________________
प्रस्तावः ]
सामायिकत्रते सागरचंद्र-कथा |
अज तुह वयण- चंदस्स दंसणाओ लहउ तत्तिं ॥ एवं कुमरेण पयंपियम्मि संबेण भासिउं हसिउं । नाऽहं कमलामेला कमलामेलो अहं किंतु ॥ तो भणियं कुमरेणं अविलंबं संब ! मज्झ मेलिहिसि । कमल-दल- दीह- नयणं कमलामेलं तुमं चेव ॥ ताहे तेहिं कुमारेहिं मज्ज -पाणं कराविओ संबो । सो मज्ज-पाण- मत्तो अब्भुवगच्छाविओ एयं ॥ कमल मेला - मेलो मए कुमारस्स कारियव्वो त्ति । अह मय-विगमे संबो एवं चिंतेउमादत्तो ॥ मत्तेण अन्भुवयं अहो ! मए दुक्करं इमं वत्युं । ता कह निव्वहियवं जं रहस कथं दहइ कज्जं ॥ अहवा कायव्वं चिय समेणं विसमेण वा इमं कजं । पुरिसस्स भूसणं जं भांति पडिवन्न-निव्वहणं ॥ इय चिंतिऊण संबेण गूढ - पुरिसेहिं झत्ति कारविया । उज्जाणार सुरंगा कमलामेला -गिहं जाव ॥ तं नारयस्स कहियं रहस्समिसिणा वि तीइ बालाए । पज्जुन्नकुमाराओ पन्नत्ती मग्गिया विज्जा | तव्वसउ विज्जाहर - रूवं काऊण सव्व कुमरेहिं । नहसेण विवाह-दिणे कमलामेलं सुरंगाए ॥ नेऊण तमुज्जाणं सागरचंदेण सह कुमारेण । परिणाविया तओ ते परितुट्टमणा ठिया तत्थ ॥ अह निय-गिहे अदहुं कमलामेलं गवेसमाणेहिं ।
यहिं कह विदिट्ठा उज्जाणे कीलमाणी सा ॥ विज्जाहर- स्वधरा दिट्ठा संबाइणो कुमारा य । विजाहरेहिं हरिया इम त्ति मुणिऊण ते सवे ॥ धण सेण उग्ग सेण-प्पमुहा चउरंग-सिन्न-संनद्धा | जुडे समुज्जया निज्जिया य संबाइ - कुमरेहिं ॥ तो जाणिय-वृत्तंतो जणद्दणो निग्गओ सयं सबलो । कन्ना- कयग्गहे निग्गहेमि खयर त्ति जंपतो ॥ पयडिय - निय-रूवेणं संबेण विलग्गिऊण पाए ।
Jain Education International
For Private & Personal Use Only
३७५
www.jainelibrary.org