________________
प्रस्तावः ]
देशावकासिकवते पवनंजय-कथा । एयम्मि जइ पउस्ससि ता होसि कयग्घ-सेहरओ॥ इय तत्त-भावणाए वेयण-विहुरो वि अचल-सम-भावो। मुत्तूण पूइ-गेहं सागरचंदो गओ सग्गं ॥ सो तत्थ तियस-सुंदरि-संदोहाणंद-यारि-मुह-चंदो। सुह-सागरा-ऽवगाढो सागर-संखं गमइ कालं ॥
इति सामायिकव्रते सागरचन्द्रकथा ॥ जं पुव्व-गहिय-सयल-व्वयाण संखेव-करणमणुदियहं । देसावगासियं तं भणंति सिंक्खावयं बीयं ॥ जीवो पमाय-बहलो पमाय-परिवजणे हवइ धम्मो । ता कीरइ पइदियहं संखेवस्साऽवि संखेवो ॥ सच्छंद-पयाराइं जहा अणत्थे पडंति डिभाई। अनिजंतिय-वावारा जीवा निवडंति तह निरए ॥ तेणाऽवाय-परंपर-विसम-विस-प्पसर-संभण-निमित्तं । निद्दिडं रक्खा-कंडयं व सिक्खावयं एयं ॥ अणुवित्तीए वि हु ओसहं व जो कुणइ वयमिणं मणुओ। पवणंजउ व्व पावइ सो इह लोए वि कल्लागं ॥ इत्थेव जंबुदीवे भरहम्मि वराड-विसय-अवयंसं । कय-सयल-जणा-ऽऽणदं नंदिउरं नाम वर-नयरं ॥ तत्थाऽऽसि विजयसेणो राया रिउ-मद्द-निदलण-दक्खो। समयगलं भवणं चिय न उण मणं जस्स कइया वि ।। तत्थेव आसि जिणधम्म-निच्चलो निच्च-लोय-गोरव्वो। गणणाऽइकंत-धणो धणउ व्व धणंजओ सिट्ठी॥ सयल-घरकज-सज्जा बहु-लज्जा तस्स सज्जणी भज्जा। देव-गुरु-भत्ति-जुत्तो पुत्तो पवणंजओ ताणं ॥ घर-दासीए जाओ सरिसो रुवाइ-गुण-कलावेण । सेहरओ से मित्तो निचो सव्वत्थ वि सहाओ॥ निय-निय-वावार-परा गमंति ते वासराइं सव्वे वि। अह अत्थाण-निसन्नस्स विजयसेणस्स भूवइणो॥ सब्भूयवाइणा नाण-गम्भ-नेमित्तिएण विन्नत्तं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org