृपस्य जीवाभयदानडिण्डिमैमहीतले नृत्यति कीर्तिनर्तकी ।
....................................... ॥ युतासवादीनि नृणां निषेधा
दिहैव सप्तव्यसनानि भूपः। दुष्कर्मतो दुर्गतिसंभवानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org