SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ १७६ कुमारपालप्रतिबोधे तद्वाक्यामृतपानतः श्रवणयो राधातुमत्युत्सवं भक्त्युत्कर्षकुतूहलाकुलमना लोकोऽयमन्त्रागतः ॥ ता नरनाह ! कयत्था अम्हे, अम्हाण जीवियं सहलं । जहिं नमिओ मुणिंदो पच्चक्खो गोयमो व्व इमो ॥ जिणधम्मे पडिवत्ती दूसम-समए असंभवा तुज्झ । देसंतर - ट्टिएहिं सोउं दिट्ठा य पञ्चक्खं ॥ ive वचसामो सुरट्ठ- देसम्म तित्थ - नमणत्थं । अन्न- समयम्मि होही मग्गेसु किमेरिसं सुत्थं ? ॥ रन्ना भणियं - भयवं ! सुरट्ठ-विसयम्मि अस्थि किं तित्थं ? | तो गुरुणा वागरि - पत्थिव ! दो तत्थ तित्थाई ॥ जत्थ सिरि-उसभसेणो पढम-जिणिदस्स गणहरो पढमो । सिद्धिं गओ तमेकं सत्तुंजय पव्वओ तित्थं ॥ बीयं तु उज्जयंतो नेमिजिणिंदस्स जंमि जायाई । कल्लाणाई निक्खमण नाण- निव्वाण-गमणाई ॥ रन्ना भणियं -- भयवं ! अहं पि तित्थाण ताण नमणत्थं । वच्चिस्सामि अवस्सं, गुरुणा भणियं इमं जुत्तं ॥ जं तित्थ-वंदणेणं सम्मत्त थिरत्तमत्तणो होइ । तप्पूयणेण जायइ अथिरस्स धणस्स सहलत्तं ॥ अन्नेसिं पि जणाणं सडा-बुड्ढी कया हवइ बाढं । सेवंति परे विधुवं उत्तम जण- - सेवियं मग्गं ॥ इय गुरु-वयणं सोउं राया पसरिय- अतुच्छ - उच्छाहो । सम्माणि विसज्जइ दे संतर - संतियं लोयं ॥ सोहण - दिणे सयं पुण चलिओ चउरंग-सेन्न- परियरिओ । चउ-विह-संघ-जुएणं गुरुणा सह हेमचंदेण ॥ ठाणे ठाणे पसुएहिं पूयं जिणाण सो कुणइ । किं तत्थ होइ थेवं जत्थ सयं कारओ राया ॥ तत्तो कमेण रेवय-पव्वय- हिट्ठे ठियस्स नयरस्स । गिरिनयरस्सासन्ने गंतुं आवासिओ राया ॥ तत्थ नरिंदेण दसार-मंडवो भुवण-मंडणो दिट्ठो । तह अक्खाडय - सहिओ आवासो उग्गसेणस्स ॥ Jain Education International [ द्वितीय: For Private & Personal Use Only www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy