SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ प्रस्तावः] कुमारपालस्य रथयात्रा-वर्णनम् । ठाइ पवंचिय-धय-तंडवम्मि पड-मंडवम्मि रहो ॥ तत्थ पहाए राया रह-जिण-पडिमाइ विरइउं पूयं । चउविह-संघ-समक्खं सयमेवारत्तियं कुणइ ॥ तत्तो नयरम्मि रहो परिसक्का कुंजरेहिं जुत्तेहिं । ठाणे ठाणे पड-मंडवेसु विउलेसु चिटुंतो॥ किश्व प्रेजन्मण्डपमुल्लसदूध्वजपर्ट नृत्यद्वधूमण्डलं चञ्चन्मञ्चमुदञ्चदुच्चकदलीस्तम्भं स्फुरत्तोरणम् । विष्वग्जैनरथोत्सवे पुरमिदं व्यालोकितुं कौतुका ल्लोका नेत्रसहस्रनिर्मितिकृते चक्रुर्विधेः प्रार्थनाम् ॥ एवं अट्ठ-दिणाई रह-जत्तं जणिय-जण-चमकारं । कुणइ जहा कुमर-निवो तहेव आसोय-मासे वि ॥ जंपइ निय-मंडलिए एवं तुब्भे वि कुणह जिणधम्मं । ते निय-निय-नयरेसुं कुमर-विहारे करावंति ॥ विरयंति वित्थरेणं जिण-रह-जत्तं कुणंति मुणि-भत्तिं । तत्तो समग्गमेयं जिणधम्म-मयं जयं जायं ॥ अन्न-दिणम्मि मुणिंदो कुमर-विहारे कुमारवालस्स । चउ-विह-संघ-समेओ चिट्ठइ धम्मं पयासंतो।। बहु-विह-देसेहिंतो धणवंतो तत्थ आगओ लोओ। पहसुय-कणय-विभूसणेहिं काऊण जिणपूयं ॥ कणय-कमलेहिं गुरुणो चलण-जुयं अचिऊण पणमेइ । तत्तो कयंजलि-उडो नरवइणो कुणइ पणिवायं ॥ तो पत्थिवेण भणियं-किमत्थमेत्थागओ इमो लोओ ?। एक्केण सावएणं भणियमिणं सुण महाराय ! ॥ पूर्व वीरजिनेश्वरेऽपि भगवत्याख्याति धर्म स्वयं प्रज्ञावत्यभयेऽपि मन्त्रिणि न यां कर्तुं क्षमः श्रेणिकः । अक्लेशेन कुमारपालनृपतिस्तां जीवरक्षा व्यधा ल्लब्ध्वा यस्य वचःसुधां स परमः श्रीहेमचन्द्रो गुरुः ॥ तत्पादाम्बुजपांशुभिः प्रथयितुं शुद्धिं परामात्मनस्तद्वक्त्रेन्दुविलोकनेन सफलीकतुं निजे लोचने । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy