________________
३७६
कुमारपालप्रतिबोधे
नारायणस्स कहिओ कन्ना-परिणयण वृत्ततो ॥ तो दिन्ना कण्हेणं सागरचंदस्स चेव सा कन्ना । धणसेण - उग्गसेणा खमाविया उवसमं पत्ता ॥ एवं कओ विलक्खो नहसेणो खामिओ वि न पसन्नो । घरिणी - पराभवेणं को वा कोवाउरो न हवे ? ॥ सो कार्ड असमत्थो सागरचंदस्स विप्पियं किंपि । छिद्दाणि मग्गमाणो कुविय-मणो गमइ दियहाई ॥ अह तत्थ समोसरिओ अट्ठारस-मुणि- सहस्स-परियरिओ । नव-कणय-कमल- गामी अरिठ्ठसामी तिजय - सामी ॥ तस्स पय-प्पणमत्थं सागरचंदो गओ गयारूढो । तं नमिऊण निसन्नो धम्म- कहं सोउमाढत्तो ॥ लडूण दुल्लहं माणुसत्तमथिरं च जाणियं जीयं । जइयव्वं जिण-धम्मे सुर-नर- सिव- सुक्ख-संजणणे ॥ पुव्वं पडिवन्न-गिहत्थ - धम्म- संबंधि - बारस-चओ वि । सो तीए देसणाए बाढं धम्मुज्जुओ जाओ ॥ तत्तो चउद्दसीए निसाइ बाहिं मसाण-आसन्ने । काउस्सग्गेण ठिओ सो सामाइय-वयं काउं ॥ तं दहुं नहसेणेण चिंतियं अज्ज बहुय - कालाओ । साहेमि निय- समीहियमिमस्स रिउणो विणासेण ॥ रोसेणं तेण सागरचंद-मत्थए कुंडि-चओ ठविडं । जलिर-चियं - ऽगाराणं भरिओ पावाण अप्पा य ॥ अह वेयणा सरीरे संजाया तस्स जीवियंतकरी | तह वि अविचलिय-चित्तो सो चिंतिउमेवमाढत्तो ॥ मा कुणसु जीय ! खेयं दीणत्तं दूरओ परिचयसु । पुव्वाऽऽरोविय- पाव - हुमस्स जम्हा फलं एयं ॥ कम्मं कुणइ सयं चिय तस्स फलं भुंजए सयं जीवो । तो किं परम्मि रोसो विवेइणो जुज्जए काउं ॥ रे जीय ! तए पुव्वं समज्जियं किं पि जं असुह-कम्मं । तं निट्ठवइ इमो तुह अगणंतो अत्तणो बंधं ॥ ता उवयारी एसो जुग्गो च्चिय तुज्झ तुट्ठिी-दाणस्स ।
Jain Education International
For Private & Personal Use Only
[ चतुर्थः
www.jainelibrary.org