________________
मद्यपाने द्वारिकादहनकथा |
कण्हेण पुणो भणिओ - गच्छसु सिग्धं तुमं महाभाग ! | बलदेवस्स ममोवरि गरुयं मुणसि चिय सिणेहं ॥ सो मह तहा - विगमत्थमुदयमन्नेसिं गओ अडविं । इह पत्तो मं दहुं मरणावत्थं तुमं हणिही ॥
तो तेहिं चैव परहिं गच्छंतो पायतल-गयं बाणं । उद्धरिडं हियय-मणि गहिउं च गओ जरकुमारो ||
तओ को पहार - पीडा - परव्वसो नमोक्कारं काउमारद्धो-नमो परमपूयारिहाणं अरहंताणं । नमो सासय- सुह-समिद्धाणं सिद्धाणं । नमो पंच-विहायार- पराणं आयरियाणं । नमो सज्झाय-ज्झाण-श्याणं उवज्झायाणं । नमो मोक्ख-साहण-सहायाणं साहूणं । नमो मम धम्मगुरुणो नेमिनाहस्स । तओ तण-सत्थरं रइऊण पड- पच्छाइय- सरीरो वीर-सयणिजमुवगओ विचितिउमारडो
प्रस्ताव: ]
धन्ना कुमरा पज्जुन्न-संब- अनिरुद्ध- सारण-प्पमुहा । अन्ने वि जायव-जणा तह रुप्पिणी- पमुह - देवीओ ॥ परिचत्त सव्व-संगा सामि-समीवंमि जे पवन्न-वया । अकय-तवच्चरणोऽहं तु पावकम्मो मरामि त्ति ॥ पज्जंते दीवायण-संभरणुप्पन्न - रोद्द-ज्झाण- परो । सो वरिस - सहस्साऊ मरिऊण गओ तइय- पुढविं ॥ बलदेवो वि जवेणं गहिय-जलो नलिणि-पत्त-पुडएण | विवरीय - सउण - संकिय-चित्तो कण्हंतियं पत्तो ॥ सुत्तो इमो ति मुत्तूण सो जलं चिंतए सुवओ ताव । एसो जणद्दणो जग्गियस्स दाहं इमस्स जलं ॥
नेह - निब्भर - मणो मयं पि तं न याणइ । तओ कंचि कालं पडिवालिडं बलदेवो नियच्छइ कसिणमच्छियाहिं संच्छन्नं कण्हं । तओ भीओ हली मुहाओ वत्थं अवणेइ जाव हा ! मउत्ति मुच्छाए पडिओ धरणीयले । पच्चागय-चेयपेण मुक्का सीनाओ तहा जहा सावयाकुलं काणणं कंपिउमादत्तं । भणिउं चाढतो हली- जेण मे एस भाया पाण-वल्लहो पुहईए एक- वीरो निग्घिणेण दुरप्पणा विणिवाइओ सो जइ सच्चं सुहडो तो मे देउ दंसणं । कहं वा सुत्ते पत्ते वाउले वा पहरिज्जइ । ता नूणं सो पुरिसाहमो । एवमुच्चसद्देण भणतो समंतओ वर्ण हिंडिऊण पुणो गोविंद पासमागओ बलो । रोविउमारद्धो य
Jain Education International
१०१
For Private & Personal Use Only
www.jainelibrary.org