SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रतिबोधे परत्र तेषां त्वमितानि तानि ॥ पदे पदे भूमिभुजा निवेशितै जिनालयैः काश्चनदण्डमण्डितः । निवारिता वेत्रधरीरिवोद्धतैः स्फुरन्ति कुत्रापि न केऽप्युपद्रवाः ॥ स्तुमस्त्रिसन्ध्यं प्रभुहेमसूरे रनन्यतुल्यामुपदेशशक्तिम् । अतीन्द्रियज्ञानविवर्जितोऽपि ___ यः क्षोणिर्तुयंधित प्रबोधम् ॥ सत्वानुकम्पा न महीभुजां स्या दित्येष क्लुप्तो वितथ: प्रवादः । जिनेन्द्रधर्म प्रतिपद्य येन ___ श्लाध्यः स केषां न कुमारपालः ॥ विचित्रवृत्तान्तसमेतमेतयो_ श्चरित्रमुत्कीर्तयितुं क्षमेत कः। तथापि तस्येव"........"तार्थिना __ समुहृतो बिन्दुरिवाम्बुधेर्मया ॥ इति सोमप्रभकथिते कुमारनृपहेमचन्द्रसम्बछे । जिनधर्मप्रतिबोधे प्रस्तावः पञ्चमः प्रोक्तः ॥ इत्याचार्य श्रीसोमप्रभविरचिते कुमारपालपतिबोधे पञ्चमः प्रस्तावः। - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy